सर्वेकृता श्रीगणेशस्तुतिः

सर्वेकृता श्रीगणेशस्तुतिः

सर्वे ऊचुः । दीननाथ ! दयासिन्धो ! योगिहृत्पद्मसंस्थित ! । अनादिमध्यरहितस्वरूपाय नमो नमः ॥ २३॥ जगद्भास ! चिदाभास ! ज्ञानगम्य ! नमो नमः । मुनिमानसविष्टाय नमो दैत्यविघातिने ॥ २४॥ त्रिलोकेश ! गुणातीत ! गुणक्षोभ ! नमो नमः । त्रैलोक्यपालन ! विभो ! विश्वव्यापिन् ! नमो नमः ॥ २५॥ मायातीताय भक्तानां कामपूराय ते नमः । सोमसूर्याग्निनेत्राय नमो विश्वम्भराय ते ॥ २६॥ अमेयशक्तये तुभ्यं नमस्ते चन्द्रमौलये । चन्द्रगौराय शुद्धाय शुद्धज्ञानकृते नमः ॥ २७॥ फलश्रुतिः - क उवाच । एवं स्तुवत्सु देवेषु तेजोराशिरभूत् पुरः । सर्वे हतदृशो देवा विस्मिता अभवँस्तदा ॥ २८॥ ततस्तत्कृपया देवः सौम्यतेजा अजायत । ततस्ते ददृशुर्दैवं सिंहारूढं विनायकम् ॥ २९॥ दशायुधधरं तावद्भुजं दिव्यकिरीटिनम् । नानाभूषाभिरामं चमुक्तादामविभूषितम् ॥ ३०॥ दिव्यगन्धानुलेपाढ्यं व्यालबद्धोदरं विभुम् । क्षुद्रघण्टाक्वणत्पादं कस्तूरीतिलकोज्ज्वलम् ॥ ३१॥ एवं दृष्ट्वा सुरा देवं नमस्कृत्योचिरे तदा ॥ यश्चिन्तितो गुरोर्वाक्यात् स एवायं विनायकः ॥ ३२॥ स एव दृष्टः साक्षात् तु वाङ्मनोऽगोचरो विभुः । जन्म धन्यं दृशिर्धन्या तपो दानं चनः सुराः ॥ ३३॥ तत ऊचे सुरान् देवस्तृप्तोऽहं भवतां स्तवैः ॥ पूजया चैव भक्त्या च सङ्कष्टीव्रततोऽपि च ॥ ३४॥ सङ्कष्टहरमेतच्च स्तोत्रं ख्यातं भविष्यति । यः पठेत् प्रयतो नित्यं स मे मान्यो भवेत् सुराः ॥ ३५॥ तस्य दर्शनतः सर्वे नश्येयुर्यक्षराक्षसाः । भोगान् भुनक्ति विविधानन्ते मोक्षपदं लभेत् ॥ ३६॥ इति सर्वेकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥ - ॥ श्रीगणेशपुराणं क्रीडा (उत्तर)खण्डः । अध्यायः ७८ । २.७८ २३-३६॥ - .. shrIgaNeshapurANaM krIDA (uttara)khaNDaH . adhyAyaH 78 . 2.78 23-36.. Proofread by Preeti Bhandare
% Text title            : Sarvekrita Shri Ganesha Stuti 2
% File name             : gaNeshastutiHsarvekRRitA2.itx
% itxtitle              : gaNeshastutiH sarvekRitA 2 (gaNeshapurANAntargatA dInanAtha ! dayAsindho)
% engtitle              : gaNeshastutiH sarvekRRitA 2
% Category              : ganesha, gaNeshapurANa, stuti
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Preeti Bhandare
% Description/comments  : shrIgaNeshapurANaM krIDA (uttara)khaNDaH | adhyAyaH 78 | 2.78 23-36||
% Indexextra            : (Text)
% Latest update         : April 20, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org