२ श्रीमद्देवीभागवतमहापुराणे द्वितीयः स्कन्धः

२ श्रीमद्देवीभागवतमहापुराणे द्वितीयः स्कन्धः

२.१ प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।

ऋषय ऊचुः । आश्चर्यकरमेतत्ते वचनं गर्भहेतुकम् । सन्देहोऽत्र समुत्पन्नः सर्वेषां नस्तपस्विनाम् ॥ १॥ माता व्यासस्य मेधाविन्नाम्ना सत्यवतीति च । विवाहिता पुरा ज्ञाता राज्ञा शन्तनुना यथा ॥ २॥ तस्याः पुत्रः कथं व्यासः सती स्वभवने स्थिता । ईदृशी सा कथं राज्ञा पुनः शन्तनुना वृता ॥ ३॥ तस्यां पुत्रावुभौ जातौ तत्त्वं कथय सुव्रत । विस्तरेण महाभाग कथां परमपावनीम् ॥ ४॥ उत्पत्तिं वद व्यासस्य सत्यवत्यास्तथा पुनः । श्रोतुकामाः पुनः सर्वे ऋषयः संशितव्रताः ॥ ५॥ सूत उवाच । प्रणम्य परमां शक्तिं चतुर्वर्गप्रदायिनीम् । आदिशक्तिं वदिष्यामि कथां पौराणिकीं शुभाम् ॥ ६॥ यस्योच्चारणमात्रेण सिद्धिर्भवति शाश्वती । व्याजेनापि हि बीजस्य वाग्भवस्य विशेषतः ॥ ७॥ सम्यक् सर्वात्मना सर्वैः सर्वकामार्थसिद्धये । स्मर्तव्या सर्वथा देवी वाञ्छितार्थप्रदायिनी ॥ ८॥ राजोपरिचरो नाम धार्मिकः सत्यसङ्गरः । चेदिदेशपतिः श्रीमान् बभूव द्विजपूजकः ॥ ९॥ तपसा तस्य तुष्टेन विमानं स्फाटिकं शुभम् । दत्तमिन्द्रेण तत्तस्मै सुन्दरं प्रियकाम्यया ॥ १०॥ तेनारूढस्तु सर्वत्र याति दिव्येन भूपतिः । न भूमावुपरिस्थोऽसौ तेनोपरिचरो वसुः ॥ ११॥ विख्यातः सर्वलोकेषु धर्मनित्यः स भूपतिः । तस्य भार्या वरारोहा गिरिका नाम सुन्दरी ॥ १२॥ पुत्राश्चास्य महावीर्याः पञ्चासन्नमितौजसः । पृथग्देशेषु राजानः स्थापितास्तेन भूभुजा ॥ १३॥ वसोस्तु पत्नी गिरिका कामान् काले न्यवेदयत् । ऋतुकालमनुप्राप्ता स्नाता पुंसवने शुचिः ॥ १४॥ तदहः पितरश्चैनमूचुर्जहि मृगानिति । तच्छ्रुत्वा चिन्तयामास भार्यामृतुमतीं तथा ॥ १५॥ पितृवाक्यं गुरुं मत्वा कर्तव्यमिति निश्चितम् । चचार मृगयां राजा गिरिकां मनसा स्मरन् ॥ १६॥ वने स्थितः स राजर्षिश्चित्ते सस्मार भामिनीम् । अतीव रूपसम्पन्नां साक्षाच्छ्रियमिवापराम् ॥ १७॥ तस्य रेतः प्रचस्कन्द स्मरतस्तां च कामिनीम् । वटपत्रे तु तद्राजा स्कन्नमात्रं समाक्षिपत् ॥ १८॥ इदं वृथा परिस्कन्नं रेतो वै न भवेत्कथम् । ऋतुकालं च विज्ञाय मतिं चक्रे नृपस्तदा ॥ १९॥ अमोघं सर्वथा वीर्यं मम चैतन्न संशयः । प्रियायै प्रेषयाम्येतदिति बुद्धिमकल्पयत् ॥ २०॥ शुक्रप्रस्थापने कालं महिष्याः प्रसमीक्ष्य सः । अभिमन्त्र्याथ तद्वीर्यं वटपर्णपुटे कृतम् ॥ २१॥ पार्श्वस्थं श्येनमाभाष्य राजोवाच द्विजं प्रति । गृहाणेदं महाभाग गच्छ शीघ्रं गृहं मम ॥ २२॥ मत्प्रियार्थमिदं सौम्य गृहीत्वा त्वं गृहं नय । गिरिकायै प्रयच्छाशु तस्यास्त्वार्तवमद्य वै ॥ २३॥ सूत उवाच । इत्युक्त्वा प्रददौ पर्णं श्येनाय नृपसत्तमः । स गृहीत्वोत्पपाताशु गगनं गतिवित्तमः ॥ २४॥ गच्छन्तं गगनं श्येनं धृत्वा चञ्चुपुटे पुटम् । तमपश्यदथायान्तं खगं श्येनस्तथापरः ॥ २५॥ आमिषं स तु विज्ञाय शीघ्रमभ्यद्रवत्खगम् । तुण्डयुद्धमथाकाशे तावुभौ सम्प्रचक्रतुः ॥ २६॥ युद्ध्यतोरपतद्रेतस्तज्जापि यमुनाम्भसि । खगौ तौ निर्गतौ कामं पुटके पतिते तदा ॥ २७॥ एतस्मिन्समये काचिदद्रिका नाम चाप्सराः । ब्राह्मणं समनुप्राप्तं सन्ध्यावन्दनतत्परम् ॥ २८॥ कुर्वन्ती जलकेलिं सा जले मग्ना चचार सा । जग्राह चरणं नारी द्विजस्य वरवर्णिनी ॥ २९॥ प्राणायामपरः सोऽथ दृष्ट्वा तां कामचारिणीम् । शशाप भव मत्स्यी त्वं ध्यानविघ्नकरी यतः ॥ ३०॥ सा शप्ता विप्रमुख्येन बभूव यमुनाचरी । शफरी रूपसम्पन्ना ह्यद्रिका च वराप्सराः ॥ ३१॥ श्येनपादपरिभ्रष्टं तच्छुक्रमथ वासवी । जग्राह तरसाभ्येत्य साद्रिका मत्स्यरूपिणी ॥ ३२॥ अथ कालेन कियता मत्स्यीं तां मत्स्यजीवनः । सम्प्राप्ते दशमे मासि बबन्ध तां मनोरमाम् ॥ ३३॥ उदरं विददाराशु स तस्या मत्स्यजीवनः । युग्मं विनिःसृतं तस्मादुदरान्मानुषाकृति ॥ ३४॥ बालः कुमारः सुभगस्तथा कन्या शुभानना । दृष्ट्वाश्चर्यमिदं सोऽथ विस्मयं परमं गतः ॥ ३५॥ राज्ञे निवेदयामास पुत्रौ द्वौ तु झषोद्भवौ । राजापि विस्मयाविष्टः सुतं जग्राह तं शुभम् ॥ ३६॥ स मत्स्यो नाम राजासौ धार्मिकः सत्यसङ्गरः । वसुपुत्रो महातेजाः पित्रा तुल्यपराक्रमः ॥ ३७॥ कालिका वसुना दत्ता तरसा जलजीविने । नाम्ना कालीति विख्याता तथा मत्स्योदरीति च ॥ ३८॥ मत्स्यगन्धेति नाम्ना वै गणेन समजायत । विवर्धमाना दाशस्य गृहे सा वासवी शुभा ॥ ३९॥ ऋषय ऊचुः । अद्रिका मुनिना शप्ता मत्स्यी जाता वराप्सराः । विदारिता च दाशेन मृता च भक्षिता पुनः ॥ ४०॥ किं बभूव पुनस्तस्या अप्सराया वदस्व तत् । शापस्यान्तं कथं सूत कथं स्वर्गमवाप सा ॥ ४१॥ सूत उवाच । शप्ता यदा सा मुनिना विस्मिता सम्बभूव ह । स्तुतिं चकार विप्रस्य दीनेव रुदती तदा ॥ ४२॥ दयावान्ब्राह्मणः प्राह तां तदा रुदतीं स्त्रियम् । मा शोकं कुरु कल्याणि शापान्तं ते वदाम्यहम् ॥ ४३॥ मत्क्रोधशापयोगेन मत्स्ययोनिं गता शुभे । मानुषौ जनयित्वा त्वं शापमोक्षमवाप्स्यसि ॥ ४४॥ इत्युक्ता तेन सा प्राप मत्स्यदेहं नदीजले । बालकौ जनयित्वा सा मृता मुक्ता च शापतः ॥ ४५॥ सन्त्यज्य रूपं मत्स्यस्य दिव्यरूपमवाप्य च । जगामामरमार्गं च शापान्ते वरवर्णिनी ॥ ४६॥ एवं जाता वरा पुत्री मत्स्यगन्धा वरानना । पुत्रीव पाल्यमाना सा दाशगेहे व्यवर्धत ॥ ४७॥ मत्स्यगन्धा तदा जाता किशोरी चातिसुप्रभा । तस्य कार्याणि कुर्वाणा वासवी चातिसुप्रभा ॥ ४८॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे मस्त्यगन्धोत्पत्तिवर्णनं नाम प्रथमोऽध्यायः ॥ २.१॥

२.२ द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।

सूत उवाच । एकदा तीर्थयात्रायां व्रजन् पाराशरो मुनिः । आजगाम महातेजाः कालिन्द्यास्तटमुत्तमम् ॥ १॥ निषादमाह धर्मात्मा कुर्वन्तं भोजनं तदा । प्रापयस्व परं पारं कालिन्द्या उडुपेन माम् ॥ २॥ दाशः श्रुत्वा मुनेर्वाक्यं कुर्वाणो भोजनं तटे । उवाच तां सुतां बालां मत्स्यगन्धां मनोरमाम् ॥ ३॥ उडुपेन मुनिं बाले परं पारं नयस्व ह । गन्तुकामोऽस्ति धर्मात्मा तापसोऽयं शुचिस्मिते ॥ ४॥ इत्युक्ता सा तदा पित्रा मत्स्यगन्धाथ वासवी । उडुपे मुनिमासीनं संवाहयति भामिनी ॥ ५॥ व्रजन् सूर्यसुतातोये भावित्वाद्दैवयोगतः । कामार्तस्तु मुनिर्जातो दृष्ट्वा तां चारुलोचनाम् ॥ ६॥ ग्रहीतुकामः स मुनिर्दृष्ट्वा व्यञ्जितयौवनाम् । दक्षिणेन करेणैनामस्पृशद्दक्षिणे करे ॥ ७॥ तमुवाचासितापाङ्गी स्मितपूर्वमिदं वचः । कुलस्य सदृशं वः किं श्रुतस्य तपसश्च किम् ॥ ८॥ त्वं वै वसिष्ठदायादः कुलशीलसमन्वितः । किं चिकीर्षसि धर्मज्ञ मन्मथेन प्रपीडितः ॥ ९॥ दुर्लभं मानुषं जन्म भुवि ब्राह्मणसत्तम । तत्रापि दुर्लभं मन्ये ब्राह्मणत्वं विशेषतः ॥ १०॥ कुलेन शीलेन तथा श्रुतेन द्विजोत्तमस्त्वं किल धर्मविच्च । अनार्यभावं कथमागतोऽसि विप्रेन्द्र मां वीक्ष्य च मीनगन्धाम् ॥ ११॥ मदीये शरीरे द्विजामोघबुद्धे ॥ शुभं किं समालोक्य पाणिं ग्रहीतुम् । समीपं समायासि कामातुरस्त्वं कथं नाभिजानासि धर्मं स्वकीयम् ॥ १२॥ अहो मन्दबुद्धिर्द्विजोऽयं ग्रहीष्य- ञ्जले मग्न एवाद्य मां वै गृहीत्वा । मनो व्याकुलं पञ्चबाणातिविद्धं न कोऽपीह शक्तः प्रतीपं हि कर्तुम् ॥ १३॥ इति सञ्चिन्त्य सा बाला तमुवाच महामुनिम् । धैर्यं कुरु महाभाग परं पारं नयामि वै ॥ १४॥ सूत उवाच । पराशरस्तु तच्छ्रुत्वा वचनं हितपूर्वकम् । करं त्यक्त्वा स्थितस्तत्र सिन्धोः पारं गतः पुनः ॥ १५॥ मत्स्यगन्धां प्रजग्राह मुनिः कामातुरस्तदा । वेपमाना तु सा कन्या तमुवाच पुरःस्थितम् ॥ १६॥ दुर्गन्धाहं मुनिश्रेष्ठ कथं त्वं नोपशङ्कसे । समानरूपयोः कामसंयोगस्तु सुखावहः ॥ १७॥ इत्युक्तेन तु सा कन्या क्षणमात्रेण भामिनी । कृता योजनगन्धा तु सुरूपा च वरानना ॥ १८॥ मृगनाभिसुगन्धां तां कृत्वा कान्तां मनोहराम् । जग्राह दक्षिणे पाणौ मुनिर्मन्मथपीडितः ॥ १९॥ ग्रहीतुकामं तं प्राह नाम्ना सत्यवती शुभा । मुने पश्यति लोकोऽयं पिता चैव तटस्थितः ॥ २०॥ पशुधर्मो न मे प्रीतिं जनयत्यतिदारुणः । प्रतीक्षस्व मुनिश्रेष्ठ यावद्भवति यामिनी ॥ २१॥ रात्रौ व्यवाय उद्दिष्टो दिवा न मनुजस्य हि । दिवासङ्गे महान् दोषः पश्यन्ति किल मानवाः ॥ २२॥ कामं यच्छ महाबुद्धे लोकनिन्दा दुरासदा । तच्छ्रुत्वा वचनं तस्या युक्तमुक्तमुदारधीः ॥ २३॥ नीहारं कल्पयामास शीघ्रं पुण्यबलेन वै । नीहारे च समुत्पन्ने तटेऽतितमसा युते ॥ २४॥ कामिनी तं मुनिं प्राह मृदुपूर्वमिदं वचः । कन्याहं द्विजशार्दूल भुक्त्वा गन्तासि कामतः ॥ २५॥ अमोघवीर्यस्त्वं ब्रह्मन् का गतिर्मे भवेदिति । पितरं किं ब्रवीम्यद्य सगर्भा चेद्भवाम्यहम् ॥ २६॥ त्वं गमिष्यसि भुक्त्वा मां किं करोमि वदस्व तत् । पराशर उवाच । कान्तेऽद्य मत्प्रियं कृत्वा कन्यैव त्वं भविष्यसि ॥ २७॥ वृणीष्व च वरं भीरु यं त्वमिच्छसि भामिनि । सत्यवत्युवाच । यथा मे पितरौ लोके न जानीतो हि मानद ॥ २८॥ कन्याव्रतं न मे हन्यात्तथा कुरु द्विजोत्तम । पुत्रश्च त्वत्समः कामं भवेदद्भुतवीर्यवान् ॥ २९॥ गन्धोऽयं सर्वदा मे स्याद्यौवनं च नवं नवम् । पराशर उवाच । श‍ृणु सुन्दरि पुत्रस्ते विष्ण्वंशसम्भवः शुचिः ॥ ३०॥ भविष्यति च विख्यातस्त्रैलोक्ये वरवर्णिनि । केनचित्कारणेनाहं जातः कामातुरस्त्वयि ॥ ३१॥ कदापि च न सम्मोहो भूतपूर्वो वरानने । दृष्ट्वा चाप्सरसां रूपं सदाहं धैर्यमावहम् ॥ ३२॥ दैवयोगेन वीक्ष्य त्वां कामस्य वशगोऽभवम् । तत्किञ्चित्कारणं विद्धि दैवं हि दुरतिक्रमम् ॥ ३३॥ दृष्ट्वाहं चातिदुर्गन्धां त्वां कथं मोहमाप्नुयाम् । पुराणकर्ता पुत्रस्ते भविष्यति वरानने ॥ ३४॥ वेदविद्भागकर्ता च ख्यातश्च भुवनत्रये । सूत उवाच । इत्युक्त्वा तां वशं यातां भुक्त्वा स मुनिसत्तमः ॥ ३५॥ जगाम तरसा स्नात्वा कालिन्दीसलिले मुनिः । सापि सत्यवती जाता सद्यो गर्भवती सती ॥ ३६॥ सुषुवे यमुनाद्वीपे पुत्रं काममिवापरम् । जातमात्रस्तु तेजस्वी तामुवाच स्वमातरम् ॥ ३७॥ तपस्येव मनः कृत्वा विविशे चातिवीर्यवान् । गच्छ मातर्यथाकामं गच्छाम्यहमतः परम् ॥ ३८॥ तपः कर्तुं महाभागे दर्शयिष्यामि वै स्मृतः । मातर्यदा भवेत्कार्यं तव किञ्चिदनुत्तमम् ॥ ३९॥ स्मर्तव्योऽहं तदा शीघ्रमागमिष्यामि भामिनि । स्वस्ति तेऽस्तु गमिष्यामि त्यक्त्वा चिन्तां सुखं वस ॥ ४०॥ इत्युक्त्वा निर्ययौ व्यासः सापि पित्रन्तिकं गता । द्वीपे न्यस्तस्तया बालस्तस्माद्द्वैपायनोऽभवत् ॥ ४१॥ जातमात्रो जगामाशु वृद्धिं विष्ण्वंशयोगतः । तीर्थे तीर्थे कृतस्तानश्चचार तप उत्तमम् ॥ ४२॥ एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात् । चकार वेदशाखाश्च प्राप्तं ज्ञात्वा कलेर्युगम् ॥ ४३॥ वेदविस्तारकरणाद्व्यासनामाभवन्मुनिः । पुराणसंहिताश्चक्रे महाभारतमुत्तमम् ॥ ४४॥ शिष्यानध्यापयामास वेदान्कृत्वा विभागशः । सुमन्तुं जैमिनिं पैलं वैशम्पायनमेव च ॥ ४५॥ असितं देवलं चैव शुकं चैव स्वमात्मजम् । सूत उवाच । एतच्च कथितं सर्वं कारणं मुनिसत्तमाः ॥ ४६॥ सत्यवत्याः सुतस्यापि समुत्पत्तिस्तथा शुभा । संशयोऽत्र न कर्तव्यः सम्भवे मुनिसत्तमाः ॥ ४७॥ महतां चरिते चैव गुणा ग्राह्या मुनेरिति । कारणाच्च समुत्पत्तिः सत्यवत्या झषोदरे ॥ ४८॥ पराशरेण संयोगः पुनः शन्तनुना तथा । अन्यथा तु मुनेश्चित्तं कथं कामाकुलं भवेत् ॥ ४९॥ अनार्यजुष्टं धर्मज्ञः कृतवान्स कथं मुनिः । सकारणेयमुत्पत्तिः कथिताश्चर्यकारिणी ॥ ५०॥ श्रुत्वा पापाच्च निर्मुक्तो नरो भवति सर्वथा । य एतच्छुभमाख्यानं श‍ृणोति श्रुतिमान्नरः ॥ ५१॥ न दुर्गतिमवाप्नोति सुखी भवति सर्वदा ॥ ५२॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे व्यासजन्मवर्णनं नाम द्वितीयोऽध्यायः ॥ २.२॥

