शिवदत्तकृतं श्रीगणेशस्तोत्रम्

शिवदत्तकृतं श्रीगणेशस्तोत्रम्

॥ श्रीगणेशाय नमः ॥ शिवदत्त उवाच । गणेशाय नमस्तुभ्यं पराशरात्मजाय ते । शिवपुत्राय शेषस्य पुत्राय वै नमो नमः ॥ ४०॥ सर्वपुत्राय सर्वेषां मात्रे पित्रे नमो नमः । भ्रात्रे सुहृद्गणायैव स्नुषादिवेषधारिणे ॥ ४१॥ अनन्तरूपिणे तुभ्यं नानाभोगविहारिणे । भोगहीनाय देवाय सुराय ते नमो नमः ॥ ४२॥ अपारगुणधाराय गुणानां पतये नमः । गणेशाय परेशाय पूर्णानन्दाय ते नमः ॥ ४३॥ आदिमध्यान्तरूपैश्च स्रष्ट्रे पात्रे प्रहारिणे । आदिमध्यान्तहीनाय साक्षिणे ते नमो नमः ॥ ४४॥ स्वानन्दपतये तुभ्यं मूषकवाहनाय च । सिद्धिबुद्धिप्रदात्रे ते सिद्धिबुद्धिपते नमः ॥ ४५॥ योगानां पतये तुभ्यं योगशान्तिस्वरूपिणे । गजाननाय शान्तिभ्यः शान्तिदात्रे नमो नमः ॥ ४६॥ परेशाय महादीनपालकाय नमो नमः । सर्वेभ्यः सुखदात्रे ते विघ्नेशाय नमो नमः ॥ ४७॥ किं स्तौमि त्वां गणाध्यक्ष वेदाः शान्तिं गतास्त्वयि । अतो नमो नमो नाथ तुष्टो भव महोदर ॥ ४८॥ रजांसि स्वस्थितास्तारा मेघबिन्दूंश्च मानवः । गणयेत् कोऽपि ते नाथ न गुणान् वर्णितुं क्षमः ॥ ४९॥ धन्योऽहं सर्वभावैश्च येन दृष्टो गजाननः । वेदान्तागोचरे गम्यो योगिभिश्च शिवादिभिः ॥ ५०॥ एवं स्तुत्वा गणेशानं ननाम मुनिपुङ्गवः । तमुवाच गणाधीशः स्वभक्तं भक्तलोलुपः ॥ ५१॥ श्रीगणेश उवाच । वरान् वृणु महाभाग ये ते चित्ते ददामि तान् । प्रसन्नोऽहं च ते भक्त्या स्तोत्रेण मुनिसत्तम ॥ ५२॥ शिवदत्त उवाच । भक्तिं देहि त्वदीयां मे दृढामव्यभिचारिणीम् । नान्यं याचे गणाधीश त्वत्पादप्रवणो ह्यहम् ॥ ५३॥ (फलश्रुतिः) श्रीगणेश उवाच । मदीया भक्तिरुग्रा ते भविष्यति महामते । स्मृतिमात्रेण ते कार्यं भविष्यति सुसिद्धिदम् ॥ ५४॥ त्वया कृतमिदं स्तोत्रं मदीयं पठनान्नृणाम् । श्रवणात् सिद्धिदं सर्वं भविष्यति निरन्तरम् ॥ ५५॥ यद्यदिच्छति तत्तत्तु सफलं प्रभविष्यति । स्तोत्रपाठेन विप्रर्षे मयि भक्तिप्रदं तथा ॥ ५६॥ एवमुक्त्वांऽतर्दधेऽसौ गणेशो ब्रह्मनायकः । शिवदत्तो गणेशानं सञ्चिन्त्य स्वाश्रमे स्थितः ॥ ५७॥ सदा योगीन्द्रवन्द्यः स बभूवे गाणपाग्रणीः । अन्ते विघ्नेश्वरे योगी लीनो बभूव शौनक ॥ ५८॥ एवं वैशाखजं मुख्यं व्रतं सर्वार्थदं परम् । कथितं ते महाभाग श्रवणात् सर्वसिद्धिदम् ॥ ५९॥ वैशाखव्रतसंयुक्तं शिवदत्तचरित्रकम् । यः पठेच्छृणुयाद् वाऽपि स सर्वफलभाग्भवेत् ॥ ६०॥ इति शिवदत्तकृतं श्रीगणेशस्तोत्रं सम्पूर्णम् ॥ द्वादशस्तोत्रम् - ॥ मुद्गलपुराणं अष्टमः खण्डः । अध्यायः २९ । ८.२९ ४०-६०॥ - .. mudgalapurANaM aShTamaH khaNDaH . adhyAyaH 29 . 8.29 40-60.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Shri Ganesha Stotram Shivadattakritam
% File name             : gaNeshastotramshivadattakRRitaM.itx
% itxtitle              : gaNeshastotram shivadattakRitaM (mudgalapurANAntargataM)
% engtitle              : gaNeshastotram shivadattakRRitaM
% Category              : ganesha, mudgalapurANa, stotra, dvAdasha
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM aShTamaH khaNDaH | adhyAyaH 29 | 8.29 40-60||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org