श्रीतारासहस्रनामावलिः ३

श्रीतारासहस्रनामावलिः ३

ॐ अस्य श्रीमहोग्रतारा दिव्य साम्राज्य मेधा नाम सहस्रकस्य अक्षोभ्यऋषिः बृहति छन्दः । उग्रतारादित्रिशक्ति देवता हं बीजं फट् शक्तिः हं कीलकं श्रीमहोग्रतारा प्रत्यक्ष दर्शनाद्यर्थे विनियोगः ॥ ॐ क्रां तारायै नमः । स्त्रीहृदयमहातारायै । क्रमुग्रतारायै । तारिण्यै । तर्यै । महोग्रतारायै । स्त्रीतारायै । त्रिकटैकजटाधरायै । ततथैय्यायै । भिनपगायै । तालताण्डवरूपिण्यै । ताण्डवाह्लादनिरततहण्यै । तहणाकृत्यै । तन्त्र्यै । वाद्यरतायै । तन्त्रायै । तन्त्रशास्त्रपरायणायै । तारूण्यामृतकल्लोलायै । तारूण्यामृतकन्यकायै । तारूण्यामृतचान्द्र्यै नमः । २० ॐ तत्त्वदर्शनतत्परायै नमः । तीर्थसेवापरातुष्टायै । त्रां त्रीं त्रूं त्रैं स्वरूपिण्यै । ओङ्कारात्रःस्वरूपायै । त्रसायै । त्रस्तगतीस्थायै । तनिम्रालाल?वृक्षस्थायै । तालीपानपरायणायै । तरुणीकुण्डनिरतायै । तरुणीकुण्डरूपिण्यै । तरुणीकुसुमाह्लादायै । तरुणीबीजरूपिण्यै । तरुणीगर्भसम्भूतायै । तरुणीध्यानतत्परायै । तरुणीपूजानिरतायै । तरुणीभक्ततत्परायै । तरुणीलोचनानन्दलहर्यै । तार्क्ष्यवाहनायै । ताररूपायै । ताम्रपर्ण्यै नमः । ४० ॐ ताम्रपत्रसमस्थितायै नमः । तरुणीकुसुमामोहायै । तरुणीपुष्परूपिण्यै । तरुणीताडिकान्नाथायै । तरुणीमुखगोचरायै । तरुणीकेशसंस्थायै । तरुणीमुखमध्यगायै । तरुणीवाक्यमध्यायै । तरुणीताण्डवर्णवायै । तरुणीगानसन्तुष्टायै । तरुणीभक्ततत्परायै । तरुणीमुक्तीमालायै । तरुणीभक्तरूपिण्यै । तरुणीगमनप्रीत्यायै । तरुणीहास्यतत्परायै । तरुणीनामिकानन्तायै । तरुणीरत्नरूपिण्यै । तरुणीगमनप्रीत्यायै । तरुणीयोगरूपिण्यै । तरुणीचुम्बनरतायै नमः । ६० ॐ तरुणीलिङ्गरूपिण्यै नमः । तुलायै । तुलातल्पायै । तुलजापुरवासिन्यै । तनान?नास्वरूपायै । तथैरूपप्रधारिण्यै । तोतलायै । तैलसंप्रीतायै । तृप्यतिमार्गपरायणायै । तृसितायै । तृणरूपायै । तार्तीयगुणभूषितायै । तार्तीयबीजरूपायै । तार्तीयाक्षररूपिण्यै । तत्त्वज्ञानायै । तत्त्वबुद्ध्यै । तत्त्वनाथायै । तथामत्यै । तौलित्यै । त्ववाप्यै? नमः । ८० ॐ तरस्थारूपिण्यै नमः । तमातरमध्यस्वरूपायै । तरदन्नर? । ताम?त्यै । तरुमूलस्थितायै । तन्द्रायै । तुष्टिस्त्रैकाल्यरूपिण्यै । त्रिकाल्यदायै । त्रैर्पक्ष?ताराणापक?भूषणायै । त्वरितायै । त्वरितप्रीतायै । तत्त्वदर्श्यै । तमस्विन्यै । ताराक्षहारिण्यै । तीर्णायै । तारूण्यकुण्डभोगिन्यै । थकारवर्णनिलयायै । थकाराक्षररूपिण्यै । थैथैरूपायै । थरिग्रूपायै । थौङ्गदादिकरूपिण्यै नमः । १०० ॐ स्थूलवुध्न्यै नमः । स्थूलतनुस्थातध्यानपरायणायै । थेथकुटाक्षरौप्यां थीन्थू?