बाणासुरकृतं श्रीगणेशस्तोत्रम्

बाणासुरकृतं श्रीगणेशस्तोत्रम्

॥ श्रीगणेशाय नमः ॥ बाणासुर उवाच । विघ्नेशाय परेशाय भक्तविघ्नविदारिणे । अभक्तविघ्नकर्त्रे ते विघ्नविघ्नाय वै नमः ॥ ४९॥ विनायकाय देवेश दैत्येशनायकाय ते । निरङ्कुशाय सातत्यं गणेशाय नमो नमः ॥ ५०॥ ज्येष्ठराजाय ज्येष्ठाय ज्येष्ठपूज्याय ते नमः । सर्वपूज्यादिपूज्याय परेशेश नमो नमः ॥ ५१॥ लम्बोदराय सर्वाय मात्रे पित्रे तदात्मने । आदिमध्यान्तहीनाय हेरम्बाय नमो नमः ॥ ५२॥ शूर्पकर्णाय शूराय मोहान्धकविदारिणे । ब्रह्मेशाय सुशान्ताय शान्तिदात्रे नमो नमः ॥ ५३॥ एकदन्ताय देवाय स्वानन्दे वासकारिणे । अमेयायाप्रतर्क्याय मायिने ते नमो नमः ॥ ५४॥ मायामायिकरूपाय मायामायिकवर्जित । अनाथानां प्रणाथाय नाथनाथाय ते नमः ॥ ५५॥ सिद्धिबुद्धिपते तुभ्यं सदा योगपरायण । योगीन्द्राणां सुयोगाय कुलदेवाय ते नमः ॥ ५६॥ त्वदधीनमिदं सर्वं बुद्धिचालकरूपिणे । सिद्ध्या सम्मोहितं नाथ सिद्धिदात्रे नमो नमः ॥ ५७॥ शिवादयः समर्थाश्च त्वदीयकृपयाऽभवन् । अहङ्कारेण युक्ताश्चेद्भ्रष्टाः स्वस्वाधिकारतः ॥ ५८॥ मया तेऽज्ञानभावेन त्वं त्यक्तः शिवकाम्यया । मां शप्त्वा त्यज्य सः शम्भुर्गतः क्रोधपरायणः ॥ ५९॥ अतो मां रक्ष विघ्नेश त्वन्नाथं नाथवर्जितम् । अपराधान् महोग्रान् मे क्षान्त्वा पाहि निरन्तरम् ॥ ६०॥ एवं स्तुत्वा गणेशानं प्रणनाम रुरोद च । बाणः परमदुःखार्तः पादं गृह्य महात्मनः ॥ ६१॥ तमुत्थाप्य गणाधीशस्तं जगाद महासुरम् । स्वमायामोहितं दीनं स्वस्वैव शरणार्थिनम् ॥ ६२॥ (फलश्रुतिः) श्रीगणेश उवाच । त्वया कृतमिदं स्तोत्रं व्यतिक्रमविदाहकम् । भविष्यति महादैत्य सर्वसिद्धिप्रदायकम् ॥ ६३॥ अनेन स्तुवते दैत्य प्रसन्नोऽहं ददामि वै । भुक्तिं मुक्तिं सदा सौख्यं श‍ृण्वते मनसीप्सितम् ॥ ६४॥ त्वया त्यक्तोऽहमत्यन्तक्रोधयुक्तश्च नित्यदा । शिवहीनं प्रकृत्वांऽते नारकं त्वां करोमि वै ॥ ६५॥ किं करोम्यधुना दैत्य शुक्रशिष्यं महासुरम् । शरणागतमेवं मे मत्पादप्रवणं परम् ॥ ६६॥ शिवशापो न मिथ्या ते भविष्यति कदाचन । तथापि श‍ृणु मे वाक्यं तुभ्यं सौख्यप्रदायकम् ॥ ६७॥ वासुदेवं समायुध्य भुजच्छेदो भविष्यति । भ्रष्टराज्यः पुनः सद्यो राज्ययुक्तो भविष्यसि ॥ ६८॥ एवमुक्त्वा महादैत्यं गणेशो विरराम ह । तमुवाच महादैत्यः प्रणम्य गणनायकम् ॥ ६९॥ इति बाणासुरकृतं श्रीगणेशस्तोत्रं सम्पूर्णम् ॥ - ॥ मुद्गलपुराणं अष्टमः खण्डः । अध्यायः १३ । ८.१३ ४९-६९॥ - .. mudgalapurANaM aShTamaH khaNDaH . adhyAyaH 13 . 8.13 49-69.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Shri Ganesha Stotram Banasurakritam
% File name             : gaNeshastotrambANAsurakRRitaM.itx
% itxtitle              : gaNeshastotram bANAsurakRitaM (mudgalapurANAntargataM)
% engtitle              : gaNeshastotram bANAsurakRRitaM
% Category              : ganesha, mudgalapurANa, stotra
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM aShTamaH khaNDaH | adhyAyaH 13 | 8.13 49-69||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org