श्रीविष्णुर्कृता श्रीविघ्नराजस्तुतिः

श्रीविष्णुर्कृता श्रीविघ्नराजस्तुतिः

॥ श्रीगणेशाय नमः ॥ श्रीविष्णुरुवाच । नमस्ते विघ्नराजाय विघ्नानां विघ्नकारिणे । महाविघ्नप्रशान्ताय देवदेवेश ते नमः ॥ २७॥ अनादये परेशाय सर्वाऽऽदौ संस्तुताय च । सर्वेभ्यो वरदात्रे ते वरदाय नमो नमः ॥ २८॥ विनायकाय सर्वेषां नायकाय परात्पर । ढुण्ढिराजाय वेदादिढुण्ढिताय नमो नमः ॥ २९॥ सर्वेभ्यः स्वस्वरूपेण सुखदाय परात्मने । आनन्दायाप्रमेयाय ब्रह्मणे ते नमो नमः ॥ ३०॥ गणानां पतये तुभ्यं नानागणसुरूपिणे । सदा स्वानन्दनाथाय सिद्धिबुद्धिपते नमः ॥ ३१॥ ब्रह्मणे विष्णवे तुभ्यं शक्तये शङ्कराय च । इन्द्रादिदेवरूपाय कलया ते नमो नमः ॥ ३२॥ मुनये क्षेत्ररूपाय वैश्याय शूद्ररूपिणे । पशुपक्ष्यादिरूपाय वर्णाश्रमयुजे नमः ॥ ३३॥ नागाय सुररूपाय राक्षसाय विहारिणे । चराचरमयायैव शूर्पकर्णाय ते नमः ॥ ३४॥ त्रिनेत्राय त्रिशूलस्य धारकाय च चक्रिणे । पाशाङ्कुशधरायैव हेरम्बाय नमो नमः ॥ ३५॥ नमस्ते परेशाय सर्वात्मकाय सदा बोधरूपाय नैरञ्जनाय । अयोगाय संयोगमायाधराय जनेभ्यः सुशान्तिप्रदायाथ धाम्ने ॥ ३६॥ किं स्तौमि त्वां गणाधीश यत्र वेदाश्च योगिनः । विसिस्मिरे सुशान्तिस्थाः शान्तिरूपाय ते नमः ॥ ३७॥ यज्ञहा निहतः स्वामिंस्तेन देवर्षयो वयम् । रक्षिताः सर्वभावेन प्राणदातर्नमो नमः ॥ ३८॥ भक्तिं देहि गणाधीश तव पादाम्बुजेऽमलाम् । तया वयं च योगेश बन्धहीना भवामहे ॥ ३९॥ एवमुक्त्वा प्रणेमुस्तं देवा मुनिसमन्विताः । तांस्तथेति जगादैवांऽतर्दधे शूर्पकर्णकः ॥ ४०॥ तत्र मूर्तिं समास्थाय शूर्पकर्णस्य सर्वदाम् । पूज्य स्वस्थानगाः सर्वे बभूवुर्विगतज्वराः ॥ ४१॥ स्वस्वाचारसमायुक्तं बभूव ह चराचरम् । एवं चकार विघ्नेशो नानादैत्यविहिंसनम् ॥ ४२॥ अवतारा असङ्ख्याता विघ्नराजस्य शोभने । तेषां वक्तुं चरित्राणि न समर्थाः शिवादयः ॥ ४३॥ सङ्क्षेपेण मया तस्याऽवताराः कथिताः पराः । भजस्व तं विधानेन तदा शान्तिमवाप्स्यसि ॥ ४४॥ रजोयुक्तं यथा धान्यं रजोहीनं करोति च । नरैः संसाधितं शूर्पं योग्यं भोजनकादिषु ॥ ४५॥ तथा मायाविकारेण युक्तं ब्रह्म न लभ्यते । त्यक्त्वोपासनकं तस्य शूर्पकर्णस्य सुन्दरि ॥ ४६॥ शूर्पकर्णं समाश्रुत्य मलं त्यक्त्वा हृदि स्थितम् । ब्रह्मैव नरजातिस्थः शूर्पकर्णस्ततः स्मृतः ॥ ४७॥ (फलश्रुतिः) ब्रह्मदः शूर्पवत् हृत्स्थो वेदेषु कथितो भवेत् । तं भजस्व विधानेन शान्तियुक्ता भविष्यसि ॥ ४८॥ शूर्पकर्णावतारस्य कथितं चरितं मया । यज्ञघ्नस्य वधार्थाय बभूवे देहधारकः ॥ ४९॥ य इदं श‍ृणुयाद्वाऽपि पठेद्वा पाठयेन्नरः । स मानसेप्सितं लब्ध्वा सुखी भवेन्निरन्तरम् ॥ ५०॥ इति श्रीविष्णुर्कृता श्रीविघ्नराजस्तुतिः सम्पूर्णा ॥ - ॥ मुद्गलपुराणं सप्तमः खण्डः । अध्यायः १२ । ७.१२ २७-५०॥ - .. mudgalapurANaM saptamaH khaNDaH . adhyAyaH 12 . 7.12 27-50.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Shri Vighnaraja Stuti Shrivishnurkrita
% File name             : vighnarAjastutiHshrIviShNurkRRitA.itx
% itxtitle              : vighnarAjastutiH shrIviShNurkRitA (mudgalapurANAntargatA)
% engtitle              : vighnarAjastutiH shrIviShNurkRRitA
% Category              : ganesha, mudgalapurANa, stuti
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM saptamaH khaNDaH | adhyAyaH 12 | 7.12 27-50||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org