ङ्काराक्षरमालिन्यै । थर?रूपादक्षणायै । दानसन्मानदायिन्यै । दक्षपुत्र्यै । दक्षयज्ञनाशिन्यै । दानव्यै । दयायै । दयाहृदयादान्तायै । दैत्यनाशनकारिण्यै । दयाले । दैत्यशमन्यै । द्रव्यघ्ने । द्रव्यवत्साल्यै । द्रव्यगीतायै । द्रव्यमात्रे । दान्तायै । दारिद्र्यनाशिन्यै । दयार्तायै नमः । १२० ॐ दीपिन्यै नमः । दिशायै । दीपमार्गपरायणायै । दीनप्रीतायै । दीर्घजिव्हायै । दारिद्र्यनाशिन्यै । दित्त्यै । दुःखसंहारिण्यै । दुष्टदैत्यविध्वंसनक्षमायै । दाडिमीपुष्परूपायै । दाडिमीपुष्पपूजितायै । दाडिमीवाजदत्तायै । दाडीरूपायै । दरस्थितायै । दीर्घाक्ष्यै । दीर्घनासायै । दीक्षितायै । दीक्षितेश्वर्यै । दुर्गायै । दुर्गविहन्त्र्यै नमः । १४० ॐ दुःखप्रणाशिन्यै नमः । दर्यै । दौर्गासुरविहन्त्र्यै । दुर्गदारणतत्परायै । दानदक्षायै । दानपूजायै । दानतुष्टायै । दयातत्यै । दास्यै । दासीकुण्डरत्यै । दासीपुष्पपरायणायै । दासीबीजरतायै । दानायै । दीनारदायिन्यै । द्रुत्यै । द्रुतसिद्धकर्यै । दीर्घायै । दीर्घाका?यै । दीक्षितप्रियायै । दासीचुम्बनसन्तुष्टायै नमः । १६० ॐ दासीमथनतत्परायै नमः । दासीकुण्डप्रीतप्राणायै । दान्दीन्दून्दैं स्वरूपिण्यै । दूं बीजजपसन्तुष्टायै । दूंवु?स्वाहास्वरूपिण्यै । धनदायै । धननाथायै । धनधान्यविवर्धिन्यै । धूं बीजनिलयायै । धूम्रायै । धूधून्धूमावत्यै । धृत्यै । धैर्यदायै । धारिण्यै । धैर्यायै । धरित्र्यै । धराधरायै । धर्मिष्ठायै । धर्मनिरतायै । धर्ममार्गपरायणायै नमः । १८० ॐ धर्मप्राणायै नमः । धर्मगत्यै । धारासम्पातरूपिण्यै । धिमिथरिहवरूपायै । धर्मतारायै । धनार्चितायै । ध्यै? । धिषणायै । धीरगत्यै । धीराधीरस्वरूपिण्यै । धात्रीप्रसूनसन्तुष्टायै । धात्रीफलकुचद्वयायै । धात्रीध्यानरतायै । ध्यानायै । ध्यानतत्त्वपरायणायै । ध्यानदात्र्यै । ध्यानगात्रायै । ध्यानस्थायै । ध्यानरूपिण्यै । ध्येयरूपायै नमः । २०० ॐ ध्येयगम्यायै नमः । ध्येयचक्रसमस्थितायै । ध्यानपरायणप्रीतायै । ध्यानध्येयस्वरूपिण्यै । ध्यानगम्यायै । ध्यानतुष्टायै । ध्यानगानपरायणायै । धिकतान्धिस्वरूपायै । धैधैशब्दपरायणायै । धर्मिण्यै । धर्मपक्षाङ्गायै । धर्मकर्मपरायणायै । धर्मग्रामरताङ्घ्रिं ध्रीन्ध्रीन्धून्धौं स्वरूपिण्यै ?? । नररूपायै । नरप्रीतायै । नरनाथायै । नरात्मिकायै । नारसिंह्यै । नत्यै । नार्यै नमः । २२० ॐ नरपुष्पस्वरूपिण्यै नमः । नरपुष्पप्रियप्राणायै । नरपुष्पप्रतर्पितायै । नरपुष्पार्चनपुष्पायै । नरपुष्पक्रियामत्यै । नरपुष्पार्चनानन्दायै । नरपुष्पाम्बरायै । नद्यै । नरयज्ञायै । नरानन्दायै । नरयज्ञपरायणायै । नरनापूरतानानायै । नतनानास्वरूपिण्यै । नानामानायै । ननननास्वरूपायै । नाप्रर्विता?