नारदमुनिकृता श्रीगणेशस्तुतिः

नारदमुनिकृता श्रीगणेशस्तुतिः

॥ श्रीगणेशाय नमः ॥ देवर्षय ऊचुः । नमो नमो गणेशाय गणपालकमूर्तये । गणरूपेण सर्वत्र संस्थिताय नमो नमः ॥ ४८॥ मूषकारूढकायैवानादिरूपाय ते नमः । आकारादिविहीनायाकारिरूपाय ते नमः ॥ ४९॥ हेरम्बाय नमस्तुभ्यं भक्तसंरक्षकाय च । भक्तवत्सलभावाय विघ्नेशाय नमो नमः ॥ ५०॥ नमस्तुभ्यं सिद्धिपते सिद्धिदात्रे च ढुण्ढये । बुद्धिदात्रे धियः पात्रे सर्वान्तश्चारिणे नमः ॥ ५१॥ स्वानन्दपतये तुभ्यं स्वसंवेद्याय ते नमः । योगरूपाय शान्ताय योगानां पतये नमः ॥ ५२॥ आदिमध्यान्तहीनाय कर्त्रे हर्त्रे नमो नमः । पालकाय त्रिभिर्हीनगुणेशाय नमो नमः ॥ ५३॥ वक्रतुण्डाय देवाय लम्बोदरधराय च । सर्वेषां हृदि संस्थाय विनायक नमोऽस्तु ते ॥ ५४॥ यं स्तोतुं न समर्थाश्च वेदाः साङ्गाः कदाचन । वयं तत्र च के देव वेदैर्ज्ञानधरा यतः ॥ ५५॥ एवं स्तुत्वा गणेशानं पेतुस्ते तस्य पादयोः । धृत्वा मनसि तद्रूपं भक्तिभावेन यन्त्रिताः ॥ ५६॥ पुनरुत्थाय ते सर्वे तमूचुर्भयविह्वलाः । कृतांऽजलिपुटा देवं गणेशं सर्वनायकम् ॥ ५७॥ यदि तुष्टोऽसि देवेश जहि दैत्यं गजासुरम् । पदभ्रष्टा वयं तेन कृताः कर्मविवर्जिताः ॥ ५८॥ भक्तिं ते देहि विघ्नेश सर्वदुःखविनाशिनीम् । एष एव वरोस्माभिर्वाञ्छितो द्विरदानन ॥ ५९॥ देवर्षीणां वचः श्रुत्वा भक्तवत्सलभावतः । उवाच तान् गणाध्यक्षो हर्षयन् वचनं शुभम् ॥ ६०॥ गजासुरवधं देवा मुनयश्च सुदुष्करम् । तथापि भवतां वाक्यात् करिष्येऽहं न संशयः ॥ ६१॥ मदीया भक्तिरचला भविष्यति सुदुर्लभा । पराशरस्य पुत्रोऽहं भविष्यामि वधाय वै ॥ ६२॥ भवत्कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् । भुक्तिमुक्तिप्रदं पूर्णं भविष्यति न संशयः ॥ ६३॥ पठतां श‍ृण्वतां विप्रा देवाः सर्वार्थसिद्धिदम् । दुःखघ्नं सततं तेषां भविष्यति सुबुद्धिदम् ॥ ६४॥ इत्युक्त्वान्तर्दधे देवो गणेशः सर्वसिद्धिदः । वत्सलोदरगो भूत्वा पराशरसुतोऽभवत् ॥ ६५॥ इति नारदमुनिकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥ - ॥ मुद्गलपुराणं द्वितीयः खण्डः । अध्यायः ३१ । २.३१ ४८-६५॥ - .. mudgalapurANaM dvitIyaH khaNDaH . adhyAyaH 31 . 2.31 48-65.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Shri Ganesha Stuti Naradamunikrita
% File name             : gaNeshastutiHnAradamunikRRitA.itx
% itxtitle              : gaNeshastutiH nAradamunikRitA (mudgalapurANAntargatA)
% engtitle              : gaNeshastutiH nAradamunikRRitA
% Category              : ganesha, mudgalapurANa, stuti
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM dvitIyaH khaNDaH | adhyAyaH 31 | 2.31 48-65||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org