श्रीतारासहस्रनामस्तोत्रम् ३
श्रीगणेशाय नमः ।
हिमवदुत्तरे पार्श्वे देवदेवं सदाशिवम् ।
अम्बाश्चरूपिणं शान्तं नितान्तं योगिनी प्रियम् ॥ १॥
मुदारहसितं प्रीत्या शम्भु पृच्छति कालिका ।
कालिका उवाचः ।
अनाद्यन्तं महाकाल कालातीत परात्परः ।
कलौसिद्धि क्षणार्धेन कथं भवति तद्वदः ॥ २॥
कलौपाय समाकीर्णे सर्वधर्म विवर्जिते ।
साधकानां कथं सिद्धि चतुर्वर्गार्थसाधनम् ॥ ३॥
गतराज्यं महाराज्यं पदं सर्वार्थसाधनम् ।
वाञ्छासिद्धि कल्पनिकी मनोरथमयी परः ॥ ४॥
शक्तिपाल त्रिकालत्वं अष्टसिद्धिश्वरात्मकम् ।
कथं भवति विश्वेश तन्मेवद शिवप्रभो ॥ ५॥
शिव उवाचः ।
देवदेव महादेव सर्वदेव प्रपूजते ।
भक्तप्राण प्रिये साध्वी ममहं जिवनौषधि ॥ ६॥
रहस्यातिरहस्यं च कथं तत्प्रवदामिते ।
एतावत्काल पर्यन्तं गोपितं सर्व जन्तुषु ॥ ७॥
तद्रहस्यं महादेवि कथं तव वदाम्यहम् ।
त्वं च गोपयसिप्राज्ञेततेतर्हि वदाम्यहम् ॥ ८॥
कालिका उवाच ।
न प्रकाशौ देवेश ममिभ्युवायापिनोप्रभो ।
शिव उवाचः ।
विनापुष्पं विनागन्धं विनादानं विनाशिवे ॥ ९॥
विनामन्त्रं विनाजाप्यं विनाध्यानं विनाबलिम् ।
भूतशुद्धिविना द्रव्यंहोमशुद्धिविना प्रिये ॥ १०॥
येनसिद्धि क्षणार्धेन तदेव कथते महः ।
महानिलगिरौपूर्वं महाचोलहृदस्थिताः ॥ ११॥
तस्यत्रोत्तर भगेतुरा कुण्डाभिधं स्थितम् ।
तत्कुण्डे श्रीमहातारा विधाराती प्रतिष्ठिताः ॥ १२॥
कदाचितत्र सदसिसदस्था देवतागणात् ।
दृष्ट्वा तारामहाविद्या स्वमेवाव शरन्ददौ ॥ १३॥
ब्रह्मविष्णुमहेशानां कोटिनां तत्रकोटयः ।
कोटिवक्त्र विरञ्चाद्या महेन्द्राणां मनन्तकम् ॥ १४॥
महाविद्या महामन्त्रा हवनताश्चस मागताः ।
समस्तां स्तांश्च संविक्ष्य महोग्रादर्शनं ददौः ॥ १५॥
अष्टोतत्र स्वरचत्यस्व स्वकर्मपरायणा ।
अल्पालीठ पदातारा बटुकादैकणैर्युताः ॥ १६॥
स्वावृति देवता मुक्ता सहस्रा तत्र जायते ।
शब्दोजाते कहत्येव सर्वाश्चर्य करःपर ॥ १७॥
ककारे ब्रह्मरूपत्वं तत्कादिमतमीरितम् ।
हकारा शिवरूपत्वं तधादिमतमीरितम् ॥ १८॥
कादिः काली तथा हादिः सुन्दरि सावसक्तित ।
द्वयं मिलीत्वाद्वेवेश कहत्येवं मनुर्भवेत् ॥ १९॥
कहत्येवं महामन्त्रो हंसवह्नी व मात्रके ।
उत्तरोर्ध्वाम्नापराज्ञा कहत्येवं महामनुः ॥ २०॥
चन्द्राग्नि यक्षषोडारव परानिर्वतत्परा ।
शाम्भवं च तथा मेधा कदावपितथाद्भूतम् ॥ २१॥
चन्द्राग्नि रसराज्ञी च कामहंसादि वात्घतः ।
वासिवृका तपाचार्धे पूर्वाचात्र प्रयोजता ॥ २२॥
उभयत्रभवेन्मेधा द्वयीसाम्राज्यरूपिणी ।
चन्द्राग्निदेवपञ्चार्णा तयानीलाक्रमेणी च ॥ २३॥
हंसतारा तथा नीला कृमान्मेधा भवेच्छिवे ।
त्रयोक्ता दिव्यसाम्राज्यमेधा दीक्षाक्रमेभवेत् ॥ २४॥
पूर्वोत्तर द्वयोक्ताचेत्साम्राज्य हृदि सिद्धिदा ।
पतद्युक्तः कहत्यवंसद्वस्तत्र वभूव च ॥ २५॥
महोग्रतारयातत्र स्वस्यनामसहस्रकम् ।
कृत्वाक्षोश्वमुखादुक्तं कटाक्षोत्प्रेक्षणेन च ॥ २६॥
कलासोपान मानरूठस्तत्र पाठपरायण ।
