ममासुरकृता श्रीगणेशस्तुतिः

ममासुरकृता श्रीगणेशस्तुतिः

॥ श्रीगणेशाय नमः ॥ ममासुर उवाच । नमस्ते गणनाथाय गणानां पतये नमः । गणपदप्रदात्रे ते गणरूपप्रधारिणे ॥ ४३॥ विघ्नानां पतये तुभ्यं विघ्नानां विघ्नरूपिणे । भक्तानां विघ्नहन्त्रे ते इतरेषां प्रहारिणे ॥ ४४॥ अनाथानां प्रणानाथ नाथाय नाथदायिने । नाथानां नाथरूपायानाथाय तु नमो नमः ॥ ४५॥ ब्रह्मणां पतये तुभ्यं ब्रह्मभ्यो ब्रह्मदायिने । ब्रह्मणे ब्राह्मणानां च पालकाय नमो नमः ॥ ४६॥ अमेयशक्तये चैव शक्तिरूपधराय ते । शक्तिभ्यः शक्तिदात्रे ते शक्तिशक्ते नमो नमः ॥ ४७॥ परेशाय परेभ्यस्तु परपदप्रदायिने । पराय पररूपाय परात्पर नमोऽस्तु ते ॥ ४८॥ ज्येष्ठराजाय ज्येष्ठेभ्यः परपदप्रदायिने । ज्येष्ठाय ज्येष्ठहीनाय मात्रे पित्रे नमो नमः ॥ ४९॥ विघ्नेश्वरानन्तविहारकारिन् स्वानन्ददात्रे सकलानुगोप्त्रे । सिद्धेश्च बुद्धेः पतये परात्मन् हेरम्ब सर्वत्र नमो नमस्ते ॥ ५०॥ किं स्तौमि योगप्रदमेकदन्तं योगस्वरूपं परमार्थभूतम् । स्तोतुं न शक्ताः प्रभवन्ति वेदाः शम्भ्वादयो योगिन एव ढुण्ढिम् ॥ ५१॥ धन्योऽहं सर्वभावेभ्यो दृष्ट्वा देवं गजाननम् । अगम्यं योगिनां साक्षात् कृतकृत्योऽहमञ्जसा ॥ ५२॥ वरदोऽसि गणाधीश तदा मे तत्त्वभिः कदा । न भवेत्तद्भवेभ्यो वै मरणं त्वत्प्रसादतः ॥ ५३॥ यद्यदिच्छामि तत्तन् मे सफलं भवतु प्रभो । आरोग्यादि समायुक्तं मां कुरुष्व गजानन ॥ ५४॥ राज्यं ब्रह्माण्डगोलस्य देहि मे वाञ्छितप्रद । सङ्ग्रामे न समं तत्र किञ्चिद्भवतु विघ्नप ॥ ५५॥ सदा विजयसंयुक्तमजेयं शङ्करादिभिः । मां कुरुष्व गणाधीशामोघशस्त्रप्रधारिणम् ॥ ५६॥ (फलश्रुतिः) श्रीगणेश उवाच । दुर्घटं कथितं सर्वं त्वया दैत्येन्द्रनायक । तुष्टस्तथापि दास्यामि त्वयोक्तं ते भविष्यति ॥ ५७॥ स्तोत्रं भवत्कृतं मे च कामदं काममिच्छते । भविष्यति न सन्देहो भुक्तिमुक्तिप्रदं तथा ॥ ५८॥ एवमुक्त्वांऽतर्दधेऽसौ गणेशो ब्रह्मणां पतिः । ममासुरः प्रसन्नात्माऽभवच्छम्बरगेहगः ॥ ५९॥ इति ममासुरकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥ - ॥ मुद्गलपुराणं सप्तमः खण्डः । अध्यायः ३ । ७.३ ४३-५९॥ - .. mudgalapurANaM saptamaH khaNDaH . adhyAyaH 3 . 7.3 43-59.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Shri Ganesha Stuti Mamasurakrita 1
% File name             : gaNeshastutiHmamAsurakRRitA1.itx
% itxtitle              : gaNeshastutiH mamAsurakRitA 1 (mudgalapurANAntargatA namaste gaNanAthAya gaNAnAM pataye namaH)
% engtitle              : gaNeshastutiH mamAsurakRRitA 1
% Category              : ganesha, mudgalapurANa, stuti
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM saptamaH khaNDaH | adhyAyaH 3 | 7.3 43-59||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org