साधुकृतं श्रीगणेशस्तोत्रम्

साधुकृतं श्रीगणेशस्तोत्रम्

॥ श्रीगणेशाय नमः ॥ साधुरुवाच । हेरम्बाय नमस्तुभ्यं त्रिनेत्राय परात्मने । अनाकाराय देवाय साकाराय नमो नमः ॥ २१॥ लम्बोदराय वीराय शूर्पकर्णाय ढुण्ढये । अनादये परेशाय गणेशाय नमो नमः ॥ २२॥ स्वानन्दवासिने तुभ्यं भक्तभावस्वरूपिणे । भक्तेशाय सुभक्त्या वै सन्तुष्टाय नमो नमः ॥ २३॥ सर्वाकाराय सर्वादिपूज्याय परमात्मने । ब्रह्मेशाय गणानां ते पालकाय नमो नमः ॥ २४॥ निराकाराय सर्वेषां पूज्याय परमप्रिय । विघ्नेशाय महाविघ्नहारिणे ते नमो नमः ॥ २५॥ मात्रे पित्रे समस्तानां तत्त्वरूपाय ते नमः । ब्रह्मणे विष्णवे तुभ्यं शङ्कराय नमो नमः ॥ २६॥ शक्तये सूर्यरूपायेन्द्राय वायुस्वरूपिणे । चन्द्राय वरुणायैव यमाय ते नमो नमः ॥ २७॥ अग्नये नैरृतायैव कुबेराय धराधर । नराय पशुरूपाय नमो नागासुराय ते ॥ २८॥ चराचरमयायैव चराचरविवर्जित । समाय सहजायैव स्वसंवेद्याय ते नमः ॥ २९॥ योगाय शान्तिनाथाय शान्तिदाय नमो नमः । किं स्तौमि त्वां गणाधीश योगाकार नमो नमः ॥ ३०॥ धन्योऽहं सर्वभावेन तवाङ्घ्रियुगदर्शनात् । वरं देहि गणेशान तव भक्तिं दृढात्मिकाम् ॥ ३१॥ एवं स्तुत्वा गणाधीशं साधुस्तं प्रणनाम च । तमुवाच गणेशानो भक्तं भक्तजनप्रियः ॥ ३२॥ (फलश्रुतिः) श्रीगणेश उवाच । मदीया भक्तिरुग्रा ते भविष्यति महामते । यद्यदिच्छसि तत्तत्ते सफलं प्रभविष्यति ॥ ३३॥ त्वया कृतं मदीयं यत् स्तोत्रं भक्तिविवर्धनम् । भविष्यति महाभाग पठतां श‍ृण्वतां सदा ॥ ३४॥ सर्वसिद्धिप्रदं पूर्णं मत्प्रसादादिदं परम् । नानाकार्यकरं भावि अन्ते स्वानन्ददायकम् ॥ ३५॥ एवमुक्त्वांऽतर्दधेऽसौ गणेशो ब्रह्मनायकः । साधुस्तं हृदि सन्ध्यात्वाऽभवत्तत्रैव संस्थितः ॥ ३६॥ एवं नाना जना विप्र सिद्धिं प्राप्ता विशेषतः । मार्गशीर्षव्रतेनैव गाणपत्यपरायणाः ॥ ३७॥ अन्यच्च श‍ृणु विप्रेन्द्र चरित्रं सर्वसिद्धिदम् । मार्गशीर्षभवं चित्रं श्रवणात् पठनान्नृणाम् ॥ ३८॥ एकः कैवर्तकः कश्चिन्नाम्ना शम्बुरिति स्मृतः । स मार्गशीर्षमाहात्म्यं शुश्राव गणपाश्रितम् ॥ ३९॥ समागते मार्गशीर्षे स्नानं कृत्वा महामतिः । गणेशं प्रणनामाऽथ नित्यं कुटुम्बपोषकः ॥ ४०॥ ततः परं नृपस्यैव चकार सेवनं सदा । पौषे मृतश्च तं धृत्वा गाणेशाः स्वपदं ययुः ॥ ४१॥ तत्र विघ्नेश्वरं दृष्ट्वा ब्रह्मभूतो बभूव ह । मार्गशीर्षव्रतं तेन कृतमंशप्रकारतः ॥ ४२॥ तदपि ब्रह्मभूतः स बभूव व्रतसेवनात् । एवं नाना जना ब्रह्मन् सिद्धिं प्राप्ता व्रतेन वै ॥ ४३॥ इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दगामिनः । किञ्चिन्नियमसंयुक्ताः किं पुनर्विधिचारिणः ॥ ४४॥ इदं यः श‍ृणुयान्नित्यं मार्गशीर्षे नरोत्तमः । पठेत् स सिद्धिसंयुक्तो भविष्यति निरन्तरम् ॥ ४५॥ मार्गशीर्षव्रतस्यैव माहात्म्यं लेशतो मया । कथितं किं पुनः श्रोतुमिच्छसि मुनिसत्तम ॥ ४६॥ इति साधुकृतं श्रीगणेशस्तोत्रं सम्पूर्णम् ॥ द्वादशस्तोत्रम् - ॥ मुद्गलपुराणं अष्टमः खण्डः । अध्यायः २४ । ८.२४ २१-४६॥ - .. mudgalapurANaM aShTamaH khaNDaH . adhyAyaH 24 . 8.24 21-46.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Shri Ganesha Stotram Sadhukritam
% File name             : gaNeshastotramsAdhukRRitaM.itx
% itxtitle              : gaNeshastotram sAdhukRitaM (mudgalapurANAntargataM)
% engtitle              : gaNeshastotram sAdhukRRitaM
% Category              : ganesha, mudgalapurANa, stotra, dvAdasha
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM aShTamaH khaNDaH | adhyAyaH 24 | 8.24 21-46||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org