वायुनातन्मुखोत्घात स्पर्शेनापि महेश्वरी ॥ २७॥
स्व स्वस्थानपदं प्राप्य स्वशक्तौ ददुतामियु ।
कोटिवक्त्र विरञाद्या स्व स्वस्थाना निलेभिरे ॥ २८॥
कटाक्ष दर्शनं दत्वा तत्रैतान्तर धायते ।
सकामनिरतासर्वे स्व स्वसिद्धि परायणा ॥ २९॥
तदेव नाम सहस्रं तवप्रीत्या निगद्यते ।
दिव्यसाम्राज्यनामाख्यं नामसाहस्रमुत्तमम् ॥ ३०॥
यथादिव्यौत्पतैर्दिव्यः कुसुमैः पूजिता परा ।
प्रसिदति तदातेन सदा तारा प्रसिदति ॥ ३१॥
पावकश्चैव सिन्दुरैरष्टगन्धैर्लिखैज्जपेत् ।
मज्जाभिश्च तथा रक्तैस्तर्पयेत्प्रपठेत्सदा ॥ ३२॥
अनन्त महिमाख्यं च नाम साहस्रकं शृणु ।
दिव्यसाम्राज्यमेधाख्यं नाम साहस्रकस्य च ॥ ३३॥
अक्षोभ्यस्तु ऋषिः प्रोक्तो बृहति छन्द ईरितम् ।
ऊग्रतारा देवतास्या कूर्चबीजं प्रकीर्तितम् ॥ ३४॥
कालीतारा महाबीजं तथा छिन्नामयं शिवे ।
तारा बीजं तथा काल्या शक्ति छिन्नामनुर्भवेत् ॥ ३५॥
अत एव भवेत्कूर्चं चण्डघण्टामयं शिवे ।
अस्त्र शक्तिश्च भुवना कीलकं नचाङ्गुयक् ॥ ३६॥
प्रत्यक्ष दर्शनाद्यर्थे विनियोग प्रकीर्तितः ।
ध्यानं मन्त्रवदासाद्य नामसाहस्रकं पठेत् ॥ ३७॥
ॐ अस्य श्रीमहोग्रतारा दिव्य साम्राज्य मेधा नाम
सहस्रकस्य अक्षोभ्यऋषिः बृहति छन्दः ।
उग्रतारादित्रिशक्ति देवता हं बीजं फट् शक्तिः
हं कीलकं श्रीमहोग्रतारा प्रत्यक्ष दर्शनाद्यर्थे विनियोगः ॥ ३८॥
अथ स्तोत्रम् ।
ॐ क्रां तारा स्त्रीहृदयमहातारा क्रमुग्रतारा तारिणी तरिः ।
महोग्रतारा स्त्रीतारा त्रिकटैकजटाधरा ॥ ३९॥
ततथैय्या भिनपगा तालताण्ड्वरूपिणी ।
ताण्डवाह्लाद निरत तहणी तहणाकृतिः ॥ ४०॥
तन्त्री वाद्यरता तन्त्रा तन्त्रशास्त्र परायणा ।
तारूण्यातकल्लोला तारूण्यामृतकन्यका ॥ ४१॥
तारूण्यामृत चान्द्री च तत्त्वदर्शनतत्परा ।
तीर्थसेवापरातुष्टा त्रां त्रीं त्रूं त्रैं स्वरूपिणी ॥ ४२॥
त्रोङ्कारात्रः स्वरूपा च त्रसा त्रस्तगतीस्तह ।
तनिम्रालालवृक्षस्था तालीपान परायणा ॥ ४३॥
तरुणीकुण्डनिरता तरुणीकुण्डरूपिणी ।
तरुणीकुसुमाह्लादा तरुणीबीजरूपिणी ॥ ४४॥
तरुणीगर्भसम्भूता तरुणीध्यानतत्परा ।
तरुणीपूजनिरता तरुणीभक्ततत्परा ॥ ४५॥
तरुणीलोचनानन्दलहरी तार्क्श्यवाहना ।
ताररूपा ताम्रपर्णी ताम्रपत्रसमस्थिता ॥ ४६॥
तरुणीकुसुमामोहा तरुणीपुष्परूपिणी ।
तरुणीताडिकान्नाथा तरुणीमुखगोचरा ॥ ४७॥
तरुणीकेशसंस्था च तरुणीमुखमध्यगा ।
तरुणीवाक्यमध्या च तरुणीताण्डवर्णवा ॥ ४८॥
तरुणीगानसन्तुष्टा तरुणीभक्ततत्परा ।
तरुणीमुक्तीमाला च तरुणीभक्तरूपिणी ॥ ४९॥
तरुणीगमनप्रीत्या च तरुणीहास्यतत्परा ।
तरुणीनामिकानन्ता तरुणीरत्नरूपिणी ॥ ५०॥
तरुणीगमनप्रीत्या तरुणीयोगरूपिणी ।
तरुणीचुम्बनरता तरुणीलिङ्गरूपिणी ॥ ५१॥
तुला च तुलातल्पा तुलजापुरवासिनी ।
तनाननास्वरूपा च तथैरूपप्रधारिणी ॥ ५२॥
तोतला तैलसंप्रीता तृप्यतिमार्गपरायणा ।
तृसिदा तृणरूपा च तार्तीयगुणभूषिता ॥ ५३॥
तार्तीयबीजरूपा च तार्तीयाक्षररूपिणी ।
