शिवकृता श्रीगणेशस्तुतिः

शिवकृता श्रीगणेशस्तुतिः

शिव उवाच । त्वमेव विश्वेश्वर विश्वरूप ! विश्वं सृजस्यत्सि हि पासि देव ! । शुभाशुभं कर्म निरिक्ष्य तस्य ददासि भोगं विविधं गणेश ! ॥ ५॥ ब्रह्मेङ्गितात्ते जगतीं विधत्ते तद्रक्षणं चैव हरिस्थताऽहम् । (ब्रह्मापि सृष्टि कुरुतेङ्गितात्ते) संहारकारीह चराचरस्य विभागकृत्यं हि गुणत्रयस्य ॥ ६॥ तव प्रसादाद्धरिरब्जजोऽपि शिवश्च शक्तो निजकर्मसिद्ध्यै । त्वया विना वेदविधिर्वृथा स्यात् त्वदीयशक्त्या सुरशत्रुनाशः ॥ ७॥ अनन्तशक्तिः प्रकृतिः पुरा त्वां समर्च्य दुष्टं महिषं जघान । यच्छ्वासनिर्धूतनगप्रपातभीतं जगत्कृत्स्नमिदं ररक्ष ॥ ८॥ त्वमप्रमेयोऽखिललोकसाक्षी त्वमव्ययः कारणकारणं च। वेदा विकुण्ठास्त्वयि सर्व एव शेषो धराभृत्तव भक्तितो हि ॥ ९॥ त्वामेव नत्वा परिपूजयन्तः सन्तो यजन्ते मनसा स्मरन्तः । त्वय्येव भक्तिं परिकल्पयन्तो मुक्तिं भजन्ते परिवृत्तिहीनाः ॥ १०॥ अनेकरूपाङ्घ्रिविलोचनस्त्वमनेकशीर्षश्रुतिबाहुजिह्वः । अनन्तविज्ञानघनो ह्यनेकब्रह्माण्डहेतुः परमप्रकाशः ॥ ११॥ तव प्रसादादविमुक्तमेतद् दृष्टं चिराद् यत्नवताऽखिलेश ! । मुनिरुवाच । एवं स्तुत्वा च सम्पूज्य प्रार्थयामास शङ्करः ॥ १२॥ गतं विरहदुःख मे प्राप्य वाराणसीं पुरीम् । इदानीं सर्वदा रक्ष मद्भक्ताँश्च पुरीमिमाम् ॥ १३॥ विना प्रसादं ते न स्यात् काशीवासः कदाचन । दण्डपाणेर्भैरवस्य तेऽपि यस्य कृपा भवेत् ॥ १४॥ तारकं ब्रह्म तस्यान्ते दिशामि च न चान्यथा । माघमासी चतुर्थ्यां यो भौमवारे विधूदये ॥ १५॥ अपूपैर्मोदकैरन्यैरुपचारैः प्रपूजयेत् । संहृत्य तस्य सङ्कष्टं स्तोत्रपाठेन यो नुयात् ॥ १६॥ तस्यापि सकलान् कामान् यच्छ लक्ष्मीमनेकधा । य इदं प्रातरुत्थाय त्रिसन्ध्यं वापि भक्तितः ॥ १७॥ पठेत् स्तोत्रं सकृद् वापि भुक्तिर्मुक्तिश्च तस्य च । अन्वेषयित्वा सर्वार्थान् विदधासि नृणामिह ॥ १८॥ अतो ढुण्ढिरिति ख्यातस्त्रिलोक्यां त्वं भविष्यसि ! । ढुण्ढिरित्येव तं नाम मुक्तिदं पापनाशनम् ॥ १९॥ स्मरणात् सर्वकार्याणां सिद्धिदं चभविष्यति । इति शिवकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥ - ॥ श्रीगणेशपुराणं क्रीडा (उत्तर)खण्डः । अध्यायः ४८ । २.४८ ५-१९॥ - .. shrIgaNeshapurANaM krIDA (uttara)khaNDaH . adhyAyaH 48 . 2.48 5-19.. Proofread by Preeti Bhandare
% Text title            : Shivakrita Shri Ganesha Stuti
% File name             : gaNeshastutiHshivakRRitA.itx
% itxtitle              : gaNeshastutiH shivakRitA (gaNeshapurANAntargatA)
% engtitle              : gaNeshastutiH shivakRRitA
% Category              : ganesha, gaNeshapurANa, stuti
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Preeti Bhandare
% Description/comments  : shrIgaNeshapurANaM krIDA (uttara)khaNDaH | adhyAyaH 48 | 2.48 5-19||
% Indexextra            : (Text)
% Latest update         : April 20, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org