२.३ तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।

ऋषय ऊचुः । उत्पत्तिस्तु त्वया प्रोक्ता व्यासस्यामिततेजसः । सत्यवत्यास्तथा सूत विस्तरेण त्वयानघ ॥ १॥ तथाप्येकस्तु सन्देहश्चित्तेऽस्माकं तु संस्थितः । न निवर्तति धर्मज्ञ कथितेन त्वयानघ ॥ २॥ माता व्यासस्य या प्रोक्ता नाम्ना सत्यवती शुभा । सा कथं नृपतिं प्राप्ता शन्तनुं धर्मवित्तमम् ॥ ३॥ निषादपुत्रीं स कथं धृतवान्नृपतिः स्वयम् । धर्मिष्ठः पौरवो राजा कुलहीनामसंवृताम् ॥ ४॥ शन्तनोः प्रथमा पत्नी का ह्यभूत्कथयाधुना । भीष्मः पुत्रोऽथ मेधावी वसोरंशः कथं पुनः ॥ ५॥ त्वया प्रोक्तं पुरा सूत राजा चित्राङ्गदः कृतः । सत्यवत्याः सुतो वीरो भीष्मेणामिततेजसा ॥ ६॥ चित्राङ्गदे हते वीरे कृतस्तदनुजस्तथा । विचित्रवीर्यनामासौ सत्यवत्याः सुतो नृपः ॥ ७॥ ज्येष्ठे भीष्मे स्थिते पूर्वं धर्मिष्ठे रूपवत्यपि । कृतवान्स कथं राज्यं स्थापितस्तेन जानता ॥ ८॥ मृते विचित्रवीर्ये तु सत्यवत्यतिदुःखिता । वधूभ्यां गोलकौ पुत्रौ जनयामास सा कथम् ॥ ९॥ कथं राज्यं न भीष्माय ददौ सा वरवर्णिनी । न कृतस्तु कथं तेन वीरेण दारसङ्ग्रहः ॥ १०॥ अधर्मस्तु कृतः कस्माद्व्यासेनामिततेजसा । ज्येष्ठेन भ्रातृभार्यायां पुत्रावुत्पादिताविति ॥ ११॥ पुराणकर्ता धर्मात्मा स कथं कृतवान्मुनिः । सेवनं परदाराणां भ्रातुश्चैव विशेषतः ॥ १२॥ जुगुप्सितमिदं कर्म स कथं कृतवान्मुनिः । शिष्टाचारः कथं सूत वेदानुमितिकारकः ॥ १३॥ व्यासशिष्योऽसि मेधाविन् सन्देहं छेत्तुमर्हसि । श्रोतुकामा वयं सर्वे धर्मक्षेत्रे कृतक्षणाः ॥ १४॥ सूत उवाच । इक्ष्वाकुवंशप्रभवो महाभिष इति स्मृतः । सत्यवान्धर्मशीलश्च चक्रवर्ती नृपोत्तमः ॥ १५॥ अश्वमेधसहस्रेण वाजपेयशतेन च । तोषयामास देवेन्द्रं स्वर्गं प्राप महामतिः ॥ १६॥ एकदा ब्रह्मसदनं गतो राजा महाभिषः । सुराः सर्वे समाजग्मुः सेवनार्थं प्रजापतिम् ॥ १७॥ गङ्गा महानदी तत्र संस्थिता सेवितुं विभुम् । तस्या वासः समुद्धूतं मारुतेन तरस्विना ॥ १८॥ अधोमुखाः सुराः सर्वे न विलोक्यैव तां स्थिताः । राजा महाभिषस्तां तु निःशङ्कः समपश्यत ॥ १९॥ सापि तं प्रेमसंयुक्तं नृपं ज्ञातवती नदी । दृष्ट्वा तौ प्रेमसंयुक्तौ निर्लज्जौ काममोहितौ ॥ २०॥ ब्रह्मा चुकोप तौ तूर्णं शशाप च रुषान्वितः । मर्त्यलोकेषु भूपाल जन्म प्राप्य पुनर्दिवम् ॥ २१॥ पुण्येन महताविष्टस्त्वमवाप्स्यसि सर्वथा । गङ्गां तथोक्तवान्ब्रह्मा वीक्ष्य प्रेमवतीं नृपे ॥ २२॥ विमनस्कौ तु तौ तूर्णं निःसृतौ ब्रह्मणोऽन्तिकात् । स नृपांश्चिन्तयित्वाथ भूर्लोके धर्मतत्परान् ॥ २३॥ प्रतीपं चिन्तयामास पितरं पुरुवंशजम् । एतस्मिन्समये चाष्टौ वसवः स्त्रीसमन्विताः ॥ २४॥ वसिष्ठस्याश्रमं प्राप्ता रममाणा यदृच्छया । पृथ्वादीनां वसूनां च मध्ये कोऽपि वसूत्तमः ॥ २५॥ द्यौर्नामा तस्य भार्याथ नन्दिनीं गां ददर्श ह । दृष्ट्वा पतिं सा पप्रच्छ कस्येयं धेनुरुत्तमा ॥ २६॥ द्यौस्तामाह वसिष्ठस्य गौरियं श‍ृणु सुन्दरि । दुग्धमस्याः पिबेद्यस्तु नारी वा पुरुषोऽथ वा ॥ २७॥ अयुतायुर्भवेन्नूनं सदैवागतयौवनः । तच्छ्रुत्वा सुन्दरी प्राह मृत्युलोकेऽस्ति मे सखी ॥ २८॥ उशीनरस्य राजर्षेः पुत्री परमशोभना । तस्या हेतोर्महाभाग सवत्सां गां पयस्विनीम् ॥ २९॥ आनयस्वाश्रमं श्रेष्ठं नन्दिनीं कामदां शुभाम् । यावदस्याः पयः पीत्वा सखी मम सदैव हि ॥ ३०॥ मानुषेषु भवेदेका जरारोगविवर्जिता । तच्छ्रुत्वा वचनं तस्या द्यौर्जहार च नन्दिनीम् ॥ ३१॥ अवमन्य मुनिं दान्तं पृथ्वाद्यैः सहितोऽनघः । हृतायामथ नन्दिन्यां वसिष्ठस्तु महातपाः ॥ ३२॥ आजगामाश्रमपदं फलान्यादाय सत्वरः । नापश्यत यदा धेनुं सवत्सां स्वाश्रमे मुनिः ॥ ३३॥ मृगयामास तेजस्वी गह्वरेषु वनेष्वपि । नासादिता यदा धेनुश्चुकोपातिशयं मुनिः ॥ ३४॥ वारुणिश्चापि विज्ञाय ध्यानेन वसुभिर्हृताम् । वसुभिर्मे हृता धेनुर्यस्मान्मामवमन्य वै ॥ ३५॥ तस्मात्सर्वे जनिष्यन्ति मानुषेषु न संशयः । एवं शशाप धर्मात्मा वसूंस्तान्वारुणिः स्वयम् ॥ ३६॥ श्रुत्वा विमनसः सर्वे प्रययुर्दुःखिताश्च ते । शप्ताः स्म इति जानन्त ऋषिं तमुपचक्रमुः ॥ ३७॥ प्रसादयन्तस्तमृषिं वसवः शरणं गताः । मुनिस्तानाह धर्मात्मा वसून्दीनान्पुरःस्थितान् ॥ ३८॥ अनुसंवत्सरं सर्वे शापमोक्षमवाप्स्यथ । येनेयं विहृता धेनुर्नन्दिनी मम वत्सला ॥ ३९॥ तस्माद्द्यौर्मानुषे देहे दीर्घकालं वसिष्यति । ते शप्ताः पथि गच्छन्तीं गङ्गां दृष्ट्वा सरिद्वराम् ॥ ४०॥ ऊचुस्तां प्रणताः सर्वे शप्तां चिन्तातुरां नदीम् । भविष्यामो वयं देवि कथं देवाः सुधाशनाः ॥ ४१॥ मानुषाणां च जठरे चिन्तेय महती हि नः । तस्मात्त्वं मानुषी भूत्वा जनयास्मान्सरिद्वरे ॥ ४२॥ शन्तनुर्नाम राजर्षिस्तस्य भार्या भवानघे । जाताञ्जाताञ्जले चास्मान्निक्षिपस्व सुरापगे ॥ ४३॥ एवं शापविनिर्मोक्षो भविता नात्र संशयः । तथेत्युक्ताश्च ते सर्वे जग्मुर्लोकं स्वकं पुनः ॥ ४४॥ गङ्गापि निर्गता देवी चिन्त्यमाना पुनः पुनः । महाभिषो नृपो जातः प्रतीपस्य सुतस्तदा ॥ ४५॥ शन्तनुर्नाम राजर्षिर्धर्मात्मा सत्यसङ्गरः । प्रतीपस्तु स्तुतिं चक्रे सूर्यस्यामिततेजसः ॥ ४६॥ तदा च सलिलात्तस्मान्निःसृता वरवर्णिनी । दक्षिणं शालसङ्काशमूरुं भेजे शूभानना ॥ ४७॥ अङ्के स्थितां स्त्रियं चाह मा पृष्ट्वा किं वरानने । ममोरावास्थितासि त्वं किमर्थं दक्षिणे शुभे ॥ ४८॥ सा तमाह वरारोहा यदर्थं राजसत्तम । स्थितात्म्यङ्के कुरुश्रेष्ठ कामयानां भजस्व माम् ॥ ४९॥ तामवोचदथो राजा रूपयौवनशालिनीम् । नाहं परस्त्रियं कामाद्गच्छेयं वरवर्णिनीम् ॥ ५०॥ स्थिता दक्षिणमूरुं मे त्वमाश्लिष्य च भामिनि । अपत्यानां स्नुषाणां च स्थानं विद्धि शुचिस्मिते ॥ ५१॥ स्नुषा मे भव कल्याणि जाते पुत्रेऽतिवाञ्छिते । भविष्यति च मे पुत्रस्तव पुण्यान्न संशयः ॥ ५२॥ तथेत्युक्त्वा गता सा वै कामिनी दिव्यदर्शना । राजा चापि गृहं प्राप्तश्चिन्तयंस्तां स्त्रियं पुनः ॥ ५३॥ ततः कालेन कियता जाते पुत्रे वयस्विनि । वनं जिगमिषू राजा पुत्रं वृत्तान्तमूचिवान् ॥ ५४॥ वृत्तान्तं कथयित्वा तु पुनरूचे निजं सुतम् । यदि प्रयाति सा बाला त्वां वने चारुहासिनी ॥ ५५॥ कामयाना वरारोहा तां भजेथा मनोरमाम् । न प्रष्टव्या त्वया कासि मन्नियोगान्नराधिप ॥ ५६॥ धर्मपत्नीं च तां कृत्वा भविता त्वं सुखी किल । सूत उवाच । एवं सन्दिश्य तं पुत्रं भूपतिः प्रीतमानसः ॥ ५७॥ दत्त्वा राज्यश्रियं सर्वां वनं राजा विवेश ह । तत्रापि च तपस्तप्त्वा समाराध्य पराम्बिकाम् ॥ ५८॥ जगाम स्वर्गं राजासौ देहं त्यक्त्वा स्वतेजसा । राज्यं प्राप महातेजाः शन्तनुः सार्वभौमिकम् ॥ ५९॥ प्रजां वै पालयामास धर्मदण्डो महीपतिः ॥ ६०॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे प्रतीपसकाशाच्छन्तनुजन्मवर्णनं नाम तृतीयोऽध्यायः ॥ २.३॥