तत्त्वज्ञाना तत्त्वबुद्धि तत्त्वनाथा तथामति ॥ ५४॥
तौलिती च त्ववापी च तरस्थारूपिणी ।
तमातरमध्यस्वरूपा च तरदन्नर तामति ॥ ५५॥
तरुमूलस्थिता तद्रा तुष्टिस्त्रैकाल्यरूपिणी ।
त्रिकाल्यदा च त्रैर्पक्षताराणापकभूषणा ॥ ५६॥
त्वरिता त्वरितप्रीता तत्त्वदर्शी तमस्विनी ।
ताराक्षहारिणी तीर्णा तारूण्यकुण्डभोगिनी ॥ ५७॥
थकारवर्णनिलया थकाराक्षररूपिणी ।
थैथैरूपा थरिग्रूपा थौङ्गदादिकरूपिणी ॥ ५८॥
स्थूलवुध्नी स्थूलतनु स्थातध्यानपरायणा ।
थेथकुटाक्शरौप्यां थीन्थूङ्काराक्षरमालिनि ॥ ५९॥
थररूपादक्षणा च दानसन्मानदायिनि ।
दक्षपुत्री दक्षयज्ञनाशिनी दानवी दया ॥ ६०॥
दयाईहृदयादान्ता दैत्यनाशनकारिणी ।
दयालु दैत्यशमनी द्रव्यहाद्रव्यवत्साली ॥ ६१॥
द्रव्यगीता द्रव्यमाता दान्ता दारिद्र्य नाशिनी ।
दयार्ता दीपिनी दिशा दीपमार्गपरायणा ॥ ६२॥
दीनप्रीता दीर्घजीव्हा दारिद्र्यनाशिनीदित्ति ।
दुःखसंहारिणी दुष्टदैत्यविध्वंसनक्षमा ॥ ६३॥
दाडीमिपुष्परूपा च दाडीमिपुष्पपूजिता ।
दाडीमिवाजदत्ता च दाडीरूपा दरस्थिता ॥ ६४॥
दीर्घाक्षी दीर्घनासा च दीक्षिता दीक्षितेश्वरी ।
दुर्गा दुर्गविहंत्रि च दुःखप्रणाशिनी दरी ॥ ६५॥
दौर्गासुरविहंत्रि च दुर्गदारणतत्परा ।
दानदक्षा दानपूजा दानतुष्टा दयातति ॥ ६६॥
दासी दासीकुण्डरति दासीपुष्पपरायणा ।
दासीबीजरता दाना दीनारदायिनी द्रुती ॥ ६७॥
द्रुतसिद्धकरी दीर्घा दीर्घाका दीक्षितप्रिया ।
दासीचुम्बनसन्तुष्टा दासीमथनतत्परा ॥ ६८॥
दासीकुण्डप्रीतप्राणा दान्दीन्दून्दैं स्वरूपिणी ।
दूं बीजजपसन्तुष्टा दूंवुस्वाहा स्वरूपिणी ॥ ६९॥
धनदा धननाथा च धनधान्यविवर्धिनी ।
धूं बीजनिलया धूम्रा धूधून्धूमावति धृति ॥ ७०॥
धैर्यदा धारिणी धैर्या धरित्री च धराधरा ।
धर्मिष्ठा धर्मनिरता धर्ममार्गपरायणा ॥ ७१॥
धर्मप्राण धर्मगति धारासम्पातरूपिणी ।
धिमिथरिहवरूपा च धर्मतारा धनार्चिता ॥ ७२॥
धी धीषणा धीरगति धीराधीरस्वरूपिणी ।
धात्रीप्रसुनसन्तुष्टा धात्रीफलकुचद्वया ॥ ७३॥
धात्रीध्यानरता ध्याना ध्यानतत्वपरायणा ।
ध्यानदात्री ध्यानगात्रा ध्यानस्था ध्यानरूपिणी ॥ ७४॥
ध्येयरूपा ध्येयगम्या ध्येयचक्रसमस्थिता ।
ध्यानपरायणप्रीता ध्यानध्येयस्वरूपिणी ॥ ७५॥
ध्यानगम्या ध्यानतुष्टाः ध्यानगानपरायणा ।
धिकतान्धिस्वरूपा च धैधैशब्दपरायणा ॥ ७६॥
धर्मिनी धर्मपक्षाङ्गा धर्मकर्मपरायणा ।
धर्मग्रामरताङ्घ्रिं च ध्रीन्ध्रीन्धून्धौं स्वरूपिणी ॥ ७७॥
नररूपा नरप्रीता नरनाथा नरात्मिका ।
नारसिंही नतिर्नारी नरपुष्पस्वरूपिणी ॥ ७८॥
नरपुष्पप्रियप्राणा नरपुष्पप्रतर्पिता ।
नरपुष्पार्चनपुष्पा नरपुष्पक्रियामति ॥ ७९॥
नरपुष्पार्चनानन्दा नरपुष्पाम्बरा नदि ।
नरयज्ञा नरानन्दा नरयज्ञपरायणा ॥ ८०॥
नरनापूरतानाना नतनानास्वरूपिणी ।
नानामाना ननननास्वरूपा नाप्रर्विता ॥ ८१॥
नाप्रीता नाप्रशाला नाटिकानन्दतोषिता ।
नानाभाषाप्ररूढा च नानावर्णश्चरूपिणी ॥ ८२॥
नागिनी नागभूषा च नागार्हार्नागरूपिणी ।
