श्रीलक्ष्मीसुप्रभातम्

श्रीलक्ष्मीसुप्रभातम्

मातः प्रसन्नवदनाम्बुजनिर्जिताब्जे क्षीराब्धिजे सकललोकपवित्रमूर्ते । आर्तप्रपन्नजनवन्दितपादपद्मे श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ १॥ सद्योविकासि कुसुमेषु सुगन्धमत्ताः गायन्ति मातरमितं भ्रमरा यशस्ते । तन्मञ्जुनादपरिबोधितदिव्यदेवि श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ २॥ स्नात्वामलः सुरगजः सुरदीर्घिकायां शुण्डोद्धृताब्जविलसद्वदनेन तूर्णम् । सन्तिष्ठते गृहमुखे तव भक्तवर्यः श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ ३॥ शोभां तवैव वदनस्य सदा नवीनां सम्प्राप्य भानुरिह लोकतमःप्रहन्ता । प्राचीं दिशं भजति सोऽपि तवैव भक्तः श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ ४॥ पद्मानि सन्ति रुचिराणि मनोहराणि वायुस्तथा वहति मन्दगतिः प्रभाते । चेतोहरीह सुषमा प्रकृतेस्तवेयं श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ ५॥ पूर्वाद्रिसानुशिखरात् समधिष्ठितोऽयं भानुः क्षणं लसति देवि महाप्रकाशः । त्वन्मूर्तिराजीतकिरीटमणिप्रकाशः श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ ६॥ त्वद्दर्शनार्थमभियान्ति सुरेन्द्रमुख्याः देवास्त्वदीयपदपङ्कजदत्तचित्ताः । आयोज्य तान् लससि कर्मचये त्वमेव श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ ७॥ प्रत्यग्रपुष्पनिचयं स्वकरैर्गृहीत्वा त्वत्पूजनाय मनुजा धृतशुभ्रवस्त्राः । आयान्ति मन्दिरमितस्तव भक्तियुक्ताः श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ ८॥ पद्मप्रिये रुचिरपद्ममुखि स्मितासि पद्मालये विजितपद्मविभेत्रि तन्वि । त्वं पाहि नूनमनिशं जनतां भयार्तेः श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ ९॥ अम्ब त्वमेव जगतां प्रतिमा रिरिक्षुः नित्योऽर्पिता लससि शाश्वतधर्मगोप्त्री । त्वामाश्रिता जहति दुःखचयं हि भक्ताः श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ १०॥ मातर्मदीयहृदये सदयं वसाना मज्जीवनं हि कुरु सार्थकमात्मदीत्या । त्वामाश्रितो भवति नैव विपद्भयार्तः श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ ११॥ त्वं श्रीहरेर्हृदयमेव सदाऽऽश्रितासि प्रीतिं ततो वहसि लोकशुभाय मातः । तत्प्रेममूर्तिरभयं सदयं तनोषि श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ १२॥ प्रेमप्रफुल्लनयनान्तनरीक्षणेन श्रीमन् तनोषि जगतां दयया दयाब्धे । वात्सल्यमूर्तिरसि सन्तत लोकमाता श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ १३॥ त्वन्नेत्रभानुसुविकासितपद्मतल्पो भानुश्चकास्ति गगने सतत प्रकाशः । नित्यं न भक्तवलिनी जलमध्यभागे श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ १४॥ मन्दस्मिताङ्कुरविभा कमनीयशोभः चन्द्रो विभाति रुचिरो नभसि प्रदीप्तः । त्वन्मन्दहास इव भाति हि चन्द्रिकेयं श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ १५॥ त्वन्निर्मलेषु हृदयेषु सदैव रूढा तत्संपदं च सततं द्विगुणां करोषि । सम्पन्नता त्वमसि मङ्गलदेवि मातः श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ १६॥ आजन्मनः सकललोकविशिष्टवाञ्छाः सम्पूर्य मोक्षमपि देवि त्वमेव दत्से । त्वामाश्रितोऽस्मि वरदायिनि लोकमातः श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ १७॥ नारायणस्य परिपूर्णमहत्स्वरूपे नारायणि प्रियतरे कुरु मान्त्रितार्थम् । त्वं श्रीहरिप्रियतमासि तदीयचित्ता श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ १८॥ नेत्राञ्चलप्रणयवर्षणमत्तचित्तो नारायणस्तव सदा रमते हृदब्जे । तत्प्रेममूर्तिरसि देवि सदैव मातः श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ १९॥ पश्यात्र देवि मुनिलोकमविप्रपन्नं श्रीसूक्तमन्त्रजपकोटिपवित्रचित्तम् । पायात्तमुग्रतपसं तव भक्तिपूतं श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ २०॥ पृथ्वी-जलं-तपन-वायु-नभांसि चापि त्वामाश्रितानि खलु कर्म सुशक्तिकानि । सर्वं तवैव महिमेति श्रुति समित्ते श्रीदेवि लक्ष्मि सततं भवतात् प्रभातम् ॥ २१॥ श्रुत्यन्तमूर्त्मिनतमानसपद्मपूगे फुल्लारविन्दनिचये च शिशोश्च हासे । त्वं निर्मले वससि देवि सदैव चित्ते श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ २२॥ लक्ष्मि स्वयं वससि शुद्धधनेऽत्र लोके धान्ये तथैव विजये स्वपराक्रमाप्ते । ज्ञाने च शान्तिसहिते परिपूर्णरूपे श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ २३॥ सायन्तने वससि निर्मलगोसमूहे वत्सप्रिये शिशुषु दोहनकर्मसक्ते । दुग्धेऽपिगोरिहसता परिपोषरूपा श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ २४॥ त्वं पर्वतेषु परिरम्यशिखिस्थलेषु पुष्पादिकेषु निबिडेषु वनस्थलेषु । मन्दाकिनीषु तटिनीषु जलस्थलेषु श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ २५॥ प्राणादि संयमपरेषु सदा हृदन्ते नारायणस्पृतिपरेषु च मानवेषु । मातः सदा लससि बोधमहत्स्वरूपा श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ २६॥ त्वामाश्रितो जगति पुण्यफलं समस्तं सम्प्राप्नुते तदनुमोक्षपदं तथान्ते । त्वामाश्रितश्च मधुसूदनमाश्रितः सन् श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ २७॥ सम्प्रत्यहो मनुजबुद्धिरतीव दुष्टा सम्पत्फलाय कुरुते खलु दुष्टयत्ना । संस्कार्य ताञ्च जननीव समुद्धरेस्त्वं श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ २८॥ न त्वां विना मनुजजन्मफलं जगत्यां संप्राप्नुयां हि सकलं विकला स्वशक्त्या । (संप्राप्नुयां हि सकलानि सदा) तस्मात्त्वमेव परिपाहि दयां कुरुष्व श्रीदेवि लक्ष्मि भवतात्तव सुप्रभातम् ॥ २९॥ मधुमथनकटाक्षप्रेमभाण्डाररूपा सकलविमलसम्पद्वृद्धिरूपा च लक्ष्मीः । लसतु मम हृदब्जे पूर्णबोधात्मना सा दिशतु च भुवि सर्वं योग्यमात्यन्तिकं च ॥ ३०॥ ॐ शान्तिः शान्तिः शान्तिः । NA, PSA Easwaran
% Text title            : lakShmIsuprabhAtam
% File name             : lakShmIsuprabhAtam.itx
% itxtitle              : lakShmIsuprabhAtam
% engtitle              : Shri Laxmi SuprabhAtam
% Category              : devii, devI, suprabhAta, lakShmI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : lakShmI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : NA, PSA Easwaran
% Indexextra            : (Video 1, 2, 3)
% Latest update         : May 5, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org