शौनकौर्वौकृता श्रीगणेशस्तुतिः

शौनकौर्वौकृता श्रीगणेशस्तुतिः

॥ श्रीगणेशाय नमः ॥ शौनकौर्वौ ऊचतुः । नमस्ते गजवक्त्राय विघ्नेशाय परात्मने । अपाराय महेशाय हेरम्बाय नमो नमः ॥ ३४॥ संसारार्णवताराय मायामोहहराय ते । ब्रह्मेशाय शिवादिभ्यो योगदाय नमो नमः ॥ ३५॥ ज्येष्ठानां ज्येष्ठराजाय सर्वेषां पूज्यमूर्तये । आदिपूज्याय देवाय चान्तःस्थाय नमो नमः ॥ ३६॥ अनादये च सर्वेषां मात्रे पित्रे परात्मने । स्वानन्दवासिने तुभ्यं गणेशाय नमो नमः ॥ ३७॥ शूर्पकर्णाय शूराय लम्बोदराय ढुण्ढये । विघ्नकर्त्रे ह्यभक्तानां भक्तानां विघ्नहारिणे ॥ ३८॥ ब्रह्मेशाय नमस्तुभ्यं ब्रह्मभूतप्रदाय च । योगेशाय सुशान्ताय शान्तिदाय नमो नमः ॥ ३९॥ गुणान्तं न ययुर्यस्य शिवविष्ण्वादयोऽमराः । योगिनः सगुणस्यापि निर्गुणस्याऽत्र का कथा ॥ ४०॥ नमो नमः प्रसन्नस्त्वं भव स्वामिन् गजानन । धौम्यपुत्रं च मन्दारं शिष्यं मे तारयाऽधुना ॥ ४१॥ तारयस्व शमीमौर्वकन्यां तां नाथ विघ्नप । वृक्षयोनिगतौ तौ तु मानुषौ कुरु तादृशौ ॥ ४२॥ भक्तिं ते देहि हेरम्ब यया भ्रान्तिर्विनश्यति । दासौ ते पादपद्मस्य वाञ्छितं कुरु सर्वदा ॥ ४३॥ तयोर्वचनमाकर्ण्य जगाद गणनायकः । तौ भक्तौ तपसा युक्तौ भक्तिबद्धस्वभावतः ॥ ४४॥ श्रीगजानन उवाच । भृशुण्डिना च विप्रर्षी शप्तौ तौ दम्पती पुरा । ज्ञात्वा मदीयतुण्डस्यापमानान्नात्र संशयः ॥ ४५॥ भृशुण्डिनोऽतिभक्तस्य मम मिथ्यावचः कदा । न करोमि महाभागौ देहादधिक एव सः ॥ ४६॥ भृशुण्डिनोऽपमानश्च क्रियते विविधैर्जनैः । न तत्र कोपसंयुक्तो भवते मुनिसत्तमः ॥ ४७॥ मदीयमपमानं स सहते न कदाचन । अतोऽहं तस्य वाक्यं वै न करोमि निरर्थकम् ॥ ४८॥ भवद्भ्यां तपसा बद्धः करिष्यामि हितावहम् । श‍ृणुतं मे वचो रम्यं वरं दास्यामि मुख्यकम् ॥ ४९॥ मन्दारस्य च शम्याश्च मूले स्थास्यामि निश्चलः । मद्रूपौ वृक्षजातीनां सर्ववन्द्यौ भविष्यतः ॥ ५०॥ देवास्तौ प्रणमस्यन्ति किं पुनर्जन्तवो मताः । दर्शनात् स्पर्शनाच्चैव पापघ्नौ तौ भविष्यतः ॥ ५१॥ मत्प्रियौ सर्वभावेन देवानां प्रियरूपिणौ । भविष्यतो विशेषेण वृक्षराजौ महामुनी ॥ ५२॥ शमीपत्रेण मां विप्रा पूजयिष्यन्ति मानवाः । तेषां वाञ्छां सदाऽहं वै पूरयिष्यामि शाश्वतीम् ॥ ५३॥ मन्दारपुष्पमेकं समर्पयिष्यति मे नरः । तेन हृष्टो भविष्यामि फलं दास्यामि वाञ्छितम् ॥ ५४॥ कृता नानाविधा पूजा मदीया मानवेन च । दूर्वाहीना वृथा सर्वा भवत्यत्र न संशयः ॥ ५५॥ अद्य प्रभृति विप्रेशौ शमीपत्रेण संयुता । मन्दारकुसुमेनैव सफला सा भविष्यति ॥ ५६॥ शमीपत्रं नरेणैव भवेन् मयि समर्पितम् । न तु ऋतुशतेनैव तुल्यं तेभ्योऽधिकं मतम् ॥ ५७॥ शमीपत्रेण सन्तुष्टो भविष्यामि निरन्तरम् । मन्दारपुष्पकेणैव को वदेत्तु तयोः फलम् ॥ ५८॥ नित्यं शमीं नमेद्यस्तु पूजयेद्वा तु संस्पृशेत् । स सप्तकुलसंयुक्तः स्वानन्दं मे गमिष्यति ॥ ५९॥ तथा मन्दारवृक्षं यो नमेत् सम्पूजयेन्नरः । संस्पृशेत् सोऽपि स्वानन्दं व्रजेत् सप्तकुलैर्युतः ॥ ६०॥ प्रदक्षिणां प्रकुर्वीत शमीमन्दारवृक्षयोः । सप्तद्वीपवती पृथ्व्याः कृता तेन प्रदक्षिणा ॥ ६१॥ यदि भावेन वृक्षस्य प्रदक्षिणा कृता भवेत् । शतभूमिप्रदाक्षिण्यसमं पुण्यं लभेन्नरः ॥ ६२॥ बहुनाऽत्र किमुक्तेन मद्रूपौ वृक्षजातिषु । तयोश्च महिमानं को भवेद्वर्णयितुं क्षमः ॥ ६३॥ वृक्षबुद्ध्या शमीं यो वै मन्दारं यदि पश्यति । स नारकी नरो विप्रौ भविष्यति न संशयः ॥ ६४॥ शमीं मन्दारकं वीक्ष्य न नमेद्यो नराधमः । दक्षिणं कुरुते नैव नष्टपुण्यो भवेत्तदा ॥ ६५॥ शमीं यश्छेदयेद्वापि मन्दारं मुनिसत्तमौ । नरकेषु महापापी पतिष्यति न संशयः ॥ ६६॥ शाखां पत्रं तु यः पापी छेदयिष्यति मानवः । नारकी स भवेन्नूनं दर्शनात् पापदो भवेत् ॥ ६७॥ शमीं यो निन्दयेद्वा यो मन्दारं वृक्षसत्तमम् । सर्वभाग्यविहीनः स नारकी जायते ततः ॥ ६८॥ मद्रूपेणैव मन्दारं शमीं यस्तु प्रपश्यति । स भुक्त्वा विविधान् भोगानन्ते स्वानन्दगो भवेत् ॥ ६९॥ मन्दारमूलमादाय मूर्तिं कृत्वा मदीयिकाम् । पूजयिष्यन्ति मद्भक्तास्तेषां साध्योऽहमञ्जसा ॥ ७०॥ मन्दारमूलजा मूर्तिः सद्यः सिद्धिप्रदायिका । तद्वन्नैवान्यसम्भूता मम मूर्तिर्भविष्यति ॥ ७१॥ मन्दारमूर्तिगं पूजेत् शमीपत्रेण भावतः । दूर्वामन्दारपुष्पैश्च त्रयं सुदुर्लभं मतम् ॥ ७२॥ शमी मन्दारदूर्वाश्च त्रयमेकत्र कारितम् । भक्तेन स तु मत्तुल्यो पूजायां मे भविष्यति ॥ ७३॥ शमीमन्दारजां मालां कृत्वा जपं समाचरेत् । अनन्तफलभोक्ताऽसौ भविष्यति न संशयः ॥ ७४॥ शमीमन्दारजां मालां दधानः पुरुषो भवेत् । तस्य देहं समालोक्य विघ्ना नश्यन्ति पापकाः ॥ ७५॥ अन्ते शमीभवं पत्रं मन्दारकुसुमं तथा । दूर्वापत्रं धृतं येन धरिष्यति यमो न तम् ॥ ७६॥ शमीमन्दारसामीप्ये पूजयेन् मां च मानवः । तेनाप्यसङ्ख्यका पूजा कृता मे नाऽत्र संशयः ॥ ७७॥ एवमुक्त्वा पुनस्तौ स जगाद गणनायकः । मद्भक्तिं यदि विप्रेशाविच्छथो भावसंयुतौ ॥ ७८॥ तदा मन्दारवृक्षस्य मूलजां मूर्तिमादरात् । कृत्वा पूजां प्रकुर्वाथां यथा विधिसमन्वितौ ॥ ७९॥ शमीमन्दारदूर्वाभिः सन्तुष्टोऽहं भवामि तु । नान्यथा पूर्णभावेन मम तुष्टिकरं भवेत् ॥ ८०॥ तुलसीवर्जितां पूजां मदीयां कुरुतं सदा । शमीमन्दारमालाभिर्जपं मे कुरुतं सदा ॥ ८१॥ एवमुक्त्वा गणाधीशस्तत्रैवान्तरधीयत । विप्रौ बभूवतुर्हर्षसमायुक्तौ विशेषतः ॥ ८२॥ इति शौनकौर्वौकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥ - ॥ मुद्गलपुराणं पञ्चमः खण्डः । अध्यायः २५ । ५.२५। ३४-८२॥ - .. mudgalapurANaM pa~nchamaH khaNDaH . adhyAyaH 25 . 5.25. 34-82.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Shri Ganesha Stuti Shaunakaurvaukrita
% File name             : gaNeshastutiHshaunakaurvaukRRitA.itx
% itxtitle              : gaNeshastutiH shaunakaurvaukRitA (mudgalapurANAntargatA)
% engtitle              : gaNeshastutiH shaunakaurvaukRRitA
% Category              : ganesha, mudgalapurANa, stuti
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM panchamaH khaNDaH | adhyAyaH 25 | 5.25. 34-82||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org