२.४ चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।

सूत उवाच । प्रतीपेऽथ दिवं याते शन्तनुः सत्यविक्रमः । बभूव मृगयाशीलो निघ्नन्व्याघ्रान्मृगान्नृपः ॥ १॥ स कदाचिद्वने घोरे गङ्गातीरे चरन्नृपः । ददर्श मृगशावाक्षीं सुन्दरीं चारुभूषणाम् ॥ २॥ दृष्ट्वा तां नृपतिर्मग्नः पित्रोक्तेयं वरानना । रूपयौवनसम्पन्ना साक्षाल्लक्ष्मीरिवापरा ॥ ३॥ पिबन्मुखाम्बुजं तस्या न तृप्तिमगमन्नृपः । हृष्टरोमाभवत्तत्र व्याप्तचित्त इवानघ ॥ ४॥ महाभिषं सापि मत्वा प्रेमयुक्ता बभूव ह । किञ्चिन्मन्दस्मितं कृत्वा तस्थावग्रे नृपस्य च ॥ ५॥ वीक्ष्य तामसितापाङ्गीं राजा प्रीतमना भृशम् । उवाच मधुरं वाक्यं सान्त्वयन् श्लक्ष्णया गिरा ॥ ६॥ देवी वा त्वं च वामोरु मानुषी वा वरानने । गन्धर्वी वाथ यक्षी वा नागकन्याप्सरापि वा ॥ ७॥ यासि कासि वरारोहे भार्या मे भव सुन्दरि । प्रेमयुक्तस्मितैव त्वं धर्मपत्नी भवाद्य मे ॥ ८॥ सूत उवाच । राजा तां नाभिजानाति गङ्गेयमिति निश्चितम् । महाभिषं समुत्पन्नं नृपं जानाति जाह्नवी ॥ ९॥ पूर्वप्रेमसमायोगाच्छ्रुत्वा वाचं नृपस्य ताम् । उवाच नारी राजानं स्मितपूर्वमिदं वचः ॥ १०॥ स्त्र्युवाच । जानामि त्वां नृपश्रेष्ठ प्रतीपतनयं शुभम् । का न वाञ्छति चार्वङ्गी भावित्वात्सदृशं पतिम् ॥ ११॥ वाग्बन्धेन नृपश्रेष्ठ वरिष्यामि पतिं किल । श‍ृणु मे समयं राजन् वृणोमि त्वां नृपोत्तम ॥ १२॥ यच्च कुर्यामहं कार्यं शुभं वा यदि वाशुभम् । न निषेध्या त्वया राजन्न वक्तव्यं तथाप्रियम् ॥ १३॥ यदा च त्वं नृपश्रेष्ठ न करिष्यसि मे वचः । तदा मुक्त्या गमिष्यामि यथेष्टदेशं मारिष ॥ १४॥ स्मृत्वा जन्म वसूनां सा प्रार्थनापूर्वकं हृदि । महाभिषस्य प्रेमाथ विचिन्त्यैव च जाह्नवी ॥ १५॥ तथेत्युक्ताथ सा देवी चकार नृपतिं पतिम् । एवं वृता नृपेणाथ गङ्गा मानुषरूपिणी ॥ १६॥ नृपस्य मन्दिरं प्राप्ता सुभगा वरवर्णिनी । नृपतिस्तां समासाद्य चिक्रीडोपवने शुभे ॥ १७॥ सापि तं रमयामास भावज्ञा वै वराङ्गना । न बुबोध नृपः क्रीडन्गतान्वर्षगणानथ ॥ १८॥ स तया मृगशावाक्ष्या शच्या शतक्रतुर्यथा । सा सर्वगुणसम्पन्ना सोऽपि कामविचक्षणः ॥ १९॥ रेमाते मन्दिरे दिव्ये रमानारायणाविव । एवं गच्छति काले सा दधार नृपतेस्तदा ॥ २०॥ गर्भं गङ्गा वसुं पुत्रं सुषुवे चारुलोचना । जातमात्रं सुतं वारि चिक्षेपैवं द्वितीयके ॥ २१॥ तृतीयेऽथ चतुर्थेऽथ पञ्चमे षष्ठ एव च । सप्तमे वा हते पुत्रे राजा चिन्तापरोऽभवत् ॥ २२॥ किं करोम्यद्य वंशो मे कथं स्यात्सुस्थिरो भुवि । सप्त पुत्रा हता नूनमनया पापरूपया ॥ २३॥ निवारयामि यदि मां त्यक्त्वा यास्यति सर्वथा । अष्टमोऽयं सुसम्प्राप्तो गर्भो मे मनसीप्सितः ॥ २४॥ न वारयामि चेदद्य सर्वथेयं जले क्षिपेत् । भविता वा न वा चाग्रे संशयोऽयं ममाद्भुतः ॥ २५॥ सम्भवेऽपि च दृष्टेयं रक्षयेद्वा न रक्षयेत् । एवं संशयिते कार्ये किं कर्तव्यं मयाधुना ॥ २६॥ वंशस्य रक्षणार्थं हि यत्नः कार्यः परो मया । ततः काले यदा जातः पुत्रोऽयमष्टमो वसुः ॥ २७॥ मुनेर्येन हृता धेनुर्नन्दिनी स्त्रीजितेन हि । तं दृष्ट्वा नृपतिः पुत्रं तामुवाच पतन्पदे ॥ २८॥ दासोऽस्मि तव तन्वङ्गि प्रार्थयामि शुचिस्मिते । पुत्रमेकं पुषाम्येनं देहि जीवितमद्य मे ॥ २९॥ हिंसिताः सप्त पुत्रा मे करभोरु त्वया शुभाः । अष्टमं रक्ष सुश्रोणि पतामि तव पादयोः ॥ ३०॥ अन्यद्वै प्रार्थितं तेऽद्य ददाम्यथ च दुर्लभम् । वंशो मे रक्षणीयोऽद्य त्वया परमशोभने ॥ ३१॥ अपुत्रस्य गतिर्नास्ति स्वर्गे वेदविदो विदुः । तस्मादद्य वरारोहे प्रार्थयाम्यष्टमं सुतम् ॥ ३२॥ इत्युक्तापि गृहीत्वा तं यदा गन्तुं समुत्सुका । तदातिकुपितो राजा तामुवाचातिदुःखितः ॥ ३३॥ पापिष्ठे किं करोम्यद्य निरयान्न बिभेषि किम् । कासि पापकराणां त्वं पुत्री पापरता सदा ॥ ३४॥ यथेच्छं गच्छ वा तिष्ठ पुत्रो मे स्थीयतामिह । किं करोमि त्वया पापे वंशान्तकरयानया ॥ ३५॥ एवं वदति भूपाले सा गृहीत्वा सुतं शिशुम् । गच्छन्ती वचनं कोपसंयुता तमुवाच ह ॥ ३६॥ पुत्रकामा सुतं त्वेनं पालयामि वने गता । समयो मे गमिष्यामि वचनं ह्यन्यथाकृतम् ॥ ३७॥ गङ्गां मां वै विजानीहि देवकार्यार्थमागताम् । वसवस्तु पुरा शप्ता वसिष्ठेन महात्मना ॥ ३८॥ व्रजन्तु मानुषीं योनिं स्थितां चिन्तातुरास्तु माम् । दृष्ट्वेदं प्रार्थयामासुर्जननी नो भवानघे ॥ ३९॥ तेभ्यो दत्त्वा वरं जाता पत्नी ते नृपसत्तम । देवकार्यार्थसिद्ध्यर्थं जानीहि सम्भवो मम ॥ ४०॥ सप्त ते वसवः पुत्रा मुक्ताः शापादृषेस्तु ते । कियन्तं कालमेकोऽयं तव पुत्रो भविष्यति ॥ ४१॥ गङ्गादत्तमिमं पुत्रं गृहाण शन्तनो स्वयम् । वसुं देवं विदित्वैनं सुखं भुङ्क्ष्व सुतोद्भवम् ॥ ४२॥ गाङ्गेयोऽयं महाभाग भविष्यति बलाधिकः । अद्य तत्र नयाम्येनं यत्र त्वं वै मया वृतः ॥ ४३॥ दास्यामि यौवनप्राप्तं पालयित्वा महीपते । न मातृरहितः पुत्रो जीवेन्न च सुखी भवेत् ॥ ४४॥ इत्युक्त्वान्तर्दधे गङ्गा तं गृहीत्वा च बालकम् । राजा चातीव दुःखार्तः संस्थितो निजमन्दिरे ॥ ४५॥ भार्याविरहजं दुःखं तथा पुत्रस्य चाद्भुतम् । सर्वदा चिन्तयन्नास्ते राज्यं कुर्वन्महीपतिः ॥ ४६॥ एवं गच्छति कालेऽथ नृपतिर्मृगयां गतः । निघ्नन्मृगगणान्बाणैर्महिषान्सूकरानपि ॥ ४७॥ गङ्गातीरमनुप्राप्तः स राजा शन्तनुस्तदा । नदीं स्तोकजलां दृष्ट्वा विस्मितः स महीपतिः ॥ ४८॥ तत्रापश्यत्कुमारं तं मुञ्चन्तं विशिखान्बहून् । आकृष्य च महाचापं क्रीडन्तं सरितस्तटे ॥ ४९॥ तं वीक्ष्य विस्मितो राजा न स्म जानाति किञ्चन । नोपलेभे स्मृतिं भूपः पुत्रोऽयं मम वा न वा ॥ ५०॥ दृष्ट्वाप्यमानुषं कर्म बाणेषु लघुहस्तताम् । विद्यां वाप्रतिमां रूपं तस्य वै स्मरसन्निभम् ॥ ५१॥ पप्रच्छ विस्मितो राजा कस्य पुत्रोऽसि चानघ । नोवाच किञ्चिद्वीरोऽसौ मुञ्चञ्छिलीमुखानथ ॥ ५२॥ अन्तर्धानं गतः सोऽथ राजा चिन्तातुरोऽभवत् । कोऽयं मम सुतो बालः किं करोमि व्रजामि कम् ॥ ५३॥ गङ्गां तुष्टाव भूपालः स्थितस्तत्र समाहितः । दर्शनं सा ददौ चाथ चारुरूपा यथा पुरा ॥ ५४॥ दृष्ट्वा तां चारुसर्वाङ्गीं बभाषे नृपतिः स्वयम् । कोऽयं गङ्गे गतो बालो मम त्वं दर्शयाधुना ॥ ५५॥ गङ्गोवाच । पुत्रोऽयं तव राजेन्द्र रक्षितश्चाष्टमो वसुः । ददामि तव हस्ते तु गाङ्गेयोऽयं महातपाः ॥ ५६॥ कीर्तिकर्ता कुलस्यास्य भविता तव सुव्रत । पाठितस्त्वखिलान्वेदान्धनुर्वेदं च शाश्वतम् ॥ ५७॥ वसिष्ठस्याश्रमे दिव्ये संस्थितोऽयं सुतस्तव । सर्वविद्याविधानज्ञः सर्वार्थकुशलः शुचिः ॥ ५८॥ यद्वेद जामदग्न्योऽसौ तद्वेदायं सुतस्तव । गृहाण गच्छ राजेन्द्र सुखी भव नराधिप ॥ ५९॥ इत्युक्त्वान्तर्दधे गङ्गा दत्त्वा पुत्रं नृपाय वै । नृपतिस्तु मुदा युक्तो बभूवातिसुखान्वितः ॥ ६०॥ समालिङ्ग्य सुतं राजा समाघ्राय च मस्तकम् । समारोप्य रथे पुत्रं स्वपुरं स प्रचक्रमे ॥ ६१॥ गत्वा गजाह्वयं राजा चकारोत्सवमुत्तमम् । दैवज्ञं च समाहूय पप्रच्छ च शुभं दिनम् ॥ ६२॥ समाहृत्य प्रजाः सर्वाः सचिवान्सर्वशः शुभान् । यौवराज्येऽथ गाङ्गेयं स्थापयामास पार्थिवः ॥ ६३॥ कृत्वा तं युवराजानं पुत्रं सर्वगुणान्वितम् । सुखमास स धर्मात्मा न सस्मार च जाह्नवीम् ॥ ६४॥ सूत उवाच । एतद्वः कथितं सर्वं कारणं वसुशापजम् । गाङ्गेयस्य तथोत्पत्तिं जाह्नव्याः सम्भवं तथा ॥ ६५॥ गङ्गावतरणं पुण्यं वसूनां सम्भवं तथा । यः श‍ृणोति नरः पापान्मुच्यते नात्र संशयः ॥ ६६॥ पुण्यं पवित्रमाख्यानं कथितं मुनिसत्तमाः । यथा मया श्रुतं व्यासात्पुराणं वेदसम्मितम् ॥ ६७॥ श्रीमद्भागवतं पुण्यं नानाख्यानकथान्वितम् । द्वैपायनमुखोद्भूतं पञ्चलक्षणसंयुतम् ॥ ६८॥ श‍ृण्वतां सर्वपापघ्नं शुभदं सुखदं तथा । इतिहासमिमं पुण्यं कीर्तितं मुनिसत्तमाः ॥ ६९॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे देवव्रतोत्पत्तिवर्णनं नाम चतुर्थोऽध्यायः ॥ २.४॥

२.५ पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।

ऋषय ऊचुः । वसूनां सम्भवः सूत कथितः शापकारणात् । गाङ्गेयस्य तथोत्पत्तिः कथिता लोमहर्षणे ॥ १॥ माता व्यासस्य धर्मज्ञ नाम्ना सत्यवती सती । कथं शन्तनुना प्राप्ता भार्या गन्धवती शुभा ॥ २॥ तन्ममाचक्ष्व विस्तारं दाशपुत्री कथं धृता । राज्ञा धर्मवरिष्ठेन संशयं छिन्धि सुव्रत ॥ ३॥ सूत उवाच । शन्तनुर्नाम राजर्षिर्मृगयानिरतः सदा । वनं जगाम निघ्नन्वै मृगांश्च महिषान् रुरून् ॥ ४॥ चत्वार्येव तु वर्षाणि पुत्रेण सह भूपतिः । रममाणः सुखं प्राप कुमारेण यथा हरः ॥ ५॥ एकदा विक्षिपन्बाणान्विनिघ्नन्खड्गसूकरान् । स कदाचिद्वनं प्राप्तः कालिन्दीं सरितां वराम् ॥ ६॥ महीपतिरनिर्देश्यमाजिघ्रद्गन्धमुत्तमम् । तस्य प्रभवमन्विच्छन्सजञ्चचार वनं तदा ॥ ७॥ न मन्दारस्य गन्धोऽयं मृगनाभिमदस्य न । चम्पकस्य न मालत्या न केतक्या मनोहरः ॥ ८॥ न चानुभूतपूर्वोऽयं वाति गन्धवहः शुभः । कुतोऽयमेति वायुर्वै मम घ्राणविमोहनः ॥ ९॥ इति सञ्चिन्त्यमानोऽसौ बभ्राम वनमण्डलम् । मोहितो गन्धलोभेन शन्तनुः पवनानुगः ॥ १०॥ स ददर्श नदीतीरे संस्थितां चारुदर्शनाम् । श‍ृङ्गाररहितां कान्तां सुस्थितां मलिनाम्बराम् ॥ ११॥ दृष्ट्वा तामसितापाङ्गीं विस्मितः स महीपतिः । अस्या देहस्य गन्धोऽयमिति सञ्जातनिश्चयः ॥ १२॥ तदद्भुतं रूपमतीव सुन्दरं तथैव गन्धोऽखिललोकसम्मतः । वयश्च तादृङ् नवयौवनं शुभं दृष्ट्वैव राजा किल विस्मितोऽभवत् ॥ १३॥ केयं कुतो वा समुपागताधुना देवाङ्गना वा किमु मानुषी वा । गन्धर्वपुत्री किल नागकन्या जाने कथं गन्धवतीं नु कामिनीम् ॥ १४॥ सञ्चिन्त्य चैवं मनसा नृपोऽसौ न निश्चयं प्राप यदा ततः स्वयम् । गङ्गां स्मरन्कामवशं गतोऽथ पप्रच्छ कान्तां तटसंस्थितां च ॥ १५॥ कासि प्रिये कस्य सुतासि कस्मा- दिह स्थिता त्वं विजने वरोरु । एकाकिनी किं वद चारुनेत्रे विवाहिता वा न विवाहितासि ॥ १६॥ सञ्जातकामोऽहमरालनेत्रे त्वां वीक्ष्य कान्तां च मनोरमां च । ब्रूहि प्रिये यासि चिकीर्षसि त्वं किं चेति सर्वं मम विस्तरेण ॥ १७॥ इत्येवमुक्ता सुदती नृपेण प्रोवाच तं सस्मितमम्बुजेक्षणा । दाशस्य पुत्रीं त्वमवेहि राजन् कन्यां पितुः शासनसंस्थितां च ॥ १८॥ तरीमिमां धर्मनिमित्तमेव संवाहयामीह जले नृपेन्द्र । पिता गृहे मेऽद्य गतोऽस्ति कामं सत्यं ब्रवीम्यर्थपते तवाग्रे ॥ १९॥ इत्येवमुक्त्वा विरराम बाला कामातुरस्तां नृपतिर्बभाषे । कुरुप्रवीरं कुरु मां पतिं त्वं वृथा न गच्छेन्ननु यौवनं ते ॥ २०॥ न चास्ति पत्नी मम वै द्वितीया त्वं धर्मपत्नी भव मे मृगाक्षि । दासोऽस्मि तेऽहं वशगः सदैव मनोभवस्तापयति प्रिये माम् ॥ २१॥ गता प्रिया मां परिहृत्य कान्ता नान्या वृताहं विधुरोऽस्मि कान्ते । त्वां वीक्ष्य सर्वावयवातिरम्यां मनो हि जातं विवशं मदीयम् ॥ २२॥ श्रुत्वामृतास्वादरसं नृपस्य वचोऽतिरम्यं खलु दाशकन्या । उवाच तं सात्त्विकभावयुक्ता कृत्वातिधैर्यं नृपतिं सुगन्धा ॥ २३॥ यदात्थ राजन् मयि तत्तथैव मन्येऽहमेतत्तु यथा वचस्ते । नास्मि स्वतन्त्रा त्वमवेहि कामं दाता पिता मेऽर्थय तं त्वमाशु ॥ २४॥ न स्वैरिणीहास्म्यपि दाशपुत्री पितुर्वशेऽहं सततं चरामि । स चेद्ददाति प्रथितः पिता मे गृहाण पाणिं वशगास्मि तेऽहम् ॥ २५॥ मनोभवस्त्वां नृप किं दुनोति यथा पुनर्मां नवयौवनां च । दुनोति तत्रापि हि रक्षणीया धृतिः कुलाचारपरम्परासु ॥ २६॥ सूत उवाच । इत्याकर्ण्य वचस्तस्या नृपति काममोहितः । गतो दाशपतेर्गेहं तस्या याचनहेतवे ॥ २७॥ दृष्ट्वा नृपतिमायान्तं दाशोऽतिविस्मयं गतः । प्रणामं नृपतेः कृत्वा कृताञ्जलिरभाषत ॥ २८॥ दाश उवाच । दासोऽस्मि तव भूपाल कृतार्थोऽहं तवागमे । आज्ञां देहि महाराज यदर्थमिह चागमः ॥ २९॥ राजोवाच । धर्मपत्नीं करिष्यामि सुतामेतां तवानघ । त्वया चेद्दीयते मह्यं सत्यमेतद्ब्रवीमि ते ॥ ३०॥ दाश उवाच । कन्यारत्नं मदीयं चेद्यत्त्वं प्रार्थयसे नृप । दातव्यं तु प्रदास्यामि न त्वदेयं कदाचन ॥ ३१॥ तस्याः पुत्रो महाराज त्वदन्ते पृथिवीपतिः । सर्वथा चाभिषेक्तव्यो नान्यः पुत्रस्तवेति वै ॥ ३२॥ सूत उवाच । श्रुत्वावाक्यं तु दाशस्य राजा चिन्तातुरोऽभवत् । गाङ्गेयं मनसा कृत्वा नोवाच नृपतिस्तदा ॥ ३३॥ कामातुरो गृहं प्राप्तश्चिन्ताविष्टो महीपतिः । न सस्नौ बुभुजे नाथ न सुष्वाप गृहं गतः ॥ ३४॥ चिन्तातुरं तु तं दृष्ट्वा पुत्रो देवव्रतस्तदा । गत्वापृच्छन्महीपालं तदसन्तोषकारणम् ॥ ३५॥ दुर्जयः कोऽस्ति शत्रुस्ते करोमि वशगं तव । का चिन्ता नृपशार्दूल सत्यं वद नृपोत्तम ॥ ३६॥ किं तेन जातेन सुतेन राजन् दुःखं न जानाति न नाशयेद्यः । ऋणं ग्रहीतुं समुपागतोऽसौ प्राग्जन्मजं नात्र विचारणास्ति ॥ ३७॥ विमुच्य राज्यं रघुनन्दनोऽपि ताताज्ञया दाशरथिस्तु रामः । वनं गतो लक्ष्मणजानकीभ्यां सहैव शैलं किल चित्रकूटम् ॥ ३८॥ सुतो हरिश्चन्द्रनृपस्य राजन् यो रोहितश्चेति प्रसिद्धनामा । क्रीतोऽथ पित्रा विपणोद्यतश्च दासार्पितो विप्रगृहे तु नूनम् ॥ ३९॥ तथाजिगर्तस्य सुतो वरिष्ठो नाम्ना शुनःशेप इति प्रसिद्धः । क्रीतस्तु पित्राप्यथ यूपबद्धः सम्मोचितो गाधिसुतेन पश्चात् ॥ ४०॥ पित्राज्ञया जामदग्न्येन पूर्वं छिन्नं शिरो मातुरिति प्रसिद्धम् । अकार्यमप्याचरितं च तेन गुरोरनुज्ञा च गरीयसी कृता ॥ ४१॥ इदं शरीरं तव भूपते न क्षमोऽस्मि नूनं वद किं करोम्यहम् । न शोचनीयं मयि वर्तमाने- ऽप्यसाध्यमर्थं प्रतिपादयाम्यदः ॥ ४२॥ प्रब्रूहि राजंस्तव कास्ति चिन्ता निवारयाम्यद्य धनुर्गृहीत्वा । देहेन मे चेच्चरितार्थता वा भवत्वमोघा भवतश्चिकीर्षा ॥ ४३॥ धिक् तं सुतं यः पितुरीप्सितार्थं क्षमोऽपि सन्न प्रतिपादयेद्यः । जातेन किं तेन सुतेन कामं पितुर्न चिन्तां हि समुद्धरेद्यः ॥ ४४॥ सूत उवाच । निशम्येति वचस्तस्य पुत्रस्य शन्तनुर्नृपः । लज्जमानस्तु मनसा तमाह त्वरितं सुतम् ॥ ४५॥ राजोवाच । चिन्ता मे महती पुत्र यस्त्वमेकोऽसि मे सुतः । शूरोऽतिबलवान्मानी सङ्ग्रामेष्वपराङ्मुखः ॥ ४६॥ एकापत्यस्य मे तात वृथेदं जीवितं किल । मृते त्वयि मृधे क्वापि किं करोमि निराश्रयः ॥ ४७॥ एषा मे महती चिन्ता तेनाद्य दुःखितोऽत्म्यहम् । नान्या चिन्तास्ति मे पुत्र यां तवाग्रे वदाम्यहम् ॥ ४८॥ सूत उवाच । तदाकर्ण्याथ गाङ्गेयो मन्त्रिवृद्धानपृच्छत । न मां वदति भूपालो लज्जयाद्य परिप्लुतः ॥ ४९॥ वित्त वार्तां नृपस्याद्य पृष्ट्वा यूयं विनिश्चयात् । सत्यं ब्रुवन्तु मां सर्वं तत्करोमि निराकुलः ॥ ५०॥ तच्छ्रुत्वा ते नृपं गत्वा संविज्ञाय च कारणम् । शशंसुर्विदितार्थस्तु गाङ्गेयस्तदचिन्तयत् ॥ ५१॥ सहितस्तैर्जगामाशु दाशस्य सदनं तदा । प्रेमपूर्वमुवाचेदं विनम्रो जाह्नवीसुतः ॥ ५२॥ गाङ्गेय उवाच । पित्रे देहि सुतां तेऽद्य प्रार्थयामि सुमध्यमाम् । माता मेऽस्तु सुतेयं ते दासोऽत्म्यस्याः परन्तप ॥ ५३॥ दाश उवाच । त्वं गृहाण महाभाग पत्नीं कुरु नृपात्मज । पुत्रोऽस्या न भवेद्राजा वर्तमाने त्वयीति वै ॥ ५४॥ गाङ्गेय उवाच । मातेयं मम दाशेयी राज्यं नैव करोम्यहम् । पुत्रोऽस्याः सर्वथा राज्यं करिष्यति न संशयः ॥ ५५॥ दाश उवाच । सत्यं वाक्यं मया ज्ञातं पुत्रस्ते बलवान्भवेत् । सोऽपि राज्यं बलान्नूनं गृह्णीयादिति निश्चयः ॥ ५६॥ गाङ्गेय उवाच । न दारसङ्ग्रहं नूनं करिष्यामि हि सर्वथा । सत्यं मे वचनं तात मया भीष्मं व्रतं कृतम् ॥ ५७॥ सूत उवाच । एवं कृतां प्रतिज्ञां तु निशम्य झषजीवकः । ददौ सत्यवतीं तस्मै राज्ञे सर्वाङ्गशोभनाम् ॥ ५८॥ अनेन विधिना तेन वृता सत्यवती प्रिया । न जानाति परं जन्म व्यासस्य नृपसत्तमः ॥ ५९॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे देवव्रतप्रतिज्ञावर्णनं नाम पञ्चमोऽध्यायः ॥ २.५॥