यै । नाप्रीतायै । नाप्रशालायै । नाटिकानन्दतोषितायै । नानाभाषाप्ररूढायै नमः । २४० ॐ नानावर्णस्वरूपिण्यै नमः । नागिन्यै । नागभूषायै । नागार्हार्नागरूपिण्यै । नगज्वानगसम्भूतायै । नगवंश प्रतोषितायै । नादरूपायै । नादगत्यै । नादब्रह्मपरायणायै । नारदप्रियसन्तुष्टायै । नारदप्रियमानसायै । नारदायै? । नारदेश्यै । नदीनिम्नस्वरूपिण्यै । निम्ननाभ्यै । न्यै? । योन्यै । निम्ननेत्रायै । नरोत्तमायै । नरवाहनसन्तुष्टायै नमः । २६० ॐ नरवाहनतत्परायै नमः । नान्नीन्नून्नैन्नौं स्वरूपायै । नमोरूपायै नमोनमः । नमस्कारप्रियायै । नित्यायै । नित्यानन्दस्वरूपिण्यै । नित्यपूजार्चनप्रीतायै । नित्यपूजापरायणायै । नित्योत्सवपरानन्दायै । नीररूपायै । नीराकृत्यै । नर्मदायै । नर्मरूपायै । नर्मकुण्डवीकान्यै? । नर्मकुण्डलेलिहानायै । नर्मनटप्रियायै । नैमित्तिकार्चनप्रीतायै । नैमित्तिकपरायणायै । नर्मदायै । नर्मदात्र्यै नमः । २८० ॐ नर्मकर्मपरायणायै नमः । नीवीमोचनसन्तुष्टायै । नीवीमोचनतत्परायै । नारीपुष्पप्रियाप्राणायै । नारीपुष्पपरायणायै । नारीपुष्पमतीप्रीतायै । नारीपुष्पस्वरूपिण्यै । नैर्यापिकायै । नववीणायै । नाडीनादपरायणायै । नाडीनादपरानन्दायै । नाडीनादपरागत्यै । नाडीनादात्मिकायै । नौकायै । नौकाक्रीडापरायणायै । पद्मपूजनसन्तुष्टायै । पद्महोमपरायणायै । परमानन्दसन्दोहायै । परमाकाशरूपिण्यै । परातीतायै नमः । ३०० ॐ परागम्यायै नमः । परमात्मने । परागत्यै । पम्पातीरनिवासायै । प्रद्युम्नप्रीतिरूपिण्यै । प्राण?वायै । प्राणवेज्यायै । परतत्त्वायै । परायणायै । पद्मपत्रायै । पद्मतुष्टायै । तुष्टीपावनरूपिण्यै । पापसंहारिण्यै । तुष्टायै । पुण्यदात्र्यै । परातर्यै? । पुर्यै । पुरार्यै । गृहिण्यै । पुराणागमरूपिण्यै नमः । ३२० ॐ पुराणगम्यायै नमः । पानाट्या?यै । पानतोषणतत्परायै । पानानन्दायै । पीततनुस्थायै । तैवप्यै? । रसस्वन्यै । पीनयोन्यै । पीतजङ्घायै । पीताम्बरधरावत्यै । पीताम्बरायै । पीतगर्भायै । पीतपुष्पार्चनप्रियायै । पीतपुष्पाञ्जलिरतायै । पीतद्रद?