प्रजापतिकृता श्रीगणेशस्तुतिः

प्रजापतिकृता श्रीगणेशस्तुतिः

॥ श्रीगणेशाय नमः ॥ प्रजापतय ऊचुः । नमस्ते विघ्ननाथाय नमस्ते सर्वसाक्षिणे । सर्वात्मने स्वसंवेद्यरूपिणे ते नमो नमः ॥ ६॥ योगाय जगतां पात्रे ब्रह्मदात्रे नमो नमः । योगिनां गम्यरूपाय शान्तियोगप्रदाय ते ॥ ७॥ स्रष्ट्रे पात्रे च संहर्त्रे नानारूपधराय ते । अव्यक्ताय व्यक्तकाय व्यक्ताव्यक्ताय ते नमः ॥ ८॥ ब्रह्मणे विष्णवे चैव शङ्कराय च भानवे । शक्तये चन्द्ररूपाय यमाय च नमो नमः ॥ ९॥ अग्नये नैरृतायैव वारुणाय च वायवे । कुबेराय च रुद्राय शेषाय च नमो नमः ॥ १०॥ ग्रहनक्षत्ररूपाय सिद्धसाध्यमयाय च । पशवे नररूपाय वृक्षाकाराय ते नमः ॥ ११॥ पर्वताय समुद्राय नदीनदसुरूपिणे । दैत्याय दैत्यनाथाय राक्षसाय नमो नमः ॥ १२॥ अन्नाय फलरूपाय रसरूपाय ते नमः । पञ्चभूतमयायैव सर्वाकाराय ते नमः ॥ १३॥ चिद्रूपाय च बोधाय विदेहाय नमो नमः । असत्याय च सत्याय समरूपाय साधये ॥ १४॥ स्वानन्दाय ह्ययोगाय योगाय गणधारिणे । गणेशाय नमस्तुभ्यं सर्वशान्तिप्रदाय च ॥ १५॥ चिन्तामणिं त्वां कः स्तोतुं समर्थः स्यात्प्रकाशकम् । चित्तस्य चित्तवृत्तीनामतस्त्वां प्रणमामहे ॥ १६॥ (फलश्रुतिः) मुद्गल उवाच । एवं स्तुत्वा गणेशं तं प्रणतास्ते प्रजापते । तानुवाच गणाधीशो वृणुध्वं विविधान् वरान् ॥ १७॥ भवद्भिर्यत् कृतं स्तोत्रं मम मान्यं भविष्यति । यः पठिष्यति भावेन श्रोष्यते सर्वसिद्धिदम् ॥ १८॥ पुत्रपौत्रकलत्रादिप्रदं तेभ्यो भविष्यति । वन्ध्यदोषहरं धान्यधनदं पशुदं परम् ॥ १९॥ भुक्तिमुक्तिप्रदं स्तोत्रं ब्रह्मभूयकरम्भवेत् । मनईप्सितदं पुण्यं नराणां नात्र संशयः ॥ २०॥ गणेशवचनं श्रुत्वा त एवं हर्षसंयुताः । तं प्रणम्य महाभक्त्या ऊचुः प्राञ्जलयोऽभवन् ॥ २१॥ त ऊचुः । यदि प्रसन्नतां यातस्तदा देहि गजानन । त्वदीयामचलां भक्तिं यया मोहो विनश्यति ॥ २२॥ सामर्थ्यमतुलं सृष्टेर्देहि नो विघ्ननायक । यद्यदिच्छामहे ढुण्ढे तत्तत् सिध्यतु सर्वदा ॥ २३॥ ओमित्युक्त्वा गणाधीशोन्तर्धानं प्रचकार वै । तेऽपि तं मनसा ध्यात्वा ययुः स्वस्वपदं ततः ॥ २४॥ इति प्रजापतिकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥ एकादशस्तोत्रं - ॥ मुद्गलपुराणं द्वितीयः खण्डः । अध्यायः ५ । २.५ ६-२४॥ - .. mudgalapurANaM dvitIyaH khaNDaH . adhyAyaH 5 . 2.5 6-24.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Shri Ganesha Stuti Prajapatikrita
% File name             : gaNeshastutiHprajApatikRRitA.itx
% itxtitle              : gaNeshastutiH prajApatikRitA (mudgalapurANAntargatA)
% engtitle              : gaNeshastutiH prajApatikRRitA
% Category              : ganesha, mudgalapurANa, stuti, ekAdasha
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM dvitIyaH khaNDaH | adhyAyaH 5 | 2.5 6-24||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org