२.६ षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।

सूत उवाच । एवं सत्यवती तेन वृता शन्तनुना किल । द्वौ पुत्रौ च तया जातौ मृतौ कालवशादपि ॥ १॥ व्यासवीर्यात्तु सञ्जातो धृतराष्ट्रोऽन्ध एव च । मुनिं दृष्ट्वाथ कामिन्या नेत्रसम्मीलने कृते ॥ २॥ श्वेतरूपा यतो जाता दृष्ट्वा व्यासं नृपात्मजा । व्यासकोपात्समुत्पन्नः पाण्डुस्तेन न संशयः ॥ ३॥ सन्तोषितस्तया व्यासो दास्या कामकलाविदा । विदुरस्तु समुत्पन्नो धर्मांशः सत्यवाक् शुचिः ॥ ४॥ राज्ये संस्थापितः पाण्डुः कनीयानपि मन्त्रिभिः । अन्धत्वाद्धृतराष्ट्रोऽसौ नाधिकारे नियोजितः ॥ ५॥ भीष्मस्यानुमते राज्यं प्राप्तः पाण्डुर्महाबलः । विदुरोऽप्यथ मेधावी मन्त्रकार्ये नियोजितः ॥ ६॥ धृतराष्ट्रस्य द्वे भार्ये गान्धारी सौबली स्मृता । द्वितीया च तथा वैश्या गार्हस्त्येषु प्रतिष्ठिता ॥ ७॥ पाण्डोरपि तथा पत्न्यौ द्वे प्रोक्ते वेदवादिभिः । शौरसेनी तथा कुन्ती माद्री च मद्रदेशजा ॥ ८॥ गान्धारी सुषुवे पुत्रशतं परमशोभनम् । वैश्याप्येकं सुतं कान्तं युयुत्सुं सुषुवे प्रियम् ॥ ९॥ कुन्ती तु प्रथमं कन्या सूर्यात्कर्णं मनोहरम् । सुषुवे पितृगेहस्था पश्चात्पाण्डुपरिग्रहः ॥ १०॥ ऋषय ऊचुः । किमेतत्सूत चित्रं त्वं भाषसे मुनिसत्तम । जनितश्च सुतः पूर्वं पाण्डुना सा विवाहिता ॥ ११॥ सूर्यात्कर्णः कथं जातः कन्यायां वद विस्तरात् । कन्या कथं पुनर्जाता पाण्डुना सा विवाहिता ॥ १२॥ सूत उवाच । शूरसेनसुता कुन्ती बालभावे यदा द्विजाः । कुन्तिभोजेन राज्ञा तु प्रार्थिता कन्यका शुभा ॥ १३॥ कुन्तिभोजेन सा बाला पुत्री तु परिकल्पिता । सेवनार्थं तु दीप्तस्य विहिता चारुहासिनी ॥ १४॥ दुर्वासास्तु मुनिः प्राप्तश्चातुर्मास्ये स्थितो द्विजः । परिचर्या कृता कुन्त्या मुनिस्तोषं जगाम ह ॥ १५॥ ददौ मन्त्रं शुभं तस्यै येनाहूतः सुरः स्वयम् । समायाति तथा कामं पूरयिष्यति वाञ्छितम् ॥ १६॥ गते मुनौ ततः कुन्ती निश्चयार्थं गृहे स्थिता । चिन्तयामास मनसा कं सुरं समचिन्तये ॥ १७॥ उदितश्च तदा भानुस्तया दृष्टो दिवाकरः । मन्त्रोच्चारं तया कृत्वा चाहूतस्तिग्मगुस्तदा ॥ १८॥ मण्डलान्मानुषं रूपं कृत्वा सर्वातिपेशलम् । अवातरत्तदाकाशात्समीपे तत्र मन्दिरे ॥ १९॥ दृष्ट्वा देवं समायान्तं कुन्ती भानुं सुविस्मिता । वेपमाना रजोदोषं प्राप्ता सद्यस्तु भामिनी ॥ २०॥ कृताञ्जलिः स्थिता सूर्यं बभाषे चारुलोचना । सुप्रीता दर्शनेनाद्य गच्छ त्वं निजमण्डलम् ॥ २१॥ सूर्य उवाच । आहूतोऽस्मि कथं कुन्ति त्वया मन्त्रबलेन वै । न मां भजसि कस्मात्त्वं समाहूय पुरोगतम् ॥ २२॥ कामार्तोऽस्म्यसितापाङ्गि भज मां भावसंयुतम् । मन्त्रेणाधीनतां प्राप्प्तं क्रीडितुं नय मामिति ॥ २३॥ कुन्त्युवाच ॥ कन्यास्म्यहं तु धर्मज्ञ सर्वसाक्षिन्नमाम्यहम् । तवाप्यहं न दुर्वाच्या कुलकन्यास्मि सुव्रत ॥ २४॥ सूर्य उवाच । लज्जा मे महती चाद्य यदि गच्छाम्यहं वृथा । वाच्यतां सर्वदेवानां यास्याम्यत्र न संशयः ॥ २५॥ शप्स्यामि तं द्विजं चाद्य येन मन्त्रः समर्पितः । त्वां चापि सुभृशं कुन्ति नोचेन्मां त्वं भजिष्यसि ॥ २६॥ कन्याधर्मः स्थिरस्ते स्यान्न ज्ञास्यन्ति जनाः किल । मत्समस्तु तथा पुत्रो भविता ते वरानने ॥ २७॥ इत्युक्त्वा तरणिः कुन्तीं तन्मनस्कां सुलज्जिताम् । भुक्त्वा जगाम देवेशो वरं दत्त्वातिवाञ्छितम् ॥ २८॥ गर्भं दधार सुश्रोणी सुगुप्ते मन्दिरे स्थिता । धात्री वेद प्रिया चैका न माता न जनस्तथा ॥ २९॥ गुप्तः सद्मनि पुत्रस्तु जातश्चातिमनोहरः । कवचेनातिरम्येण कुण्डलाभ्यां समन्वितः ॥ ३०॥ द्वितीय इव सूर्यस्तु कुमार इव चापरः । करे कृत्वाथ धात्रेयी तामुवाच सुलज्जिताम् ॥ ३१॥ कां चिन्तां करभोरु त्वमाधत्सेऽद्य स्थितास्म्यहम् । मञ्जूषायां सुतं कुन्ती मुञ्चन्ती वाक्यमब्रवीत् ॥ ३२॥ किं करोमि सुतार्ताहं त्यजे त्वां प्राणवल्लभम् । मन्दभाग्या त्यजामि त्वां सर्वलक्षणसंयुतम् ॥ ३३॥ पातुत्वां सगुणागुणा भगवती सर्वेश्वरी चाम्बिका स्तन्यं सैव ददातु विश्वजननी कात्यायनी कामदा । द्रक्ष्येऽहम्मुखपङ्कजं सुललितं प्राणप्रियार्हं कदा त्यक्त्वा त्वां विजने वने रविसुतं दुष्टा यथा स्वैरिणी ॥ ३४॥ पूर्वस्मिन्नपि जन्मनि त्रिजगतां माता न चाराधिता न ध्यातं पदपङ्कजं सुखकरं देव्याः शिवायाश्चिरम् । तेनाहं सुत दुर्भगास्मि सततं त्यक्त्वा पुनस्त्वां वने तप्स्यामि प्रिय पातकं स्मृतवती बुद्ध्या कृतं यत्स्वयम् ॥ ३५॥ सूत उवाव इत्युक्त्या तं सुतं कुन्ती मञ्जूषायां धृतं किल । धात्रीहस्ते ददौ भीता जनदर्शनतस्तथा ॥ ३६॥ स्नात्वा त्रस्ता तदा कुन्ती पितृवेश्मन्युवास सा । मञ्जूषा वहमाना च प्राप्ता ह्यधिरथेन वै ॥ ३७॥ राधा सूतस्य भार्या वै तयासौ प्रार्थितः सुतः । कर्णोऽभूद्बलवान्वीरः पालितः सूतसद्मनि ॥ ३८॥ कुन्ती विवाहिता कन्या पाण्डुना सा स्वयम्वरे । माद्री चैवापरा भार्या मद्रराजसुता शुभा ॥ ३९॥ मृगयां रममाणस्तु वने पाण्डुर्महाबलः । जघान मृगबुद्ध्या तु रममाणं मुनिं वने ॥ ४०॥ शप्तस्तेन तदा पाण्डुर्मुनिना कुपितेन च । स्त्रीसङ्गं यदि कर्तासि तदा ते मरणं धुवम् ॥ ४१॥ इति शप्तस्तु मुनिना पाण्डुः शोकसमन्वितः । त्यक्त्वा राज्यं वने वासं चकार भृशदुःखितः ॥ ४२॥ कुन्ती माद्री च भार्ये द्वे जग्मतुः सह सङ्गते । सेवनार्थं सतीधर्मं संश्रिते मुनिसत्तमाः ॥ ४३॥ गङ्गातीरे स्थितः पाण्डुर्मुनीनामाश्रमेषु च । श‍ृण्वानो धर्मशास्त्राणि चकार दुश्चरं तपः ॥ ४४॥ कथायां वर्तमानायां कदाचिद्धर्मसंश्रितम् । अश‍ृणोद्वचनं राजा सुपृष्टं मुनिभाषितम् ॥ ४५॥ अपुत्रस्य गतिर्नास्ति स्वर्गे गन्तुं परन्तप । येन केनाप्युपायेन पुत्रस्य जननं चरेत् ॥ ४६॥ अंशजः पुत्रिकापुत्रः क्षेत्रजो गोलकस्तथा । कुण्डः सहोढः कानीनः क्रीतः प्राप्तस्तथा वने ॥ ४७॥ दत्तः केनापि चाशक्तौ धनग्राहिसुताः स्मृताः । उत्तरोत्तरतः पुत्रा निकृष्टा इति निश्चयः ॥ ४८॥ इत्याकर्ण्य तदा प्राह कुन्तीं कमललोचनाम् । सुतमुत्पादयाशु त्वं मुनिं गत्वा तपोऽन्वितम् ॥ ४९॥ ममाज्ञया न दोषस्ते पुरा राज्ञा महात्मना । वसिष्ठाज्जनितः पुत्रः सौदासेनेति मे श्रुतम् ॥ ५०॥ तं कुन्ती वचनं प्राह मम मन्त्रोऽस्ति कामदः । दत्तो दुर्वाससा पूर्वं सिद्धिदः सर्वथा प्रभो ॥ ५१॥ निमन्त्रयेऽहं यं देवं मन्त्रेणानेन पार्थिव । आगच्छेत्सर्वथासौ वै मम पार्श्वं निमन्त्रितः ॥ ५२॥ भर्तुर्वाक्येन सा तत्र स्मृत्वा धर्मं सुरोत्तमम् । सङ्गम्य सुषुवे पुत्रं प्रथमं च युधिष्ठिरम् ॥ ५३॥ वायोर्वृकोदरं पुत्रं जिष्णुं चैव शतक्रतोः । वर्षे वर्षे त्रयः पुत्राः कुन्त्या जाता महाबलाः ॥ ५४॥ माद्री प्राह पतिं पाण्डुं पुत्रं मे कुरु सत्तम । किं करोमि महाराज दुःखं नाशय मे प्रभो ॥ ५५॥ प्रार्थिता पतिना कुन्ती ददौ मन्त्रं दयान्विता । एकपुत्रप्रबन्धेन माद्री पतिमते स्थिता ॥ ५६॥ स्मृत्वा तदाश्विनौ देवौ मद्रराजसुता सुतौ । नकुलः सहदेवश्च सुषुवे वरवर्णिनी ॥ ५७॥ एवं ते पाण्डवाः पञ्च क्षेत्रोत्पन्ताः सुरात्मजाः । वर्षवर्षान्तरे जाता वने तस्मिन्द्विजोत्तमाः ॥ ५८॥ एकस्मिन्समये पाण्डुर्माद्रीं दृष्ट्वाथ निर्जने । आश्रमे चातिकामार्तो जग्राहागतवैशसः ॥ ५९॥ मा मा मा मेति बहुधा निषिद्धोऽपितया भृशम् । आलिलिङ्ग प्रियां दैवात्पपात धरणीतले ॥ ६०॥ यथा वृक्षगता वल्ली छिन्ने पतति वै द्रुमे । तथा सा पतिता बाला कुर्वन्ती रोदनं बहु ॥ ६१॥ प्रत्यागता तदा कुन्ती रुदती बालकास्तथा । मुनयश्च महाभागाः श्रुत्वा कोलाहलं तदा ॥ ६२॥ मृतः पाण्डुस्तदा सर्वे मुनयः संशितव्रताः । सहाग्निभिर्विधिं कृत्वा गङ्गातीरे तदादहन् ॥ ६३॥ चक्रे सहैव गमनं माद्री दत्त्वा सुतौ शिशू । कुन्त्यै धर्मं पुरस्कृत्य सतीनां सत्यकामतः ॥ ६४॥ जलदानादिकं कृत्वा मुनयस्तत्र वासिनः । पञ्चपुत्रयुतां कुन्तीमनयन्हस्तिनापुरम् ॥ ६५॥ तां प्राप्तां च समाज्ञाय गाङ्गेयो विदुरस्तथा । नगरीं धृतराष्ट्रस्य सर्वे तत्र समाययुः ॥ ६६॥ पप्रच्छुश्च जनाः सर्वे कस्य पुत्रा वरानने । पाण्डोः शापं समाज्ञाय कुन्ती दुःखान्विता तदा ॥ ६७॥ तानुवाच सुराणां वै पुत्राः कुरुकुलोद्भवाः । विश्वासार्थं समाहूताः कुन्त्या सर्वे सुरास्तदा ॥ ६८॥ आगत्य खे तदा तैस्तु कथितं नः सुताः किल । भीष्मेण सत्कृतं वाक्यं देवानां सत्कृताः सुताः ॥ ६९॥ गता नागपुरं सर्वे तानादाय सुतान्वधूम् । भीष्मादयः प्रीतचित्ताः पालयामासुरर्थतः ॥ ७०॥ एवं पार्थाः समुत्पन्ना गाङ्गेयेनाथ पालिताः ॥ ७१॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे युधिष्ठिरादीनामुत्पत्तिवर्णनं नाम षष्ठोऽध्यायः ॥ २.६॥

