श्रीजानकीदेव्याः सहस्रनामस्तोत्रम्

श्रीजानकीदेव्याः सहस्रनामस्तोत्रम्

सिद्धेश्वरीतन्त्रोक्तं श्रीलक्ष्मण उवाच । देवदेव जगन्नाथ ! कथयस्व महाप्रभो । नाम्नां सहस्रं जानक्याः श्रोतुमिच्छामि तत्त्वतः ॥ श्रीराम उवाच । कथयामि भवत्प्रीत्या श‍ृणु लक्ष्मण ! भक्तितः । यत् पठित्वाथ श्रुत्वा वा सर्वान् कामानवाप्नुयात् ॥ अस्य श्रीजानकीदेव्याः सहस्रनामस्तोत्रस्य वसिष्ठ ऋषिः, वागीश्वरी देवता, अनुष्टुप्छन्दः, सर्वकामार्थसिद्ध्यर्थे जपे विनियोगः । ॐ जानकी कमला विद्या सिद्धविद्या क्षमात्मजा । निर्मला भावनी भव्या सर्वमङ्गलरूपिणी ॥ १॥ कौलिनी कुलजा कान्ता अपर्णा भक्तवत्सला । सुकेशी चारुनेत्रा च देवदानवसेविता ॥ २॥ अतिगुप्ता सरोजाक्षी सकला सर्वरूपिणी । भक्तिवश्या महोग्रा च सर्वतन्त्रविशारदा ॥ ३॥ धरात्मजा महामाया शब्दरूपा महोत्सवा । कामा च रमणीभद्रा यज्ञोत्सवविभूषिता ॥ ४॥ चन्द्रवक्त्रा चकोराक्षी चारुनेत्रा सुलोचना । रघुनाथप्रिया देवी शारदा कुलभूषिता ॥ ५॥ कुलनाथा च दिव्या च श्रीमती विश्वरूपिणी । रामप्रिया राममता रामगोप्या च मुक्तिदा ॥ ६॥ चतुर्वर्गप्रदा सौख्या सर्वपापविनाशिनी । वाराही वारुणी विद्या महाविद्या महेश्वरी ॥ ७॥ सती सत्यवती धूम्रा धवला धर्मरूपिणी । धर्मनिष्ठा धर्ममयी धर्मी धर्मनिषेविता ॥ ८॥ बालिका युवती वृद्धा नित्या नित्यमयी तथा । गायत्री वेदमाता च सर्वसङ्कटतारिणी ॥ ९॥ हिरण्या कनका रक्ता भद्रा नीलसरस्वती । इन्द्रा चेन्दुस्वरूपा च दिव्याम्बरविभूषणा ॥ १०॥ जगन्माता जगद्धात्री जननी सर्वरूपिणी । पत्नी चामरकेशी च कुन्ददन्ता सुनासिका ॥ ११॥ कुन्दोत्सवा कुन्दप्रिया कुन्दपुष्पमयी तथा । आग्नेयी वायवी ज्येष्ठा वारुणी वरुणप्रिया ॥ १२॥ सर्वदिग्वर्णिता विश्वा सर्वेषामुपकारिणी । बुद्धिर्मेधा प्रिया शक्तिस्तुष्टिः पुष्टिर्धृति क्षमा ॥ १३॥ अबला निश्चला लक्ष्मीः श्रद्धा पन्नगशायिनी । अनन्ता महती चिन्ता ह्यचिन्त्या चिन्मयी स्मृता ॥ १४॥ रजोमयी ब्रह्मरूपा विष्णुमाया महेश्वरी । सर्वतीर्थमयी देवी दैत्यदानवनाशिनी ॥ १५॥ विरूपा विश्वरूपा च मृडानी मृडवल्लभा । कोटिचन्द्रप्रतीकाशा कोटिसूर्य्यसमप्रभा ॥ १६॥ नदमध्या नदभवा नदोद्भूता नदाक्षिका । मन्त्ररूपा मन्त्रभवा यन्त्रमन्त्रमयी तथा ॥ १७॥ द्विपदा त्रिपदा गोत्रा चतुर्वणा च त्र्यक्षरी । वरेषु र्गोपिता गुप्ता अरण्यस्थिरनायिका ॥ १८॥ स्थिरा च तीर्थरूपा च वेगिनी वेगरूपिणी । वेगात्मिका वेगधरा काश्यपी कमलेक्षणा ॥ १९॥ शक्तिरूपा शक्तिधरा शक्ताशक्तविभेदका । गुणागुणमयी गम्या निर्गुणा सद्गुणान्विता ॥ २०॥ गन्धर्वसेविता नन्दी पूर्णब्रह्मस्वरूपिणी । कात्यायनी जगद्धात्री स्थितिसंहारकारिणी ॥ २१॥ रामजाया च मातङ्गी सुतुङ्गा कदलीप्रिया । प्रीतिमनाः प्रीतिदात्री षड्वर्णशीर्षभञ्जिका ॥ २२॥ वेणुकान्ता वेणुभवा वीणावाद्या च शोभना । खण्डचन्द्रा पूर्णचन्द्रा सकला निष्कला तथा ॥ २३॥ तेजस्का मुखरा सौम्या निःशब्दा शब्दरूपिणी । सिन्दूरारुणरक्ता च सिन्दूरारुणभूषिता ॥ २४॥ मेघस्वना च मेघा च बाहुदण्डविशोभिता । जयध्वनि र्निघोरा च खर्खरा खगरूपिणी ॥ २५॥ खगाख्या खगमान्या च तडिद्रूपा तडित्प्रभा । वज्ररूपा वज्रमयी वज्रतन्त्रा च विद्रुमा ॥ २६॥ कादम्बिनी रता रत्या चञ्चला विमला ध्रुवा । अस्त्ररूपा शस्त्ररूपा ह्यणिमा ध्रुवमण्डला ॥ २७॥ तर्कविद्या वेदविद्या ज्योतिर्विद्या विशारदा । काली कल्पकला साध्या पाण्डुरूपा पराक्रमा ॥ २८॥ नागकन्या नागमाता नागपत्नी फणात्मिका । शची सत्यकला निद्रा सुनिद्रा च सुचेतना ॥ २९॥ सुशीला खर्वरूपा च खर्वजङ्घा करात्मिका । दीर्घजङ्घा दीर्घरवा दीर्घनासा सुकर्णिका ॥ ३०॥ कर्णेनपूजिताऽछिन्ना छिन्ना छिन्नमयी तथा । आपदा पादपापादा ज्ञानाज्ञानपरायणा ॥ ३१॥ गौरी पद्मा च कल्याणी उर्वशी ध्वजरूपिणी । पताकी केतकी चूर्णा दृढव्रतपरायणा ॥ ३२॥ तिलोत्तमा रोहिणी च बदरी कविमामिनी । मघा च भरणी पूर्वा पराऽपूर्वा च पूर्विका ॥ ३३॥ अपर्विका अपूर्वा च अपूर्वफलभूषिता । शङ्खिनी शङ्खहस्ता च चित्रहस्ता सुकोमला ॥ ३४॥ कोमला पत्ररूपा च गान्धारी चपला कला । रुक्मिणी रुक्मरूपा च क्षुधा तृष्णा जरातुरा ॥ ३५॥ अचिन्त्या चिन्तिता चिन्ता मनोज्ञा मनसिस्थिता । अञ्जना त्वाजना व्यञ्जा व्यञ्जनीया जरार्पिता ॥ ३६॥ अजरा निर्जरा जीर्णा जीर्णार्पितविभाविनी । कूर्मरूपा सूकरी च हरिणी मृगरूपिणी ॥ ३७॥ कस्तूरी मृगनाभिः च कर्पूरागरुकुङ्कुमा । रघुदेवरता शक्ता रघुदेवरतिप्रिया ॥ ३८॥ पौरन्दरी तथा विष्णोर्जाया माहेश्वरी वरा । सर्वेषाञ्जननी नित्या चार्वङ्गी जनकात्मजा ॥ ३९॥ महाधीरा महामाया महामोहा महोत्सवा । वैकुण्ठनाथपत्नी च विमलारुणरूपिणी ॥ ४०॥ भागीरथी मनोबुद्धिर्नित्यानन्दमयी सहा । महाव्याधिहरा भीमा सर्वरोगापहारिणी ॥ ४१॥ शङ्खिनी चक्रिणी धात्री हस्तेपुस्तकधारिणी । सम्पदा च सदाचारा द्रौपदी द्रुपदात्मिका ॥ ४२॥ सतांसृष्टिकरी सौम्या दैत्यानां क्षयकारिणी । दरैत्यप्राणहरा धात्री दयामोदरसप्रिया ॥ ४३॥ क्षान्तिः क्षेमङ्करी बुद्धिर्भारती भयनाशिनी । तरणिस्तरुणी तीक्ष्णा तीक्ष्णदैत्यविनाशिनी ॥ ४४॥ दात्री दानपरा दान्ता दुष्टदैत्यविनाशिनी । क्रिया क्रियावती हृष्टा तुष्टा पुष्टा तथोर्वशी । वेदमना वेदकन्या वेदमान्या पुलोमजा ॥ ४५॥ सुखिनी सुखदात्री च सर्वसौख्यविवर्धिनी । शीला शीलवती सूक्ष्मा सूक्ष्मासूक्ष्मवरप्रदा ॥ ४६॥ वरेण्या वरदा वाणी ज्ञानिनी ज्ञानदात्मजा । भृगुवंशसमुद्भूता भार्गवी भृगुवल्लभा ॥ ४७॥ रक्ताम्बरधरा रामा रमणी सुरनायिका । मोक्षदा शिवदा श्यामा योगध्यानपरायणा ॥ ४८॥ योगेश्वरी योगरूपा योगनिद्रा कृशोदरी । अम्बा जाम्बवती चैव सत्यभामा मनोरथा ॥ ४९॥ रौद्रा रौद्रस्वना रौद्री रौद्रदैत्यविनाशिनी । कुमारी कौशिकी काली कामदैत्यविनाशिनी ॥ ५०॥ रामपत्नी रामरता रामजाया महोदरी । विष्णुपत्नी विष्णुभवा विष्णुजाया च शूलिनी ॥ ५१॥ मदनान्तक कान्ता च मदनान्तकवल्लभा । भूतभव्यभवस्पृष्टा पावनी परिपालिनी ॥ ५२॥ अदृश्या व्यक्तरूपा च दृश्या श्रेष्ठा प्रवर्द्धिनी । अपान्निधिसमुद्भूता धारिणी च प्रतिष्ठिता ॥ ५३॥ अच्युता चाच्युतप्राणा प्राणदा वासवेश्वरी । उत्तरा क्षोभणा क्षेमा श्रीगर्भा परमेश्वरी ॥ ५४॥ वरदा पुष्टिदेहा च कामिनी कञ्जलोचना । शरण्या वरदा प्रीता प्रीत्यानानन्दस्वरूपिणी ॥ ५५॥ पताकिनी दयारम्भा सुरम्या च सुरेश्वरी । श्रीमती च शिवा नन्दा त्रिशक्तिर्मोक्षदायिनी ॥ ५६॥ परापरकला कान्ता शिशिराचलकन्यका । दक्षा भगवती धेनुः कामधेनुः कलावती ॥ ५७॥ सुरमान्या सुरश्रेष्ठा श्रेष्ठा प्राणेश्वरी स्थिरा । वज्रायुधा व्रजहस्ता चण्डी चण्डपराक्रमा ॥ ५८॥ तमोघ्नी ध्वान्तसंहन्त्री प्रयतात्मा पतिव्रता । गौरी सुवर्णवर्णा च स्थितिसंहारकारिणी ॥ ५९॥ मेधाविनी महावीर्या हंसी संसारतारिणी । एकानेका महेज्या च सर्वलोकप्रकाशिनी ॥ ६०॥ षट्चक्रभेदिनी वामा कार्यस्था कार्यरञ्जिता । प्रणता प्राणिनामार्तिहारिणी दैत्यनाशिनी ॥ ६१॥ अजा च बहुवर्णा च पुरुषार्थप्रवर्तिनी । गणिता गुणसम्पन्ना नगजा खगवाहिनी ॥ ६२॥ रक्ता नीला सिता श्यामा कृष्णा बभ्रुश्च कर्बुरा । क्षुधा तृष्णा जरा वृद्धा तरुणी करुणालया ॥ ६३॥ चन्द्रानना महोष्ठी च चारुमूर्द्धजशोभिता । कला काष्ठा मुहूर्ता च निमेषा कालरूपिणी ॥ ६४॥ मानिनी माधवी मान्या माननीया महागुणा । सुवर्णवसना नाशा चक्षुस्पर्शवती रसा ॥ ६५॥ गन्धप्रिया सुगन्धा च मनोज्ञा च मनोगता । हस्ता ज्येष्ठा मघा पुष्या धनिष्ठा पूर्वफल्गुनी ॥ ६६॥ मृगनाभिर्मृगाक्षी च कर्पूरामोदधारिणी । मधुश्रीर्माधवी वल्ली मधुमत्ता मदोद्धता ॥ ६७॥ रेवती रमणी चित्रा चित्रहारविभूषणा । रक्ताम्बरधरा क्षीणा रक्तपुष्पावतंसिनी ॥ ६८॥ नवपुष्पात्मिका पुष्पा पुष्पस्रक्सुविभूषणा । शुक्लाम्बरधरा धीरा महाश्वेता वसुप्रिया ॥ ६९॥ नवपुष्पगृहोपेता नवपुष्पोपशोभिता । चन्द्रिका चन्द्रकान्तिश्च सूर्यकान्तिर्निशाचरी ॥ ७०॥ विजया च जयन्ती च मोहिनी शत्रुनाशिनी । लज्जा सरस्वती नन्दा दानवेन्द्रप्रमर्दिनी ॥ ७१॥ चद्रमण्डलसङ्काशा ज्ञानानन्दप्रवर्द्धिनी । रूपयौवनसम्पन्ना गुणशीलसमन्विता ॥ ७२॥ सर्वैश्वर्यसमायुक्ता सर्वलावण्यशोभिता । शीता शीतप्रिया स्वर्गा सकला वनदेवता । गुरुरूपधरा गुर्वी कालमृत्युविनाशिनी ॥ ७३॥ अणिमादिगुणोपेता महामारी च शान्तिदा । चतुःसमुद्रशयना चतुर्वर्गफलप्रदा ॥ ७४॥ सर्वकालोद्भवा प्रीता सर्वकालोद्भवोद्भवा । अनादिनिधना पुष्टिर्वृक्षमध्यनिवासिनी ॥ ७५॥ सर्वचक्रेश्वरी सर्वा सर्वमन्त्रमयी सदा । सहस्रनयना प्राणा सहस्रनयनप्रिया ॥ ७६॥ सहस्रशीर्षा सुमना मन्दभा सर्वभञ्जिका । गीतनृत्यप्रिया कामा सन्तुष्टिर्धनदा प्रदा ॥ ७७॥ मायाधरी मणिरता मणिसम्मानतत्परा । माधवा नन्ददा मध्वी यशोदानन्दवर्द्धनी ॥ ७८॥ यज्ञप्रीता यज्ञमयी यज्ञकर्मविभूषणा । राजा राजकुलेज्या च राजराजेश्वरी रमा ॥ ७९॥ रमिणी रामिणी राका रामानन्दप्रदायिनी । रजनीकरपूर्णास्या रक्तोत्पलविलोचना ॥ ८०॥ लाङ्गली प्रेमसन्तुष्टा लाङ्गलीप्रणयप्रिया । लाक्षारुणा च ललना लीला लीलावती लया ॥ ८१॥ लङ्केश्वरगुणप्रीता लङ्केशवरदायिनी ॥ ८२॥ लवङ्गकुसुमप्रीता लवङ्गकुसुमप्रभा । पुण्यदा पूर्णिमा पुण्या पुण्यकोटिफलप्रदा ॥ ८३॥ पुराणगोचरा पूर्णाऽपूर्वा प्रौढविनाशिनी । प्रह्लादहृदयाह्लादगेहिनी पुण्यचारिणी ॥ ८४॥ फलदात्री फलासक्ता फलदातृविभूषिता । वाणी विलासकरिणी वराङ्गी च वरानना ॥ ८५॥ विष्णोर्वक्षस्थलस्था च वाग्मती विन्ध्यगेहिनी । धीरा धैर्यवती धृष्टा धवलाम्भोजसन्निभा ॥ ८६॥ तन्त्रधारी तन्त्रतारी तन्त्रकारी भवातुरा । तपस्या तालिनी तीर्णा दूर्वादलसुसेविता ॥ ८७॥ कर्पूरपूरवदना कलानाथसमप्रभा । कलाकेलिप्रियाकीर्णा कुञ्जरेश्वरगामिनी ॥ ८८॥ खर्वा च खञ्जनद्वन्द्वलोचना रवभूषिता । खद्योत इव दुर्लक्ष्या खद्योत इव चञ्चला ॥ ८९॥ चलच्चकोरनयना चलत्खञ्जनलोचना । चतुर्वेदमयी रूपा चतुर्वर्णमयी भृता ॥ ९०॥ जगन्नाथप्रिया जीवा जगन्नाथरता जया । जामातृवरदा जम्भा यमलार्जुनधारिणी ॥ ९१॥ तपस्या तालिनी तीर्णा पूर्णानन्दमयी सदा । तारस्वरेणसहिता तारस्वरविभूषिता ॥ ९२॥ वंशध्वजा वंशरूपा नन्दिनी कुलमध्यगा । फट्कारप्रणया वृद्धा चित्रा पातकनाशिनी ॥ ९३॥ अधः स्थिता च पाताला अधोभुवनगामिनी । अतला वितला तीर्णा सुतला नागशायिनी ॥ ९४॥ द्विजिह्वा बहुजिह्वा च रसना सुरसेविता । शून्या रण्या वरेण्या च वरिष्ठा च युगाम्बरा ॥ ९५॥ प्रतिपर्वस्थिता देवी तिथिः स्वरविभूषिता । प्रतिमा नवमी चैव युगाढ्या चक्ररूपिणी ॥ ९६॥ वाहग्रस्ता वाहभरा वाहसूर्यसमन्विता । चन्द्रज्योत्स्नामरा काम्या राकामृतचरा चरी ॥ ९७॥ नागरी नागरा ज्येष्ठा नागराजसुता नगा । नवीनेन्दुकला नन्दी नन्दिकेश्वरपूजिता ॥ ९८॥ नीरजाक्षी चञ्चलाक्षी नीरजद्वन्द्वलोचना । नीरप्रसूर्नीरभवा नीरनिर्मलदेहिनी ॥ ९९॥ नवीनकेतकीकुन्द -माकन्दस्रग्विभूषिता । नायिकानन्दनिलया नायकानन्दकारिणी ॥ १००॥ नर्मकर्मरता नित्या नर्मधर्मपरायणा । नर्मप्रीता नर्मरता नर्मध्यानपरायणा ॥ १०१॥ नर्मकर्मैकसहिता नर्मकर्मैकपालिका । नवनारीगुणप्रीता नवनारीवरप्रदा ॥ १०२॥ नारायणप्रिया कान्ता निष्फला परमा कला । नारायणप्रिया देवी नारायणसमन्विता ॥ १०३॥ नारायणी समा युक्ता सत्यभामा दृढव्रता । चतुःसागरमध्यस्था चतुःसागररूपिणी ॥ १०४॥ वासुदेवरता विश्वा विज्ञा विज्ञानकारिणी । वीणावती वलाकीर्णा बालपा पुष्परोहिता ॥ १०५॥ बलवी सुमतिर्वैद्या विद्याहारविभूषिता । विद्यावती वैद्यपदा सीता वैवस्वता वलिः ॥ १०६॥ भीतिहा भयदा भीतिरंशुजालसमप्रभा । शर्वाणी सुमना सर्वा सुभद्रा भद्रिका तथा ॥ १०७॥ विनता शङ्करी शान्ता मानवी मानरूपिणी । मनुध्याना मनुज्ञाना मानसी मनुचित्तगा ॥ १०८॥ सदागोप्या जपरता जपस्तुत्यादिभूषिता । मरीची मारिची चैव हैमा हैमवती शिला ॥ १०९॥ सुगन्धा गन्धसहिता आयुष्यक्षयरूपिणी । क्षीरसाक्षी क्षीरस्रवा क्षीरिका श्रीर्हरिप्रिया ॥ ११०॥ बीजमयी बीजरूपा बीजोद्भवा च बीजिका । द्वारा द्वारवती ध्वान्ता प्रचण्डा द्वारमालिनी ॥ १११॥ कल्याणी कमला कारा कमली कालरूपिणी । कामाक्षी कामदा काम्या कामना कामचारिणी ॥ ११२॥ कालरात्रिर्महाकाली कौलिनी कल्परूपिणी । कुमारी करुणा कीर्त्तिः कलिकल्मषनाशिनी ॥ ११३॥ कात्यायनी कलाधारी कौमुदी कमलप्रिया । माहेश्वरी महामाया महातेजा महेश्वरी ॥ ११४॥ महाज्योतिर्महामूर्तिर्महासुरविनाशिनी ॥ ११५॥ महामाया महावीर्या महापातकनाशिनी । महामखा मन्त्रमयी मणिपूरकवासिनी ॥ ११६॥ मानसी मानदा मान्या मनश्चक्षुरगोचरा । गण्या मता च गायत्री गन्धर्वगणसेविता ॥ ११७॥ सिद्धा यज्ञप्रिया शक्तिर्यज्ञाङ्गी यज्ञवर्त्मिका । यज्ञरूपा यज्ञभवा यज्ञी यज्ञकृतालया ॥ ११८॥ जालन्धरी जगन्माता जातवेदा जगत्पिता । जितेन्द्रिया जितक्रोधा जननी जयदायिनी ॥ ११९॥ गङ्गा गोदावरी रेवा गौतमी च शतद्रुका । सिन्धुर्मन्दाकिनी सिद्धा यमुना च सरस्वती ॥ १२०॥ चन्द्रभागा विपाशा च गण्डकी विन्ध्यवासिनी । नर्मदा कद्रु कावेरी अहल्या चम्पकावती ॥ १२१॥ अयोध्या मथुरा माया काशी काञ्ची ह्यवन्तिका । द्वारावती च तीर्थेशा महाकिल्बिषनाशिनी ॥ १२२॥ वैष्णवी विष्णुरूपा च विष्णुमाया स्वरूपिणी । शिवेश्वरी शिवा राधा भवानी भवमोचनी ॥ १२३॥ हल्लोत्खातसमुद्भूता रत्नभूता धनेश्वरी । हृद्या विद्याप्रदात्री च कुशमाता परेश्वरी ॥ १२४॥ लवमाता सौम्यमूर्त्तिः शर्वा सर्वानुशासनी । कमला विष्णुवन्द्या च मान्या सुनयनात्मजा ॥ १२५॥ रामेशी रामरमणी रामरामा रमेश्वरी । वैदेही मैथिली सिद्धा मिथिलाभूमिजा तथा ॥ १२६॥ सुफला चर्चिता वन्द्या दशाननविनाशिनी । दण्डा दण्डप्रिया चैव दण्डकारण्यवासिनी ॥ १२७॥ लक्ष्मणाराधिता शान्ता कान्ता भरतवन्दिता । शत्रुघ्नपूजिता कान्तिः हनुमद्वन्दिता वरा ॥ १२८॥ महोग्रा च महासेना माहेशी मैथिलात्मजा । साकेतेशा जनाराध्या धनेशी धनदा शुभा ॥ १२९॥ ॥ फलश्रुतिः ॥ पुण्यं सहस्रनामेदं जानक्या भुवि दुर्लभम् । यः पठेत् प्रातरुत्थाय शुचिर्भूत्वा समाहितः ॥ १३०॥ यश्चापि श‍ृणुयान्नित्यं नरो निश्चलमानसः । एककालं द्विकालं च त्रिकालं श्रद्धयान्वितः ॥ १३१॥ सर्वपापविनिर्मुक्तो धनधान्यसुतान्वितः । तेजस्वी बलवान् शूरः शोकरोगविवर्जितः ॥ १३२॥ यशस्वी कीर्तिमान् धन्यः सुभगो लोकपूजितः । रूपवान् गुणसम्पन्नः प्रभावीर्यसमन्वितः ॥ १३३॥ श्रेयांसि लभते नित्यं निश्चलां च शुभां श्रियम् । सर्वदुःखविनिर्मुक्तो लोभक्रोधविवर्जितः ॥ १३४॥ विद्यानां पारगो विप्रः, क्षत्रियो विजयी भवेत् । वैश्यस्तु धनलाभाढ्यः शूद्रस्तत्सुखमश्नुते ॥ १३५॥ पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् । इष्टकामांस्तु कामार्थी धर्मार्थी धर्ममक्षयम् ॥ १३६॥ ॥ इति श्रीसिद्धेश्वरीतन्त्रे जानकीसहस्रनामस्तोत्रं सम्पूर्णम् ॥ Proofread by Prabhav Tengse
% Text title            : jAnakIsahasranAmastotram 2
% File name             : jAnakIsahasranAmastotram2.itx
% itxtitle              : jAnakIsahasranAmastotram 2 (siddheshvarItantrAntargatam jAnakI kamalA vidyA siddhavidyA kShamAtmajA)
% engtitle              : jAnakIsahasranAmastotram 2
% Category              : devii, sItA, sahsaranAma
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Prabhav Tengse
% Description/comments  : siddheshvarItantra
% Latest update         : April 24, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org