नगज्वानगसम्भूता नगवंश प्रतोषिता ॥ ८३॥
नादरूपा नादगतिर्नादब्रह्म परायणा ।
नारदप्रियसन्तुष्टा नारदप्रियमानसा ॥ ८४॥
नारदा नारदेशी च नदीनिम्नस्वरूपिणी ।
निम्ननाभी निश्चयोनि निम्ननेत्रा नरोत्तमा ॥ ८५॥
नरवाहनसन्तुष्टा नरवाहनतत्परा ।
नान्नीन्नून्नैन्नौं स्वरूपा च नमोरूपा नमोनमः ॥ ८६॥
नमस्कारप्रिया नित्या नित्यानन्दस्वरूपिणी ।
नित्यपूजार्चनप्रीता नित्यपूजापरायणा ॥ ८७॥
नित्योत्सवपरानन्दा नीररूपा नीराकृती ।
नर्मदा नर्मरूपा च नर्मकुण्डवीकानी ॥ ८८॥
नर्मकुण्डलेलिहाना नर्मनटप्रिया ।
नैमित्तिकार्चनप्रीता नैमित्तिकपरायणा ॥ ८९॥
नर्मदा नर्मदात्री च नर्मकर्मपरायणा ।
नीवीमोचनसन्तुष्टा नीवीमोचनतत्परा ॥ ९०॥
नारीपुष्पप्रियाप्राणा नारीपुष्पपरायणा ।
नारीपुष्पमतीप्रीता नारीपुष्पस्वरूपिणी ॥ ९१॥
नैर्यापिका नववीणा च नाडीनादपरायणा ।
नाडीनादपरानन्दा नाडीनादपरागती ॥ ९२॥
नाडीनादात्मिका नौका नौकाक्रीडापरायणा ।
पद्मपूजनसन्तुष्टा पद्महोमपरायणा ॥ ९३॥
परमानन्दसन्दोहा परमाकाशरूपिणी ।
परातीता परागम्या परमात्मा परागति ॥ ९४॥
पम्पातीरनिवासा च प्रद्युम्नाप्रीतिरूपिणी ।
प्राणवा प्राणवेज्या च परतत्वा परायणा ॥ ९५॥
पद्मपत्रा पद्मतुष्टा तुष्टीपावनरूपिणी ।
पापसंहारिणी तुष्टा पुण्यदात्री परातरी ॥ ९६॥
पुरी पुरारी गृहिणी पुराणागमरूपिणी ।
पुराणगम्या पानाट्या पानतोषणतत्परा ॥ ९७॥
पानानन्दा पीततनुस्था तैवपि रसस्वनी ।
पीनयोनी पीतजङ्घा पीताम्बरधरावति ॥ ९८॥
पीताम्बरा पीतगर्भा पीतपुष्पार्चनप्रिया ।
पीतपुष्पाञ्जलिरता पीतद्रदनिवासिनी ॥ ९९॥
पीठस्था पीठरूपा च पीठवासपरायणा ।
परदारप्रिया पत्राधरधार प्रहर्षिणी ॥ १००॥
परदारप्रहरसि परदारविरोधिनी ।
परदारप्रियापात्रा पात्रतोषणतत्परा ॥ १०१॥
पात्ररूपा पात्रतुष्टी पात्रदानपरायणा ।
पात्रपुष्पप्रिया पात्रकुण्डानन्दपरेश्वरी ॥ १०२॥
पात्राराधनसन्तुष्टा पात्रप्रासादरूपिणी ।
पवित्रा पुण्यचारित्रा पवित्रारोपणात्मिका ॥ १०३॥
पवित्ररोपणरता पात्रगानपरायणा ।
पात्रगीत पात्रनपा पात्रसंयोगरूपिणी ॥ १०४॥
पात्रकुण्डविकसता पात्रकुण्डविलोहिनी ।
पात्रकुण्डध्वनिरता पात्रकुण्डध्वनिप्रिया ॥ १०५॥
परनिद्राविनिर्मुक्ता परद्रव्यविमोचनी ।
परस्वनाशिनीप्रीता पार्वती पर्वतात्मजा ॥ १०६॥
पर्वतेज्या पर्वरता पर्वतप्रियरूपिणी ।
परायणा पारची च पतिधर्मविधारिणी ॥ १०७॥
पतिप्रिया प्रीतिरता पतिगम्या पतिव्रता ।
पतिव्रतधरा पीनवक्षोजद्वयधारिणी ॥ १०८॥
पिशाचप्रेमसन्तुष्टा प्रेतकोटिसमाकुला ।
प्रेतगर्भा प्रेतरूपा प्रेतभूषणभूषणी ॥ १०९॥
प्रेतमालाकण्ठभूषा प्रेतलेहनतत्परा ।
प्रेतशी प्रेतराज्ञी च प्रेतव्रतपरायणा ॥ ११०॥
पिशाचानन्दसन्तोषा पार्थप्रीतिपरायणा ।
पार्थिवा पार्थवेज्या च पृथुला पृथुरूपिणी ॥ १११॥
पृथ्वी च पृथिवी पिङ्गा पिङ्गनेत्रा च पिङ्कटा ।
पापान् विनाशिनी पद्या गद्यपद्यपरायणा ॥ ११२॥