२.७ सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।

सूत उवाच । पञ्चानां द्रौपदी भार्या सा मान्या सा पतिव्रता । पञ्च पुत्रास्तु तस्याः स्युर्भर्तृभ्योऽतीव सुन्दराः ॥ १॥ अर्जुनस्य तथा भार्या कृष्णस्य भगिनी शुभा । सुभद्रा या हृता पूर्वं जिष्णुना हरिसम्मते ॥ २॥ तस्यां जातो महावीरो निहतोऽसौ रणाजिरे । अभिमन्युर्हतास्तत्र द्रौपद्याश्च सुताः किल ॥ ३॥ अभिमन्योर्वरा भार्या वैराटी चातिसुन्दरी । कुलान्ते सुषुवे पुत्रं मृतो बाणाग्निना शिशुः ॥ ४॥ जीवितः स तु कृष्णेन भागिनेयसुतः स्वयम् । द्रौणिबाणाग्निनिर्दग्धः प्रतापेनाद्भुतेन च ॥ ५॥ परिक्षीणेषु वंशेषु जातो यस्माद्वरः सुतः । तस्मात्परीक्षितो नाम विख्यातः पृथिवीतले ॥ ६॥ निहतेषु च पुत्रेषु धृतराष्ट्रोऽतिदुःखितः । तस्थौ पाण्डवराज्ये च भीमवाग्बाणपीडितः ॥ ७॥ गान्धारी च तथातिष्ठत् पुत्रशोकातुरा भृशम् । सेवां तयोर्दिवारात्रं चकारार्तो युधिष्ठिरः ॥ ८॥ विदुरोऽप्यतिधर्मात्मा प्रज्ञानेत्रमबोधयत् । युधिष्ठिरस्यानुमते भ्रातृपार्श्वे व्यतिष्ठत ॥ ९॥ धर्मपुत्रोऽपि धर्मात्मा चकार सेवनं पितुः । पुत्रशोकोद्भवं दुःखं तस्य विस्मारयन्निव ॥ १०॥ यथा श‍ृणोति वृद्धोऽसौ तथा भीमोऽतिरोषितः । वारबाणेनाहनत्तं तु श्रावयन्संस्थिताञ्जनान् ॥ ११॥ मया पुत्रा हताः सर्वे दुष्टस्यान्धस्य ते रणे । दुःशासनस्य रुधिरं पीतं हृद्यं तथा भृशम् ॥ १२॥ भुनक्ति पिण्डमन्धोऽयं मया दत्तं गतत्रपः । ध्वाङ्क्षवद्वा श्ववच्चापि वृथा जीवत्यसौ जनः ॥ १३॥ एवंविधानि रूक्षाणि श्रावयत्यनुवासरम् । आश्वासयति धर्मात्मा मूर्खोऽयमिति च ब्रुवन् ॥ १४॥ अष्टादशैव वर्षाणि स्थित्वा तत्रैव दुःखितः । धृतराष्ट्रो वने यानं प्रार्थयामास धर्मजम् ॥ १५॥ अयाचत धर्मपुत्रं धृतराष्ट्रो महीपतिः । पुत्रेभ्योऽहं ददाम्यद्य निर्वापं विधिपूर्वकम् ॥ १६॥ वृकोदरेण सर्वेषां कृतमत्रौर्ध्वदैहिकम् । न कृतं मम पुत्राणां पूर्ववैरमनुस्मरन् ॥ १७॥ ददासि चेद्धनं मह्यं कृत्वा चैवोर्ध्वदैहिकम् । गमिष्येऽहं वनं तप्तुं तपः स्वर्गफलप्रदम् ॥ १८॥ एकान्ते विदुरेणोक्तो राजा धर्मसुतः शुचिः । धनं दातुं मनश्चक्रे धृतराष्ट्राय चार्थिने ॥ १९॥ समाहूय निजान्मर्वानुवाच पृथिवीपतिः । धनं दास्ये महाभागाः पित्रे निर्वापकामिने ॥ २०॥ तच्छ्रुत्वा वचनं भ्रातुर्न्येष्ठस्यामिततेजसः । सङ्ग्रहेऽस्य महाबाहुर्मारुतिः कुपितोऽब्रवीत् ॥ २१॥ धनं देयं महाभाग दुर्योधनहिताय किम् । अन्धोऽपि सुखमाप्नोति मूर्खत्वं किमतः परम् ॥ २२॥ तव दुर्मन्त्रितेनाथ दुःखं प्राप्ता वने वयम् । द्रौपदी च महाभागा समानीता दुरात्मना ॥ २३॥ विराटभवने वासः प्रसादात्तव सुव्रत । दासत्वं च कृतं सर्वैर्मत्स्यस्यामितविक्रमैः ॥ २४॥ देविता त्वं न चेज्ज्येष्ठः प्रभवेत्सङ्क्षयः कथम् । सूपकारो विराटस्य हत्वाभूवं तु मागधम् ॥ २५॥ बृहन्नला कथं जिष्णुर्भवेद्बालस्य नर्तकः । कृत्वा वेषं महाबाहुर्योषाया वासवात्मजः ॥ २६॥ गाण्डीवशोभितौ हस्तौ कृतौ कङ्कणशोभितौ । मानुषं च वपुः प्राप्य किं दुःखं स्यादतः परम् ॥ २७॥ दृष्ट्वा वेणीं कृतां मूर्ध्नि कज्जलं लोचने तथा । असिं गृहीत्वा तरसा छेद्म्यहं नान्यथा सुखम् ॥ २८॥ अपृष्ट्वा च महीपालं निक्षिप्तोऽग्निर्मया गृहे । दग्धुकामश्च पापात्मा निर्दग्धोऽसौ पुरोचनः ॥ २९॥ कीचका निहताः सर्वे त्वामपृष्ट्वा जनाधिप । न तथा निहताः सर्वे सभार्या धृतराष्ट्रजाः ॥ ३०॥ मूर्खत्वं तव राजेन्द्र गन्धर्वेभ्यश्च मोचिताः । दुर्योधनादयः कामं शत्रवो निगडीकृताः ॥ ३१॥ दुर्योधनहितायाद्य धनं दातुं त्वमिच्छसि । नाहं ददे महीपाल सर्वथा प्रेरितस्त्वया ॥ ३२॥ इत्युक्त्वा निर्गते भीमे त्रिभिः परिवृतो नृपः । ददौ वित्तं सुबहुलं धृतराष्ट्राय धर्मजः ॥ ३३॥ कारयामास विधिवत्पुत्राणां चौर्ध्वदैहिकम् । ददौ दानानि विप्रेभ्यो धृतराष्ट्रोऽम्बिकासुतः ॥ ३४॥ कृत्वौर्ध्वदैहिकं सर्वं गान्धारीसहितो नृपः । प्रविवेश वनं तूर्णं कुन्त्या च विदुरेण च ॥ ३५॥ सञ्जयेन परिज्ञातो निर्गतोऽसौ महामतिः । पुत्रैर्निवार्यमाणापि शूरसेनसुता गता ॥ ३६॥ विलपन्भीमसेनोऽपि तथान्ये चापि कौरवाः । गङ्गातीरात्परावृत्य ययुः सर्वे गजाह्वयम् ॥ ३७॥ ते गत्वा जाह्नवीतीरे शतयूपाश्रमं शुभम् । कृत्वा तृणैः कुटीं तत्र तपस्तेपुः समाहिताः ॥ ३८॥ गतान्यब्दानि षट् तेषां यदा याता हि तापसाः । युधिष्ठिरस्तु विरहादनुजानिदमब्रवीत् ॥ ३९॥ स्वप्ने दृष्टा मया कुन्ती दुर्बला वनसंस्थिता । मनो मे जायते द्रष्टुं मातरं पितरौ तथा ॥ ४०॥ विदुरं च महात्मानं सञ्जयं च महामतिम् । रोचते यदि वः सर्वान् व्रजाम इति मे मतिः ॥ ४१॥ ततस्ते भ्रातरः सर्वे सुभद्रा द्रौपदी तथा । वैराटी च महाभागा तथा नागरिको जनः ॥ ४२॥ प्राप्ताः सर्वजनैः सार्धं पाण्डवा दर्शनोत्सुकाः । शतयूपाश्रमं प्राप्य ददृशुः सर्व एव ते ॥ ४३॥ विदुरो न यदा दृष्टो धर्मस्तं पृष्टवांस्तदा । क्वास्ते स विदुरो धीमांस्तमुवाचाम्बिकासुतः ॥ ४४॥ विरक्तश्चरते क्षत्ता निरीहो निष्परिग्रहः । कुतोऽप्येकान्तसंवासी ध्यायतेऽन्तः सनातनम् ॥ ४५॥ गङ्गां गच्छन्द्वितीयेऽह्नि वने राजा युधिष्ठिरः । ददर्श विदुरं क्षामं तपसा संशितव्रतम् ॥ ४६॥ दृष्ट्वोवाच महीपालो वन्देऽहं त्वां युधिष्ठिरः । तस्थौ श्रुत्वा च विदुरः स्थाणुभूत इवानघः ॥ ४७॥ क्षणेन विदुरस्यास्यान्निःसृतं तेज अद्भुतम् । लीनं युधिष्ठिरस्यास्ये धर्मांशत्वात्परस्परम् ॥ ४८॥ क्षत्ता जहौ तदा प्राणाञ्छुशोचाति युधिष्ठिरः । दाहार्थं तस्य देहस्य कृतवानुद्यमं नृपः ॥ ४९॥ श‍ृण्वतस्तु तदा राज्ञो वागुवाचाशरीरिणी । विरक्तोऽयं न दाहार्हो यथेष्टं गच्छ भूपते ॥ ५०॥ श्रुत्वा ते भ्रातरः सर्वे सस्नुर्गङ्गाजलेऽमले । गत्वा निवेदयामासुर्धृतराष्ट्राय विस्तरात् ॥ ५१॥ स्थितास्तत्राश्रमे सर्वे पाण्डवा नागरैः सह । तत्र सत्यवतीसूनुर्नारदश्च समागतः ॥ ५२॥ मुनयोऽन्ये महात्मानश्चागता धर्मनन्दनम् । कुन्ती प्राह तदा व्यासं संस्थितं शुभदर्शनम् ॥ ५३॥ कृष्ण कर्णस्तु पुत्रो मे जातमात्रस्तु वीक्षितः । मनो मे तप्यतेऽत्यर्थं दर्शयस्व तपोधन ॥ ५४॥ समर्थोऽसि महाभाग कुरु मे वाञ्छितं प्रभो । गान्धार्युवाच । दुर्योधनो रणेऽगच्छद्वीक्षितो न मया मुने ॥ ५५॥ तं दर्शय मुनिश्रेष्ठ पुत्रं मे त्वं सहानुजम् । सुभद्रोवाच । अभिमन्युं महावीरं प्राणादप्यधिकं प्रियम् ॥ ५६॥ द्रष्टुकामास्मि सर्वज्ञ दर्शयाद्य तपोधन । सूत उवाच । एवंविधानि वाक्यानि श्रुत्वा सत्यवतीसुतः ॥ ५७॥ प्राणायामं ततः कृत्वा दध्यौ देवीं सनातनीम् । सन्ध्याकालेऽथ सम्प्राप्ते गङ्गायां मुनिसत्तमः ॥ ५८॥ सर्वांस्तांश्च समाहूय युधिष्ठिरपुरोगमान् । तुष्टाव विश्वजननीं स्नात्वा पुण्यसरिज्जले ॥ ५९॥ प्रकृतिं पुरुषारामां सगुणां निर्गुणां तथा । देवदेवीं ब्रह्मरूपां मणिद्वीपाधिवासिनीम् ॥ ६०॥ यदा न वेधा न च विष्णुरीश्वरो न वासवो नैव जलाधिपस्तथा । न वित्तपो नैव यमश्च पावक- स्तदासि देवि त्वमहं नमामि ताम् ॥ ६१॥ जलं न वायुर्न धरा न चाम्बरं गुणा न तेषां च न चेन्द्रियाण्यहम् । मनो न बुद्धिर्न च तिग्मगुः शशी तदासि देवि त्वमहं नमामि ताम् ॥ ६२॥ इमं जीवलोकं समाधाय चित्ते गुणैर्लिङ्गकोशं च नीत्वा समाधौ । स्थिता कल्पकालं नयस्यात्मतन्त्रा न कोऽप्यस्ति वेत्ता विवेकं गतोऽपि ॥ ६३॥ प्रार्थयत्येष मां लोको मृतानां दर्शनं पुनः । नाहं क्षमोऽस्मि मातस्त्वं दर्शयाशु जनान्मृतान् ॥ ६४॥ सूत उवाच । एवं स्तुता तदा देवी माया श्रीभुवनेश्वरी । स्वर्गादाहूय सर्वान्वै दर्शयामास पार्थिवान् ॥ ६५॥ दृष्ट्वा कुन्ती च गान्धारी सुभद्रा च विराटजा । पाण्डवा मुमुदुः सर्वे वीक्ष्य प्रत्यागतान्स्वकान् ॥ ६६॥ पुनर्विसर्जितास्तेन व्यासेनामिततेजसा । स्मृत्वा देवीं महामायामिन्द्रजालमिवोद्यतम् ॥ ६७॥ तदा पृष्ट्वा ययुः सर्वे पाण्डवा मुनयस्तथा । राजा नागपुरं प्राप्तः कुर्वन् व्यासकथां पथि ॥ ६८॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे पाण्डवानां कथानकं मृतानां दर्शनवर्णनं नाम सप्तमोऽध्यायः ॥ २.७॥

