श्रीविद्यागणेशाष्टोत्तरशतनामावलिः

श्रीविद्यागणेशाष्टोत्तरशतनामावलिः

ॐ श्रीगणेशाय नमः । अथ नामावलिः - ॐ विद्यागणपतये नमः । ॐ विघ्नहराय नमः । ॐ गजमुखाय नमः । ॐ अव्ययाय नमः । ॐ विज्ञानात्मने नमः । ॐ वियत्कायाय नमः । ॐ विश्वाकाराय नमः । ॐ विनायकाय नमः । ॐ विश्वसृजे नमः । ॐ विश्वभुजे नमः । ॐ विश्वसंहर्त्रे नमः । ॐ विश्वगोपनाय नमः । ॐ विश्वानुग्राहकाय नमः । ॐ सत्याय नमः । ॐ शिवतुल्याय नमः । ॐ शिवात्मजाय नमः । ॐ विचित्रनर्तनाय नमः । ॐ वीराय नमः । ॐ विश्वसन्तोषवर्धनाय नमः । ॐ विमर्शिने नमः । २० ॐ विमलाचाराय नमः । ॐ विश्वाकाराय नमः । ॐ विनायकाय नमः । ॐ स्वतन्त्राय नमः । ॐ सुलभाय नमः । ॐ स्वर्चाय नमः । ॐ सुमुखाय नमः । ॐ सुखबोधकाय नमः । ॐ सूर्याग्निशशिदृशे नमः । ॐ सोमकलाचूडाय नमः । ॐ सुखासनाय नमः । ॐ स्वप्रकाशाय नमः । ॐ सुधावक्त्राय नमः । ॐ स्वयं व्यक्ताय नमः । ॐ स्मृतिप्रियाय नमः । ॐ शक्तीशाय नमः । ॐ शङ्कराय नमः । ॐ शम्भवे नमः । ॐ प्रभवे नमः । ॐ विभवे नमः । ४० ॐ उमासुताय नमः । ॐ शान्ताय नमः । ॐ शतमखाराध्याय नमः । ॐ चतुराय नमः । ॐ चक्रनायकाय नमः । ॐ कालजिते नमः । ॐ करुणामूर्तये नमः । ॐ अव्यक्ताय नमः । ॐ शाश्वताय नमः । ॐ शुभाय नमः । ॐ उग्रकर्मोदितानन्दिने नमः । ॐ शिवभक्ताय नमः । ॐ शिवान्तराय नमः । ॐ चैतन्यधृतये नमः । ॐ अव्यग्राय नमः । ॐ सर्वज्ञाय नमः । ॐ सर्वशत्रुभृते नमः । ॐ सर्वाग्राय नमः । ॐ समरानन्दिने नमः । ॐ संसिद्धगणनायकाय नमः । ६० ॐ साम्बप्रमोदकाय नमः । ॐ वज्रिणे नमः । ॐ मानसाय नमः । ॐ मोदकप्रियाय नमः । ॐ एकदन्ताय नमः । ॐ बृहत्कुक्षये नमः । ॐ दीर्घतुण्डाय नमः । ॐ विकर्णकाय नमः । ॐ ब्रह्माण्डकन्दुकाय नमः । ॐ चित्रवर्णाय नमः । ॐ चित्ररथासनाय नमः । ॐ तेजस्विने नमः । ॐ तीक्ष्णधिषणाय नमः । ॐ शक्तिवृन्दनिषेविताय नमः । ॐ परापराय नमः । ॐ पश्यन्तिने नमः । ॐ प्राणनाथाय नमः । ॐ प्रमत्तहने नमः । ॐ सङ्क्लिष्टमध्यमस्पष्टाय नमः । ॐ वैखरीजनकाय नमः । ८० ॐ शुचये नमः । ॐ धर्मप्रवर्तकाय नमः । ॐ कामाय नमः । ॐ भूमिस्फुरितविग्रहाय नमः । ॐ तपस्विने नमः । ॐ तरुणोल्लासिने नमः । ॐ योगिनीभोगतत्पराय नमः । ॐ जितेन्द्रियाय नमः । ॐ जयश्रीकाय नमः । ॐ जन्ममृत्युविदारणाय नमः । ॐ जगद्गुरवे नमः । ॐ अमेयात्मने नमः । ॐ जङ्गमस्थावरात्मकाय नमः । ॐ नमस्कारप्रियाय नमः । ॐ नानामतभेदविभेदकाय नमः । ॐ नयविदे नमः । ॐ समदृशे नमः । ॐ शूराय नमः । ॐ सर्वलोकैकशासनाय नमः । ॐ विशुद्धविक्रमाय नमः । १०० ॐ वृद्धाय नमः । ॐ संवृद्धाय नमः । ॐ ससुहृद्गणाय नमः । ॐ सर्वसाक्षिणे नमः । ॐ सदानन्दिने नमः । ॐ सर्वलोकप्रियङ्कराय नमः । ॐ सर्वातीताय नमः । ॐ समरसाय नमः । ॐ सत्यावासाय नमः । ॐ सतां गतये नमः । ११० यः पठेच्छृणुयाद्वापि नित्यं भक्तिसमन्वितः । तस्य साधकवर्यस्य सर्वावस्थासु सर्वदा । नासाध्यमस्ति किमपि विद्याविघ्नेश्वरात्मनः ॥ इति महाशैवतन्त्रे अतिरहस्ये आकाशभैरवकल्पे शङ्करविरचिते स्तोत्रमुद्धृता श्रीविद्यागणेशाष्टोत्तरशतनामावलिः समाप्ता । Proofread by PSA Easwaran
% Text title            : Shri Vidya Ganesha Ashtottarashatanamavali 108 Names
% File name             : vidyAgaNeshAShTottarashatanAmAvaliH.itx
% itxtitle              : vidyAgaNeshAShTottarashatanAmAvaliH (mahAshaivatantrAntargatam)
% engtitle              : vidyAgaNeshAShTottarashatanAmAvaliH
% Category              : ganesha, aShTottarashatanAmAvalI, nAmAvalI
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description-comments  : From stotrArNavaH 01-09 mahAshaivatantre atirahasye AkAshabhairavakalpe.  See corresponding stotram
% Indexextra            : (Scan, stotram)
% Latest update         : April 25, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org