पद्यात्मिका पद्यरता पाम्पीम्पूम्पौं स्वरूपिणी ।
पाम्पीङ्काररता प्राणा प्राणदात्री प्रतापिनी ॥ ११३॥
प्रभावती प्रभाप्रेमा प्रेमयोगपरायणा ।
प्रज्ञा प्रज्ञावतीप्रज्ञा प्रज्ञानप्रतिभावती ॥ ११४॥
प्रतिभा प्रणतीप्राणा प्रज्ञापतिग्रहस्थिता ।
प्रजापति प्रियापारा पुरीन्द्रध्वजशोभिता ॥ ११५॥
प्रमतीप्राणधर्तृ च प्रतिज्ञापारगामिनी ।
फुम्फुङ्कारा च फट्कारा फट्काररूपधारिणी ॥ ११६॥
फ्रीङ्कार फूत्कृतिः फ्रूं च स्फङ्कारारूपधारिणी ।
फ्रोङ्काराफेरवी फ्राम्फ्रूम्फेत्कारी फणधारिणी ॥ ११७॥
फेणिप्रीता फणेरता फणदर्शनतोषिणी ।
फणिभूषणसम्भूषा फणिनाथप्रियार्चिता ॥ ११८॥
फणिबन्धसमुद्भूता फणिवंशसुशोभिनी ।
पशुहस्ता पशुमति परशुरामप्रसादिनी ॥ ११९॥
फेत्कारभैरवी फ्रौण्टा फ्रेत्कारारवभाषिणी ।
फ्रेत्कारा फाल्गुनानन्दा फली फुल्लप्रिया फुला ॥ १२०॥
फलदात्री फलरता फलरूपा फलात्मिका ।
फलहोमप्रियस्फाला फलनामपरायणा ॥ १२१॥
बृहस्पतिमुखस्था च बृहतीछन्दरूपिणी ।
बृहत्सेवा बृहत्ब्रह्मी ब्रह्मीब्रह्मप्रपूजिता ॥ १२२॥
ब्रह्मवृत्तधरावीणा बाण्सन्धानकारिणी ।
बाणासुरार्चिता ब्रूं च ब्राम्ब्रीम्ब्रैम्ब्रौं स्वरूपिणी ॥ १२३॥
बर्हिपिछुमिया बर्हा बर्हपछविभूषणा ।
बटुका बटुकेज्या च बटुकप्राणमानसा ॥ १२४॥
बटूकाभैरवरता बटुकार्चनतोषिणी ।
बटुकार्चनसन्तुष्टा बलीदानप्रियाबली ॥ १२५॥
बलिपूज्या बलिरता बलिदाननिवासिनी ।
बलिद्वारस्थिता बाला बालां वा बालभैरवी ॥ १२६॥
बालक्रीडामयप्राणा बालकप्रियकारिणी ।
बलितुष्टा बलिरता बलितोषणकारिणी ॥ १२७॥
बलिमाता बलिमयि बलितत्वात्मिकाबली ।
बला बलार्चनप्रीता बलधारणतत्परा ॥ १२८॥
बटुकाराधनरता बटुकेज्या बटुप्रिया ।
बटुकाराधनप्रीता बटुकार्यवतारिणी ॥ १२९॥
बटुतारा बटुछिन्ना बटुकाली बृहन्मयी ।
बृहत्कुक्षि बृहत्तारा बृहत्तन्त्रागमेश्वरी ॥ १३०॥
बृहद्रुणा बृहद्यन्त्रा बृहत्तन्त्रा बृहत्कला ।
बृहन्माता बृहज्वाला बृहन्मानमयीबृहत् ॥ १३१॥
बृहत्ताण्डवरूपा च बृहत्तारूण्यरूपिणी ।
बृहदारण्यसंसेव्या बालचन्द्रकिरीटिनी ॥ १३२॥
बलदा बाहुभूषा च बाहुमालाविभूषणा ।
बाहुला बाहुलेयेसी बाहुलेयस्वरूपिणी ॥ १३३॥
बहुभाषामयी बुद्ध्या बुद्धिदा बुद्धिदायिनी ।
बुद्धि बुद्धिमता बौद्धा बौद्धाचारपरायणा ॥ १३४॥
बौद्धमार्गप्रियाप्रीता बौद्धमार्गपवर्तिनी ।
बृहस्पतिसुताराध्या बुद्धिमाता बुधेश्वरी ॥ १३५॥
बौद्धावारूपिणी भार्या भानवी भानुरूपिणी ।
भानुमत्ता भानुमयी भानुभार्या भवेश्वरी ॥ १३६॥
भवपत्नी भयहरा भवदानवनाशिनी ।
भवमाता भवरताश्रवतारणतारिणी ॥ १३७॥
भर्तप्रिया भर्तरता भर्तभावप्रकाशिनी ।
भर्तनीतिकरी भार्या भर्तदा भीमभीषणी ॥ १३८॥
भीक्षूपूज्या भिक्षूमाता भिक्षूमानसतोषिणी ।
भीमसेनप्रिया भीमा भीमाक्षी भीमभीतिदा ॥ १३९॥
भ्रान्तहन्त्री भयहरा भवपाशविमोचिनी ।
भवदावानलघ्नी च भक्तपूज्या भवार्तिहा ॥ १४०॥
भक्ततुष्टा भौममाता भोपा भोपप्रताशिनी ।