निवासिन्यै । पीठस्थायै । पीठरूपायै । पीठवासपरायणायै । परदारप्रियायै । पत्राधरधार प्रहर्षिण्यै नमः । ३४० ॐ परदारप्रहरस्यै? नमः । परदारविरोधिन्यै । परदारप्रियापात्रायै । पात्रतोषणतत्परायै । पात्ररूपायै । पात्रतुष्ट्यै । पात्रदानपरायणायै । पात्रपुष्पप्रियायै । पात्रकुण्डानन्दपरेश्वर्यै । पात्राराधनसन्तुष्टायै । पात्रप्रासादरूपिण्यै । पवित्रायै । पुण्यचारित्रायै । पवित्रारोपणात्मिकायै । पवित्ररोपणरतायै । पात्रगानपरायणायै । पात्रगीत? पात्रनपायै । पात्रसंयोगरूपिण्यै । पात्रकुण्डविकसतायै । पात्रकुण्डविलोहिन्यै नमः । ३६० ॐ पात्रकुण्डध्वनिरतायै नमः । पात्रकुण्डध्वनिप्रियायै । परनिद्राविनिर्मुक्तायै । परद्रव्यविमोचन्यै । परस्वनाशिनीप्रीतायै । पार्वत्यै । पर्वतात्मजायै । पर्वतेज्यायै । पर्वरतायै । पर्वतप्रियरूपिण्यै । परायणायै । पारच्यै । पतिधर्मविधारिण्यै । पतिप्रियायै । प्रीतिरतायै । पतिगम्यायै । पतिव्रतायै । पतिव्रतधरायै । पीनवक्षोजद्वयधारिण्यै । पिशाचप्रेमसन्तुष्टायै नमः । ३८० ॐ प्रेतकोटिसमाकुलायै नमः । प्रेतगर्भायै । प्रेतरूपायै । प्रेतभूषणभूषण्यै । प्रेतमालाकण्ठभूषायै । प्रेतलेहनतत्परायै । प्रेताश्यै । प्रेतराज्ञ्यै । प्रेतव्रतपरायणायै । पिशाचानन्दसन्तोषायै । पार्थप्रीतिपरायणायै । पार्थिवायै । पार्थवेज्यायै । पृथुलायै । पृथुरूपिण्यै । पृथ्व्यै । पृथिव्यै । पिङ्गायै । पिङ्गनेत्रायै नमः । ४०० ॐ पिङ्कटा?यै नमः । पापान् विनाशिन्यै । पद्यायै । गद्यपद्यपरायणायै । पद्यात्मिकायै । पद्यरतायै । पाम्पीम्पूम्पौं स्वरूपिण्यै । पाम्पीङ्काररतायै । प्राणायै । प्राणदात्र्यै । प्रतापिन्यै । प्रभावत्यै । प्रभाप्रेमायै । प्रेमयोगपरायणायै । प्रज्ञायै । प्रज्ञावतीप्रज्ञायै । प्रज्ञानप्रतिभावत्यै । प्रतिभायै । प्रणतीप्राणायै । प्रज्ञापतिग्रहस्थितायै नमः । ४२० ॐ प्रजापत्यै नमः । प्रियापारा?यै । पुरीन्द्रध्वजशोभितायै । प्रमतीप्राणधर्त्र्यै । प्रतिज्ञापारगामिन्यै । फुम्फुङ्कारायै । फट्कारायै । फट्काररूपधारिण्यै । फ्रीङ्कारफूत्कृत्यै । फ्रूं स्फङ्कारारूपधारिण्यै । फ्रोङ्काराफेरव्यै । फ्राम्फ्रूम्फेत्कार्यै । फणधारिण्यै । फेणिप्रीतायै । फणेरतायै । फणदर्शनतोषिण्यै । फणिभूषणसम्भूषायै । फणिनाथप्रियार्चितायै । फणिबन्धसमुद्भूतायै । फणिवंशसुशोभिन्यै नमः । ४४० ॐ पशुहस्तायै नमः । पशुमत्यै । परशुरामप्रसादिन्यै । फेत्कारभैरव्यै । फ्रौण्टायै । फ्रेत्कारारवभाषिण्यै । फ्रेत्कारायै । फाल्गुनानन्दायै । फल्यै । फुल्लप्रियायै । फुलायै । फलदात्र्यै । फलरतायै । फलरूपायै । फलात्मिकायै । फलहोमप्रियस्फालायै । फलनामपरायणायै । बृहस्पतिमुखस्थायै । बृहतीछन्दरूपिण्यै । बृहत्सेवायै नमः । ४६० ॐ बृहत्ब्रह्म्यै नमः । ब्रह्मीब्रह्मप्रपूजितायै । ब्रह्मवृत्तधरावीणायै । बाणसन्धानकारिण्यै । बाणासुरार्चितायै । ब्रूं ब्राम्ब्रीम्ब्रैम्ब्रौं स्वरूपिण्यै । बर्हिपिछुमिया?