बलिकृता श्रीगणेशस्तुतिः

बलिकृता श्रीगणेशस्तुतिः

॥ श्रीगणेशाय नमः ॥ बलिरुवाच । नमस्ते विघ्नराजाय भक्तानां विघ्नहारिणे । अभक्तानां विशेषेण विघ्नकर्त्रे नमो नमः ॥ १६॥ सर्वाकाराय देवाय गम्यागम्यस्वरूपिणे । स्वानन्दपतये तुभ्यं हेरम्बाय नमो नमः ॥ १७॥ नमो ब्रह्मपते तुभ्यं गणाध्यक्षाय ते नमः । सिद्धिबुद्धिपते तुभ्यं नमो विश्वम्भराय ते ॥ १८॥ अपाराय नमस्तुभ्यं नानामायाश्रयाय च । मायामोहहरायैव गणेशाय नमो नमः ॥ १९॥ सर्वान्तर्यामिणे तुभ्यं चिन्तामणिसुरूपिणे । सततं ब्रह्मभूताय नमस्ते जगदादये ॥ २०॥ अन्ते मध्ये च सर्वत्र संस्थिताय नमो नमः । आदिमध्यान्तहीनाय सिंहवाहाय ते नमः ॥ २१॥ अपराधानसङ्ख्यातान् मदीयान् जगदीश्वर । क्षन्त्वा पाहि गणाधीश पतन्तं नरके च माम् ॥ २२॥ त्वन्मायामोहयोगेन मोहितोऽहं न संशयः । तेन मत्सरभावेन त्वां त्यक्त्वा विष्णुमाश्रितः ॥ २३॥ सकलं विघ्नसंयुक्तं जगदेतच्चराचरम् । शिवविष्ण्वादिभिः सार्धं तव मायाविमोहितम् ॥ २४॥ यदि त्वां शरणं ढुण्ढे शिवविष्ण्वादयः प्रभो । गच्छन्ति मोहहीना वै निर्विघ्नास्ते भवन्ति च ॥ २५॥ अन्यथा भ्रष्टरूपास्ते पदहीना भवन्ति च । अतस्त्वं सर्वदेवानां धारको नात्र संशयः ॥ २६॥ सत्तारूपा महाविघ्नास्तेषां स्वामी भवान् मतः । सर्वेषां स्थापकाश्चैव तथोत्थापनकारकाः ॥ २७॥ अधुना त्वत्प्रसादेन मया बुद्धं गजानन । अतस्त्वां शरणं यातो दीनोऽनाथश्च साम्प्रतम् ॥ २८॥ रक्ष रक्ष गणाध्याक्ष नरकान्मां दयानिधे । त्वत्स्मृत्या चैव भवति जनः सर्वार्थसिद्धिभाक् ॥ २९॥ एवं नानाविधैः स्तोत्रैस्तुष्टाव दनुजेश्वरः । तदैवाकाशजां वाणीं शुश्राव परमाद्भुताम् ॥ ३०॥ मा भयं कुरु दैत्येन्द्र रक्षामि शरणागतम् । नरकात्ते भयं नास्ति मत्स्मृतेः करणात् कदा ॥ ३१॥ त्वया कृतमिदं स्तोत्रं नरकस्य हरं भवेत् । यः पठेच्छ्रावयेद्वापि नरकात्तस्य नोभयम् ॥ ३२॥ धर्मार्थकाममोक्षाणां साधनं प्रभविष्यति । मद्भक्तिवर्धनं चैव बले भवति निश्चितम् ॥ ३३॥ श्रुत्वाऽऽकाशभवां वाणीं बलिर्हृष्टो बभूव ह । तमेव गणपं चित्ते ध्यायंस्तत्रैव संस्थितः ॥ ३४॥ एतस्मिन्नन्तरे विघ्नो विष्णुं तत्याज वै यतः । ततो बुद्धिप्रकाशश्च विष्णोर्जातस्तु तत्क्षणात् ॥ ३५॥ इति बलिकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥ - ॥ मुद्गलपुराणं प्रथमः खण्डः । अध्यायः ४७ । १.४७ १६-३५॥ - .. mudgalapurANaM prathamaH khaNDaH . adhyAyaH 47 . 1.47 16-35.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Shri Ganesha Stuti Balikrita
% File name             : gaNeshastutiHbalikRRitA.itx
% itxtitle              : gaNeshastutiH balikRitA (mudgalapurANAntargatA)
% engtitle              : gaNeshastutiH balikRRitA
% Category              : ganesha, mudgalapurANa, stuti
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM prathamaH khaNDaH | adhyAyaH 47 | 1.47 16-35||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org