२.८ अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।

सूत उवाच । ततो दिने तृतीये च धृतराष्ट्रः स भूपतिः । दावाग्निना वने दग्धः सभार्यः कुन्तिसंयुतः ॥ १॥ सञ्जयस्तीर्थयात्रायां गतस्त्यक्त्वा महीपतिम् । श्रुत्वा युधिष्ठिरो राजा नारदाद्दुःखमाप्तवान् ॥ २॥ षट्त्रिंशेऽथ गते वर्षे कौरवाणां क्षयात्पुनः । प्रभासे यादवाः सर्वे विप्रशापात्क्षयं गताः ॥ ३॥ ते पीत्वा मदिरां मत्ताः कृत्वा युद्धं परस्परम् । क्षयं प्राप्ता महात्मानः पश्यतो रामकृष्णयोः ॥ ४॥ देहं तत्याज रामस्तु कृष्णः कमललोचनः । व्याधबाणहतः शापं पालयन्भगवान्हरिः ॥ ५॥ वसुदेवस्तु तच्छ्रुत्वा देहत्यागं हरेरथ । जहौ प्राणाञ्छुचीन्कृत्वा चित्ते श्रीभुवनेश्वरीम् ॥ ६॥ अर्जुनस्तु ततो गत्वा प्रभासे चातिदुःखितः । संस्कारं तत्र सर्वेषां यथायोग्यं चकार ह ॥ ७॥ समीक्ष्याथ हरेर्देहं कृत्वा काष्ठस्य सञ्चयम् । अष्टाभिः सह पत्नीभिर्दाहयामास पार्थिवः ॥ ८॥ देहं रामस्य रेवत्या सह दग्ध्वा विभावसौ । अर्जुनो द्वारकामेत्य पुरान्निष्क्रामयज्जनम् ॥ ९॥ पुरी सा वासुदेवस्य प्लावितोदधिना ततः । अर्जुनः सर्वलोकान्वै गृहीत्वा निर्गतस्तदा ॥ १०॥ कृष्णपत्न्यस्तदा मार्गे चौराभीरैश्च लुण्ठिता । धनं सर्वं गृहीतं च निस्तेजश्चार्जुनोऽभवत् ॥ ११॥ इन्द्रप्रस्थे समागत्य वज्रो राजा कृतस्तदा । अनिरुद्धसुतो नाम्ना पार्थेनामिततेजसा ॥ १२॥ व्यासाय कथितं दुःखं तेनोक्तोऽसौ महारथः । पुनर्यदा हरिस्त्वञ्च भवितासि महामते ॥ १३॥ तदा तेजस्तवात्युग्रं भविष्यति पुनर्युगे । तच्छ्रुत्वा वचनं पार्थो गत्वा नागपुरेऽर्जुनः ॥ १४॥ दुःखितो धर्मराजानं वृत्तान्तं सर्वमब्रवीत् । देहत्यागं हरेः श्रुत्वा यादवानां क्षयं तथा ॥ १५॥ गमनाय मतिं चक्रे राजा हैमाचलं प्रति । षट्त्रिंशद्वार्षिकं राज्ये स्थापयित्वोत्तरासुतम् ॥ १६॥ निर्जगाम वनं राजा द्रौपद्या भ्रातृभिः सह । षट्त्रिंशच्चैव वर्षाणि कृत्वा राज्यं गजाह्वये ॥ १७॥ गत्वा हिमाचले षट् ते जहुः प्राणान्पृथासुताः । परीक्षिदपि राजर्षिः प्रजाः सर्वाः सुधार्मिकः ॥ १८॥ अपालयच्च राजेन्द्रः षष्टिवर्षाण्यतन्द्रितः । बभूव मृगयाशीलो जगाम च वनं महत् ॥ १९॥ विद्धं मृगं विचिन्वानो मध्याह्ने भूपतिः स्वयम् । तृषितश्च परिश्रान्तः क्षुधितश्चोत्तरासुतः ॥ २०॥ राजा घर्मेण सन्तप्तो ददर्श मुनिमन्तिके । ध्याने स्थितं मुनिं राजा जलं पप्रच्छ चातुरः ॥ २१॥ नोवाच किञ्चिन्मौनस्थश्चुकोप नृपतिस्तदा । मृतं सर्पं तदादाय धनुष्कोट्या तृषातुरः ॥ २२॥ कलिनाविष्टचित्तस्तु कण्ठे तस्य न्यवेशयत् । आरोपिते तथा सर्पे नोवाच मुनिसत्तमः ॥ २३॥ न चचाल समाधिस्थो राजापि स्वगृहं गतः । तस्य पुत्रोऽतितेजस्वी गविजातो महातपाः ॥ २४॥ महाशक्तोऽथ शुश्राव क्रीडमानो वनान्तिके । मित्राण्याहुश्च तत्पुत्रं पितुः कण्ठे तवाधुना ॥ २५॥ लम्भितोऽस्ति मृतः सर्पः केनापीति मुनीश्वर । तेषां तद्वचनं श्रुत्वा चुकोपातिशयं तदा ॥ २६॥ शशाप नृपतिं क्रुद्धो गृहीत्वाशु करे जलम् । पितुः कण्ठेऽद्य मे येन विनिक्षिप्तो मृतोरगः ॥ २७॥ तक्षकः सप्तरात्रेण तं दशेत्पापपूरुषम् । मुनेः शिष्योऽथ राजानं समुपेत्य गृहे स्थितम् ॥ २८॥ शापं निवेदयामास मुनिपुत्रेण चार्पितम् । अभिमन्युसुतः श्रुत्वा शापं दत्तं द्विजेन वै ॥ २९॥ अनिवार्यं च विज्ञाय मन्त्रिवृद्धानुवाच ह । शप्तोऽहं द्विजरूपेण मम द्वेषादसंशयम् ॥ ३०॥ किं विधेयं मयामात्या उपायश्चिन्त्यतामिह । मृत्युः किलानिवार्योऽसौ वदन्ति वेदवादिनः ॥ ३१॥ यत्नस्तथापि शास्त्रोक्तः कर्तव्यः सर्वथा बुधैः । उपायवादिनः केचित्प्रवदन्ति मनीषिणः ॥ ३२॥ विज्ञोपायेन सिध्यन्ति कार्याणि नेतरस्य च । मणिमन्त्रौषधीनां वै प्रभावाः खलु दुर्विदः ॥ ३३॥ न भवेदिति किं तैस्तु मणिमद्भिः सुसाधितैः । सर्पदष्टा पुरा भार्या मुनेः सञ्जीविता मृता ॥ ३४॥ दत्त्वार्धमायुषस्तेन मुनिना सा वराप्सराः । भवितव्ये न विश्वासः कर्तव्यः सर्वथा बुधैः ॥ ३५॥ प्रत्यक्षं तत्र दृष्टान्तं पश्यन्तु सचिवाः किल । दिवि कोऽपि पृथिव्यां वा दृश्यते पुरुषः क्वचित् ॥ ३६॥ दैवे मतिं समाधाय यस्तिष्ठेत्तु निरुद्यमः । विरक्तस्तु यतिर्भूत्वा भिक्षार्थं याति सर्वथा ॥ ३७॥ गृहस्थानां गृहे काममाहूतो वाथवान्यथा । यदृच्छयोपपन्नं च क्षिप्तं केनापि वा मुखे ॥ ३८॥ उद्यमेन विना चास्यादुदरे संविशेत्कथम् । प्रयत्नश्चोद्यमे कार्यो यदा सिद्धिं न याति चेत् ॥ ३९॥ तदा दैवं स्थितं चेति चित्तमालम्बयेद्बुधः । मन्त्रिण ऊचुः । को मुनिर्येन दत्त्वार्धमायुषो जीविता प्रिया ॥ ४०॥ कथं मृता महाराज तन्नो ब्रूहि सविस्तरम् । राजोवाच । भृगोर्भार्या वरारोहा पुलोमा नाम सुन्दरी ॥ ४१॥ तस्यां तु च्यवनो नाम मुनिर्जातोऽतिविश्रुतः । च्यवनस्य च शर्यातेः सुकन्या नाम सुन्दरी ॥ ४२॥ तस्यां जज्ञे सुतः श्रीमान्प्रमतिर्नाम विश्रुतः । प्रमतेस्तु प्रिया भार्या प्रतापी नाम विश्रुता ॥ ४३॥ रुरुर्नाम सुतो जातस्तथा परमतापसः । तस्मिंश्च समये कश्चित्स्थूलकेशश्च विश्रुतः ॥ ४४॥ बभूव तपसा युक्तो धर्मात्मा सत्यसम्मतः । एतस्मिन्नन्तरे मान्या मेनका च वराप्सराः ॥ ४५॥ क्रीडां चक्रे नदीतीरे त्रिषु लोकेषु सुन्दरी । गर्भं विश्वावसोः प्राप्य निर्गता वरवर्णिनी ॥ ४६॥ स्थलकेशाश्रमे गत्वा विससर्ज वराप्सराः । कन्यकां च नदीतीरे त्रिषु लोकेषु सुन्दरीम् ॥ ४७॥ दृष्ट्वानाथां तदा कन्यां जग्राह मुनिसत्तमः । पुपोष स्थूलकेशस्तु नाम्ना चक्रे प्रमद्वराम् ॥ ४८॥ सा काले यौवनं प्राप्ता सर्वलक्षणसंयुता । रुरुर्दृष्ट्वाथ तां बालां कामबाणार्दितो ह्यभूत् ॥ ४९॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे रुरुचरित्रवर्णनं नामाष्टमोऽध्यायः ॥ २.८॥

२.९ नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।

परीक्षिदुवाच । कामार्तः स मुनिर्गत्वा रुरुः सुप्तो निजाश्रमे । पिता पप्रच्छ दीनं तं किं रुरो विमना असि ॥ १॥ स तमाहातिकामार्तः स्थूलकेशस्य चाश्रमे । कन्या प्रमद्वरा नाम सा मे भार्या भवेदिति ॥ २॥ स गत्वा प्रमतिस्तूर्णं स्थूलकेशं महामुनिम् । प्रमुह्य सुमुखं कृत्वा ययाचे तां वराननाम् ॥ ३॥ ददौ वाचं स्थूलकेशः प्रदास्यामि शुभेऽहनि । विवाहार्थं च सम्भारं रचयामासतुर्वने ॥ ४॥ प्रमतिः स्थूलकेशश्च विवाहार्थं समुद्यतौ । बभूवतुर्महात्मानौ समीपस्थौ तपोवने ॥ ५॥ तस्मिन्नवसरे कन्या रममाणा गृहाङ्गणे । प्रसुप्तं पन्नगं पादेनास्पृशच्चारुलोचना ॥ ६॥ दष्टा तु पन्नगेनाथ सा ममार वराङ्गना । कोलाहलस्तदा जातो मृतां दृष्ट्वा प्रमद्वराम् ॥ ७॥ मिलिता मुनयः सर्वे चुक्रुशुः शोकसंयुताः । भूमौ तां पतितां दृष्ट्वा पिता तस्यातिदुःखितः ॥ ८॥ रुरोद विगतप्राणां दीप्यमानां सुतेजसा । रुरुः श्रुत्वा तदाक्रन्दं दर्शनार्थं समागतः ॥ ९॥ ददर्श पतितां तत्र सजीवामिव कामिनीम् । रुदन्तं स्थूलकेशं च दृष्ट्वान्यानृषिसत्तमान् ॥ १०॥ रुरुः स्थानाद्बहिर्गत्वा रुरोद विरहाकुलः । अहो दैवेन सर्पोऽयं प्रेषितः परमाद्भुतः ॥ ११॥ मम शर्मविघाताय दुःखहेतुरयं किल । किं करोमि क्व गच्छामि मृता मे प्राणवल्लभा ॥ १२॥ न वै जीवितुमिच्छामि वियुक्तः प्रिययानया । नालिङ्गिता वरारोहा न मया चुम्बिता मुखे ॥ १३॥ न पाणिग्रहणं प्राप्तं मन्दभाग्येन सर्वथा । लाजाहोमस्तथा चाग्नौ न कृतस्त्वनया सह ॥ १४॥ मानुष्यं धिगिदं कामं गच्छन्त्वद्य ममासवः । दुःखितस्य न वा मृत्युर्वाञ्छितः समुपैति हि ॥ १५॥ सुखं तर्हि कथं दिव्यमाप्यते भुवि वाञ्छितम् । प्रपतामि ह्रदे घोरे पावके प्रपताम्यहम् ॥ १६॥ विषमद्मि गले पाशं कृत्वा प्राणांस्त्यजाम्यहम् । विलप्यैवं रुरुस्तत्र विचार्य मनसा पुनः ॥ १७॥ उपायं चिन्तयामास स्थितस्तस्मिन्नदीतटे । मरणात्किं फलं मे स्यादात्महत्या दुरत्यया ॥ १८॥ दुःखितश्च पिता मे स्याज्जननी चातिदुःखिता । दैवस्तुष्टो भवेत्कामं दृष्ट्वा मां त्यक्तजीवितम् ॥ १९॥ सर्वः प्रमुदितश्च स्यान्मत्क्षये नात्र संशयः । उपकारः प्रियायाः कः परलोके भवेदपि ॥ २०॥ मृते मय्यात्मघातेन विरहात्पीडितेऽपि च । परलोके प्रिया सापि न मे स्यादात्मघातिनः ॥ २१॥ एतदर्थं मृते दोषा मयि नैवामृते पुनः । विमृश्यैव रुरुस्तत्र स्नात्वाचम्य शुचिः स्थितः ॥ २२॥ अब्रवीद्वचनं कृत्वा जलं पाणावसौ मुनिः । यन्मया सुकृतं किञ्चित्कृतं देवार्चनादिकम् ॥ २३॥ गुरवः पूजिता भक्त्या हुतं जप्तं तपः कृतम् । अधीतास्त्वखिला वेदा गायत्री संस्कृता यदि ॥ २४॥ रविराराधितस्तेन सञ्जीवतु मम प्रिया । यदि जीवेन्न मे कान्ता त्यजे प्राणानहं ततः ॥ २५॥ इत्युक्त्वा तज्जलं भूमौ चिक्षेपाराध्य देवताः । राजोवाच । एवं विलपतस्तस्य भार्यया दुःखितस्य च ॥ २६॥ देवदूतस्तदाभ्येत्य वाक्यमाह रुरुं ततः । देवदूत उवाच । माकार्षीः साहसं ब्रह्मन्कथं जीवेन्मृता प्रिया ॥ २७॥ गतायुरेषा सुश्रोणी गन्धर्वाप्सरसोः सुता । अन्यां कामय चार्वङ्गीं मृतेयं चाविवाहिता ॥ २८॥ किं रोदिषि सुदुर्बुद्धे का प्रीतिस्तेऽनया सह । रुरुरुवाच । देवदूत न चान्यां वै वरिष्याम्यहमङ्गनाम् ॥ २९॥ यदि जीवेन्न जीवेद्वा मर्तव्यं चाधुना मया । राजोवाच । विदित्वेति हठं तस्य देवदूतो मुदान्वितः ॥ ३०॥ उवाच वचनं तथ्यं सत्यं चातिमनोहरम् । उपायं श‍ृणु विप्रेन्द्र विहितं यत्सुरैः पुरा ॥ ३१॥ आयुषोऽर्धप्रदानेन जीवयाशु प्रमद्वराम् । रुरुरुवाच । आयुषोऽर्धं प्रयच्छामि कन्यायै नात्र संशयः ॥ ३२॥ अद्य प्रत्यावृतप्राणा प्रोत्तिष्ठतु मम प्रिया । विश्वावसुस्तदा तत्र विमानेन समागतः ॥ ३३॥ ज्ञात्वा पुत्रीं मृतां चाशु स्वर्गलोकात्प्रमद्वराम् । ततो गन्धर्वराजश्च देवदूतश्च सत्तमः ॥ ३४॥ धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम् । धर्मराज रुरोः पत्नी सुता विश्वावसोस्तथा ॥ ३५॥ मृता प्रमद्वरा कन्या दष्टा सर्पेण चाधुना । सा रुरोरायुषोऽर्धेन मर्तुकामस्य सूर्यज ॥ ३६॥ समुत्तिष्ठतु तन्वङ्गी व्रतचर्याप्रभावतः । धर्म उवाच । विश्वावसुसुतां कन्यां देवदूत यदीच्छसि ॥ ३७॥ उत्तिष्ठत्वायुषोऽर्धेन रुरुं गत्वा त्वमर्पय । राजोवाच । एवमुक्तस्ततो गत्वा जीवयित्वा प्रमद्वराम् ॥ ३८॥ रुरोः समर्पयामास देवदूतस्त्वरान्वितः । ततः शुभेऽह्नि विधिना रुरुणापि विवाहिता ॥ ३९॥ इत्थं चोपाययोगेन मृताप्युज्जीविता तदा । उपायस्तु प्रकर्तव्यः सर्वथा शास्त्रसम्मतः ॥ ४०॥ मणिमन्त्रौषधीभिश्च विधिवत्प्राणरक्षणे । इत्युक्त्वा सचिवान् राजा कल्पयित्वा सुरक्षकान् ॥ ४१॥ कारयित्वाथ प्रासादं सप्तभूमिकमुत्तमम् । आरुरोहोत्तरासूनुः सचिवैः सह तत्क्षणम् ॥ ४२॥ मणिमन्त्रधराः शूराः स्थापितास्तत्र रक्षणे । प्रेषयामास भूपालो मुनिं गौरमुखं ततः ॥ ४३॥ प्रसादार्थं सेवकस्य क्षमस्वेति पुनः पुनः । ब्राह्मणान्सिद्धमन्त्रज्ञान् रक्षणार्थमितस्ततः ॥ ४४॥ मन्त्रिपुत्रः स्थितस्तत्र स्थापयामास दन्तिनः । न कश्चिदारुहेत्तत्र प्रासादे चातिरक्षिते ॥ ४५॥ वातोऽपि न चरेत्तत्र प्रवेशे विनिवार्यते । भक्ष्यभोज्यादिकं राजा तत्रस्थश्च चकार सः ॥ ४६॥ स्तानसन्ध्यादिकं कर्म तत्रैव विनिवर्त्य च । राजकार्याणि सर्वाणि तत्रस्थश्चाकरोन्नृपः ॥ ४७॥ मन्त्रिभिः सह सम्मन्त्र्य गणयन्दिवसानपि । कश्चिच्च कश्यपो नाम ब्राह्मणो मन्त्रिसत्तमः ॥ ४८॥ शुश्राव च तथा शापं प्राप्तं राज्ञा महात्मना । स धनार्थी द्विजश्रेष्ठः कश्यपः समचिन्तयत् ॥ ४९॥ व्रजामि तत्र यत्रास्ते शप्तो राजा द्विजेन ह । इति कृत्वा मतिं विप्रः स्वगृहान्निःसृतः पथि ॥ ५०॥ कश्यपो मन्त्रविद्विद्वान्धनार्थी मुनिसत्तमः ॥ ५१॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनं नाम नवमोऽध्यायः ॥ २.९॥