यै । बर्हायै । बर्हपिछविभूषणायै । बटुकायै । बटुकेज्यायै । बटुकप्राणमानसायै । बटूकाभैरवरतायै । बटुकार्चनतोषिण्यै । बटुकार्चनसन्तुष्टायै । बलीदानप्रियावल्यै । बलिपूज्यायै । बलिरतायै । बलिदाननिवासिन्यै । बलिद्वारस्थितायै नमः । ४८० ॐ बालायै नमः । बालाम्बायै । बालभैरव्यै । बालक्रीडामयप्राणायै । बालकप्रियकारिण्यै । बलितुष्टायै । बलिरतायै । बलितोषणकारिण्यै । बलिमात्रे । बलिमय्यै । बलितत्त्वात्मिकावल्यै । बलायै । बलार्चनप्रीतायै । बलधारणतत्परायै । बटुकाराधनरतायै । बटुकेज्यायै । बटुप्रियायै । बटुकाराधनप्रीतायै । बटुकार्यवतारिण्यै । बटुतारायै नमः । ५०० ॐ बटुछिन्नायै नमः । बटुकाल्यै । बृहन्मय्यै । बृहत्कुक्ष्यै । बृहत्तारायै । बृहत्तन्त्रागमेश्वर्यै । बृहद्रु?णायै । बृहद्यन्त्रायै । बृहत्तन्त्रायै । बृहत्कलायै । बृहन्मात्रे । बृहज्ज्वालायै । बृहन्मानमय्यै । बृहते । बृहत्ताण्डवरूपायै । बृहत्तारुण्यरूपिण्यै । बृहदारण्यसंसेव्यायै । बालचन्द्रकिरीटिन्यै । बलदायै । बाहुभूषायै नमः । ५२० ॐ बाहुमालाविभूषणायै नमः । बाहुलायै । बाहुलेयेस्यै? । बाहुलेयस्वरूपिण्यै । बहुभाषामय्यै । बुद्ध्या?यै । बुद्धिदायै । बुद्धिदायिन्यै । बुद्ध्यै । बुद्धिमतायै । बौद्धायै । बौद्धाचारपरायणायै । बौद्धमार्गप्रियाप्रीतायै । बौद्धमार्गप्रवर्तिन्यै । बृहस्पतिसुताराध्यायै । बुद्धिमात्रे । बुधेश्वर्यै । बौद्धावारूपिण्यै । भार्यायै । भानव्यै नमः । ५४० ॐ भानुरूपिण्यै नमः । भानुमत्तायै । भानुमय्यै । भानुभार्यायै । भवेश्वर्यै । भवपत्न्यै । भयहरायै । भवदानवनाशिन्यै । भवमात्रे । भवरताश्रव?तारणतारिण्यै । भर्तृप्रियायै । भर्तृरतायै । भर्तृभावप्रकाशिन्यै । भर्तृनीतिकर्यै । भार्यायै । भरतृदायै । भीमभीषण्यै । भिक्षुपूज्यायै । भिक्षुमात्रे । भिक्षुमानसतोषिण्यै नमः । ५६० ॐ भीमसेनप्रियायै नमः । भीमायै । भीमाक्ष्यै । भीमभीतिदायै । भ्रान्तहन्त्र्यै । भयहरायै । भवपाशविमोचिन्यै । भवदावानलघ्न्यै । भक्तपूज्यायै । भवार्तिघ्ने । भक्ततुष्टायै । भौममात्रे । भोपायै । भोपप्रताशि?न्यै । भृग?रूपायै । भृगुपत्न्यै । भृगुताण्डवकारिण्यै । भृगुसेवारतायै । भ्रान्तिहारिण्यै । भारतप्रियायै नमः । ५८० ॐ भारत्यै नमः । भानवेश्यायै । भाषायै । भीमामय्यै । भवायै । भानुमत्यै । भुक्तिमय्यै । भ्रूं बीजाक्षररूपिण्यै । भ्राम्भ्रीम्भ्रूम्भ्रैं स्वरूपिण्यै । भ्रमतीवविनाशिन्यै । भङ्गायै । भङ्गाप्रियायै । भृङ्ग्यै । भृङ्गध्वनिपरायणायै । भ्रातृजायायै । भगवत्यै । भवान्यै । भक्तवत्सलायै । भवसिद्धायै । भगेज्यायै नमः । ६०० ॐ भगमालायै नमः । भवेश्वर्यै । भ्रान्तायै । भ्रमरिकायै । भीत्यै । भ्राजिष्णवे । भक्तरूपिण्यै । भक्तमानससन्तुष्टायै । भवत्यै । भ्रमराम्बिकायै । भ्रामर्यै । भ्रान्तमालायै । भवेज्यायै । भवसिद्धिदायै । भगरूपायै । भगरतायै । भगगीतीमय्यै । भगायै । भङ्काररूपिण्यै । भ्रामायै नमः । ६२० ॐ भगमालाविभूषणायै नमः । भगलिङ्गस्वरूपायै । भगलिङ्गपरायणायै । भगलिङ्गामृतान्दोलायै । भगाविलोलुपायै । भगार्चनरतानन्द्यै । भगभाग्यपरायणायै । भगतत्त्वायै । भगाव्हा?यै । भगलिङ्गध्वन्यै । भगायै । भगन्यै? । भार्गवेज्यायै । भगमालायै । भगाङ्कुरायै । भगकुण्डाह्लादरतायै । भगकुण्डविकासिन्यै । भवित्र्यै । भवितायै । भूतायै नमः । ६४० ॐ भूतमात्रे नमः । भूपत्यै । भूपेज्यायै । भूपसन्तुष्टायै । भैक्ष्यचर्वणतत्परायै । भगनामस्मृतिपरायै । भगजापपरायणायै । भगतन्त्रायै । भगामोहायै । भगगन्धपरायणायै । भगवापीस्नानरतायै । भगतीर्थनिवासिन्यै । भगदर्शनसन्तुष्टायै । भगचुम्बनतोषिण्यै । भगजिह्वायै । भगमुखायै । भगचक्षुषे । भगाम्बुजायै । भूतेश्यै । भूतदुर्गस्थायै नमः । ६६० ॐ भूपतित्वप्रदायिन्यै नमः । भूम्भूङ्कारस्वरूपायै । भद्रशब्दपरायणायै । भहभहार?कामहायै । भाष्यकर्त्रे । भयापहायै । भरतायै । भरतेश्यै । भरताप्राणदायिन्यै । भरताप्रेमसन्तुष्टायै । भरताधाररूपिण्यै । भूभारायै । भूधराधीशायै । भूधरायै । भूधरप्रियायै । मामीपा?नन्दनायै । मायायै । मद्यपानपरायणायै । मधुप्रीतायै । मधुरतायै नमः । ६८० ॐ मधुरायै नमः । मधुरामधवे । मदिरायै । मदिरोन्मत्तायै । माननीयायै । मदोद्धतायै । माध्वीपानरतायै । मात्रे । मायाबीजह्वयामत्यै । निमात्रे । मालिन्यै । मात्रायै । मदनीमृतदर्पिकायै । मानाक्ष्यै । मातुलान्यै । मोदिन्यै । मदनातुरायै । म्राम्म्रीम्म्रूम्रैं स्वरूपायै । म्रौम्म्रः सर्वस्वरूपिण्यै । मिताक्षरायै नमः । ७०० ॐ मिताहारायै नमः । मिताचारमनोमय्यै । मलिनायै । मलिन्यै । मैत्रायै । मैत्रवारुणतारुण्यै । मायावत्यै । मानवत्यै । महामधुमतिमय्यै । महीधरसक्तायै । मात्रायै । मात्रास्वरविभेदिन्यै । मीनरूपायै । मीननाथायै । मालत्यै । मधुलोलुपायै । मधुपानरतायै । मार्यै । महामार्यै । महीपत्यै नमः । ७२० ॐ महाकाल्यै नमः । महातारायै । महाछिन्नायै । महेश्वर्यै । माहेश्यै । मदस्थायै । मदनस्थानरूपिण्यै । मदनप्रियकान्तायै । महायोगेश्वर्यै । मख्यै? । महामदनसन्तुष्टायै । महामदनभूषितायै । महितायै । महिलायै । मायायै । मकाराक्षररूपिण्यै । मकाररूपिण्यै । मुद्रायै । मुद्रामोदपरायणायै । मेहस्थायै नमः । ७४० ॐ मेहमात्रे नमः । मेहमित्रायै । महत्प्रियायै । महतायै । मोजसाकारायै । महतानन्ददायिन्यै । मधुमांसायै । मेहतारायै । मेहप्रस्ताररूपिण्यै । मेहपुत्र्यै । मीनाक्ष्यै । मितभाषायै । मितार्थविते । मदनान्तककान्तायै । मदनान्तकरूपिण्यै । महोरगायै । महोशुषायै । महत्यै । महिषापहायै । महिषासुरनिर्नाश्यै नमः । ७६० ॐ मुण्डमालाविभूषणायै नमः । मुण्डप्राकारसंरूपायै । मुण्डासुरविमर्दिन्यै । मानसायै । मानसेश्यै । मुद्रिण्यम्बास्वरूपिण्यै । मुद्रिण्यै । मन्त्रिण्यै । मन्त्रायै । महामन्त्रायै । महार्णवायै । महार्णवस्थितायै । मोहायै । मोहिनीनाशिन्यै । मरुते । मनवे । मनुमय्यै । माद्र्यै । मद्रकुञ्जरवासिन्यै । मद्रकुम्भस्थलारूढायै नमः । ७८० ॐ मद्मु?क्ताविभूषणायै नमः । मुक्ताहारविभूषाढ्यायै । मुक्तकेश्यै । महूर्तदायै । मोहकर्त्र्यै । मोहहीनायै । महामोहपरायणायै । मन्त्रप्राणार्पणप्रीतायै । मन्त्रप्राणार्पणार्चितायै । महौघानन्दायै । मन्दगन्धायै । मद्यपूजनतत्परायै । मकारवर्णसर्वाङ्ग्यै । मितभोगायै । मितान्मितायै । महाधूम्रावत्यै । मुक्तायै । महामुक्ताविभूषणायै । मुक्तारजतनासायै । मुक्ताछत्रविभूषणायै नमः । ८०० ॐ मुक्तदानरतायै नमः । मध्यायै । मध्यमायै । मध्यमेश्वर्यै । मितीर्मीतीमत्यै । मीनकेतवे । मकररूपिण्यै । मकरस्थायै । महादेव्यै । महादेवमनोमय्यै । महोत्सवायै । दुर्गायै । मायायै । महापूजारमेत्यदा?यै । महाग्रहस्वरूपायै । मघानक्षत्ररूपिण्यै । मद्यमांसावृतरतायै । माघस्नानपरायणायै । मार्गशीर्षप्रियानन्दायै । मार्गदर्शनतत्परायै नमः । ८२० ॐ मार्गमार्गामात्रकायै नमः । मातृकालिपिरूपिण्यै । मातृकान्याससन्तुष्टायै । मातृकान्यासरूपिण्यै । मालिनीन्याससन्तुष्टायै । मालिनीमोक्षदायिन्यै । मोक्षदात्र्यै । मोक्षगत्यै । मोक्षमार्गपरायणायै । मुक्तायै । मुक्तिप्रियकर्यै । मुक्तिस्थायै । मुक्तिताण्डवायै । महानन्दायै । महाकाल्यै । महाभुवनतारिण्यै । महेन्द्रपूज्यायै । माहेश्यै । मतिसागरदायिन्यै । यक्षायै नमः । ८४० ॐ यक्षस्वरूपायै नमः । यक्षिण्यै । यक्षपूजितायै । यादेव्यै । यादवाराध्यायै । यदुवंशसमुद्भवायै । यमुनायै । यजुर्वेदायै । यजुर्वेदपरायणायै । यामिन्यै । यमपूज्यायै । यममातापतिप्रियायै । यात्रायै । यात्र?यशोदायै । यशोवर्धनतत्परायै । यश?