विश्वसहकृतं श्रीगणेशस्तोत्रम्

विश्वसहकृतं श्रीगणेशस्तोत्रम्

॥ श्रीगणेशाय नमः ॥ विघ्नेशाय नमस्तुभ्यं परात्परतमाय च । हेरम्बाय गणेशाय गणानां पतये नमः ॥ ३०॥ मायाकारशरीराय मायिकशिरसे नमः । तयोर्योगे सुदेहाय गजानन नमोऽस्तु ते ॥ ३१॥ राजसाय नमस्तुभ्यं सृष्टिकर्त्रे कृपालवे । सात्त्विकाय सदा सर्वपालकाय नमो नमः ॥ ३२॥ तामसाय जनानां तु संहर्त्रे कालरूपिणे । कर्मणे त्रिस्वरूपाय नमोऽहङ्कृतिधारिणे ॥ ३३॥ चालकाय महामोहदायिने शक्तिरूपिणे । गुणेशाय गुणानां वै सत्ताधाराय ते नमः ॥ ३४॥ बिन्दुमात्रशरीराय सोऽहङ्काराय देहिने । बोधाय प्रकृतिस्थाय खेलकाय नमो नमः ॥ ३५॥ विदेहाय परेशाय स्वानन्दाय नमोऽस्तु ते । अयोगाय सुशान्ताय योगेशाय नमो नमः ॥ ३६॥ किं स्तौमि त्वां गणाध्यक्ष योगशान्तिस्वरूपिणम् । तव दर्शनजेनैव बोधेन स्तुतवानहम् ॥ ३७॥ एवमुक्त्वा विश्वसहो ननामैव गजाननम् । तमुत्थाप्य गणाधीशस्तं जगाद हितं वचः ॥ ३८॥ (फलश्रुतिः) श्रीगणेश उवाच । त्वया कृतं मदीयं तु स्तोत्रं सर्वप्रदं भवेत् । पठतां श‍ृण्वतां नित्यं भक्तिवर्धनमुत्तमम् ॥ ३९॥ यं यमिच्छति तं तं तु दास्यामि स्तोत्रपाठतः । भुक्तिमुक्तिप्रदं ब्रह्मदायकं श्रवणाद्भवेत् ॥ ४०॥ मयि भक्तिर्दृढा ते वै भविष्यति सुखप्रदा । यद्यदिच्छसि तत्तत्ते सफलं ह्यस्तु सर्वदा ॥ ४१॥ एवमुक्त्वा गणाधीशोंऽतर्दधे तस्य पश्यतः । विश्वसहो गणेशस्य भजने तत्परोऽभवत् ॥ ४२॥ गाणपत्याग्रणीः सोऽपि बभूव मुद्गलोपमः । सदा माघव्रते संस्थो गाणेशपञ्चके रतः ॥ ४३॥ अन्यच्छृणु महच्चित्रं चरित्रं माससम्भवम् । सर्वपापहरं विप्र श्रवणात् सुखदं भवेत् ॥ ४४॥ चाण्डालः कोऽपि नीलाख्यः श्रुत्वा गणपतेः कथाम् । माघस्नानपरो भूत्वा व्यवसायं चकार ह ॥ ४५॥ स्नात्वा प्रातस्ततः सोऽपि व्यवसायपरोऽभवत् । रात्रौ गीतं गणेशस्य गायति स्म निरन्तरम् ॥ ४६॥ एवं गीतं माघमासे गणेशं देवमन्दिरे । गत्वा गायन् पुनः सोऽपि कुटुम्बभरणे रतः ॥ ४७॥ एकदा कार्यसंस्थः स माघमासे बभूव ह । याममात्रगतायां तु ययौ रात्रौ गणेश्वरम् ॥ ४८॥ प्रणम्य विघ्नहर्तारं गीतं गीत्वा स्वमन्दिरम् । जगाम मार्गमध्यस्थं पिशाचाः पञ्च तं ययुः ॥ ४९॥ दृष्ट्वा क्रूरतरांस्तान् स सस्मार गणनायकम् । गणेशस्मृतिमात्रेण पिशाचाः स्तम्भिता बभुः ॥ ५०॥ ततोऽतिविस्मिताः सर्वे पिशाचास्तमलोकयन् । अवलोकनपुण्येन शुद्धान्तरा बभूविरे ॥ ५१॥ जगुस्तं नीलकं वाक्यं पिशाचा दुःखसंयुताः । तारयस्व महाभाग संसारान्नः पिशाचकान् ॥ ५२॥ तव दर्शनमात्रेण शुद्धा जाता वयं किल । तव गानफलं देहि तेन मुक्ता भवामहे ॥ ५३॥ इति विश्वसहकृतं श्रीगणेशस्तोत्रं सम्पूर्णम् ॥ - ॥ मुद्गलपुराणं अष्टमः खण्डः । अध्यायः २६ । ८.२६ ३०-५३॥ - .. mudgalapurANaM aShTamaH khaNDaH . adhyAyaH 26 . 8.26 30-53.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Shri Ganesha Stotram Vishvasahakritam
% File name             : gaNeshastotramvishvasahakRRitaM.itx
% itxtitle              : gaNeshastotram vishvasahakRitaM (mudgalapurANAntargataM)
% engtitle              : gaNeshastotram vishvasahakRRitaM
% Category              : ganesha, mudgalapurANa, stotra
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM aShTamaH khaNDaH | adhyAyaH 26 | 8.26 30-53||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org