भृगरूपा भृगोपत्नी भृगुताण्डवकारिणी ॥ १४१॥
भृगुत्सेवरता भ्रान्तीहारिणी भारतप्रिया ।
भारती भानवेश्या च भाषा भीमामयी भवा ॥ १४२॥
भानमती भुक्तिमयी भ्रूं बीजाक्षररूपिणी ।
भ्राम्भ्रीम्भ्रूम्भ्रैं स्वरूपिणी भ्रमतीवविनाशिनी ॥ १४३॥
भङ्गा भङ्गाप्रिया भृङ्गी भृङ्गध्वनिपरायणा ।
भ्रातृजाया भगवती भवानी भक्तवत्सला ॥ १४४॥
भवसिद्धा भगेज्या च भगमाला भवेश्वरी ।
भ्रान्ता भ्रमरिका भीति भ्राजिश्णु भक्तरूपिणी ॥ १४५॥
भक्तमानसन्तुष्टा भवती भ्रमराम्बिका ।
भ्रामरी भ्रान्तमाला च भवेज्या भवसिद्धिदा ॥ १४६॥
भगरूपा भगरता भगगीतीमयी भगा ।
भङ्काररूपिणी भ्रामा भगमालाविभूषणा ॥ १४७॥
भगलिङ्गस्वरूपा च भगलिङ्गपरायणा ।
भगलिङ्गामृतान्दोला भगाविलोलुपा ॥ १४८॥
भगार्चनरतानन्दी भगभाग्यपरायणा ।
भगतत्वा भगाव्हा च भगलिङ्गध्वनी भगा ॥ १४९॥
भगनी भार्गवेज्या च भगमाला भगाङ्कुरा ।
भगकुण्डाह्लादरता भगकुण्डविकासिनी ॥ १५०॥
भवित्री भविता भूता भूतमाता च भूपति ।
भूपेज्या भूपसन्तुष्टा भैक्ष्यचर्वणतत्परा ॥ १५१॥
भगनामस्मृतिपरा भगजापपरायणा ।
भगतन्त्रा भगामोहा भगगन्धपरायणा ॥ १५२॥
भगवापीस्नानरता भगतीर्थनिवासिनी ।
भगदर्शनसन्तुष्टा भगचुम्बनतोषिणी ॥ १५३॥
भगजिह्वा भगमुखा भगचक्षु भगाम्बुजा ।
भूतेशी भूतदुर्गस्था भूपतित्वप्रदायिनी ॥ १५४॥
भूम्भूङ्कारस्वरूपा च भद्रशब्दपरायणा ।
भहभहारकामहा भाष्यकर्ता भयापहा ॥ १५५॥
भरता भरतेशी च भरताप्राणदायिनी ।
भरताप्रेमसन्तुष्टा भरताधाररूपिणी ॥ १५६॥
भूभारा भूधराधीशा भूधरा भूधरप्रिया ।
मामीपानन्दना माया मद्यपानपरायणा ॥ १५७॥
मधुप्रीता मधुरता मधुरा मधुरामधु ।
मदिरा मदिरोन्मत्ता माननीया मदोद्धता ॥ १५८॥
माध्वीपानरता माता मायाबीजव्हयामती ।
निमाता मालिनी मात्रा मदनीमृतदर्पिका ॥ १५९॥
मानाक्षी मातुलानी च मोदिनी मदनातुरा ।
म्राम्म्रीम्म्रूम्रैं स्वरूपा च म्रौम्म्रः सर्वस्वरूपिणी ॥ १६०॥
मिताक्षरा मिताहारा मिताचार मनोमयी ।
मलिना मलिनी मैत्रा मैत्रवारूणतारुणी ॥ १६१॥
मायावती मानवती महामधुमतिमयी ।
महीधरसक्ता मात्रा मात्रास्वरविभेदिनी ॥ १६२॥
मीनरूपा मीननाथा मालती मधुलोलुपा ।
मधुपानरता मारी महामारी महीपति ॥ १६३॥
महाकाली महातारा महाछिन्ना महेश्वरी ।
माहेशी च मदस्था च मदनस्थानरूपिणी ॥ १६४॥
मदनप्रियकान्ता च महायोगेश्वरी मखी ।
महामदनसन्तुष्टा महामदनभूषिता ॥ १६५॥
महिता महिला माया मकाराक्षररूपिणी ।
मकाररूपिणी मुद्रा मुद्रामोदपरायणा ॥ १६६॥
मेहस्था मेहमाता च मेहमित्रा महत्प्रिया ।
महता मोजसाकारा महतानन्ददायिनी ॥ १६७॥
मधुमांसा मेहतारा मेहप्रस्ताररूपिणी ।
मेहपुत्री च मीनाक्षी मितभाषा मितार्थवित् ॥ १६८॥
मदनान्तककान्ता च मदनान्तकरूपिणी ।
महोरगा महोशुषा महती महिषापहा ॥ १६९॥
महिषासुरनिर्नाशी मुण्डमालाविभूषणा ।
मुण्डप्राकारसंरूपा मुण्डासुरविमर्दिनी ॥ १७०॥
मानसा मानसेसी च मुद्रिण्यम्बास्वरूपिणी ।
मुद्रिणी मन्त्रिणी मन्त्रा महामन्त्रा महार्णवा ॥ १७१॥