कर्पूरधवलायै । योगिन्यै । यशस्विन्यै । यांयींयूं याकिनीरूपायै । यैंयौं यङ्काररूपिण्यै नमः । ८६० ॐ योगमात्रे नमः । योगगम्यायै । योगमार्गपरायणायै । योगीशायै । योजनायै । यामायै । योजनायुतविस्तरायै । यथोक्ताचारनिरतायै । यथोक्तफलदायिन्यै । यक्षकर्दमसम्भूषायै । यवर्गरूपिणीपत्यै । रमण्यै । रमणीप्रीतायै । रमायै । रत्नेश्वर्यै । रत्यै । रतिप्रियायै । रतिरतायै । रतितोषणतत्परायै । रत्नगर्भायै नमः । ८८० ॐ रत्नबीजायै नमः । राजीवलोचनायै । रमायै । राम्बीजायै । रींस्वरूपायै । रांरींरूंरैं स्वरूपिण्यै । रौंरः वर्णस्वरूपायै । राज्यदात्र्यै । रसातुलायै । रसतुष्टायै । रसगत्यै । रघुवंशसमुद्भवायै । रतिरूपायै । रतान्तायै । रतिगर्भपरायणायै । राजीवनेत्रायै । राज्ञ्यै । रमणासुरकन्यकायै । राजराजेश्वरीद्रष्टायै । रौद्र्यै नमः । ९०० ॐ रुद्रप्रियायै नमः । हटे । हद्रकन्यायै । हद्रजायायै । हद्रमातारतानन्दायै । हद्रेज्यायै । त्रिरूपायै । रात्रिञ्चरविभेदिन्यै । राक्षसघ्न्यै । रक्षणायै । रक्षोविद्राविण्यै । रतायै । हचिरा?यै । हचिरूपायै । रोचिषायै । रोमरूपिण्यै । रोमगर्भायै । रोमदेहायै । रोमभूषणतत्परायै । रसायै नमः । ९२० ॐ रसवत्यै नमः । राज्यलक्ष्म्यै । रावणनाशिन्यै । रावणेज्यायै । रवदता?यै । रावणप्रियदायिन्यै । रजोवत्यै । रजःप्राणायै । रजोगुणमय्यै । रवायै । रतिपुष्पप्रियायै । रूंरूं राकिण्यै । रेणुकायै । रयायै । रैं बीजनिलयायै । रैण्णायै । रेणुरूपायै । हाकिन्यै । हक्वाङ्गदस्य भगिन्यै । हक्यरूपायै नमः । ९४० ॐ रूपभुवे नमः । रौप्यपरायै । रौप्यरौप्यायै । रौप्यगेहविभूषणायै । रौप्यसिंहासनरतायै । रौप्यदानपरायणायै नमः । ९४६ इति श्रीमहोग्राताराक्षोभ्यसंवादे अक्षोभ्यसंहितायां शतार्धसहस्राम् । ताराविरचितं दिव्यसाम्राज्यमेधाख्यं नामसहस्रं विंशति पटलः । There are 946 names corresponding to the tArAsahasranAmastotram. Some doubtful names are marked with question mark. We request scholars to correct and provide additional information. Proofread by PSA Easwaran
% Text title            : tArAsahasranAmAvaliH 3 from akShobhya saMhitA
% File name             : tArAsahasranAmAvaliHakShobhya.itx
% itxtitle              : tArAsahasranAmAvaliH 3 (akShobhyasa.nhitAyAM tArAyai namaH | strIhRidayamahAtArAyai)
% engtitle              : tArAsahasranAmAvaliH 3 from akShobhyasaMhitA
% Category              : sahasranAmAvalI, devii, dashamahAvidyA, stotra, devI, nAmAvalI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description-comments  : From Akshobhya Samhita. See corresponding stotram.
% Indexextra            : (Manuscript, Stotra)
% Latest update         : May 30, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org