श्रीजगदम्बास्तुतिः

श्रीजगदम्बास्तुतिः

ॐ नमः श्रीजगदम्बायै । ॐ विश्वेश्वरी निखिलदेव महर्षिपूज्या सिंहासना त्रिनयना भुजगोपवीता । शङ्खाम्बुजास्यऽमृतकुम्भक पञ्चशाखा राज्ञी सदा भगवती भवतु प्रसन्ना ॥ १॥ जन्माटवी प्रदहने दव-वह्नि-भूता तत्पाद पङ्कजरजोगत चेतसां या । श्रेयोवतां सुकृतिनां भवपाशभेत्री राज्ञी सदा भगवती भवतु प्रसन्ना ॥ २॥ देव्या यया दनुजराक्षसदुष्ट-चेतो न्यग्भावितं चरणनूपुरशिञ्जितेन । इन्द्रादिदेव हृदयं प्रविकासयन्ती राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ३॥ दुःखार्णवे हि पतितं शरणागतं या चोद्धृ त्य सा नयति धाम परं दयाब्धिः । विष्णुगजेन्द्रमिव भीतभयापहर्त्री राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ४॥ यस्या विचित्रमखिलं हि जगत्प्रपञ्चं कुक्षो विलीनमपि सृष्टिविसृष्टिरूपात् । आविर्भवत्यविरतं चिदचित्स्वभावं राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ५॥ यत्पाद पंङ्कजरजः कणज प्रसादात् योगीश्वरैर्विगत कल्मषमानसैस्तत् । प्राप्त पदं जनिविनाशहरं परं सा राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ६॥ यत्पादपङ्कज रजांसि मनोमलानि सम्मार्जयन्ति शिवविष्णु विरिञ्चिदेवैः । मृग्यान्यऽपश्चिमतनोः प्रणुतानि माता राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ७॥ यत्पाद चिन्तन दिवाकर रश्मिमाला चान्तर्बहिश्करणवर्ग सरोजषण्डम् । ज्ञानोदये सति विकास्य तमोपहर्त्री राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ८॥ यद दर्शनामृतनदी महदोघयुक्ता सम्प्लावयत्यखिल भेदगुहास्वऽनन्ता । तृष्णाहरा सुकृतिनां भवतापहर्त्री राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ९॥ हंसस्थिता सकलशब्दमयी भवानी वाग्वादिनी हृदय पुष्कर चारिणीया । हंसीव हंसरजनीश्वर वह्निनेत्रा राज्ञी सदा भगवती भवतु प्रसन्ना ॥ १०॥ या सोमसूर्यवपुषा सततं सरन्ती मूलाश्रयात्तडिदिवाऽऽविधरन्ध्रमीढया । मध्यस्थिता सकलनाडिसमूह पूर्णा राज्ञी सदा भगवती भवतु प्रसन्ना ॥ ११॥ चैतन्यपूरित समस्त जगद्-विचित्रा मातृप्रमेय परिमाणातया चकास्ति । या पूर्णवृत्यहमिति स्वपदाधिरूढा राज्ञी सदा भगवती भवतु प्रसन्ना ॥ १२॥ या चित्क्रमाक्रमतया प्रविभातिनित्या स्वातन्त्र्यश क्तिरमला गतभेदभावा । स्वात्मस्वरूप सुविमर्शपरैः सुगम्या राज्ञी सदा भगवती भवतु प्रसन्ना ॥ १३॥ या कृत्यपञ्चक निभालन लालसैस्तैः सन्दृश्यते निखिलवेद्यगतापि शश्वत् । सान्तर्धृता परप्रमातृपदं विशन्ती राज्ञी सदा भगवती भवतु प्रसन्ना ॥ १४॥ यानुत्तरात्मनि पदे परमाऽमृताब्धौ स्वातन्त्र्यशक्तिलहरीव बहिः सरन्ती । संलीयते वरसतः स्वपदे सभावा राज्ञी सदा भगवती भवतु प्रसन्ना ॥ १५॥ मेरोः सदैव हि दरीषुविचित्रवाग्भिः गायन्ति यां भगवती परिवादिनीभिः । विद्याधरा हि पुलकाङ्कित विग्रहाः सा राज्ञी सदा भगवती भवतु प्रसन्ना ॥ १६॥ राज्ञीं सदा भगवतीं मनसा स्मरामि राज्ञीं सदा भगवतीं वचसा गृणामि । राज्ञीं सदा भगवतीं शिरसा नमामि राज्ञीं सदा भगवतीं शरणं प्रदद्ये ॥ १७॥ राज्ञ्याः स्तोत्रमिन्द पुण्यं यः पठेद्भक्तिमान्नरः नित्यं देव्याः प्रसादेन शिवसायुज्यमाप्नुयात् ॥ १८॥ श्रीजगदम्बास्तुती-राजानक-विद्याधर-विरचिता शुभदा बोभूयात् इति शिवम् ॥ जय देहाद्रिकुञ्जान्तर्निकूजञ्जीव जीवक । जय सन्मानसव्योमविलासिवर सारस ॥ Encoded and proofread by Girdhari Lal Koul glkoul.18 at gmail.com
% Text title            : jagadambAstutiH 3
% File name             : jagadambAstutiH3.itx
% itxtitle              : jagadambAstutiH 3 (rAjAnakavidyAdharavirachitA)
% engtitle              : jagadambAstutiH 3
% Category              : devii, pArvatI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : pArvati
% Author                : Rajanaka Vidyadhar
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Girdhari Lal Koul glkoul.18 at gmail.com
% Proofread by          : Girdhari Lal Koul glkoul.18 at gmail.com
% Indexextra            : (Scan)
% Latest update         : December 6, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org