२.१० दशमोऽध्यायः । परीक्षिन्मरणम् ।

सूत उवाच । तस्मिन्नेव दिने नाम्ना तक्षकस्तं नृपोत्तमम् । शप्तं ज्ञात्वा गृहात्तूर्णं निःसृतः पुरुषोत्तमः ॥ १॥ वृद्धब्राह्मणवेषेण तक्षकः पथि निर्गतः । अपश्यत्कश्यपं मार्गे व्रजन्तं नृपतिं प्रति ॥ २॥ तमपृच्छत्पन्नगोऽसौ ब्राह्मणं मन्त्रवादिनम् । क्व भवांस्त्वरितो याति किञ्च कार्यं चिकीर्षति ॥ ३॥ कश्यप उवाच । परीक्षितं नृपश्रेष्ठं तक्षकश्च प्रधक्ष्यति । तत्राहं त्वरितो यामि नृपं कर्तुमपज्वरम् ॥ ४॥ मन्त्रोऽस्ति मम विप्रेन्द्र विषनाशकरः किल । जीवयिष्याम्यहं तं वै जीवितव्येऽधुना किल ॥ ५॥ तक्षक उवाच । अहं स पन्नगो ब्रह्मंस्तं धक्ष्यामि महीपतिम् । निवर्तस्व न शक्तस्त्वं मया दष्टं चिकित्सितुम् ॥ ६॥ कश्यप उवाच । अहं दष्टं त्वया सर्प नृपं शप्तं द्विजेन वै । जीवयिष्याम्यसन्देहं कामं मन्त्रबलेन वै ॥ ७॥ तक्षक उवाच । यदि त्वं जीवितुं यासि मया दष्टं नृपोत्तमम् । मन्त्रशक्तिबलं विप्र दर्शय त्वं ममानघ ॥ ८॥ धक्ष्याम्येनं च न्यग्रोधं विषदंष्ट्राभिरद्य वै । कश्यप उवाच । जीवयिष्ये त्वया दष्टं दग्धं वा पन्नगोत्तम ॥ ९॥ सूत उवाच । अदशत्पन्नगो वृक्षं भस्मसाच्च चकार तम् । उवाच कश्यपं भूयो जीवयैनं द्विजोत्तम ॥ १०॥ दृष्ट्वा भस्मीकृतं वृक्षं पन्नगेन विषाग्निना । सर्वं भस्म समाहृत्य कश्यपो वाक्यमब्रवीत् ॥ ११॥ पश्य मन्त्रबलं मेऽद्य न्यग्रोधं पन्नगोत्तम । जीवयाम्यद्य वृक्षं वै पश्यतस्ते महाविष ॥ १२॥ इत्युक्त्वा जलमादाय कश्यपो मन्त्रवित्तमः । सिषेच भस्मराशिं तं मन्त्रितेनैव वारिणा ॥ १३॥ तद्वारिसेचनाज्जातो न्यग्रोधः पूर्ववच्छुभः । विस्मयं तक्षकः प्राप्तो दृष्ट्वा तं जीवितं नगम् ॥ १४॥ तमाह कश्यपं नागः किमर्थं ते परिश्रमः । सम्पादयामि तं कामं ब्रूहि वाडव वाञ्छितम् ॥ १५॥ कश्यप उवाच । वित्तार्थी नृपतिं मत्वा शप्तं पन्नग निःसृतः । गृहादहं चोपकर्तुं विद्यया नृपसत्तमम् ॥ १६॥ तक्षक उवाच । वित्तं गृहाण विप्रेन्द्र यावदिच्छसि पार्थिवात् । ददामि स्वगृहं याहि सकामोऽहं भवाम्यतः ॥ १७॥ सूत उवाच । तच्छ्रुत्वा वचनं तस्य कश्यपः परमार्थवित् । चिन्तयामास मनसा किं करोमि पुनः पुनः ॥ १८॥ धनं गहीत्वा स्वगृहं प्रयामि यद्यहं पुनः । भविष्यति न मे कीर्तिर्लोके लोभसमाश्रयात् ॥ १९॥ जीवितेऽथ नृपश्रेष्ठे कीर्तिः स्यादचला मम । धनप्राप्तिश्च बहुधा भवेत्पुण्यं च जीवनात् ॥ २०॥ रक्षणीयं यशः कामं धिग्धनं यशसा विना । सर्वस्वं रघुणा पूर्वं दत्तं विप्राय कीर्तये ॥ २१॥ हरिश्चन्द्रेण कर्णेन कीर्त्यर्थं बहुविस्तरम् । उपेक्षेयं कथं भूपं दह्यमानं विषाग्निना ॥ २२॥ जीवितेऽद्य मया राज्ञि सुखं सर्वजनस्य च । अराजके प्रजानाशो भविता नात्र संशयः ॥ २३॥ प्रजानाशस्य पापं मे भविष्यति मृते नृपे । अपकीर्तिश्च लोकेषु धनलोभाद्भविष्यति ॥ २४॥ इति सञ्चिन्त्य मनसा ध्यानं कृत्वा स कश्यपः । गतायुषं च नृपतिं ज्ञातवाम्बुद्धिमत्तरः ॥ २५॥ आसन्नमृत्युं राजानं ज्ञात्वा ध्यानेन कश्यपः । गृहं ययौ स धर्मात्मा धनमादाय तक्षकात् ॥ २६॥ निवर्त्य कश्यपं सर्पः सप्तमे दिवसे नृपम् । हन्तुकामो जगामाशु नगरं नागसाह्वयम् ॥ २७॥ शुश्राव नगरस्यान्ते प्रासादस्थं परीक्षितम् । मणिमन्त्रौषधैः कामं रक्ष्यमाणमतन्द्रितम् ॥ २८॥ चिन्ताविष्टस्तदा नागो विप्रशापभयाकुलः । चिन्तयामास योगेन प्रविशेयं गृहं कथम् ॥ २९॥ वञ्जयामि कथं चैनं राजानं पापकारिणम् । विप्रशापाद्धतं मूढं विप्रपीडाकरं शठम् ॥ ३०॥ पाण्डवानां कुले जातः कोऽपि नैतादृशो भवेत् । तापसस्य गले येन मृतः सर्पो निवेशितः ॥ ३१॥ कृत्वा विगर्हितं कर्म जानन्कालगतिं नृपः । रक्षकान्भवने कृत्वा प्रासादमभिगम्य च ॥ ३२॥ मृत्युं वञ्चयते राजा वर्ततेऽद्य निराकुलः । तं कथं धक्षयिष्यामि विप्रवाक्येन चोदितः ॥ ३३॥ न जानाति च मन्दात्मा मरणं ह्यनिवर्तनम् । तेनासौ रक्षकान्स्थाप्य सौधारूढोऽद्य मोदते ॥ ३४॥ यदि वै विहितो मृत्युर्दैवेनामिततेजसा । स कथं परिवर्तेत कृतैर्यत्नैस्तु कोटिभिः ॥ ३५॥ पाण्डवस्य च दायादो जानन्मृत्युं गतं नृपः । जीवने मतिमास्थाय स्थितः स्थाने निराकुलः ॥ ३६॥ दानपुण्यादिकं राजा कर्तुमर्हति सर्वथा । धर्मेण हन्यते व्याधिर्येनायुः शाश्वतं भवेत् ॥ ३७॥ नोचेन्मृत्युविधिं कृत्वा स्नानदानादिकाः क्रियाः । मरणं स्वर्गलोकाय नरकायान्यथा भवेतू ॥ ३८॥ द्विजपीडाकृतं पापं पृथग्वास्य च भूपतेः । विप्रशापस्तथा घोर आसन्ने मरणे किल ॥ ३९॥ न कोऽपि ब्राह्मणः पार्श्वे य एनं प्रतिबोधयेत् । वेधसा विहितो मृत्युरनिवार्यस्तु सर्वथा ॥ ४०॥ इति सञ्चिन्त्य सर्पोऽसौ स्वान्नागान्निकटे स्थितान् । कृत्वा तापसवेषांस्तान्प्राहिणोत्सुभुजङ्गमान् ॥ ४१॥ फलमूलादिकं गृह्य राज्ञे नागोऽथ तक्षकः । स्वयं च कीटरूपेण फलमध्ये ससार ह ॥ ४२॥ निर्गतास्ते तदा नागाः फलान्यादाय सत्वराः । ते राजभवनं प्राप्य स्थिताः प्रासादसन्निधौ ॥ ४३॥ रक्षकास्तापसान्दृष्ट्वा पप्रच्छुस्तच्चिकीर्षितम् । ऊचुस्ते भूपतिं द्रष्टुं प्राप्ताः स्मोऽद्य तपोवनात् ॥ ४४॥ अभिमन्युसुतं वीरं कुलार्कं चारुदर्शनम् । परिवर्धयितुं प्राप्ता मन्त्रैराथर्वणैस्तथा ॥ ४५॥ निवेदयध्वं राजानं दर्शनार्थागतान्मुनीन् । कृत्वाभिषेकान्यास्यामो दत्त्वा मिष्टफलानिच ॥ ४६॥ भारतानां कुले वापि न दृष्टा द्वाररक्षकाः । न श्रुतं तापसानां तु राज्ञोऽसन्दर्शनं किल ॥ ४७॥ आरोहामो वयं तत्र यत्र राजा परीक्षितः । आशीर्भिर्वर्धयित्वैनं दत्ताज्ञाः प्रव्रजामहे ॥ ४८॥ सूत उवाच । इत्याकर्ण्य वचस्तेषां तापसानां तु रक्षकाः । प्रत्यूचुस्तान् द्विजान्मत्वा निदेशं भूपतेर्यथा ॥ ४९॥ नाद्य वो दर्शनं विप्रा राज्ञः स्यादिति नो मतिः । श्वः सर्वतापसैरत्र त्वागन्तव्यं नृपालये ॥ ५०॥ अनारोहस्तु प्रासादो विप्राणां मुनिसत्तमाः । विप्रशापभयाद्राज्ञा विहितोऽस्ति न संशयः ॥ ५१॥ तदोचुस्तानथो विप्राः फलमूलजलानि च । विप्राशिषश्च राज्ञेऽथ ग्राहयन्तु सुरक्षकाः ॥ ५२॥ ते गत्वा नृपतिं प्रोचुस्तापसानागताञ्जनाः । राजोवाचानयध्वं वै फलमूलादिकं च यत् ॥ ५३॥ पृच्छध्वं तापसान्कार्यं प्रातरागमनं पुनः । प्रणामं कथयध्वं मे नाद्य सन्दर्शनं मम ॥ ५४॥ ते गत्वाथ समादाय फलमूलादिकं च यत् । राज्ञे समर्पयामासुर्बहुमानपुरःसरम् ॥ ५५॥ गतेषु तेषु नागेषु विप्रवेषावृतेषु च । फलान्यादाय राजासौ सचिवानिदमब्रवीत् ॥ ५६॥ सुहृदो भक्षयन्त्वद्य फलान्येतानि सर्वशः । अद्म्यहं चैकमेतद्वै फलं विप्रार्पितं महत् ॥ ५७॥ इत्युक्त्वा तत्फलं दत्त्वा सुहृद्भ्यश्चोत्तरासुतः । करे कृत्वा फलं पक्वं ददार नृपतिः स्वयम् ॥ ५८॥ विदारितं फलं राज्ञा तत्र कृमिरभूदणुः । स कृष्णनयनस्ताम्रो दृष्टो भूपतिना स्वयम् ॥ ५९॥ तं दृष्ट्वा नृपतिः प्राह सचिवान्विस्मितानथ । अस्तमभ्येति सविता विषादद्य न मे भयम् ॥ ६०॥ अङ्गीकरोमि तं शापं कृमिको मां दशत्वयम् । एवमुक्त्वा स राजेन्द्रो ग्रीवायां संन्यवेशयत् ॥ ६१॥ अस्तं याते दिवानाथे धृतः कण्ठेऽथ कीटकः । तक्षकस्तु तदा जातः कालरूपी भयानकः ॥ ६२॥ राजा संवेष्टितस्तेन दष्टश्चापि महीपतिः । मन्त्रिणो विस्मयं प्राप्ता रुरुदुर्भृशदुःखिताः ॥ ६३॥ घोररूपमहिं वीक्ष्य दुद्रुवुस्ते भयार्दिताः । चुक्रुशू रक्षकाः सर्वे हाहाकारो महानभूत् ॥ ६४॥ वेष्टितो भोगिभोगेन विनष्टबहुपौरुषः । नोवाच नृपतिः किञ्चिन्न चचालोत्तरासुतः ॥ ६५॥ उत्थिताग्निशिखा घोरा विषजा तक्षकाननात् । प्रजज्वाल नृपं त्वाशु गतप्राणं चकार ह ॥ ६६॥ हत्वाशु जीवितं राज्ञस्तक्षको गगने गतः । जगद्दग्धं तु कुर्वाणं ददृशुस्तं जना इह ॥ ६७॥ स पपात गतप्राणो राजा दग्ध इव द्रुमः । चुकुशुश्च जनाः सर्वे मृतं दृष्ट्वा नराधिपम् ॥ ६८॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे परीक्षिन्मरणं नाम दशमोऽध्यायः ॥ २.१०॥

२.११ एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।

सूत उवाच । गतप्राणं तु राजानं बालं पुत्रं समीक्ष्य च । चक्रुश्च मन्त्रिणः सर्वे परलोकस्य सत्क्रियाः ॥ १॥ गङ्गातीरे दग्धदेहं भस्मप्रायं महीपतिम् । अगुरुभिश्चाभियुक्तायां चितायामध्यरोपयन् ॥ २॥ दुर्मरणे मृतस्यास्य चकुश्चैवौर्ध्वदैहिकीम् । क्रियां पुरोहितास्तस्य वेदमन्त्रैर्विधानतः ॥ ३॥ ददुर्दानानि विप्रेभ्यो गाः सुवर्णं यथोचितम् । अन्नं बहुविधं तत्र वस्त्राणि विविधानि च ॥ ४॥ सुमुहूर्ते सुतं बालं प्रजानां प्रीतिवर्धनम् । सिंहासने शुभे तत्र मन्त्रिणः संन्यवेशयन् ॥ ५॥ पौरा जानपदा लोकाश्चक्रुस्तं नृपतिं शिशुम् । जनमेजयनामानं राजलक्षणसंयुतम् ॥ ६॥ धात्रेयी शिक्षयामास राजचिह्नानि सर्वशः । दिने दिने वर्धमानः स बभूव महामतिः ॥ ७॥ प्राप्ते चैकादशे वर्षे तस्मै कुलपुरोहितः । यथोचितां ददौ विद्यां जग्राह स यथोचिताम् ॥ ८॥ धनुर्वेदं कृपः पूर्णं ददावस्मै सुसंस्कृतम् । अर्जुनाय यथा द्रोणः कर्णाय भार्गवो यथा ॥ ९॥ सम्प्राप्तविद्यो बलवान्वभूव दुरतिक्रमः । धनुर्वेदे तथा वेदे पारगः परमार्थवित् ॥ १०॥ धर्मशास्त्रार्थकुशलः सत्यवादी जितेन्द्रियः । चकार राज्यं धर्मात्मा पुरा धर्मसुतो यथा ॥ ११॥ ततः सुवर्णवर्माख्यो राजा काशिपतिः किल । वपुष्टमां शुभा कन्यां ददौ पारीक्षिताय च ॥ १२॥ स तां प्राप्यासितापाङ्गीं मुमुदे जनमेजयः । काशिराजसुतां कान्तां प्राप्य राजा यथा पुरा ॥ १३॥ विचित्रवीर्यो मुमुदे सुभद्रां च यथार्जुनः । विजहार महीपालो वनेषूपवनेषु च ॥ १४॥ तया कमलपत्राक्ष्या शच्या शतक्रतुर्यथा । प्रजास्तस्य सुसन्तुष्टा बभूवुः सुखलालिताः ॥ १५॥ मन्त्रिणः कर्मकुशलाश्चक्रुः कार्याणि सर्वशः । एतस्मिन्नेव काले तु मुनिरुत्तङ्कनामकः ॥ १६॥ तक्षकेण परिक्लिष्टो हस्तिनापुरमभ्यगात् । वैरस्यापचितिं कोऽस्य प्रकुर्यादिति चिन्तयन् ॥ १७॥ परीक्षितसुतं मत्वा तं नृपं समुपागतः । कार्याकार्यं न जानासि समये नृपसत्तम ॥ १८॥ अकर्तव्यं करोष्यद्य कर्तव्यं न करोषि वै । किं त्वां सम्प्रार्थयाम्यद्य गतामर्षं निरुद्यमम् ॥ १९॥ अवैरज्ञमतन्त्रज्ञं बालचेष्टासमन्वितम् । जनमेजय उवाच । किं वैरं न मया ज्ञातं न किं प्रतिकृतं मया ॥ २०॥ तद्वद त्वं महाभाग करोमि यदनन्तरम् । उत्तङ्क उवाच । पिता ते निहतो भूप तक्षकेण दुरात्मना ॥ २१॥ मन्त्रिणस्त्वं समाहूय पृच्छ स्वपितृनाशनम् । सूत उवाच । तच्छ्रुत्वा वचनं राजा पप्रच्छ मन्त्रिसत्तमान् ॥ २२॥ ऊचुस्ते द्विजशापेन दष्टः सर्पेण वै मृतः । जनमेजय उवाच । शापोऽत्र कारणं राज्ञः शप्तस्य मुनिना किल ॥ २३॥ तक्षकस्य तु को दोषो ब्रूहि मे मुनिसत्तम । उत्तङ्क उवाच । तक्षकेण धनं दत्त्वा कश्यपः सन्निवारितः ॥ २४॥ न स किं तक्षको वैरी पितृहा तव भूपते । भार्या रुरोः पुरा भूप दष्टा सर्पेण सा मृता ॥ २५॥ अविवाहिता तु मुनिना जीविता च पुनः प्रिया । रुरुणापि कृता तत्र प्रतिज्ञा चातिदारुणा ॥ २६॥ यं यं सर्पं प्रपश्यामि तं तं हन्म्यायुधेन वै । एवं कृत्वा प्रतिज्ञां स शस्त्रपाणी रुरुस्तदा ॥ २७॥ व्यचरत्पृथिवीं राजन्निघ्नन्सर्पान्यतस्ततः । एकदा स वने घोरं डुण्डुभं जरसान्वितम् ॥ २८॥ अपश्यद्दण्डमुद्यम्य हन्तुं तं समुपाययौ । अभ्यहन्रुषितो विप्रस्तमुवाचाथ डुण्डुभः ॥ २९॥ नापराध्नोमि ते विप्र कस्मान्मामभिहंसि वै । रुरुरुवाच । प्राणप्रिया मे दयिता दष्टा सर्पेण सा मृता ॥ ३०॥ प्रतिज्ञेयं तदा सर्प दुःखितेन मया कृता । डुण्डुभ उवाच । नाहं दशामि तेऽन्ये वै ये दशन्ति भुजङ्गमाः ॥ ३१॥ शरीरसमयोगेन न मां हिंसितुमर्हसि । उत्तङ्क उवाच । श्रुत्वा तां मानुषीं वाणीं सर्पेणोक्तां मनोहराम् ॥ ३२॥ रुरुः पप्रच्छ कोऽसि त्वं कस्माद्डुण्डुभतां गतः । सर्प उवाच । ब्राह्मणोऽहं पुरा विप्र सखा मे खगमाभिधः ॥ ३३॥ विप्रो धर्मभृतां श्रेष्ठः सत्यवादी जितेन्द्रियः । स मया वञ्जितो मौर्ख्यात्सर्पं कृत्वा च तार्णकम् ॥ ३४॥ भयं च प्रापितोऽत्यर्थमग्निहोत्रगृहे स्थितः । तेन भीतेन शप्तोऽहं विह्वलेनातिवेपिना ॥ ३५॥ भव सर्पो मन्दबुद्धे येनाहं धर्षितस्त्वया । मया प्रसादितोऽत्यर्थं सर्पेणासौ द्विजोत्तमः ॥ ३६॥ मामुवाचाथ तत्क्रोधात्किञ्चिच्छान्तिमवाप्य च । रुरुस्ते मोचिता शापस्यास्य सर्प भविष्यति ॥ ३७॥ प्रमतेस्तु सुतो नूनमिति मां सोऽब्रवीद्वचः । सोऽहं सर्पो रुरुस्त्वं च श‍ृणु मे परमं वचः ॥ ३८॥ अहिंसा परमो धर्मो विप्राणां नात्र संशयः । दया सर्वत्र कर्तव्या ब्राह्मणेन विजानता ॥ ३९॥ यज्ञादन्यत्र विप्रेन्द्र न हिंसा याज्ञिको मता । सूत उवाच । सर्पयोनेर्विनिर्मुक्तो बाह्मणोऽसौ रुरुस्ततः ॥ ४०॥ कृत्वा तस्य च शापान्तं परित्यक्तं च हिंसनम् । विवाहिता तेन बाला मृता सज्जीविता पुनः ॥ ४१॥ कदनं सर्वसर्पाणां कृतं वैरमनुस्मरन् । त्वं तु वैरं समुत्सृज्य वर्तसे पन्नगेष्वथ ॥ ४२॥ विमन्युर्भरतश्रेष्ठ पितृघातकरेषु वै । अन्तरिक्षे मृतस्तातः स्नानदानविवर्जितः ॥ ४३॥ तस्योद्धारं च राजेन्द्र कुरु हत्वाथ पन्नगान् । पितुर्वैरं न जानाति जीवन्नेव मृतो हि सः ॥ ४४॥ दुर्गतिस्ते पितुस्तावद्यावत्तान्न हनिष्यसि । अम्बामखमिषं कृत्वा कुरु यज्ञं नृपोत्तम ॥ ४५॥ सर्पसत्रं महाराज पितुर्वैरमनुस्मरन् । सूत उवाच । इति तस्य वचः श्रुत्वा राजा जन्मेजयस्तदा ॥ ४६॥ नेत्राभ्यामश्रुपातं च चकारातीव दुःखितः । धिङ्मामस्तु सुदुर्बुद्धेर्वृथा मानकरस्य वै ॥ ४७॥ पिता यस्य गतिं घोरां प्राप्तः पन्नगपीडितः । अद्याहं मखमारभ्य करोम्यपचितिं पितुः ॥ ४८॥ हत्वा सर्पानसन्दिग्धो दीप्यमाने विभावसौ । आहूय मन्त्रिणः सर्वान् राजा वचनमब्रवीत् ॥ ४९॥ कुर्वन्तु यज्ञसम्भारं यथार्हं मन्त्रिसत्तमाः । गङ्गातीरे शुभां भूमिं मापयित्वा द्विजोत्तमैः ॥ ५०॥ कुर्वन्तु मण्डपं स्वस्थाः शतस्तम्भं मनोहरम् । वेदी यज्ञस्य कर्तव्या ममाद्य सचिवाः खलु ॥ ५१॥ तदङ्गत्वे विधेयो वै सर्पसत्रः सुविस्तरः । तक्षकस्तु पशुस्तत्र होतोत्तङ्को महामुनिः ॥ ५२॥ शीघ्रमाहूयतां विप्राः सर्वज्ञा वेदपारगाः । सूत उवाच । मन्त्रिणस्तु तदा चक्रुर्भूपवाक्यैर्विचक्षणाः ॥ ५३॥ यज्ञस्य सर्वसम्भारं वेदीं यज्ञस्य विस्तृताम् । हवने वर्तमाने तु सर्पाणां तक्षको गतः ॥ ५४॥ इन्द्रं प्रति भयार्तोऽहं त्राहि मामिति चाब्रवीत् । भयभीतं समाश्वास्य स्वासने सन्निवेश्य च ॥ ५५॥ ददावभयमत्यर्थं निर्भयो भव पन्नग । तमिन्द्रशरणं ज्ञात्वा मुनिर्दत्ताभयं तथा ॥ ५६॥ उत्तङ्कोऽह्वयदुद्विग्नः सेन्द्रं कृत्वा निमन्त्रणम् । स्मृतस्तदा तक्षकेण यायावरकुलोद्भवः ॥ ५७॥ आस्तीको नाम धर्मात्मा जरत्कारुसुतो मुनिः । तत्रागत्य मुनेर्बालस्तुष्टाव जनमेजयम् ॥ ५८॥ राजा तमर्चयामास दृष्ट्वा बालं सुपण्डितम् । अर्चयित्वा नृपस्तं तु छन्दयामास वाञ्छितैः ॥ ५९॥ स तु वव्रे महाभाग यज्ञोऽयं विरमत्विति । सत्यबद्धो नृपस्तेन प्रार्थितश्च पुनस्तथा ॥ ६०॥ होमं निवर्तयामास सर्पाणां मुनिवाक्यतः । भारतं श्रावयामास वैशम्पायन विस्तरात् ॥ ६१॥ श्रुत्वापि नृपतिः कामं न शान्तिमभिजग्मिवान् । व्यासं पप्रच्छ भूपालो मम शान्तिः कथं भवेत् ॥ ६२॥ मनोऽतिदह्यते कामं किं करोमि वदस्व मे । पिता मे दुर्भगस्यैव मृतः पार्थसुतात्मजः ॥ ६३॥ क्षत्रियाणां महाभाग सङ्ग्रामे मरणं वरम् । रणे वा मरणं व्यास गृहे वा विधिपूर्वकम् ॥ ६४॥ मरणं न पितुर्मेऽभूदन्तरिक्षे मृतोऽवशः । शान्त्युपायं वदस्वात्र त्वं च सत्यवतीसुत ॥ ६५॥ यथा स्वर्गं व्रजेदाशु पिता मे दुर्गतिं गतः ॥ ६६॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे सर्पसत्रवर्णनं नामैकादशोऽध्यायः ॥ २.११॥

