अश्मकगीता भारतमञ्जर्यां क्षेमेन्द्रविरचिता

अश्मकगीता भारतमञ्जर्यां क्षेमेन्द्रविरचिता

तस्मात्पालय भूपाल क्षत्त्रधर्मे स्थितः प्रजाः । क्षयं कालकृतं वीक्ष्य मा च शोके मनः कृथाः ॥ १३.१०७॥ भूत्वा भूत्वा प्रलीयन्ते कालेन कलिताः किल । लोकाः कालकलाजलैश्चित्रश्चायं भवश्रमः ॥ १३.१०८॥ उक्तं सेनजिता राज्ञा पुरा राजन्विवेकिना । दुःखे दृढं मनः कुर्यान्नर्तिशोकगदौषधम् ॥ १३.१०९॥ शोचतां धृतिहीनानां न शान्तिर्जायते क्वचित् । दुःखैरायान्ति दुःखानि धनानीव धनैर्नृणाम् ॥ १३.११०॥ दृष्ट्वा जगति जन्तूनां काले काले भवाभवम् । फलानामिव कालज्ञः कोऽनुशोचति तत्त्वधीः ॥ १३.१११॥ जनकेन पुरा पृष्टो जगाद ब्राह्मणोऽश्मकः । स्वभावनश्वरान्भावान्न शोचन्ति विवेकिनः ॥ १३.११२॥ न कश्चिद्दृश्यतेऽत्येतुं स्थावरेषु चरेषु च । शक्तो ह्यायुषि मर्यादां यः कालविहितां भवेत् ॥ १३.११३॥ धनमायुः शरीरं च जातिस्तरुणता तथा । भजन्ते कालवैचित्र्यान्नानारूपविपर्ययम् ॥ १३.११४॥ उच्चा नीचत्वमायान्ति विशीर्यन्ते च संहताः । भवन्ति किल कालेन निम्नान्युच्छ्रायवन्ति च ॥ १३.११५॥ हीनवंशाः कुलीनत्वं धनिनश्च दरिद्रताम् । यान्ति मूर्खाश्च वैदुष्यं दौर्भाग्यं सुभगास्तथा ॥ १३.११६॥ स्वल्पायुषश्च राजानो दरिद्राश्च शतायुषः । जराभग्नाश्च दृश्यन्ते रसायनविचक्षणाः ॥ १३.११७॥ धनिनो व्याधिसन्तप्ता दरिद्राश्च निरामयाः । आयुर्वेदविदो यान्ति तरुणा एव पञ्चताम् ॥ १३.११८॥ मूर्खाः सदाचाररताः पण्डिता धर्मवर्जिताः । भवन्ति कालविहतैस्तैस्तैः किल विपर्ययैः ॥ १३.११९॥ अपि त्रैलोक्यकर्तारस्चतुर्मुखमुखाः सुराः । न हि कालकटाक्षेण लक्षितं रक्षितुं क्षमाः ॥ १३.१२०॥ श्रीमतां हीनवित्तानां धीमतां जडचेतसाम् । तुल्यं निरनुरक्तो हि कालपण्यगृहे क्रयः ॥ १३.१२१॥ कालानिलविलोलानां देहिनां भवकानने । द्रुमाणामिव जायन्ते मिथो नित्यं गमागमाः ॥ १३.१२२॥ अकस्मात्सङ्गतो नाम यद्यकस्माद्विनश्यन्ति । शोकः किं तत्र जन्तूनां सततं हि गतागतम् ॥ १३.१२३॥ न वियोगेषु सन्तापः कार्यः किल विवेकिभिः । अभावानुभवे भावा भवे हि क्षणभङ्गिनः ॥ १३.१२४॥ अश्मकेनेति कथितं कथयित्वा मुनीश्वरः । विरराम समालोक्य गाढशोक युधिष्ठिरम् ॥ १३.१२५॥ इति भारतमञ्जर्यां क्षेमेन्द्रविरचिता अश्मकगीता समाप्ता ।
% Text title            : ashmakagItA from Bharatamanjari of Kshemendra
% File name             : ashmakagItABM.itx
% itxtitle              : ashmakagItA (bhAratamanjaryAM kShemendravirachitA)
% engtitle              : ashmakagItA from Bharata manjari of Kshemendra
% Category              : giitaa, kShemendra
% Location              : doc_giitaa
% Sublocation           : giitaa
% Author                : Kshemendra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : kAvyamAlA 65. Bharatamanjari
% Indexextra            : (Scan)
% Latest update         : October 15, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org