ऋषभगीता भारतमञ्जर्यां क्षेमेन्द्रविरचिता

ऋषभगीता भारतमञ्जर्यां क्षेमेन्द्रविरचिता

एतत्पितामहेनोक्तं श्रुत्वा सर्वं नृपोचितम् । स्मृत्वा दुर्योधनकथां निःश्वस्योवाच धर्मजः ॥ १३.४८८॥ आशा ममाभूद्विपुला सततं धृतराष्ट्रजे । यथा वननिवृत्तेषु सा मास्मासु विधास्यति ॥ १३.४८९॥ सर्वथा युद्धरुचिना प्रत्याख्याते जनार्दने । आशा विफलतां नीता सा तेन मम संवृता ॥ १३.४९०॥ तस्माद्वैपुल्यमायातास्तद्भङ्गे दुःसहाः शुचः । निवर्तन्ते कथं नाम कथ्यतां मे पितामह ॥ १३.४९१॥ पृष्टो युधिष्ठिरेणेति पुनः शान्तनवोऽब्रवीत् । आशा सुमहती पार्थ दशा जीवितहारिणी ॥ १३.४९२॥ हैहयो राजपुत्रः प्राक्सुमित्रो नाम कानने । जवादनुससारैकं कुरङ्गं वेगवत्तरम् ॥ १३.४९३॥ समेषु तरुकुञ्जेषु श्वभ्रेषु विषमेषु च । मृगानुसारी सुचिरात्स धन्वी क्लममाययौ ॥ १३.४९४॥ ततस्तपोवनं प्राप्य दृष्टनष्टे मृगे पुनः । आशाविनाशसन्तप्तो मुनीनामविशत्सभाम् ॥ १३.४९५॥ स तान्प्रणम्य पप्रच्छ कष्टामाशां महत्तमाम् । मुनिस्तं वृषभो नाम बभाषे सस्मिताननः । राजपुत्र कृशामाशां जहि दुःखानुबन्धिनीम् ॥ १३.४९६॥ भूरिद्युम्नः पुरा राजा वीरद्युम्नाभिधं सुताम् । विचिन्वन्हृतमश्वेन बदर्याश्रममाययौ ॥ १३.४९७॥ ततस्तपोवनं प्राप्य दृष्टनष्टे मृगे पुनः । आशाविनाशसन्तप्तो मुनीनामविशत्सभाम् ॥ १३.४९८॥ स तान्प्रणम्य पप्रच्छ कष्टामाशां महत्तमाम् । मुनिस्तं वृषभो नाम बभाषे स स्मिताननः ॥ १३.४९९॥ राजपुत्र कृशामाशां जहि दुःखानुबन्धिनीम् । भूरिद्युम्नः पुरा राजा वीरद्युम्नाभिधं सुतम् ॥ १३.५००॥ तनुर्नाम मुनिस्तत्र प्रांशुः कृशतराकृतिः । दुःखान्तेनावदत्पृष्टो मा राजन्विक्लवो भव ॥ १३.५०१॥ न विद्यते जनः कश्चिदाशया यो न हीयते । न च पश्यामि तं लोके याचकं योऽभिमन्यते ॥ १३.५०२॥ कृतघ्नेषु नृशंसेषु कुटिलेष्वलसेषु च । आशादौर्वल्यमायान्ति शरदीवाल्पनिम्नगाः ॥ १३.५०३॥ धिक्तां कृशतरामाशां कायशोषविधायिनीम् । प्रतिश्रुतमसम्प्राप्य हृदयात्परिवर्तते ॥ १३.५०४॥ पुत्रे मृते वा नष्टे वा पितुरेकात्मजस्य वा । आशा दहति गात्राणि सा कृशापि महीयसी ॥ १३.५०५॥ वृद्धानां पुत्रलाभेषु नित्यमाशा भवन्ति याः । स्थाविरे जीर्णकायानां ताः कृशा अपि दुःसहाः ॥ १३.५०६॥ भ्रामयत्याप्तमात्रैव शोषयत्यायती कृशा । हन्ति मग्ना जटिल्येव धिगाशां मृत्युदायिनीम् ॥ १३.५०७॥ इत्युक्त्वा तनयं राज्ञे स मुनिर्दिव्यलोचनः । अदर्शयत्स्वयं चाभूत्प्रकटं धर्मविग्रहः ॥ १३.५०८॥ अथ पप्राच्छ धर्मज्ञं धर्मराजः पितामहम् । इति भारतमञ्जर्यां क्षेमेन्द्रविरचिता ऋषभगीता समाप्ता ।
% Text title            : RRiShabhagItA from Bharatamanjari of Kshemendra
% File name             : RRiShabhagItABM.itx
% itxtitle              : RiShabhagItA (bhAratamanjaryAM kShemendravirachitA)
% engtitle              : RRiShabhagItA from Bharata manjari of Kshemendra
% Category              : giitaa, kShemendra
% Location              : doc_giitaa
% Sublocation           : giitaa
% Author                : Kshemendra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : kAvyamAlA 65. Bharatamanjari
% Indexextra            : (Scan)
% Latest update         : October 15, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org