महार्णवस्थिता मोहा मोहिनीनाशिनी मरुत् ।
मनुर्मनुमयी माद्री मद्रकुञ्जरवासिनी ॥ १७२॥
मद्रकुम्भस्थलारूढा मद्मुक्ताविभूषणा ।
मुक्ताहारविभूषाढ्या मुक्तकेशी महूर्तदा ॥ १७३॥
मोहकर्ती मोहहीना महामोहपरायणा ।
मन्त्रप्राणार्पणप्रीता मन्त्रप्राणार्पणार्चिता ॥ १७४॥
महौघानन्दा मन्दगन्धा मद्यपूजनतत्परा ।
मकारवर्णसर्वाङ्गी मितभोगा मितान्मिता ॥ १७५॥
महाधूम्रावती मुक्ता महामुक्ताविभूषणा ।
मुक्तारजन्तनासा च मुक्ताछत्रविभूषणा ॥ १७६॥
मुक्तदानरता मध्या मध्यमा मध्यमेश्वरी ।
मितीर्मीतीमती मीनकेतु मकररूपिणी ॥ १७७॥
मकरस्था महादेवी महादेव मनोमयी ।
महोत्सवादुर्गा माया महापूजारमेत्यदा ॥ १७८॥
महाग्रहस्वरूपा च मघानक्षत्ररूपिणी ।
मद्यमांसवृतरता माघस्नानपरायणा ॥ १७९॥
मार्गशीर्षप्रियानन्दा मार्गदर्शनतत्परा ।
मार्गमार्गामात्रका च मातृकालिपिरूपिणी ॥ १८०॥
मातृकान्याससन्तुष्टा मातृकान्यासरूपिणी ।
मालिनीन्याससन्तुष्टा मालिनीमोक्षदायिनी ॥ १८१॥
मोक्षदात्री मोक्षगर्ती मोक्षमार्गपरायणा ।
मुक्ता मुक्तिप्रियकरी मुक्तिस्था मुक्तिताण्डवा ॥ १८२॥
महानन्दा महाकाली महाभुवनतारिणी ।
महेन्द्रपूज्या माहेशी मतिसागरदायिनी ॥ १८३॥
यक्षा यक्षस्वरूपा च यक्षणी यक्षपूजिता ।
यादेवी यादवाराध्या यदुवंशसमुद्भवा ॥ १८४॥
यमुना च यजुर्वेदा यजुर्वेदपरायणा ।
यामिनी यमपूज्या च यममातापतिप्रिया ॥ १८५॥
यात्रा यात्रयशोदा च यशोवर्धनतत्परा ।
यशकर्पूरधवला योगिनी च यशस्विनी ॥ १८६॥
यांयींयूं याकिनीरूपा यैंयौं यङ्काररूपिणी ।
योगमाता योगगम्या योगमार्गपरायणा ॥ १८७॥
योगीशा योजना यामा योजनायुतविस्तरा ।
यथोक्ताचारनिरता यथोक्तफलदायिनी ॥ १८८॥
यक्षकर्दमसम्भूषा यवर्गरूपिणीपति ।
रमणी रमणीप्रीता रमा रत्नेश्वरी रती ॥ १८९॥
रतिप्रिया रतिरता रतितोषणतत्परा ।
रत्नगर्भा रत्नबीजा राजीवलोचना रमा ॥ १९०॥
राम्बीजा रींस्वरूपा च रांरींरूंरैं स्वरूपिणी ।
रौंरः वर्णस्वरूपा च राज्यदातृ रसातुला ॥ १९१॥
रसतुष्टा रसगति रघुवंशसमुद्भवा ।
रतिरूपा रतान्ता च रतिगर्भपरायणा ॥ १९२॥
राजीवनेत्रा राज्ञी च रमणासुरकन्यका ।
राजराजेश्वरीद्रष्टा रौद्री रूद्रप्रिया च हट् ॥ १९३॥
हद्रकन्या हद्रजाया हद्रमातारतानन्दा ।
हद्रेज्या च त्रिरूपा च रात्रिञ्चरविभेदिनी ॥ १९४॥
राक्षसघ्नी रक्षणा च रक्षोविद्रावणी रता ।
हचिरा हचिरूपा च रोचिषा रोमरूपिणी ॥ १९५॥
रोमगर्भा रोमदेहा रोमभूषणतत्परा ।
रसा रसवती राज्यलक्ष्मी रावणनाशिनी ॥ १९६॥
रावणेज्या रवदता रावणप्रियदायिनी ।
रजोवती रजःप्राणा रजोगुणमयी रवा ॥ १९७॥
रतिपुष्पप्रिया रूंरूं राकिणी रेणुका रया ।
रैं बीजनिलया रैण्णा रेणुरूपा च हाकिनी ॥ १९८॥
हक्वाङ्गदस्यभगिनी हक्यरूपा च रूपभू ।
रौप्यपरा रौप्यरौप्या रौप्यगेहविभूषणा ॥ १९९॥
रौप्यसिंहासनरता रौप्यदानपरायणा ॥ २००॥
इति श्रीदिव्यसाम्राज्यमेधानामसहस्रकम् ।
महोग्रानामसाहस्रं तारण्या गदितं पुरा ॥ २०१॥