२.१२ द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।

सूत उवाच । तच्छ्रुत्वा वचनं तस्य व्यासः सत्यवतीसुतः । उवाच वचनं तत्र सभायां नृपतिं च तम् ॥ १॥ व्यास उवाच । श‍ृणु राजन् प्रवक्ष्यामि पुराणं गुह्यमद्भुतम् । पुण्यं भागवतं नाम नानाख्यानयुतं शिवम् ॥ २॥ अध्यापितं मया पूर्वं शुकायात्मसुताय वै । श्रावयामि नृप त्वां हि रहस्यं परमं मम ॥ ३॥ धर्मार्थकाममोक्षाणां कारणं श्रवणात्किल । शुभद सुखदं नित्यं सर्वागमसमुद्धृतम् ॥ ४॥ जनमेजय उवाच । आस्तीकोऽयं सुतः कस्य विघ्नार्थं कथमागतः । प्रयोजनं किमत्रास्य सर्पाणां रक्षणे प्रभो ॥ ५॥ कथयैतन्महाभाग विस्तरेण कथानकम् । पुराणं च तथा सर्वं विस्तराद्वद सुव्रत ॥ ६॥ व्यास उवाच । जरत्कारुर्मुनिः शान्तो न चकार गृहाश्रमम् । तेन दृष्टा वने गर्ते लम्बमाना स्वपूर्वजाः ॥ ७॥ ततस्तमाहुः कुरु पुत्र दारा- न्यथा च नः स्यात्परमा हि तृप्तिः । स्वर्गे व्रजामः खलु दुःखमुक्ता वयं सदाचारयुते सुते वै ॥ ८॥ स तानुवाचाथ लभे समाना- मयाचितां चातिवशानुगां च । तदा गृहारम्भमहं करोमि ब्रवीमि तथ्यं मम पूर्वजा वै ॥ ९॥ इत्युक्त्वा ताञ्जरत्कारुर्गतस्तीर्थान्प्रति द्विजः । तदैव पन्नगाः शप्ता मात्राग्नौ निपतन्त्विति ॥ १०॥ कश्यपस्य मुनेः पत्न्यौ कद्रूश्च विनता तथा । दृष्ट्वादित्यरथे चाश्वमूचतुश्च परस्परम् ॥ ११॥ तं दृष्ट्वा च तदा कद्रूर्विनतामिदमब्रवीत् । किंवर्णोऽयं हयो भद्रे सत्यं प्रब्रूहि माचिरम् ॥ १२॥ विनतोवाच । श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे । ब्रूहि वर्णं त्वमप्यस्य ततस्तु विपणावहे ॥ १३॥ कद्रुरुवाच । कृष्णवर्णमहं मन्ये हयमेनं शुचिस्मिते । एहि सार्धं मया दिव्यं दासीभावाय भामिनि ॥ १४॥ सूत उवाच । कद्रूश्च स्वसुतानाह सर्वान्सर्पान्वशे स्थितान् । बालाञ्छ्यामान्प्रकुर्वन्तु यावतोऽश्वशरीरके ॥ १५॥ नेति केचन तत्राहुस्तानथासौ शशाप ह । जनमेजयस्य यज्ञे वै गमिष्यथ हुताशनम् ॥ १६॥ अन्ये चक्रुर्हयं सर्पाः कर्बुरं वर्णभोगकैः । वेष्टयित्वास्य पुच्छं तु मातुः प्रियचिकीर्षया ॥ १७॥ भगिन्यौ च सुसंयुक्ते गत्वा ददृशतुर्हयम् । कर्बुरं तं हयं दृष्ट्वा विनता चातिदुःखिता ॥ १८॥ तदाजगाम गरुडः सुतस्तस्या महाबलः । स दृष्ट्वा मातरं दीनामपृच्छत्पन्नगाशनः ॥ १९॥ मातः कथं सुदीनासि रुदितेव विभासि मे । जीवमाने मयि सुते तथान्ये रविसारथौ ॥ २०॥ दुःखितासि ततो वां धिग्जीवितं चारुलोचने । किं जातेन सुतेनाथ यदि माता सुदुःखिता ॥ २१॥ शंस मे कारणं मातः करोमि विगतज्वराम् । विनतोवाच । सपत्न्या दास्यहं पुत्र किं ब्रवीमि वृथा क्षता ॥ २२॥ वह मां सा ब्रवीत्यद्य तेनास्मि दुःखिता सुत । गरुड उवाच । वहिष्येऽहं तत्र किल यत्र सा गन्तुमुत्सुका ॥ २३॥ मा शोकं कुरु कल्याणि निश्चिन्तां त्वां करोम्यहम् । व्यास उवाच । इत्युक्ता सा गता पार्श्वं कद्रोश्च विनता तदा ॥ २४॥ दासीभावमपाकर्तुं गरुडोऽपि महाबलः । उवाह तां सपुत्रां वै सिन्धोः पारं जगाम ह ॥ २५॥ गत्वा तां गरुडः प्राह ब्रूहि मातर्नमोऽस्तु ते । कथं मुच्येत मे माता दासीभावादसंशयम् ॥ २६॥ कद्रूरुवाच । अमृतं देवलोकात्त्वं बलादानीय मे सुतान् । समर्पय सुताद्याशु मातरं मोचयाबलाम् ॥ २७॥ व्यास उवाच । इत्युक्तः प्रययौ शीघ्रमिन्द्रलोकं महाबलः । कृत्वा युद्धं जहाराशु सुधाकुम्भं खगोत्तमः ॥ २८॥ समानीयामृतं मात्रे वैनतेयः समर्पयत् । मोचिता विनता तेन दासीभावादसंशयम् ॥ २९॥ अमृतं सञ्जहारेन्द्रः स्नातुं सर्पा यदा गताः । दासीभावाद्विनिर्मुक्ता विनता विपतेर्बलात् ॥ ३०॥ तत्रास्तीर्णाः कुशास्तैस्तु लीढाः पन्नगनामकैः । द्विजिह्वास्ते सुसम्पन्नाः कुशाग्रस्पर्शमात्रतः ॥ ३१॥ मात्रा शप्ताश्च ये नागा वासुकिप्रमुखाः शुचा । ब्रह्माणं शरणं गत्वा ते होचुः शापजं भयम् ॥ ३२॥ तानाह भगवान्ब्रह्मा जरत्कारुर्महामुनिः । वासुकेर्भगिनीं तस्मै अर्पयध्वं सनामिकाम् ॥ ३३॥ तस्यां यो जायते पुत्रः स वस्त्राता भविष्यति । आस्तीक इति नामासौ भविता नात्र संशयः ॥ ३४॥ वासुकिस्तु तदाकर्ण्य वचनं ब्रह्मणः शिवम् । वनं गत्वा सुतां तस्मै ददौ विनयपूर्वकम् ॥ ३५॥ सनामां तां मुनिर्ज्ञात्वा जरत्कारुरुवाच तम् । अप्रियं मे यदा कुर्यात्तदा तां सन्त्यजाम्यहम् ॥ ३६॥ वाग्बन्धं तादृशं कृत्वा मुनिर्जग्राह तां स्वयम् । दत्त्वा च वासुकिः कामं भवनं स्वं जगाम ह ॥ ३७॥ कृत्वा पर्णकुटीं शुभ्रां जरत्कारुर्महावने । तया सह सुखं प्राप रममाणः परन्तप ॥ ३८॥ एकदा भोजनं कृत्वा सुप्तोऽसौ मुनिसत्तमः । भगिनी वासुकेस्तत्र संस्थिता वरवर्णिनी ॥ ३९॥ न सम्बोधयितव्योऽहं त्वया कान्ते कथञ्चन । इत्युक्त्वा तु गतो निद्रां मुनिस्तां सुदतीं तदा ॥ ४०॥ रविरस्तगिरिं प्राप्तः सन्ध्याकाल उपस्थिते । किं करोमि न मे शान्तिस्त्यजेन्मां बोधितः पुनः ॥ ४१॥ धर्मलोपभयाद्भीता जरत्कारुरचिन्तयत् । नोचेत्प्रबोथयाम्येनं सन्ध्याकालो वृथा व्रजेत् ॥ ४२॥ धर्मनाशाद्वरं त्यागस्तथापि मरणं ध्रुवम् । धर्महानिर्नराणां हि नरकाय भवेत्पुनः ॥ ४३॥ इति सञ्चिन्त्य सा बाला तं मुनिं प्रत्यबोधयत् । सन्ध्याकालोऽपि सञ्जात उत्तिष्ठोत्तिष्ठसुव्रत ॥ ४४॥ उत्थितोऽसौ मुनिः कोपात्तामुवाच व्रजाम्यहम् । त्वं तु भ्रातृगृहं याहि निद्राविच्छेदकारिणी ॥ ४५॥ वेपमानाब्रवीद्वाक्यमित्युक्ता मुनिना तदा । भ्रात्रा दत्ता यदर्थं तत्कथं स्यादमितप्रभ ॥ ४६॥ मुनिः प्राह जरत्कारुं तदस्तीति निराकुलः । गता सा मुनिना त्यक्ता वासुकेः सदनं तदा ॥ ४७॥ पृष्टा भ्रात्राब्रवीद्वाक्यं यथोक्तं पतिना तदा । अस्तीत्युक्त्वा च हित्वा मां गतोऽसौ मुनिसत्तमः ॥ ४८॥ वासुकिस्तु तदाकर्ण्य सत्यावाङ्मुनिरित्युत । विश्वासं च परं कृत्वा भगिनीं तां समाश्रयत् ॥ ४९॥ ततः कालेन कियता जातोऽसौ मुनिबालकः । आस्तीक इति नामासौ विख्यातः कुरुसत्तम ॥ ५०॥ तेनायं रक्षितो यज्ञस्तव पार्थिवसत्तम । मातृपक्षस्य रक्षार्थं मुनिना भावितात्मना ॥ ५१॥ भव्यं कृतं महाराज मानितोऽयं त्वया मुनिः । यायावरकुलोत्पनो वासुकेर्भगिनीसुतः ॥ ५२॥ स्वस्ति तेऽस्तु महाबाहो भारतं सकलं श्रुतम् । दानानि बहु दत्तानि पूजिता मुनयस्तथा ॥ ५३॥ कृतेन सुकृतेनापि न पिता स्वर्गतिं गतः । पावितं न कुलं कृत्स्नं त्वया भूपतिसत्तम ॥ ५४॥ देव्याश्चायतनं भूप विस्तीर्णं कुरु भक्तितः । येन वै सकला सिद्धिस्तव स्याज्जनमेजय ॥ ५५॥ पूजिता परया भक्त्या शिवा सकलदा सदा । कुलवृद्धिं करोत्येव राज्यं च सुस्थिरं सदा ॥ ५६॥ देवीमखं विधानेन कृत्वा पार्थिवसत्तम । श्रीमद्भागवतं नाम पुराणं परमं श‍ृणु ॥ ५७॥ त्वामहं श्रावयिष्यामि कथां परमपावनीम् । संसारतारिणीं दिव्यां नानारससमाहृताम् ॥ ५८॥ न श्रोतव्यं परं चास्मात्पुराणाद्विद्यते भुवि । नाराध्यं विद्यते राजन्देवीपादाम्बुजादृते ॥ ५९॥ ते सभाग्याः कृतप्रज्ञा धन्यास्ते नृपसत्तम । येषां चित्ते सदा देवी वसति प्रेमसङ्कुले ॥ ६०॥ सुदुःखितास्ते दृश्यन्ते भुवि भारत भारते । नाराधिता महामाया यैर्जनैश्च सदाम्बिका ॥ ६१॥ ब्रह्मादयः सुराः सर्वे यदाराधनतत्पराः । वर्तन्ते सर्वदा राजंस्तां न सेवेत को जनः ॥ ६२॥ य इदं श‍ृणुयान्नित्यं सर्वान्कामानवाप्नुयात् । भगवत्या समाख्यातं विष्णवे यदनुत्तमम् ॥ ६३॥ तेन श्रुतेन ते राजंश्चित्ते शान्तिर्भविष्यति । पितॄणां चाक्षयः स्वर्गः पुराणश्रवणाद्भवेत् ॥ ६४॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे श्रोतृप्रवक्तृप्रसङ्गो नाम द्वादशोऽध्यायः ॥ २.१२॥ ॥ इति श्रीमद्देवीभागवते महापुराणे द्वितीयस्कन्धः समाप्तः ॥ Encoded and proofread by Vishwas Bhide
% Text title            : Devi Bhagavata Mahapurana Skandha 02
% File name             : devIbhAgavatam02.itx
% itxtitle              : devIbhAgavatamahApurANam skandhaH 02
% engtitle              : devIbhAgavatamahApurANam skandhaH 02
% Category              : purana, devI, devii, devibhagavatam
% Location              : doc_purana
% Sublocation           : purana
% SubDeity              : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishwas Bhide, satsangdhara.net
% Proofread by          : Vishwas Bhide, satsangdhara.net
% Indexextra            : (Scans 1, 2, 3, vyAkhyA 1, 2, 3, Hindi 1, 2, 3, 4, 4, Marathi, Marathi audio, English 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, Tamil, Telugu 1, Bengali, Audio, Info)
% Latest update         : March 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org