सरस्वतीनदीस्तोत्रम्

सरस्वतीनदीस्तोत्रम्

%५५ वाग्वादिनी पापहरासि भेदचोद्यादिकं मद्धर दिव्यमूर्ते । सुशर्मदे वन्द्यपदेऽस्तुवित्तादयाचतेऽहो मयि पुण्यपुण्यकीर्ते ॥ १॥ देव्यै नमः कालजितेऽस्तु मात्रेऽयि सर्वभा अस्यखिलार्थदे त्वम् । वासोऽत्र ते नः स्थितये शिवाया त्रीशस्य पूर्णस्य कलासि सा त्वम् ॥ २॥ नन्दप्रदे सत्यसुतेऽभवा य सूक्ष्मां धियं सम्प्रति मे विधेहि । दयस्व सारस्वजलाधिसेविनृलोकपेरम्मयि सन्निधेहि ॥ ३॥ सत्यं सरस्वत्यसि मोक्षसद्म तारिण्यसि स्वस्य जनस्य भर्म । रम्यं हि ते तीरमिदं शिवाहे नाङ्गीकरोतीह पतेत्स मोहे ॥ ४॥ स्वभूतदेवाधिहरेस्मि वा अचेता अपि प्रज्ञ उपासनात्ते । तीव्रतैर्जेतुमशक्यमेव तं निश्चलं चेत इदं कृतं ते ॥ ५॥ विचित्रवाग्भिर्ज्ञगुरूनसाधू तीर्थाश्ययां तत्त्वत एव गातुम् । रजस्तनुर्वा क्षमतेध्यतीता सुकीर्तिरायच्छतु मे धियं सा ॥ ६॥ चित्राङ्गि वाजिन्यघनाशिनीयमसौ सुमूर्तिस्तव चाम्मयीह । तमोघहं नीरमिदं यदाधीतीतिघ्न मे केऽपि न ते त्यजन्ति ॥ ७॥ सद्योगिभावप्रतिमं सुधाम नान्दीमुखं तुष्टिदमेव नाम । मन्त्रो व्रतं तीर्थमितोऽधिकं हि यन्मे मतं नास्त्यत एव पाहि ॥ ८॥ त्रयीतपोयज्ञमुखा नितान्तं ज्ञं पान्ति नाधिघ्न इमेऽज्ञमार्ये । कस्त्वल्पसंज्ञं हि दयेत यो नो दयार्हयार्योझ्झित ईशवर्ये ॥ ९॥ समस्तदे वर्षिनुते प्रसीद धेह्यस्यके विश्वगते करं ते । रक्षस्व सुष्टुत्युदिते प्रमत्तः सत्यं न विश्वान्तर एव मत्तः ॥ १०॥ स्वज्ञं हि मां धिक्कृतमत्र विप्ररत्नैर्वरं विप्रतरं विधेहि । तीक्ष्णद्युतेर्याऽधिरुगिष्टवाचोऽस्वस्थाय मे रात्विति ते रिरीहि ॥ ११॥ स्तोतुं न चैव प्रभुरस्मि वेद तीर्थाधिपे जन्महरे प्रसीद । त्रपैव यत्सुष्टुतयेस्त्यपायात् सा जाड्य्हातिप्रियदा विपद्भ्यः ॥ १२॥ इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीसरस्वतीनदीस्तोत्रं सम्पूर्णम् ।
% Text title            : Sarasvati Nadi Stotram
% File name             : sarasvatInadIstotram.itx
% itxtitle              : sarasvatInadIstotram (vAsudevAnandasarasvatIvirachitam)
% engtitle              : sarasvatInadIstotram
% Category              : devii, vAsudevAnanda-sarasvatI, devI, nadI, sarasvatI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Author                : vAsudevAnandasarasvatI TembesvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description-comments  : From stotrAdisangraha
% Indexextra            : (stotrAdisangraha, Author)
% Latest update         : May 12, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org