श्रीसरयू अष्टकम्

श्रीसरयू अष्टकम्

चक्रवर्तीदशरथ उवाच । नमस्ते सरयू देवि वसिष्ठ तनये शुभे । ब्रह्मादि सकलैर्देवैरृषिभिर्नारदादिभिः ॥ १॥ सदा त्वं सेविता देवि तथा सुकृतिभिर्नरैः । मानसाच्च समायाते जगतां पाप हारिणि ॥ २॥ स्मरतां पश्यतां देवि पापनाशे पटीयसि । ये पिबन्ति जलं देवि त्वदीयं गतमत्सराः ॥ ३॥ स्तनपानं न ते मातुः करिष्यन्ति कदाचन । मनु प्रभृतिभिर्मान्यैमानितासि सदा शुभे ॥ ४॥ त्वत्तीर मरणेनैव त्वन्नाम रटनेन च । ये त्यजन्ति तनुं देवि ते कृतार्था न संशयः ॥ ५॥ त्वं तु नेत्रोद्भवा देवि हरेर्नारायणस्य हि । महिमा तव देवैश्च गीयते च मुहुर्मुहुः ॥ ६॥ तत्र का हि मनः शक्तिः स्तवने मानुषस्य च । त्वत्तीरे सर्व तीर्थानि निवसन्ति चतुर्युगे ॥ ७॥ नमो देवि नमो देवि पुनरेव नमो नमः । हे वासिष्ठि महाभागे प्रणतं रक्ष बन्धनात् ॥ ८॥ इति श्रीसरयू अष्टकं सम्पूर्णम् । Encoded and proofread by Prabhav Tengse
% Text title            : Sarayu Ashtakam
% File name             : sarayUaShTakam.itx
% itxtitle              : sarayU aShTakam (dasharathakRitA)
% engtitle              : sarayU aShTakam
% Category              : devii, nadI, raama, aShTaka
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Prabhav Tengse
% Proofread by          : Prabhav Tengse
% Indexextra            : (Scan)
% Latest update         : February 25. 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org