वृन्दाकृता श्रीगणेशस्तुतिः

वृन्दाकृता श्रीगणेशस्तुतिः

॥ श्रीगणेशाय नमः ॥ वृन्दोवाच । नमस्ते विघ्नराजाय भक्तविघ्नहराय च । अभक्तेभ्यो विशेषेण विघ्नदाय नमो नमः ॥ ५॥ परेशाय पराणां ते परात्परतराय च । भक्तेशाय सदा भक्तिप्रियाय ते नमो नमः ॥ ६॥ ब्रह्मेशाय गणाधीश ब्रह्मणां ब्रह्मरूपिणे । ब्रह्मणां पतये तुभ्यं गणाधिपतये नमः ॥ ७॥ अमेयायाप्रतर्क्याय सदा स्वानन्दवासिने । शिवविष्णुमुखेभ्यश्च पददात्रे नमो नमः ॥ ८॥ अनाथाय च सर्वेषां नाथाय परमात्मने । वक्रतुण्डाय सर्वेषामादिपूज्याय ते नमः ॥ ९॥ विनायकाय वीराय शूर्पकर्णाय ढुण्ढये । गजाननाय चिन्तामणये हेरम्ब ते नमः ॥ १०॥ अनन्तगुणधाराय नानाखेलकराय ते । परेषां तु परेशाय मूषकध्वजिने नमः ॥ ११॥ पूर्णानन्दाय सर्वेषां मात्रे पित्रे नमो नमः । ज्येष्ठेभ्यो ज्येष्ठराजाय ज्येष्ठपदप्रदायिने ॥ १२॥ किं स्तौमि त्वां गणाधीश योगाकारं परात्परम् । अतस्त्वां प्रणमाम्येवं तेन तुष्टो भव प्रभो ॥ १३॥ गाणेशं देहि मे योगं गाणपत्यां च मां कुरु । क्षमस्व मेऽपराधं त्वं त्वदुल्लङ्घनभावजम् ॥ १४॥ अन्यत्त्वं मां गणाधीश मान्यां कुरु त्वदीयके । पूजने किञ्चिदल्पेन भावेन वरदायक ॥ १५॥ क्वाऽहं ते समतां नाथ सम्प्राप्नोमि कदापि न । तथा तपोमदेनैतत् कृतं क्षन्तुं त्वमर्हसि ॥ १६॥ एवं स्तुत्वा गणाधीशं प्रणनाम प्रजापते । वृन्दा तां प्रत्युवाचेदं वाक्यं वाक्यविशारदः ॥ १७॥ (फलश्रुतिः) श्रीगणेश उवाच । मदीयं योगमाद्यं त्वं प्राप्स्यसे नात्र संशयः । गाणपत्या महाभागे भविष्यसि सदा सुते ॥ १८॥ भाद्रशुक्लचतुर्थ्यां ये महोत्सवपरायणाः । पूजयिष्यन्ति मां भक्त्या तत्र त्वां धारयाम्यहम् ॥ १९॥ एकविंशतिपत्राणि ह्यर्पयिष्यन्ति मानवाः । तत्र ते पत्रमेकं मे मान्यं देवि भविष्यति ॥ २०॥ उल्लङ्घनसमं पापं न भूतं न भविष्यति । स्वल्पोल्लङ्घनमात्रेण त्वं त्यक्ता च मया सदा ॥ २१॥ ये मामुल्लङ्घयिष्यन्ति तांस्त्यजामि निरन्तरम् । तत्रापि तपसा बद्धो वृन्दे त्वां मानयाम्यहम् ॥ २२॥ त्वया कृतमिदं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् । ब्रह्मभूयप्रदं पूर्णं पठते श‍ृण्वते सदा ॥ २३॥ तुलसीं ये नरा मह्यमर्पयन्ति कदा सुते । तत्पापहरणं स्तोत्रं भविष्यति कृतं त्वया ॥ २४॥ उल्लङ्घनाघहं नित्यं भविष्यति विशेषतः । अनेन स्तुवतां नित्यं न सर्वं दुर्लभं भवेत् ॥ २५॥ इति वृन्दाकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥ - ॥ मुद्गलपुराणं पञ्चमः खण्डः । अध्यायः ३२ । ५.३२। ५-२५॥ - .. mudgalapurANaM pa~nchamaH khaNDaH . adhyAyaH 32 . 5.32. 5-25.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Shri Ganesha Stuti Vrindakrita
% File name             : gaNeshastutiHvRRindAkRRitA.itx
% itxtitle              : gaNeshastutiH vRindAkRitA (mudgalapurANAntargatA)
% engtitle              : gaNeshastutiH vRRindAkRRitA
% Category              : ganesha, mudgalapurANa, stuti
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM panchamaH khaNDaH | adhyAyaH 32 | 5.32. 5-25||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org