विरोचनात्रिशिरसकृता श्रीगणेशस्तुतिः

विरोचनात्रिशिरसकृता श्रीगणेशस्तुतिः

॥ श्रीगणेशाय नमः ॥ विरोचनात्रिशिरसावूचतुः । गणेशाय नमस्तुभ्यं नमः सर्वप्रियङ्कर । ब्रह्मणे ब्रह्मनाथाय विघ्नेशाय नमो नमः ॥ ४८॥ हेरम्बाय परेशाय मूषकध्वजिने नमः । आत्मनेऽनात्मने तुभ्यं नमो लम्बोदराय वै ॥ ४९॥ अनामय ह्यनाधार सर्वाधार सुमूर्तये । वक्रतुण्डाय सर्वेषां नमः पूज्याय ते नमः ॥ ५०॥ आदिमध्यान्तहीनाय तदाकाराय ढुण्ढये । ज्येष्ठराजाय सर्वेषां मात्रे पित्रे नमो नमः ॥ ५१॥ सर्वादिशूर्पकर्णाय पूर्णाय धरणीधर । शेषनाभिविभूषाय नमश्चिन्तामणे नमः ॥ ५२॥ सिद्धिबुद्धिप्रदात्रे ते स्वानन्दे वासकारिणे । भक्तेभ्यः शान्तिदात्रे वै शान्तिस्थाय नमो नमः ॥ ५३॥ सिद्धिबुद्धिवरायैव नमो मूषकवाहन । गजाननाय ज्येष्ठेभ्यः पदज्येष्ठप्रदायिने ॥ ५४॥ धन्यौ माता पिता नाथ कुलशीलादिकं च मे । येन दृष्टो गणाधीशो वेदान्तागोचरो विभुः ॥ ५५॥ वेदा विदुर्नो न च योगिनोऽयं ब्रह्मादयो वेदविदः शिवादयः । शान्त्या प्रलभ्यं गणनाथमेवं पश्यावहे चित्रमिदं न संशयः ॥ ५६॥ परात्परस्त्वं परमप्रमेयः कथं महात्मन् सदने गतो मम । न मत्समो ह्यण्डकटाहमध्ये गणेश ते पादसमीपगादहो ॥ ५७॥ एवं संस्तुवतस्तस्य सस्त्रीकस्य महामुने । अत्यन्तभक्तिमाहात्म्यात् कण्ठरोधः समाभवत् ॥ ५८॥ ननर्त परमानन्दयुक्तस्तत्र प्रजापते । सरोमाञ्चो न सस्मार यथा भ्रान्तश्च साश्रुकः ॥ ५९॥ ततस्तं गणनाथो वै जगाद वचनं हितम् । स्वयं साश्रुः सरोमाञ्चो भक्तिं दृष्ट्वा महामुने ॥ ६०॥ (फलश्रुतिः) श्रीगणेश उवाच । भवत्कृतमिदं स्तोत्रं मम प्रीतिकरं बहु । भविष्यति जनानां वै मुने मद्भक्तिवर्धनम् ॥ ६१॥ यः पठिष्यति यो मर्त्यः श्रोष्यते सर्वमालभेत् । भुक्तिं मुक्तिं ब्रह्मभूयं सर्वदा मत्प्रियो भवेत् ॥ ६२॥ वरान् वृणु महायोगिंस्त्रिशिरो मनसीप्सितान् । सर्वं दास्यामि भक्त्या ते तोषितोऽहं न संशयः ॥ ६३॥ गणेशवचनं श्रुत्वा सस्त्रीकस्त्रिशिराः पुनः । उवाच तं प्रणम्यादौ भक्त्या नम्रो महामुनिः ॥ ६४॥ इति विरोचनात्रिशिरसकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥ - ॥ मुद्गलपुराणं पञ्चमः खण्डः । अध्यायः २९ । ५.२९। ४८-६४॥ - .. mudgalapurANaM pa~nchamaH khaNDaH . adhyAyaH 29 . 5.29. 48-64.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Shri Ganesha Stuti Virochanatrishirasakrita
% File name             : gaNeshastutiHvirochanAtrishirasakRRitA.itx
% itxtitle              : gaNeshastutiH virochanAtrishirasakRitA (mudgalapurANAntargatA)
% engtitle              : gaNeshastutiH virochanAtrishirasakRRitA
% Category              : ganesha, mudgalapurANa, stuti
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM panchamaH khaNDaH | adhyAyaH 29 | 5.29. 48-64||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org