मङ्किगीता भारतमञ्जर्यां क्षेमेन्द्रविरचिता

मङ्किगीता भारतमञ्जर्यां क्षेमेन्द्रविरचिता

याते वैफल्यमारम्भे किं कुर्याद्द्रविणोत्सुकः । एतत्पृष्टः क्षितिभुजा ध्यात्वा शान्तनवोऽवदत् । श्रूयतां यद्विनष्टार्थसमये दुःखभेषजम् ॥ १३.७२९॥ मङ्किर्नाम द्विजः पूर्वमीहमानोऽसकृद्धनम् । प्रयत्नैरपि न प्राप विधिवैमुख्यहेलाय ॥ १३.७३०॥ क्षीणार्थः सोर्ऽथशेषेण क्रीत्वा चाथ वृषद्वयम् । स्वयमुत्कर्षणं चक्रे क्षेत्रे विपुलवाहकः ॥ १३.७३१॥ अत्रान्तरे पृथुग्रीवो निद्राभङ्गात्समुत्थितः । जहारोष्ट्रो महाकायस्तौ वृषौ स्कन्धलम्बिनौ ॥ १३.७३२॥ युगोत्क्षेपाल्लम्ब्यमानौ तौ तेन बलशालिना । वृषौ विलोक्य शोकार्तो विललाप द्विजात्मजः ॥ १३.७३३॥ अहो नु चित्रवर्णाङ्कौ मम वत्सतरौ प्रियौ । कर्षन्विभाति करभो रत्नाढ्याविव भूषणौ ॥ १३.७३४॥ इत्युक्त्वा जातनिर्वेदगाढवैराग्यवासनः । तृष्णां निनिन्द सहसा प्रशान्तानुशयज्वरः ॥ १३.७३५॥ दुःखाय बत जन्तूनां तृष्णा परिभवास्पदम् । विप्रलब्धो जनः सर्वो यया शोचत्यहर्निशम् ॥ १३.७३६॥ अलब्धं वाञ्छतां वित्तं लब्धं च परिरक्षताम् । नष्टं च शोचतां पुंसां कदा दुःखं निवर्तते ॥ १३.७३७॥ कामोर्ऽथेषु विपन्मूलं सन्तोषः परमं सुखम् । निष्कामश्च सकामश्च मतौ मे स्वस्थरोगिणौ ॥ १३.७३८॥ सधनश्चिन्त्यते राज्ञा दस्युना स्वजनेन च । विकलश्चेति लोकेन निर्धनश्च न गण्यते ॥ १३.७३९॥ तस्मात्सन्त्यक्तकामानां सन्तोषधनशालिनाम् । क्षयोदयव्ययायासैर्न चेतः परिभूयते ॥ १३.७४०॥ इदं लब्धमिदं नष्टमिदं लप्स्ये पुनर्धिया । इदं चिन्तयतामेव जीर्णमायुः शरीरिणाम् ॥ १३.७४१॥ अधुना लोभमुन्मूल्य स्पृहां दूरे निरस्य च । वीतमोहो भवाम्येष मुनिस्तुल्यप्रियाप्रियः ॥ १३.७४२॥ त्यागो हि हन्ति व्यसनं तथा हि जनकः पुरा । दह्यमानेऽपि नगरे नाभजद्दुःखविक्रियाम् ॥ १३.७४३॥ इति ध्यात्वा चिरं मङ्किर्निर्वेदाच्छान्तमानसः । आशापाशं परित्यज्य परं पदमवाप्तवान् ॥ १३.७४४॥ इति भारतमञ्जर्यां क्षेमेन्द्रविरचिता मङ्किगीता समाप्ता ।
% Text title            : mankigItA from Bharatamanjari of Kshemendra
% File name             : mankigItABM.itx
% itxtitle              : maNkigItA (bhAratamanjaryAM kShemendravirachitA)
% engtitle              : mankigItA from Bharata manjari of Kshemendra
% Category              : giitaa, kShemendra
% Location              : doc_giitaa
% Sublocation           : giitaa
% Author                : Kshemendra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : kAvyamAlA 65. Bharatamanjari
% Indexextra            : (Scan)
% Latest update         : October 15, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org