अक्षोभ्यस्ववरोदत्तप्रसादेन प्रकीर्तितम् ।
इदमेवपुरादेवी कालेनापि प्रकीर्तितम् ॥ २०२॥
अष्टाधिकसहस्रन्तु नमः स्वाहास्रमेवतु ।
तवर्गान्तुरकारान्तं तेनतारामयं शिवे ॥ २०३॥
सर्वसिद्धिमयं साक्षात् सर्वापत्तारणं परम् ।
पूजाकाले विशेषेण सन्ध्यायोभययोरपि ॥ २०४॥
यः पठेत्प्रयतोनित्यं ताराप्रत्यक्षतामियात् ।
एककालं द्विकालं वा त्रिकालं यः पठेन्नरः ॥ २०५॥
अर्धरात्रे विशेषेण सर्वसिद्धिप्रदं शिवे ।
कुलका स्मरणं तारा ध्यानं नामप्रकीर्तितम् ॥ २०६॥
भक्तस्य कृत्यमेतावदन्यदभ्युदयं विदुः ।
सर्व सङ्कट विनिर्मुक्त सर्व सत्व समन्वितः ॥ २०७॥
सर्वसिद्दिश्वरोभूयान्नात्र कार्या विचारणात् ।
यः पठेद्वापाठयेद्वापि शृणोतिश्रावयैदपि ॥ २०८॥
सर्वपापविनिर्मुक्तसयाति तारणीपदम् ।
सर्वशास्त्रार्थवेत्ता च महाश्रुत्यधर कविः ॥ २०९॥
शून्यागारे शवे मुण्डे श्मशाने रणमण्डले ।
राजमञ्चे नदीकुले शय्यायामेकलिङ्गके ॥ २१०॥
चतुष्पथे तडागे च नङ्गागर्भेशिवालये ।
प्रान्तरे पर्वते घोरे योनौऋतु पतिगृहे ॥ २११॥
वेश्यावासे पीठमध्ये सूतिकाया गृहे तथा ।
यः स्मरेत्परया भक्त्या ताराभक्तिपरायणा ॥ २१२॥
नान्यनामस्मरेदेवि नान्यचित्तञ्चरेत्क्वचित् ।
सिन्दूरतिलकोन्नित्यं रक्तचन्दन त्रिपुण्ड्रधृत् ॥ २१३॥
ताराध्यायनपिस्तोत्रं सिद्धिनामधिपो भवेत् ।
खड्गस्तम्भं जगत्स्तम्भं सैन्यस्तम्भं विवस्वत ॥ २१४॥
ऋतुमत्या भगन्दृष्ट्वा ताराध्यानपरायणः ।
प्रजपेत् परमेशानि सर्वैश्वर्यमयो भवेत् ॥ २१५॥
अष्टोत्तरशतञ्जप्त्वा भगमामन्त्र पार्वति ।
भगं विकसितं कृत्वा जपेत् सिद्धिश्वरो भवेत् ॥ २१६॥
तूर्णमाकर्षयेद्रव्यं लक्षपऽचकजापतः ।
मेष माहिष मार्जार शूकरा सर्व मुख्यकैः ॥ २१७॥
दुग्धैसुक्तिश्चपूजान्ते तारां सन्तपर्येत्पठेत् ।
तारायादर्शनं प्राप्य त्रैलोक्ये विजयी भवेत् ॥ २१८॥
दिवाशक्तिमुखं तस्यचेस्मालय परायणा ।
प्रजपेद्यत्नतो देवि सुरेन्द्रसदृशो भवेत् ॥ २१९॥
दूतीयागविधायाथ दूतीसन्तोषभक्तितः ।
मन्त्रमादौजपे देवि मध्ये नाम सहस्रकम् ॥ २२०॥
पुनर्मन्त्रं जपे देवि शक्तियोगं समेश्वरी ।
मासमात्र प्रयोगेण सर्व कार्यक्षमो भवेत् ॥ २२१॥
भोगेच्छयान कर्तव्यं ममछायो भवेद्ध्रुवम् ।
स्वयम्भुः कुसुमैः शुक्रैः जपापावकसंयुतैः ॥ २२२॥
रक्तचन्दनस्यन्दुरैः मत्स्यमांसादिभिः प्रिये ।
अनन्यभुक्त स्थिरधी मुक्तकेशो दिगम्बरः ॥ २२३॥
केशात्संवर्धये देवि तारा भव परायणा ।
शिवस्थो वा श्मशानस्थ शून्यालय गतो शिवा ॥ २२४॥
तारिणीं पूजयेदित्या धूपदीपादिभिः शिवे ।
जप्त्वा तारा महामन्त्रं पठेन्नामसहस्रकम् ॥ २२५॥
सुदर्शनोभवेद्यासु देव गन्धर्व सेवितः ।
स भवेत्तारिणीं पुत्र इति ख्याति भवेच्छिवे ॥ २२६॥
इति श्री महोग्राताराक्शोभ्य संवादे अक्षोभ्यसंहितायां शतार्धसहस्रां
ताराविरचितं दिव्यसाम्राज्यमेधाख्यं नामसहस्रं विंशति पटलः ।
Encoded and proofread by Ravin Bhalekar