श्रीमारुतिस्तवः

श्रीमारुतिस्तवः

॥ श्रीमत रामाय नमः ॥ एतत्स्तवीयपचैकैकपादप्रथमाऽक्षरैरुच्चार्यमाणा रामरक्षास्तोत्रीयाएते श्लोकाः - शिरो मे राघवः पातु भालं दशरथात्मजः । कौशल्येयो दृशौ पातु विश्वामित्रप्रियः श्रुती ॥ १॥ घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः । जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः ॥ २॥ स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः । करौ सीतापतिः पातु हृदयं जामदग्न्यजित् ॥ ३॥ मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः । सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः ॥ ४॥ उरू रघूत्तमः पातु रक्षःकुलविनाशकृत् । जानुनी सेतुकृत् पातु जङ्घे दशमुखान्तकः ॥ ५॥ पादौ विभीषणश्रीदः पातु रामोऽखिलं वपुः । इति शम् । ॥ श्रीः ॥ अथ श्रीमारुतिस्तवः । ॥ श्रीगणेशाय नमः ॥ मङ्गलाचरणम् । राजतेजौपमे विराजते याऽऽसने महति राजतेऽत्र सा । सर्वदानवकदध्नि सर्वदा सर्वदा दधिमथी मथीनतात् ॥ १॥ सहंसका हंसगतिप्रवीणा वीणामुपादाय निजां स्वपाणौ । सरस्वती सा मम चित्तरङ्गेऽरं गेयमारभ्य नटीव नृत्यात् ॥ २॥ माधवनन्दननित्यानन्दनतो नन्दनन्दनो नन्द्यात् । स्वपदारविन्दनन्दितमिन्दिन्दिरमिन्दिरेश ! चाऽऽनन्द्यात् ॥ ३॥ अथ स्तवप्रारम्भः - शिञ्जानमञ्जमुकुटैः सुकुटैरिवोच्चै रोचिर्भिरद्भिरिव रुद्धतराऽन्तरालैः । मेध्यैः सुरैः पदयुगं बहु सिच्यमानं रामाऽनुगस्य विनुमो द्युततरूपमानम् ॥ १॥ घर्मोपमानभवतापजुषः पुमांसोऽ- वः सत्यमेव सुखदः परिदर्श्यते वः । पादद्युपादप उदेति वनौकसोऽर्ति- तुच्छाय एष इति तत्तलमाश्रयध्वम् ॥ २॥ भा यन्नखेभ्य उदिता मुदिता समुद्र- लङ्घस्य साधु समये समयादधस्तात् । दर्वीकरेभ्य इव सूचयितुं प्रियं स्वं शर्म प्रयच्छतु कपीशपदद्वयं तत् ॥ ३॥ रक्ता हि यत्र भृशमङ्गुलंयो रमन्तेऽ थात्सारितेव रुचिरा रुचिराश्रयं यम् । मत्वा परं व्रजति रक्ततराऽपि सस्वौ- जः संयुतो हनुमतो नु मतोंऽघ्रिपद्मः ॥ ४॥ कौ धावतेऽ तिगमिताम्बुधये तु यस्मै शल्यादिभिर्विरहितां सहितां प्रकाशैः । येयामिव स्फुटयितं पदवीं यदीया योज्येव याति पदरुक्पुरतः स पातु ॥ ५॥ दृष्ट्वा यदीयपदपङ्कजमेकवारं शौटीर्यवीर्यसहितं जलराशिलङ्घे । पापात् प्रमुच्यत इहैव नरश्च पूज्योऽ तुल्यो भवत्यऽवतु सोऽनिलनन्दनो नः ॥ ६॥ वित्यज्य याति जनकस्य गृहं हि जाता श्वासारतां सुदधती स्वविवृद्धिकाले । मिथ्यात्वहीनमिति निर्दिशतीव यद्भाऽ त्रस्थेनवेश्म भजते भज ते पदे हृत् ॥ ७॥ प्रिय सर्वदैव बहुरक्ततराऽङ्गुलीषु यः श्रीमतो हनुमतोऽङ्घ्रियुगप्रकाशः । श्रुत्यादिकीर्तितगुणो दशदिक्षु सूर्योऽ- तीन्धेऽयमित्यऽवगतः कविभिस्सवोऽव्यात् ॥ ८॥ घ्रातव्यभव्यसुरभिः सुरभिः सदा प्र- णन्दन्मनोभिरमरैर्भ्रमरैरिवोच्चैः । पापप्रतापसुसमापनतापरः सोऽ- तुल्यः पुनातु पुरु पावनिपादपद्मः ॥ ९॥ मय्युच्छ्रितात्मनि क एधत आ इतीव खज्योतिषां समुदयाय रुषेव रक्ता । त्रासं प्रदातुमित एति हि यत्प्रभोर्द्ध्वं तार्यात्स देव।भवतो भवतोंऽघ्रिपद्मः ॥ १०॥ इतिपादवर्णनं समाप्तम् ॥ मुञ्चन् फणामजगरोऽतिगरोऽयमित्थं खं संस्पृशन्नुपरितः परितश्च यस्य । सौलभ्यतः परिचितः कविभिः सुपुच्छो मिथ्यात्वमन्तयतु नः स समीरसूनुः ॥ ११॥ त्रिर्यं स्वपुच्छमलमच्छकशासुपट्ट- वत् सन्ततं ह्युपरितः परितः प्रकम्प्य । सन्ताडिता हनुमता रिपवः स धूते- लः कम्पयेत किमुनाऽस्मदरातिवर्गम् ॥ १२॥ जित्वाऽक्षमुच्छलितमन्यपरं प्रतीवाऽऽ- ह्वां कर्त्तुमीहितवतः समदं समानम् । विर्वालधी रयत ऐदिव खं हि यस्याऽ- द्याऽस्मान् प्रबोधयतु सोऽप्रथमोवनौकाः ॥ १३॥ निन्ये यमाशु शमितां शमितस्वभक्ताऽऽ- धिः शान्त एव हि हरिस्मरणे हनूमान् । पापिद्विषां च शमने स्वयमुद्भटः स्व- तुल्यं व्यधाच्छमिह गुच्छयतात्स पुच्छः ॥ १४॥ कन्दर्पदर्पदलनं गलनन्दिताऽहिं ठं दध्युषोऽवतु कपेः स्तिमितः स पुच्छः । भव्योऽभवत्तदनु यस्य हि वालहस्तो रक्षोदयाऽनुगतियन्त्रितसूत्रशाली ॥ १५॥ तन्यात्तमामतिमतिं विहितस्तुतीनां वन्द्यस्य तद्धनुमतो ललितं सुलूमम् । दिष्टाऽहिबन्धनमरिव्रजमाशु येने तःप्रक्षतोऽपि फणिनेव बबन्ध वीरः ॥ १६॥ स्कन्दाभ ईशजतया च सशक्तितायां धौरेयतां कपिबले दधदेधतां सः । दिष्ट्या तु यस्य भवकूपनिमग्नजन्तून् व्यामोहितानुपरि कर्षति पुच्छरज्जुः ॥ १७॥ युद्धे हि येन करटीव करेण वीरोऽ- धः पातयन् विटपिनो नहि विघ्नमाप । पापं लुनातु मलमल्लकिनः सुमल्ल- तुल्यस्य लूमममलं मम लम्बितं तत् ॥ १८॥ भुञ्जीत तत्फलमिहैव स यो यदञ्ज्याज्- जौर्त्यप्रदं परहृदो निदिशन्नितीव । भव्यो हि योऽरिषु तमैक्षयतर्द्धिमाप्याऽ- ग्नेः पूर्वमात्मनि स पातु कपीशपुच्छः ॥ १९॥ शक्तो निशाचरमहःशिथिलीकृतौ यः कार्ये वशीकरण आशु च शूर एव । मुञ्चेद्वशेस्थितमरिं सुकशैव शोभौ- कः प्रातु शौयमनिशं बहुशः स पुच्छः ॥ २०॥ इति पुच्छवर्णनं समाप्तम् ॥ कण्ठोत्तमाङ्गलसितौ सुसिताविवाऽही रौप्याविव स्वतनुजाय हरेण दत्तौ । सीदद्भिरेवमरिभिः प्रवितर्कितौ यौ तावत्र शं वितनुतां कपिराजबाहू ॥ २१॥ पद्मेशनामकथकान्प्रति नृन्प्रदत्तो- तिःश्रीशदूत उदितं यमदूतमन्ते । पात्यं प्रपात्य मिषतो नु ययोर्दधे तत्- तुच्छस्य मुद्गरयुगं भज तद्भजौ तौ ॥ २२॥ हृत्याऽङ्गतोऽरिसुदृशां मृतभर्तृकाणां दस्योः पृथोः स्वसहसा सहसा च हृत्या । यन्त्रेण योंऽगदमणेर्भुजयोश्च तत्राऽ- जानान्नु दाऽर्थचयमाशु विभुः स पायात् ॥ २३॥ मह्युद्भवाऽर्पितमणिग्रहणक्षणेऽनु- दग्ग्राऽऽननस्य सुकपेर्नमितो भुजो यः । न्यस्य स्वकेऽहिसमतां नतपाणिकोष- जित्। सन्मणीफणमणी मनुते स्तुवे तम् ॥ २४॥ मत्वा गिरिं तृणमिवोद्धृतवान्कपीशोऽ ध्यङ्ग हि यस्य सहसा स हरीशबाहुः । पापैर्निशाचरचयैस्त्रपयैव दृष्टोऽ- तुल्यः शुचं शमयतामयताञ्च शोभाम् ॥ २५॥ खद्योतमुद्गतमवेत्य रसालमेव रत्या तमाप्तुमित उत्पततोऽति वातेः । ध्वञ्जद्धृणिर्भुजयुगल्यधिरोहिणी या सीदन्नृणां दिवि गमायतता श्रये ताम् ॥ २६॥ नाभस्वतस्य च सदर्पकचेष्टितं तद् भिन्दानमर्तिगणमुज्ज्वलचारुशोभम् । जाग्रत्पलाशपतनं मधुमाधवीया- म्बह्वीं श्रियं तुलयदुच्यतु दोर्द्वयं वः ॥ २७॥ वन्येशितुर्भुजलताऽङ्गुलिशाखिकाऽव्या- दासक्तपाणिदलकङ्कणिकाः च तत्र । श्रद्धेयमुत्पृथु दरस्फुटितं सुमं तद् यः सार्थकः करधृतः खलु मुद्गरोऽस्ति ॥ २८॥ सष्ठु स्मराम्यऽपि च तौ सुकपिप्रवेष्टौ ग्रीवासुकम्बुमति नाभिजलभ्रमाढ्ये । वेलोत्कटे हनुमतोऽङ्ग्युदधौ च यौ साऽऽ शः सत्कविः सुमनुते तटभित्तिबन्धौ ॥ २९॥ कञ्जासनेन रचिता रिपुताडनाय टीक्याविमौ हनुमतः किमु दीर्घदण्डौ ?। पा स्तम्भको हरिरधादुत धर्तुमर्या- तुन्नं जगन्न्विति मतौ नम वातिबाहू ॥ ३०॥ इति भुजवर्णनं समाप्तम् ॥ सक्तद्युतेर्द्युतिविभातविभातकालोत्- थित्यऽच्छकच्छविधृतो रविमण्डलस्य । नीकाशभावमयमानमथाऽसमानं हर्यच्छभल्लपतिमन्त्रिमुखं तदव्यात् ॥ ३१॥ नुत्यो रविः किमुदितो न तु पूर्वसानु- मत्कूट एष किमु राजति पूर्णचन्द्रः ?। प्रत्यक्षमेतदह रा मनितं तु यस्याऽऽ- भुः। सम्मुदा जनकजाऽप्तिजयाऽऽन्तराणि ॥ ३२॥ ऊरू प्रताडयत एव हि तस्य वाते रूढप्रसादमवलोक्यत आननाब्जम् । रत्येति संप्रथित ऋक्षमुखैः सदा स घूतकृन्निशाटगणमेजयतां मुखेन्दुः ॥ ३३॥ तथ्यं भवेदजलजो यदि पद्म उद्यद्- मः सर्वदाऽपि च स तापनमण्डलेन । पादोत्करेण न हि जात्वऽपि तापितः स्यात् तुल्यत्वमात्मनि तदैव लभेत येन ॥ ३४॥ रत्या युतः सुकविवत्सुनिबन्धदत्ताऽ क्षः किं कथञ्चन हठात्तपदप्रयोक्ता । कुञ्चन् भ्रुवौ विरचने कविवर्यमानी लब्धुं कवीश्वरपदं प्रभवेन्मनुष्यः ? ॥ ३५॥ विज्ञाय हेतुत इतोऽतुलतां तु तस्य नाऽमूदृशो गुणगणं हनुमन्मुखस्य । शक्नोमि वर्णयितुमर्णवपूर्णताऽनु- कृत पार्थवं नु विरमामि नमामि यद्वा ॥ ३६॥ जातं यतो जनकजाऽधिगमोत्तरं चा- नुध्वानि गर्जितमुदूर्जितमार्जवाढ्यम् । नीत्वा स्वकर्णपथमव्धितटे भटेन्द्राः सेहुर्न कर्णयितुमर्णवपूर्णगीर्णम् ॥ ३७॥ तुष्टा वितर्क्य शिखिनो घनगर्जित्तं यत् कृतस्नाश्च नैजललनाललनाविलोलाः । पाथोधिमाप्तवत आप्तविदेहजस्य तुष्टिं हनूमत इवाऽऽतनितुंव्यनृत्यन् ॥ ३८॥ जन्तुव्रजोऽपि वनजो हृतभक्तसक्ताऽ- घेहं हि यत्सपदि केसरिनन्दनस्य । दक्षं निशम्य मनसाऽवहितेन चित्रं शर्मप्रकर्षमतुलं लभते सलीलम् ॥ ३९॥ मुख्यस्य मर्कटकुले बतयातुधानान् खाण्ड्यं सुनीतवत आशुगजस्य यच्च । तथ्यं व्यबुध्यत तदा जयतोपशब्दं कः सत्कविर्नहि कपीन्द्रमुखं तदव्यात् ॥ ४०॥ इति मुखवर्णनं समाप्तम् ॥ पादेन योऽरिशिरसि प्रहर्ति विधाय दौःख्यप्रदां स्वचरणस्य च शोणिमानम् । विज्ञो न्यदर्शयत रक्तमिषेण नूनं भीनाशकः कपिवरोऽस्तु स मे प्रसन्नः ॥ ४१॥ षट्रपभ्दिरीश्वरपदाम्बुजयोर्यकः प्र- णत्य स्थितोऽलिरिति चाशुगजश्व नागैः । श्रीमन्मृगारिभिरु केसरिपुत्र इत्यऽ- दः संप्रधार्य जगृहे स्वत एवमेभिः ॥ ४२॥ पातात्स पावनिरपावनपापपातात्- तुन्नस्वकानिह भवे परिधिन्वितुन्नः । रागाऽऽत्तराम इति चाक्षजयी निरागा मोक्षप्रदोऽप्यविहितस्वसुभक्तमोक्षः ॥ ४३॥ खिन्नत्वमाप्य रुदितेन च योऽस्त्रपत्वं लङ्कौकसामृतमसाधयदाञ्जनेयः । वन्द्यः स्व ऐक्षत शिवोद्भवतां यया चाऽऽ- पुः क्षेममात्मसुहृदः स करोतु भद्रम् ॥ ४४॥ इति श्रीहनुमद् वर्णनं समाप्तम् ॥ आद्याऽक्षरप्रकटितोत्तमरामरक्षा- स्तोत्रीयपद्यमणिनाऽत्यऽमुना स्तवेन । रक्षा भवत्युभयतस्त्विति गेय इत्योऽ- ष्टव्यस्तथैष पठनीय उचेलिमोऽर्च्यः ॥ ४५॥ दाधीचवंश उदये ह्युदियाय कास- ल्योपाह्वयश्छिर इनो द्विजरामवक्षः । तस्यात्मजेषु किल पञ्चसु पूर्वजन्मा श्रीमाधवोऽधरत धीरधुरन्धरत्वम् ॥ ४६॥ एकात्मवृत्तरचने विदधत्प्रतिज्ञा शास्त्रार्थसंलपनमाधित यः सभासु । श्रीगट्टुलालबुधतर्कगिरेशतारा- नाथादिभिर्गुणिवरैश्च बहुप्रशस्तः ॥ ४७॥ तत्पुत्रयोर्भगवतीतिपदादिलालो ज्येष्ठोऽस्ति पण्डितवरः पितृलब्धविद्यः । तस्याऽनुजेन च सुशिष्यवरेण नित्या- नन्दाभिधेन बुधपादसुकिङ्करेण ॥ ४८॥ एष स्तवोऽरचि मयोत्सववैजयन्त्यां सम्पूर्णवासरमहाधुरि वै जयन्त्याम् । लोकान् प्रमोदजलधावनुमज्जयन्त्यां वर्षेत्रिषण्नवकुगे हनुमज्जयन्त्याम् ॥ ४९॥ पुरोभागितया हीनाः पुरो भागितया युताः । उत्साहयेयुरत्राऽऽर्या दयादृक्पातनेन माम् ॥ ५०॥ इतिश्रीयोधपुरस्थदाधिमथ (दाहिमा) कासल्योपाख्य- धीरधुरीणश्रीमाधवात्मजाऽऽशुकवि पण्डित नित्यानन्दशास्त्रिरचितः श्रीमारुतिस्तवः समाप्तः ॥ शुभं भवतात् ॥ Encoded and proofread by Shree Devi Kumar shreeshrii at gmail.com
% Text title            : mArutistavaH
% File name             : mArutistavaH.itx
% itxtitle              : mArutistavaH (nityAnandashAstrirachitaH)
% engtitle              : mArutistavaH
% Category              : hanumaana
% Location              : doc_hanumaana
% Sublocation           : hanumaana
% Author                : Nityananda Shastri
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shree Devi Kumar shreeshrii at gmail.com
% Proofread by          : Shree Devi Kumar shreeshrii at gmail.com
% Description/comments  : Each line of the composition starts from the rAmarakShA kavacha part (shiro me rAghavaH pAtu)
% Indexextra            : (Scan with Sanskrit Commentary)
% Latest update         : October 21, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org