श्रीसरस्वतीस्तोत्रम्

ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॐ सरस्वत्यै च विद्महे । वागर्थायै च धीमहि । तन्नो वाणी प्रचोदयात् ॥ ध्यानम् - नमस्तुभ्यं वरे देवि वीणापुस्तकधारिणि । विद्यासम्पत्तिदे वाणि सरस्वति नमोस्तु ते ॥ १॥ ऐंबीजपूजिते देवि वीणासङ्गीतमोदिते । ज्ञानमोक्षकविस्फूर्ते सरस्वति नमोस्तु ते ॥ २॥ वाग्देवीं स्वरमाधुर्यां सङ्गीतकवितावराम् । वीणापुस्तकसंवासां वाणीं वन्दे सरस्वतीम् ॥ ३॥ वीणागानप्रवीणां च विद्याकूटविलासिनीम् । गानमाधुर्यवाचं च वाणीं वन्दे सरस्वतीम् ॥ ४॥ वीणासयुक्तकण्ठां च वीणाऽभेदमृदुस्वराम् । वीणासुस्वरसानन्दां वाणीं वन्दे सरस्वतीम् ॥ ५॥ ज्ञानमोक्षप्रदात्रीं च ज्ञानिसज्जनवल्लभाम् । ज्ञानसद्गुरुरूपां च वाणीं वन्दे सरस्वतीम् ॥ ६॥ वागर्थपुष्टिसंयुक्तां वाग्वर्णवर्णमालिकाम् । वाक्सम्पत्सम्प्रदात्रीं च वाणीं वन्दे सरस्वतीम् ॥ ७॥ गङ्गाप्रवाहवाग्वर्षां वाक्शब्दलयवासिनीम् । श्लोकशैलीसुनृत्यां श्रीं वाणीं वन्दे सरस्वतीम् ॥ ८॥ रागतालगतिस्थाम्बां लयलास्यसुवाचिकाम् । कवितोल्लोललोलां च वाणीं वन्दे सरस्वतीम् ॥ ९॥ शारदां स्वरसामोदां रागदां वरदां वराम् । वरसुस्वरविद्यां च वाणीं वन्दे सरस्वतीम् ॥ १०॥ श्वेतपुष्पासनासन्नां श्वेतमुत्यस्मिताननाम् । श्वेतवस्त्रसुभूषां च वाणीं वन्दे सरस्वतीम् ॥ ११॥ हिमश्वेतालयां श्वेतां हिमश‍ृङ्गविकासिनीम् । हिमश्वेतासरां गङ्गां वाणीं वन्दे सरस्वतीम् ॥ १२॥ संसारतापशाम्यां च संसारदुःखमोचनीम् । सङ्गीतसत्सुखावाहां स्तुत्यां वन्दे सरस्वतीम् ॥ १३॥ त्यागराजसुवाक्संस्थां शिष्यापुष्पानुतिस्थिराम् । सङ्गीतसुस्वरां वाणीं ब्राह्मीं वन्दे सरस्वतीम् ॥ १४॥ सरस्वत्यर्पणं स्तोत्रं सरस्वत्याः कृपोद्भवम् । सरस्वत्यर्चनं श्रेष्ठं सरस्वत्याः कृपावहम् ॥ १५॥ मङ्गलं मातृकायै च सरस्वत्यै सुमङ्गलम् । वाण्यै सङ्गीतवाण्यै च गीर्वाण्यै शुभमङ्गलम् ॥ १६॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं श्रीसरस्वतीस्तोत्रं गुरौ समर्पितम् । ॐ शुभमस्तु । Encoded and proofread by N V Vathsan nvvathsan at gmail.com Copyright Pushpa Srivatsan
% Text title            : sarasvatIstotram
% File name             : sarasvatIstotramPS.itx
% itxtitle              : sarasvatIstotram (puShpA shrIvatsenavirachitam)
% engtitle              : sarasvatIstotram
% Category              : devii, puShpAshrIvatsan, sarasvatI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sarasvatI
% Texttype              : svara
% Author                : Pushpa Srivatsan
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N V Vathsan nvvathsan at gmail.com
% Proofread by          : N V Vathsan nvvathsan at gmail.com
% Source                : Stotra Pushapavali
% Indexextra            : (Stotra Pushapavali, Video, Collection)
% Latest update         : October 13, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is entirely original composition of Smt. Pushpa Srivatsan, and copyright Smt. Pushpa Srivatsan. All rights reserved by the author. 1) Under no conditions can either the whole or any part of this composition be translated, adapted, or used for commercial purposes. 2) Neither the whole nor any part of this composition can be reproduced, recorded, used in public perfomances, or distributed in any other way without prior written permission from the copyright holder, the author Smt. Pushpa Srivatsan (contact N V Vathsan nvvathsan@gmail.com).

BACK TO TOP