स्वार्थाशंसनम्

स्वार्थाशंसनम्

अये ! मातरव्याज-कारुण्य-पूर्णे ! पदं तावकं मामकं चित्तमेतु ! जगद्-वासना-भासना-धर्षणाभिः परिक्लिष्टमालम्बमन्विष्यते तत् ॥ १॥ मनो-भूतमश्रान्तमश्रान्तमेव, भ्रमद्-भूत-सर्गेषु नो शंशमीति । न विन्देऽरविन्देक्षणे ! स्वास्थ्य-भावं भवत्याः प्रसादं समन्तात् प्रतीक्षे ॥ २॥ शरण्ये ! भवत्या लभे येन पादं न मय्यस्ति तादृग्गुणस्यांशकोऽपि परित्राणकर्त्रि ! त्वमेवात्म-दृष्ट्या रुजाजाल-जीर्णाङ्गकं मामवाशु ॥ ३॥ यदाचार्य-मूर्त्त्या भवत्या प्रदिष्टं न तत्साधने सावधाना मतिर्मे । अहो विस्फुरद्-वासना-क्लेश-पाशावृतो बम्भ्रमीम्याशु मातः ! प्रसीद ॥ ४॥ लसद्-भूरि-सिन्दूर-पूरप्रकाशं किमप्युद्यदुद्दाम-मोद-प्रवाहम् । अकम्पानुकम्पा-परीतं प्रसन्नं भवत्याः स्वरूपं ममान्तश्चकास्तु ॥ ५॥ चतुर्वर्ग-सम्पत्-प्रदान-प्रवीणैः , स्फुरद्भिश्चतुर्भिर्भुजैर्भासमानम् । धनुर्बाण-पाशाङ्कुशं साधु बिभ्रद्-भवत्याः स्वरूपं ममान्तश्चकास्तु ॥ ६॥ शिवे ! यत्र नेत्रायते त्रायतेऽपि स्फुरन्नर्यमा चन्द्रमा जातवेदाः । तदाह्लादि कामेश्वराङ्कानुषक्तं भवत्याः स्वरूपं ममान्तश्चकास्तु ॥ ७॥ तदास्तां, त्वदीयं स्वरूपं विरूपं यदुद्भासने श्रान्तिमेत्यागमोऽपि । वयं मन्महे तन्महेशानुषङ्गि स्फुरत्सान्द्र-कारुण्य-सन्दोह-रङ्गि ॥ ८॥ शरणागत-दीनार्त-परित्राण-परायणा । नाम-पारायण-प्रीता सा नः पुष्णातु शाम्भवी ॥ ९॥ इति श्रीदुर्गाप्रसादद्विवेदीविरचितं स्वार्थाशंसनं सम्पूर्णम् ॥ Encoded and Proofread by Rajani Arjun Shankar
% Text title            : svArthAshaMsanam
% File name             : svArthAshaMsanam.itx
% itxtitle              : svArthAshaMsanam
% engtitle              : svArthAshaMsanam
% Category              : devii, aShTaka
% Location              : doc_devii
% Sublocation           : devii
% Author                : Durgaprasad DvivedI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Rajani Arjun Shankar
% Proofread by          : Rajani Arjun Shankar
% Indexextra            : (Sanskrit)
% Latest update         : December 10, 2020
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org