३ श्रीमद्देवीभागवतमहापुराणे तृतीयः स्कन्धः

३ श्रीमद्देवीभागवतमहापुराणे तृतीयः स्कन्धः

३.१ प्रथमोऽध्यायः । भुवनेश्वरीवर्णनम् ।

जनमेजय उवाच - भगवन् भवता प्रोक्तं यज्ञमम्बाभिधं महत् । सा का कथं समुत्पन्ना कुत्र कस्माच्च किङ्गुणा ॥ १॥ कीदृशश्च मखस्तस्याः स्वरूपं कीदृशं तथा । विधानं विधिवद्ब्रूहि सर्वज्ञोऽसि दयानिधे ॥ २॥ ब्रह्माण्डस्य तथोत्पत्तिं वद विस्तरतस्तथा । यथोक्तं यादृशं ब्रह्मन्नखिलं वेत्सि भूसुर ॥ ३॥ ब्रह्मा विष्णुश्च रुद्रश्च त्रयो देवा मया श्रुताः । सृष्टिपालनसंहारकारकाः सगुणास्त्वमी ॥ ४॥ स्वतन्त्रास्ते महात्मानः पाराशर्य वदस्व मे । आहोस्वित्परतन्त्रास्ते श्रोतुमिच्छामि साम्प्रतम् ॥ ५॥ मृत्युधर्माश्च ते नो वा सच्चिदानन्दरूपिणः । अधिभूतादिभिर्युक्ता न वा दुःखैस्त्रिधात्मकैः ॥ ६॥ कालस्य वशगा नो वा ते सुरेन्द्रा महाबलाः । कथं ते वै समुत्पन्ना कस्मादिति च संशयः ॥ ७॥ हर्षशोकयुतास्ते वै निद्रालस्यसमन्विताः । सप्तधातुमयास्तेषां देहाः किं वान्यथा मुने ॥ ८॥ कैर्द्रव्यैर्निर्मितास्ते वै कैर्गुणैरिन्द्रियैस्तथा । भोगश्च कीदृशस्तेषां प्रमाणमायुषस्तथा ॥ ९॥ निवासस्थानमप्येषां विभूतिं च वदस्व मे । श्रोतुमिच्छाम्यहं ब्रह्मन् विस्तरेण कथामिमाम् ॥ १०॥ व्यास उवाच - दुर्गमः प्रश्नभारोऽयं कृतो राजंस्त्वयाऽधुना । ब्रह्मादीनां समुत्पत्तिः कस्मादिति महामते ॥ ११॥ एतदेव मया पूर्वं पृष्टोऽसौ नारदो मुनिः । विस्मितः प्रत्युवाचेदमुत्थितः श‍ृणु भूपते ॥ १२॥ कस्मिंश्च समये चाहं गङ्गातीरे स्थितं मुनिम् । अपश्यं नारदं शान्तं सर्वज्ञं वेदवित्तमम् ॥ १३॥ दृष्ट्वाहं मुदितो भूत्वा पादयोरपतं मुनेः । तेजाज्ञप्तः समीपेऽस्य संविष्टश्च वरासने ॥ १४॥ श्रुत्वा कुशलवार्तां वै तमपृच्छं विधेः सुतम् । निर्विष्टं जाह्नवीतीरे निर्जने सूक्ष्मवालुके ॥ १५॥ मुनेऽतिविततस्यास्य ब्रह्माण्डस्य महामते । कः कर्ता परमः प्रोक्तस्तन्मे ब्रूहि विधानतः ॥ १६॥ कस्मादेतत्समुत्पन्नं ब्रह्माण्डं मुनिसत्तम । अनित्यं वा तथा नित्यं तदाचक्ष्व द्विजोत्तम ॥ १७॥ एककर्तृकमेतद्वा बहुकर्तृकमन्यथा । अकर्तृकं न कार्यं स्याद्विरोधोऽयं विभाति मे ॥ १८॥ इति सन्देहसन्दोहे मग्नं मां तारयाधुना । विकल्पकोटीः कृर्वाणं संसारेऽस्मिन् प्रविस्तरे ॥ १९॥ ब्रुवन्ति शङ्करं केचिन्मत्वा कारणकारणम् । सदाशिवं महादेवं प्रलयोत्पत्तिवर्जितम् ॥ २०॥ आत्मारामं सुरेशं च त्रिगुणं निर्मलं हरम् । संसारतारकं नित्यं सृष्टिस्थित्यन्तकारणम् ॥ २१॥ अन्ये विष्णुं स्तुवन्त्येनं सर्वेषां प्रभुमीश्वरम् । परमात्मानमव्यक्तं सर्वशक्तिसमन्वितम् ॥ २२॥ भुक्तिदं मुक्तिदं शान्तं सर्वादिं सर्वतोमुखम् । व्यापकं विश्वशरणमनादिनिधनं हरिम् ॥ २३॥ धातारं च तथा चान्ये ब्रुवन्ति सृष्टिकारणम् । तमेव सर्ववेत्तारं सर्वभूतप्रवर्तकम् ॥ २४॥ चतुर्मुखं सुरेशानं नाभिपद्मभवं विभुम् । स्रष्टारं सर्वलोकानां सत्यलोकनिवासिनम् ॥ २५॥ दिनेशं प्रवदन्त्यन्ये सर्वेशं वेदवादिनः । स्तुवन्ति चैव गायन्ति सायं प्रातरतन्द्रिताः ॥ २६॥ यजन्ति च तथा यज्ञे वासवं च शतक्रतुम् । सहस्राक्षं देवदेवं सर्वेषां प्रभुमुल्बणम् ॥ २७॥ यज्ञाधीशं सुराधीशं त्रिलोकेशं शचीपतिम् । यज्ञानां चैव भोक्तारं सोमपं सोमपप्रियम् ॥ २८॥ वरुणं च तथा सोमं पावकं पवनं तथा । यमं कुबेरं धनदं गणाधीशं तथापरे ॥ २९॥ हेरम्बं गजवक्त्रं च सर्वकार्यप्रसाधकम् । स्मरणात्सिद्धिदं कामं कामदं कामगं परम् ॥ ३०॥ भवानीं केचनाचार्याः प्रवदन्त्यखिलार्थदाम् । आदिमायां महाशक्तिं प्रकृतिं पुरुषानुगाम् ॥ ३१॥ ब्रह्मैकतासमापन्नां सृष्टिस्थित्यन्तकारिणीम् । मातरं सर्वभूतानां देवतानां तथैव च ॥ ३२॥ अनादिनिधनां पूर्णां व्यापिकां सर्वजन्तुषु । ईश्वरीं सर्वलोकानां निर्गुणां सगुणां शिवाम् ॥ ३३॥ वैष्णवीं शाङ्करीं ब्राह्मीं वासवीं वारुणीं तथा । वाराहीं नारसिंहीं च महालक्ष्मीं तथाद्भुताम् ॥ ३४॥ वेदमातरमेकां च विद्यां भवतरोः स्थिराम् । सर्वदुःखनिहन्त्रीं च स्मरणात्सर्वकामदाम् ॥ ३५॥ मोक्षदां च मुमुक्षूणां कामदां च फलार्थिनाम् । त्रिगुणातीतरूपां च गुणविस्तारकारकाम् ॥ ३६॥ निर्गुणां सगुणां तस्मात्तां ध्यायन्ति फलार्थिनः । निरञ्जनं निराकारं निर्लेपं निर्गुणं किल ॥ ३७॥ अरूपं व्यापकं ब्रह्म प्रवदन्ति मुनीश्वराः । वेदोपनिषदि प्रोक्तस्तेजोमय इति क्वचित् ॥ ३८॥ सहस्रशीर्षा पुरुषः सहस्रनयनस्तथा । सहस्रकरकर्णश्च सहस्रास्यः सहस्रपात् ॥ ३९॥ विष्णोः पादमथाकाशं परमं समुदाहृतम् । विराजं विरजं शान्तं प्रवदन्ति मनीषिणः ॥ ४०॥ पुरुषोत्तमं तथा चान्ये प्रवदन्ति पुराविदः । नैकोऽपीति वदन्त्यन्ये प्रभुरीशः कदाचन ॥ ४१॥ अनीश्वरमिदं सर्वं ब्रह्माण्डमिति केचन । न कदापीशजन्यं यज्जगदेतदचिन्तितम् ॥ ४२॥ सदैवेदमनीशं च स्वभावोत्थं सदेदृशम् । अकर्तासौ पुमान्प्रोक्तः प्रकृतिस्तु तथा च सा ॥ ४३॥ एवं वदन्ति साङ्ख्याश्च मुनयः कपिलादयः । एते सन्देहसन्दोहाः प्रभवन्ति तथाऽपरे ॥ ४४॥ विकल्पोपहतं चेतः किं करोमि मुनीश्वर । धर्माधर्मविवक्षायां न मनो मे स्थिरं भवेत् ॥ ४५॥ को धर्मः कीदृशोऽधर्मश्चिह्नं नैवोपलभ्यते । देवाः सत्त्वगुणोत्पन्नाः सत्यधर्मव्यवस्थिताः ॥ ४६॥ पीड्यन्ते दानवैः पापैः कुत्र धर्मव्यवस्थितिः । धर्मस्थिताः सदाचाराः पाण्डवा मम वंशजाः ॥ ४७॥ दुःखं बहुविधं प्राप्तास्तत्र धर्मस्य का स्थितिः । अतो मे हृदयं तात वेपतेऽतीव संशये ॥ ४८॥ कुरु मेऽसंशयं चेतः समर्थोऽसि महामुने । त्राहि संसारवार्धेस्त्वं ज्ञानपोतेन मां मुने ॥ ४९॥ मज्जन्तं चोत्पतन्तं च मग्नं मोहजलाविले ॥ ५०॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे भुवनेश्वरीवर्णनं नाम प्रथमोऽध्यायः ॥ ३.१॥

३.२ द्वितीयोऽध्यायः । ब्रह्मादीनाङ्गतिवर्णनम् ।

व्यास उवाच । यत्त्वया च महाबाहो पृष्टोऽहं कुरुसत्तम । तान्प्रश्नान्नारदः प्राह मया पृष्टो मुनीश्वरः ॥ १॥ नारद उवाच । व्यास किं ते ब्रवीम्यद्य पुराऽयं संशयो मम । उत्पन्नो हृदयेऽत्यर्थं सन्देहासारपीडितः ॥ २॥ गत्वाऽहं पितरं स्थाने ब्रह्माणममितौजसम् । अपृच्छं यत्त्वया पृष्टं व्यासाद्य प्रश्नमुत्तमम् ॥ ३॥ पितः कुतः समुत्पन्नं ब्रह्माण्डमखिलं विभो । भवत्कृतेन वा सम्यक् किं वा विष्णुकृतं त्विदम् ॥ ४॥ रुद्रकृतं वा विश्वात्मन् ब्रूहि सत्यं जगत्पते । आराधनीयः कः कामं सर्वोत्कृष्टश्च कः प्रभुः ॥ ५॥ तत्सर्वं वद मे ब्रह्मन्सन्देहांश्छिन्धि चानघ । निमग्नो ह्यस्मि संसारे दुःखरूपेऽनृतोपमे ॥ ६॥ सन्देहान्दोलितं चेतो न प्रशाम्यति कुत्रचित् । न तीर्थेषु न देवेषु साधनेष्वितरेषु च ॥ ७॥ अविज्ञाय परं तत्त्वं कुतः शान्तिः परन्तप । विकीर्णं बहुधा चित्तं नैकत्र स्थिरतां व्रजेत् ॥ ८॥ कं स्मरामि यजे कं वा कं व्रजाम्यर्चयामि कम् । स्तौमि कं नाभिजानामि देव सर्वेश्वरेश्वरम् ॥ ९॥ ततो मां प्रत्युवाचेदं ब्रह्मा लोकपितामहः । मया सत्यवतीसूनो कृते प्रश्ने सुदुस्तरे ॥ १०॥ ब्रह्मोवाच । किं ब्रवीमि सुताद्याहं दुर्बोधं प्रश्नमुत्तमम् । त्वयाशक्यं महाभाग विष्णोरपि सुनिश्चयात् ॥ ११॥ रागी कोऽपि न जानाति संसारेऽस्मिन्महामते । विरक्तश्च विजानाति निरीहो यो विमत्सरः ॥ १२॥ एकार्णवे पुरा जाते नष्टे स्थावरजङ्गमे भूतमात्रे समुत्पन्ने सञ्जज्ञे कमलादहम् ॥ १३॥ नापश्यं तरणिं सोमं न वृक्षान्न च पर्वतान् । कर्णिकायां समाविष्टश्चिन्तामकरवं तदा ॥ १४॥ कस्मादहं समुद्भूतः सलिलेऽस्मिन्महार्णवे । को मे त्राता प्रभुः कर्ता संहर्ता वा युगात्यये ॥ १५॥ न च भूर्विद्यते स्पष्टा यदाधारं जलं त्विदम् । पङ्कजं कथमुत्पन्नं प्रसिद्धं रूढियोगयोः ॥ १६॥ पश्याम्यद्यास्य पङ्कं तं मूलं वै पङ्कजस्य च । भविष्यति धरा तत्र मूलं नास्त्यत्र संशयः ॥ १७॥ उत्तरन्सलिले तत्र यावद्वर्षसहस्रकम् । अन्वेषमाणो धरणीं नावाप तां यदा तदा ॥ १८॥ तपस्तपेति चाकाशे वागभूदशरीरिणी । ततो मया तपस्तप्तं पद्मे वर्षसहस्रकम् ॥ १९॥ सृजेति पुनरुद्भूता वाणी तत्र श्रुता मया । विमूढोऽहं तदाकर्ण्य कं सृजामि करोमि किम् ॥ २०॥ तदा दैत्यावपि प्राप्तौ दारुणौ मधुकैटभौ । ताभ्यां विभीषितश्चाहं युद्धाय मकरालये ॥ २१॥ ततोऽहं नालमालम्ब्य वारिमध्यमवातरम् । तदा तत्र मया दृष्टः पुरुषः परमाद्भुतः ॥ २२॥ मेघश्यामशरीरस्तु पीतवासाश्चतुर्भुजः । शेषशायी जगन्नाथो वनमालाविभूषितः ॥ २३॥ शङ्खचक्रगदापद्माद्यायुधैः सुविराजितः । तमद्राक्षं महाविष्णुं शेषपर्यङ्कशायिनम् ॥ २४॥ योगनिद्रासमाक्रान्तमविस्पन्दिनमच्युतम् । शयानं तं समालोक्य भोगिभोगोपरि स्थितम् ॥ २५॥ चिन्ता ममाद्भुता जाता किं करोमीति नारद । मया स्मृता तदा देवी स्तुता निद्रास्वरूपिणी ॥ २६॥ देहान्निर्गत्य सा देवी गगने संस्थिता शिवा । अवितर्क्यशरीरा सा दिव्याभरणमण्डिता ॥ २७॥ विष्णोर्देहं विहायाशु विरराज नभःस्थिता । उदतिष्ठदमेयात्मा तया मुक्तो जनार्दनः ॥ २८॥ पञ्चवर्षसहस्राणि कृतवान् युद्धमुत्तमम् । तदा विलोकितौ दैत्यौ हरिणा विनिपातितौ ॥ २९॥ उत्सङ्गं विमलं कृत्वा तत्रैव निहतौ च तौ । रुद्रस्तत्रैव सम्प्राप्तो यत्रावां संस्थितावुभौ ॥ ३०॥ त्रिभिः संवीक्षितास्मामिः स्वस्था देवी मनोहरा । संस्तुता परमा शक्तिरुवाचास्मानवस्थितान् ॥ ३१॥ कृपावलोकनैः कृत्वा पावनैर्मुदितानथ । देव्युवाच । काजेशाः स्वानि कार्याणि कुरुध्वं समतन्द्रिताः ॥ ३२॥ सृष्टिस्थितिविशिष्टानि हतावेतौ महासुरौ । कृत्वा स्वानि निकेतानि वसध्वं विगतज्वराः ॥ ३३॥ प्रजाश्चतुर्विधाः सर्वाः सृजध्वं स्वविभूतिभिः । ब्रह्मोवाच । तच्छ्रुत्वा वचनं तस्याः पेशलं सुखदं मृदु ॥ ३४॥ अब्रूम तामशक्तिः स्मः कथं कुर्मस्त्विमाः प्रजाः । न मही वितता मातः सर्वत्र विततं जलम् ॥ ३५॥ न भूतानि गुणाश्चापि तन्मात्राणीन्द्रियाणि च । तदाकर्ण्य वचोऽस्माकं शिवा जाता स्मितानना ॥ ३६॥ झटित्येवागतं तत्र विमानं गगनाच्छुभम् । सोवाचास्मिन्सुराः कामं विशध्वं गतसाध्वसाः ॥ ३७॥ विमाने ब्रह्मविष्ण्वीशा दर्शयाम्यद्य चाद्भुतम् । तन्निशम्य वचस्तस्या ओमित्युक्त्वा पुनर्वयम् ॥ ३८॥ समारुह्योपविष्टाः स्मो विमाने रत्नमण्डिते । मुक्तादामसुसंवीते किङ्किणीजालशब्दिते ॥ ३९॥ सुरसद्मनिभे रम्ये त्रयस्तत्राविशङ्किताः । सोपविष्टांस्ततो दृष्ट्वा देव्यस्मान्विजितेन्द्रियान् ॥ ४०॥ स्वशक्त्या तद्विमानं वै नोदयामास चाम्बरे ॥ ४१॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे ब्रह्मादीनाङ्गतिवर्णनं नाम द्वितीयोऽध्यायः ॥ ३.२॥

३.३ तृतीयोऽध्यायः । विमानस्थैर्हरादिभिर्देवीदर्शनम् ।

ब्रह्मोवाच । विमानं तन्मनोवेगं यत्र स्थानान्तरे गतम् । न जलं तत्र पश्यामो विस्मिताः स्मो वयं तदा ॥ १॥ वृक्षाः सर्वफला रम्याः कोकिलारावमण्डिताः । मही महीधराः कामं वनान्युपवनानि च ॥ २॥ नार्यश्च पुरुषाश्चैव पशवश्च सरिद्वराः । वाप्यः कूपास्तडागाश्च पल्वलानि च निर्झराः ॥ ३॥ पुरतो नगरं रम्यं दिव्यप्राकारमण्डितम् । यज्ञशालासमायुक्तं नानाहर्म्यविराजितम् ॥ ४॥ प्रत्यभिज्ञा तदा जाताप्यस्माकं प्रेक्ष्य तत्पुरम् । स्वर्गोऽयमिति केनासौ निर्मितोस्ति तदाद्भुतम् ॥ ५॥ राजानं देवसङ्काशं व्रजन्तं मृगयां वने । अस्माभिः संस्थिता दृष्टा विमानोपरि चाम्बिका ॥ ६॥ क्षणाच्चचाल गगने विमानं पवनेरितम् । मुहूर्ताद्वा ततः प्राप्तं देशे चान्ये मनोहरे ॥ ७॥ नन्दनं च वनं तत्र दृष्टमस्माभिरुत्तमम् । पारिजाततरुच्छायासंश्रिता सुरभिः स्थिता ॥ ८॥ चतुर्दन्तो गजस्तस्याः समीपे समवस्थितः । अप्सरसां तत्र वृन्दानि मेनकाप्रभृतीनि च ॥ ९॥ क्रीडन्ति विविधैर्भावैर्गाननृत्यसमन्वितैः । गन्धर्वाः शतशस्तत्र यक्षा विद्याधरास्तथा ॥ १०॥ मन्दारवाटिकामध्ये गायन्ति च रमन्ति च दृष्टः शतक्रतुस्तत्र पौलोम्या सहितः प्रभुः ॥ ११॥ वयं तु विस्मिताश्चास्म दृष्ट्वा त्रैविष्टपं तदा । यादःपतिं कुबेरं च यमं सूर्यं विभावसुम् ॥ १२॥ विलोक्य विस्मिताश्चास्म वयं तत्र सुरान्स्थितान् । तदा विनिर्गतो राजा पुरात्तस्मात्सुमण्डितात् ॥ १३॥ देवराज इवाक्षोभ्यो नरवाह्यावनौ स्थितः । विमानस्था वयं तच्च चचाल तरसागतम् ॥ १४॥ ब्रह्मलोकं तदा दिव्यं सर्वदेवनमस्कृतम् । तत्र ब्रह्माणमालोक्य विस्मितौ हरकेशवौ ॥ १५॥ सभायां तत्र वेदाश्च सर्वे साङ्गाः स्वरूपिणः । सागराः सरितश्चैव पर्वताः पन्नगोरगाः ॥ १६॥ मामूचतुश्चतुर्वक्त्रः कोऽयं ब्रह्मा सनातनः । ताववोचमहं नैव जाने सृष्टिपतिं पतिम् ॥ १७॥ कोऽहं कोऽयं किमर्थं वा भ्रमोऽयं मम चेश्वरौ । क्षणादथ विमानं तच्चचालाशु मनोजवम् ॥ १८॥ कैलासशिखरे प्राप्तं रम्ये यक्षगणान्विते । मन्दारवाटिकारम्ये कीरकोकिलकूजिते ॥ १९॥ वीणामुरजवाद्यैश्च नादिते सुखदे शिवे । यदा प्राप्तं विमानं तत्तदैव सदनाच्छुभात् ॥ २०॥ निर्गतो भगवाञ्छम्भुर्वृषारूढस्त्रिलोचनः । पञ्चाननो दशभुजः कृतसोमार्धशेखरः ॥ २१॥ व्याघ्रचर्मपरीधानो गजचर्मोत्तरीयकः । पार्ष्णिरक्षौ महावीरौ गजाननषडाननौ ॥ २२॥ शिवेन सह पुत्रौ द्वौ व्रजमानौ विरेजतुः । नन्दिप्रभृतयः सर्वे गणपाश्च वराश्च ते ॥ २३॥ जयशब्दं प्रयुञ्जाना व्रजन्ति शिवपृष्ठगाः । तं वीक्ष्य शङ्करं चान्यं विस्मितास्तत्र नारद ॥ २४॥ मातृभिः संशयाविष्टस्तत्राहं न्यवसं मुने । क्षणात्तस्माद्गिरेः श‍ृङ्गाद्विमानं वातरंहसा ॥ २५॥ वैकुण्ठसदनं प्राप्तं रमारमणमन्दिरम् । असम्भाव्या विभूतिश्च तत्र दृष्टा मया सुत ॥ २६॥ विसिष्मिये तदा विष्णुर्दृष्ट्वा तत्पुरमुत्तमम् । सदनाग्रे ययौ तावद्धरिः कमललोचनः ॥ २७॥ अतसीकुसुमाभासः पीतवासाश्चतुर्भुजः । द्विजराजाधिरूढश्च दिव्याभरणभूषितः ॥ २८॥ वीज्यमानस्तदा लक्ष्म्या कामिन्या चामरैः शुभैः । तं वीक्ष्य विस्मिताः सर्वे वयं विष्णुं सनातनम् ॥ २९॥ परस्परं निरीक्षन्तः स्थितास्तस्मिन् वरासने । ततश्चचाल तरसा विमानं वातरंहसा ॥ ३०॥ सुधासमुद्रः सम्प्राप्तौ मिष्टवारिमहोर्मिमान् । यादोगणसमाकीर्णश्चलद्वीचिविराजितः ॥ ३१॥ मन्दारपारिजाताद्यैः पादपैरतिशोभितः । नानास्तरणसंयुक्तो नानाचित्रविचित्रितः ॥ ३२॥ मुक्तादामपरिक्लिष्टो नानादामविराजितः । अशोकबकुलाख्यैश्च वृक्षैः कुरुबकादिभिः ॥ ३३॥ संवृतः सर्वतः सौम्यैः केतकीचम्पकैर्वृतः । कोकिलारावसङ्घुष्टो दिव्यगन्धसमन्वितः ॥ ३४॥ द्विरेफातिरणत्कारैरञ्जितः परमाद्भुतः । तस्मिन्द्वीपे शिवाकारः पर्यङ्कः सुमनोहरः ॥ ३५॥ रत्नालिखचितोऽत्यर्थं नानारत्नविराजितः । दृष्टोऽस्माभिर्विमानस्थैर्दूरतः परिमण्डितः ॥ ३६॥ नानास्तरणसञ्छन्न इन्द्रचापसमन्वितः । पर्यङ्कप्रवरे तस्मिन्नुपविष्टा वराङ्गना ॥ ३७॥ रक्तमाल्याम्बरधरा रक्तगन्धानुलेपना । सुरक्तनयना कान्ता विद्युत्कोटिसमप्रभा ॥ ३८॥ सुचारुवदना रक्तदन्तच्छदविराजिता । रमाकोट्यधिका कान्त्या सूर्यबिम्बनिभाखिला ॥ ३९॥ वरपाशाङ्कुशाभीष्टधरा श्रीभुवनेश्वरी । अदृष्टपूर्वा दृष्टा सा सुन्दरी स्मितभूषणा ॥ ४०॥ ह्रीङ्कारजपनिष्ठैस्तु पक्षिवृन्दैर्निषेविता । अरुणा करुणामूर्तिः कुमारी नवयौवना ॥ ४१॥ सर्वश‍ृङ्गारवेषाढ्या मन्दस्मितमुखाम्बुजा । उद्यत्पीनकुचद्वन्द्वनिर्जिताम्भोजकुड्मला ॥ ४२॥ नानामणिगणाकीर्णभूषणैरुपशोभिता । कनकाङ्गदकेयूरकिरीटपरिशोभिता ॥ ४३॥ कनकच्छ्रीचक्रताटङ्कविटङ्कवदनाम्बुजा । हृल्लेखा भुवनेशीति नामजापपरायणैः ॥ ४४॥ सखीवृन्दैः स्तुता नित्यं भुवनेशी महेश्वरी । हृल्लेखाद्याभिरमरकन्याभिः परिवेष्टिता ॥ ४५॥ अनङ्गकुसुमाद्याभिर्देवीभिः परिवेष्टिता । देवी षट्कोणमध्यस्था यन्त्रराजोपरि स्थिता ॥ ४६॥ दृष्ट्वा तां विस्मिताः सर्वे वयं तत्र स्थिताऽभवन् । केयं कान्ता च किं नाम न जानीमोऽत्र संस्थिताः ॥ ४७॥ सहस्रनयना रामा सहस्रकरसंयुता । सहस्रवदना रम्या भाति दूरादसंशयम् ॥ ४८॥ नाप्सरा नापि गन्धर्वी नेयं देवाङ्गना किल । इति संशयमापन्नास्तत्र नारद संस्थिताः ॥ ४९॥ तदाऽसौ भगवान्विष्णुर्दृष्ट्वा तां चारुहासिनीम् । उवाचाम्बां स्वविज्ञानात्कृत्वा मनसि निश्चयम् ॥ ५०॥ एषा भगवती देवी सर्वेषां कारणं हि नः । महाविद्या महामाया पूर्णा प्रकृतिरव्यया ॥ ५१॥ दुर्ज्ञेयाऽल्पधियां देवी योगगम्या दुराशया । इच्छा परात्मनः कामं नित्यानित्यस्वरूपिणी ॥ ५२॥ दुराराध्याऽल्पभाग्यैश्च देवी विश्वेश्वरी शिवा । वेदगर्भा विशालाक्षी सर्वेषामादिरीश्वरी ॥ ५३॥ एषा संहृत्य सकलं विश्वं क्रीडति सङ्क्षये । लिङ्गानि सर्वजीवानां स्वशरीरे निवेश्य च ॥ ५४॥ सर्वबीजमयी ह्येषा राजते साम्प्रतं सुरौ । विभूतयः स्थिताः पार्श्वे पश्यतां कोटिशः क्रमात् ॥ ५५॥ दिव्याभरणभूषाढ्या दिव्यगन्धानुलेपनाः । परिचर्यापराः सर्वाः पश्यतां ब्रह्मशङ्करौ ॥ ५६॥ धन्या वयं महाभागाः कृतकृत्याः स्म साम्प्रतम् । यदत्र दर्शनं प्राप्तं भगवत्याः स्वयं त्विदम् ॥ ५७॥ तपस्तप्तं पुरा यत्नात्तस्येदं फलमुत्तमम् । अन्यथा दर्शनं कुत्र भवेदस्माकमादरात् ॥ ५८॥ पश्यन्ति पुण्यपुञ्जा ये ये वदान्यास्तपस्विनः । रागिणो नैव पश्यन्ति देवीं भगवतीं शिवाम् ॥ ५९॥ मूलप्रकृतिरेवैषा सदा पुरुषसङ्गता । ब्रह्माण्डं दर्शयत्येषा कृत्वा वै परमात्मने ॥ ६०॥ द्रष्टाऽसौ दृश्यमखिलं ब्रह्माण्डं देवताः सुरौ । तस्यैषा कारणं सर्वा माया सर्वेश्वरी शिवा ॥ ६१॥ क्वाहं वा क्व सुराः सर्वे रम्भाद्याः सुरयोषितः । लक्षांशेन तुलामस्या न भवामः कथञ्चन ॥ ६२॥ सैषा वराङ्गना नाम या वै दृष्टा महार्णवे । बालभावे महादेवी दोलयन्तीव मां मुदा ॥ ६३॥ शयनं वटपत्रे च पर्यङ्के सुस्थिरे दृढे । पादाङ्गुष्ठं करे कृत्वा निवेश्य मुखपङ्कजे ॥ ६४॥ लेलिहन्तञ्च क्रीडन्तमनेकैबालचेष्टितैः । रममाणं कोमलाङ्गं वटपत्रपुटे स्थितम् ॥ ६५॥ गायन्ती दोलयन्ती च बालभावान्मयि स्थिते । सेयं सुनिश्चितं ज्ञातं जातं मे दर्शनादिव ॥ ६६॥ कामं नो जननी सैषा श‍ृणु तं प्रवदाम्यहम् । अनुभूतं मया पूर्वं प्रत्यभिज्ञा समुत्थिता ॥ ६७॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे विमानस्थैर्हरादिभिर्देवीदर्शनं नाम तृतीयोऽध्यायः ॥ ३.३॥

३.४ चतुर्थोऽध्यायः । विष्णुना कृतं देवीस्तोत्रम् ।

ब्रह्मोवाच । इत्युक्त्वा भगवान्विष्णुः पुनराह जनार्दनः । वयं गच्छेम पार्श्वेऽस्याः प्रणमन्तः पुनः पुनः ॥ १॥ सेयं वरा महामाया दास्यत्येषा वरान् हि नः । स्तुवामः सन्निधिं प्राप्य निर्भयाश्चरणान्तिके ॥ २॥ यदि नो वारयिष्यन्ति द्वारस्थाः परिचारकाः । पठिष्यामश्च तत्रस्थाः स्तुतिं देव्याः समाहिताः ॥ ३॥ ब्रह्मोवाच । इत्युक्ते हरिणा वाक्ये सुप्रहृष्टौ सुसंस्थितौ । जातौ प्रमुदितौ कामं निकटे गमनाय च ॥ ४॥ ओमित्युक्त्वा हरिं सर्वे विमानात्त्वरितास्त्रयः । उत्तीर्य निर्गता द्वारि शङ्कमाना मनस्यलम् ॥ ५॥ द्वारस्थान् वीक्ष्य तान्सर्वान्देवी भगवती तदा । स्मितं कृत्वा चकाराशु तांस्त्रीन्स्त्रीरूपधारिणः ॥ ६॥ वयं युवतयो जाताः सुरूपाश्चारुभूषणाः । विस्मयै परमं प्राप्ता गतास्तत्सन्निधिं पुनः ॥ ७॥ सा दृष्ट्वा नः स्थितांस्तत्र स्त्रीरूपांश्चरणान्तिके । व्यलोकयत चार्वङ्गी प्रेमसम्पूर्णया दृशा ॥ ८॥ प्रणम्य तां महादेवीं पुरतः संस्थिता वयम् । परस्परं लोकयन्तः स्त्रीरूपाश्चारुभूषणाः ॥ ९॥ पादपीठं प्रेक्षमाणा नानामणिविभूषितम् । सूर्यकोटिप्रतीकाशं स्थितास्तत्र वयं त्रयः ॥ १०॥ काश्चिद्रक्ताम्बरास्तत्र सहचर्यः सहस्रशः । काश्चिन्नीलाम्बरा नार्यस्तथा पीताम्बराः शुभाः ॥ ११॥ देव्यः सर्वाः शुभाकारा विचित्राम्बरभूषणाः । विरेजुः पार्श्वतस्तस्याः परिचर्यापराः किल ॥ १२॥ जगुश्च ननृतुश्चान्याः पर्युपासन्त ताः स्त्रियः । वीणामारुतवाद्यानि वादयन्तो मुदान्विताः ॥ १३॥ श‍ृणु नारद वक्ष्यामि यद्दृष्टं तत्र चाद्भुतम् । नखदर्पणमध्ये वै देव्याश्चरणपङ्कजे ॥ १४॥ ब्रह्माण्डमखिलं सर्वं तत्र स्थावरजङ्गमम् । अहं विष्णुश्च रुद्रश्च वायुरग्निर्यमो रविः ॥ १५॥ वरुणः शीतगुस्त्वष्टा कुबेरः पाकशासनः । पर्वताः सागरा नद्यो गन्धर्वाप्सरसस्तथा ॥ १६॥ विश्वावसुश्चित्रकेतुः श्वेतश्चित्राङ्गदस्तथा । नारदस्तुम्बुरुश्चैव हाहाहूहूस्तथैव च ॥ १७॥ अश्विनौ वसवः साध्याः सिद्धाश्च पितरस्तथा । नागाः शेषादयः सर्वे किन्नरोरगराक्षसाः ॥ १८॥ वैकुण्ठो ब्रह्मलोकश्च कैलासः पर्वतोत्तमः । सर्वं तदखिलं दृष्टं नखमध्यस्थितं च नः ॥ १९॥ मज्जन्मपङ्कजं तत्र स्थितोऽहं चतुराननः । शेषशायी जगन्नाथस्तथा च मधुकैटभौ ॥ २०॥ ब्रह्मोवाच । एवं दृष्टं मया तत्र पादपद्मनखे स्थितम् । विस्मतोऽहं ततो वीक्ष्य किमेतदिति शङ्कितः ॥ २१॥ विष्णुश्च विस्मयाविष्टः शङ्करश्च तथा स्थितः । तां तदा मेनिरे देवीं वयं विश्वस्य मातरम् ॥ २२॥ ततो वर्षशतं पूर्णं व्यतिक्रान्तं प्रपश्यतः । सुधामये शिवे द्वीपे विहारं विविधं तदा ॥ २३॥ सख्य इव तदा तत्र मेनिरेऽस्मानवस्थितान् । देव्यः प्रमुदिताकारा नानाभरणमण्डिताः ॥ २४॥ वयमप्यतिरम्यत्वाद्बभूविम विमोहिताः । प्रहृष्टमनसः सर्वे पश्यन्भावान्मनोरमान् ॥ २५॥ एकदा तां महादेवीं देवीं श्रीभुवनेश्वरीम् । तुष्टाव भगवान्विष्णुर्युवतीभावसंस्थितः ॥ २६॥ श्रीभगवानुवाच । नमो देव्यै प्रकृत्यै च विधात्र्यै सततं नमः । कल्याणै कामदायै च वृद्ध्यै सिद्ध्यै नमो नमः ॥ २७॥ सच्चिदानन्दरूपिण्यै संसारारणये नमः । पञ्चकृत्यविधात्र्यै ते भुवनेश्यै नमो नमः ॥ २८॥ सर्वाधिष्टानरूपायै कूटस्थायै नमो नमः । अर्धमात्रार्थभूतायै हृल्लेखायै नमो नमः ॥ २९॥ ज्ञातं मयाऽखिलमिदं त्वयि सन्निविष्टं त्वत्तोऽस्य सम्भवलयावपि मातरद्य । शक्तिश्च तेऽस्य करणे विततप्रभावा ज्ञाताऽधुना सकललोकमयीति नूनम् ॥ ३०॥ विस्तार्य सर्वमखिलं सदसद्विकारं सन्दर्शयस्यविकलं पुरुषाय काले । तत्त्वैश्च षोडशभिरेव च सप्तभिश्च भासीन्द्रजालमिव नः किल रञ्जनाय ॥ ३१॥ न त्वामृते किमपि वस्तुगतं विभाति व्याप्यैव सर्वमखिलं त्वमवस्थिताऽसि । शक्तिं विना व्यवहृतो पुरुषोऽप्यशक्तो वम्भण्यते जननि बुद्धिमता जनेन ॥ ३२॥ प्रीणासि विश्वमखिलं सततं प्रभावैः स्वैस्तेजसा च सकलं प्रकटीकरोषि । अत्स्येव देवि तरसा किल कल्पकाले को वेद देवि चरितं तव वै भवस्य ॥ ३३॥ त्राता वयं जननि ते मधुकैटभाभ्यां लोकाश्च ते सुवितताः खलु दर्शिता वै । नीताः सुखस्य भवने परमां च कोटिं यद्दर्शनं तव भवानि महाप्रभावम् ॥ ३४॥ नाहं भवो न च विरिञ्चि विवेद मातः कोऽन्यो हि वेत्ति चरितं तव दुर्विभाव्यम् । कानीह सन्ति भुवनानि महाप्रभावे ह्यस्मिन्भवानि रचिते रचनाकलापे ॥ ३५॥ अस्माभिरत्र भुवने हरिरन्य एव दृष्टः शिवः कमलजः प्रथितप्रभावः । अन्येषु देवि भुवनेपु न सन्ति किं ते किं विद्म देवि विततं तव सुप्रभावम् ॥ ३६॥ याचेऽम्ब तेऽङ्घ्रिकमलं प्रणिपत्य कामं चित्ते सदा वसतु रूपमिदं तवैतत् । नामापि वक्त्रकुहरे सततं तवैव सन्दर्शनं तव पदाम्बुजयोः सदैव ॥ ३७॥ भृत्योऽयमस्ति सततं मयि भावनीयं त्वां स्वामिनीति मनसा ननु चिन्तयामि । एषाऽऽवयोरविरता किल देवि भूया- द्व्याप्तिः सदैव जननी सुतयोरिवार्थे ॥ ३८॥ त्वं वेत्सि सर्वमखिलं भुवनप्रपञ्चं सर्वज्ञता परिसमाप्तिनितान्तभूमिः । किं पामरेण जगदम्ब निवेदनीयं यद्युक्तमाचर भवानि तवेङ्गितं स्यात् ॥ ३९॥ ब्रह्मा सृजत्यवति विष्णुरुमापतिश्च संहारकारक इयं तु जने प्रसिद्धिः । किं सत्यमेतदपि देवि तवेच्छया वै कर्तुं क्षमा वयमजे तव शक्तियुक्ताः ॥ ४०॥ धात्री धराधरसुते न जगद्बिभर्ति आधारशक्तिरखिलं तव वै बिभर्ति । सूर्योऽपि भाति वरदे प्रभया युतस्ते त्वं सर्वमेतदखिलं विरजा विभासि ॥ ४१॥ ब्रह्माऽहमीश्वरवरः किल ते प्रभावा- त्सर्वे वयं जनियुता न यदा तु नित्याः । केऽन्ये सुराः शतमखप्रमुखाश्च नित्या नित्या त्वमेव जननी प्रकृतिः पुराणा ॥ ४२॥ त्वं चेद्भवानि दयसे पुरुषं पुराणं जानेऽहमद्य तव सन्निधिगः सदैव । नोचेदहं विभुरनादिरनीह ईशो विश्वात्मधीरिति तमःप्रकृतिः सदैव ॥ ४३॥ विद्या त्वमेव ननु बुद्धिमतां नराणां शक्तिस्त्वमेव किल शक्तिमतां सदैव । त्वं कीर्तिकान्तिकमलामलतुष्टिरूपा मुक्तिप्रदा विरतिरेव मनुष्यलोके ॥ ४४॥ गायत्र्यसि प्रथमवेदकला त्वमेव स्वाहा स्वधा भगवती सगुणार्धमात्रा । आम्नाय एव विहितो निगमो भवत्यै सञ्जीवनाय सततं सुरपूर्वजानाम् ॥ ४५॥ मोक्षार्थमेव रचयस्यखिलं प्रपञ्चं तेषां गताः खलु यतो ननु जीवभावम् । अंशा अनादिनिधनस्य किलानघस्य पूर्णार्णवस्य वितता हि यथा तरङ्गाः ॥ ४६॥ जीवो यदा तु परिवेत्ति तवैव कृत्यं त्वं संहरस्यखिलमेतदिति प्रसिद्धम् । नाट्यं नटेन रचितं वितथेऽन्तरङ्गे कार्ये कृते विरमसे प्रथितप्रभावा ॥ ४७॥ त्राता त्वमेव मम मोहमयाद्भवाब्धे- स्त्वामम्बिके सततमेमि महार्तिदे च । रागादिभिर्विरचिते वितथे किलान्ते मामेव पाहि बहुदुःखकरे च काले ॥ ४८॥ नमो देवि महाविद्ये नमामि चरणौ तव । सदा ज्ञानप्रकाशं मे देहि सर्वार्थदे शिवे ॥ ४९॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे विष्णुना कृतं देवीस्तोत्रं नाम चतुर्थोऽध्यायः ॥ ३.४॥

३.५ पञ्चमोऽध्यायः । हरब्रह्मकृतस्तुतिवर्णनम् ।

ब्रह्मोवाच । इत्युक्त्वा विरते विष्णौ देवदेवे जनार्दने । उवाच शङ्करः शर्वः प्रणतः पुरतः स्थितः ॥ १॥ शिव उवाच । यदि हरिस्तव देवि विभावज- स्तदनु पद्मज एव तवोद्भवः । किमहमत्र तवापि न सद्गुणः सकललोकविधौ चतुरा शिवे ॥ २॥ त्वमसि भूः सलिलं पवनस्तथा खमपि वह्निगुणश्च तथा पुनः । जननि तानि पुनः करणानि च त्वमसि बुद्धिमनोऽप्यथ हङ्कृतिः ॥ ३॥ न च विदन्ति वदन्ति च येऽन्यथा हरिहराजकृतं निखिलं जगत् । तव कृतास्त्रय एव सदैव ते विरचयन्ति जगत्सचराचरम् ॥ ४॥ अवनिवायुखवह्निजलादिभिः सविषयैः सगुणैश्च जगद्भवेत् । यदि तदा कथमद्य च तत्स्फुटं प्रभवतीति तवाम्ब कलामृते ॥ ५॥ भवसि सर्वमिदं सचराचरं त्वमजविष्णुशिवाकृतिकल्पितम् । विविधवेषविलासकुतूहलै- र्विरमसे रमसेऽम्ब यथारुचि ॥ ६॥ सकललोकसिसृक्षुरहं हरिः कमलभूश्च भवाम यदाऽम्बिके । तव पदाम्बुजपांसुपरिग्रहं समधिगम्य तदा ननु चक्रिम ॥ ७॥ यदि दयार्द्रमना न सदाम्बिके कथमहं विहितश्च तमोगुणः । कमलजश्च रजोगुणसम्भवः सुविहितः किमु सत्त्वगुणो हरिः ॥ ८॥ यदि न ते विषमा मतिरम्बिके कथमिदं बहुधा विहितं जगत् । सचिवभूपतिभृत्यजनावृतं बहुधनैरधनैश्च समाकुलम् ॥ ९॥ तव गुणास्रय एव सदा क्षमाः प्रकटनावनसंहरणेषु वै । हरिहरद्रुहिणाश्च क्रमात्त्वया विरचितास्त्रिजगतां किल कारणम् ॥ १०॥ परिचितानि मया हरिणा तथा कमलजेन विमानगतेन वै । पथिगतैर्भुवनानि कृतानि वा कथय केन भवानि नवानि च ॥ ११॥ सृजसि पासि जगज्जगदम्बिके स्वकलया कियदिच्छसि नाशितुम् । रमयसे स्वपतिं पुरुषं सदा तव गतिं न हि विद्म वयं शिवे ॥ १२॥ जननि देहि पदाम्बुजसेवनं युवतिभागवतानपि नः सदा । पुरुषतामधिगम्य पदाम्बुजा- द्विरहिताः क्व लभेम सुखं स्फुटम् ॥ १३॥ न रुचिरस्ति ममाम्ब पदाम्बुजं तव विहाय शिवे भुवनेष्वलम् । निवसितुं नरदेहमवाप्य च त्रिभुवनस्य पतित्वमवाप्य वै ॥ १४॥ सुदति नास्ति मनागपि मे रति- र्युवतिभावमवाप्य तवान्तिके । पुरुषता क्व सुखाय भवत्यलं तव पदं न यदीक्षणगोचरम् ॥ १५॥ त्रिभुवनेषु भवत्वियमम्बिके मम सदैव हि कीर्तिरनाविला । युवतिभावमवाप्य पदाम्बुजं परिचितं तव संसृतिनाशनम् ॥ १६॥ भुवि विहाय तवान्तिकसेवनं क इह वाञ्छति राज्यमकण्टकम् । त्रुटिरसौ किल याति युगात्मतां न निकटं यदि तेऽङ्घ्रिसरोरुहम् ॥ १७॥ तपसि ये निरता मुनयोऽमला- स्तव विहाय पदाम्बुजपूजनम् । जननि ते विधिना किल वञ्चिताः परिभवो विभवे परिकल्पितः ॥ १८॥ न तपसा न दमेन समाधिना न च तथा विहितैः क्रतुभिर्यथा । तव पदाब्जपरागनिषेवणा- द्भवति मुक्तिरजे भवसागरात् ॥ १९॥ कुरु दयां दयसे यदि देवि मां कथय मन्त्रमनाविलमद्भुतम् । समभवं प्रजपन्सुखितो ह्यहं सुविशदं च नवार्णमनुत्तमम् ॥ २०॥ प्रथमजन्मनि चाधिगतो मया तदधुना न विभाति नवाक्षरः । कथय मां मनुमद्य भवार्णवा- ज्जननि तारय तारय तारके ॥ २१॥ इत्युक्ता सा तदा देवी शिवेनाद्भुततेजसा । उच्चचाराम्बिका मन्त्रं प्रस्फुटं च नवाक्षरम् ॥ २२॥ तं गृहीत्वा महादेवः परां मुदमवाप ह । प्रणम्य चरणौ देव्यास्तत्रैवावस्थितः शिवः ॥ २३॥ जपन्नवाक्षरं मन्त्रं कामदं मोक्षदं तथा । बीजयुक्तं शुभोच्चारं शङ्करस्तस्थिवांस्तदा ॥ २४॥ तं तथाऽवस्थितं दृष्ट्वा शङ्करं लोकशङ्करम् । अवोचं तां महामायां संस्थितोऽहं पदान्तिके ॥ २५॥ न वेदास्त्वामेवं कलयितुमिहासन्नपटवो यतस्ते नोचुस्त्वां सकलजनधात्रीमविकलाम् । स्वधाभूता देवी सकलमखहोमेषु विहिता तदा त्वं सर्वज्ञा जननि खलु जाता त्रिभुवने ॥ २६॥ कर्ताऽहं प्रकरोमि सर्वमखिलं ब्रह्माण्डमत्यद्भुतं कोऽन्योस्तीह चराचरे त्रिभुवने मत्तः समर्थः पुमान् । धन्योऽस्म्यत्र न संशयः किल यदा ब्रह्माऽस्मि लोकातिगो मग्नोऽहं भवसागरे प्रवितते गर्वाभिवेशादिति ॥ २७॥ अद्याहं तव पादपङ्कजपरागादानगर्वेण वै धन्योऽस्मीति यथार्थवादनिपुणो जातः प्रसादाच्च ते । याचे त्वां भवभीतिनाशचतुरां मुक्तिप्रदां चेश्वरीं हित्वा मोहकृतं महार्तिनिगडं त्वद्भक्तियुक्तं कुरु ॥ २८॥ अतोऽहञ्च जातो विमुक्तः कथं स्यां सरोजादमेयात्त्वदाविष्कृताद्वै । तवाज्ञाकरः किङ्करोऽस्मीति नूनं शिवे पाहि मां मोहमग्नं भवाब्धौ ॥ २९॥ न जानन्ति ये मानवास्ते वदन्ति प्रभुं मां तवाद्यं चरित्रं पवित्रम् । यजन्तीह ये याजकाः स्वर्गकामा न ते ते प्रभावं विदन्त्येव कामम् ॥ ३०॥ त्वया निर्मितोऽहं विधित्वे विहारं विकर्तुं चतुर्धा विधायादिसर्गम् । अहं वेद्मि कोऽन्यो विवेदातिमाये क्षमस्वापराधं त्वहङ्कारजं मे ॥ ३१॥ श्रमं येऽष्टधा योगमार्गे प्रवृत्ताः प्रकुर्वन्ति मूढाः समाधौ स्थिता वै । न जानन्ति ते नाम मोक्षप्रदं वा समुच्चारितं जातु मातर्मिषेण ॥ ३२॥ विचारे परे तत्त्वसङ्ख्याविधाने पदे मोहिता नाम ते संविहाय । न किं ते विमूढा भवाब्धौ भवानि त्वमेवासि संसारमुक्तिप्रदा वै ॥ ३३॥ परं तत्त्वविज्ञानमाद्यैर्जनैर्यै- रजे चानुभूतं त्यजन्त्येव ते किम् । निमेषार्धमात्रं पवित्रं चरित्रं शिवा चाम्बिका शक्तिरीशेति नाम ॥ ३४॥ न किं त्वं समर्थाऽसि विश्वं विधातुं दृशैवाशु सर्वं चतुर्धा विभक्तम् । विनोदार्थमेवं विधिं मां विधाया- दिसर्गे किलेदं करोषीति कामम् ॥ ३५॥ हरिः पालकः किं त्वयाऽसौ मधोर्वा तथा कैटभाद्रक्षितः सिन्धुमध्ये । हरः संहृतः किं त्वयाऽसौ न काले कथं मे भ्रुवोर्मध्यदेशात्स जातः ॥ ३६॥ न ते जन्म कुत्रापि दृष्टं श्रुतं वा कुतः सम्भवस्ते न कोऽपीह वेद । किलाद्यासि शक्तिस्त्वमेका भवानि स्वतन्त्रैः समस्तैरतो बोधिताऽसि ॥ ३७॥ त्वया संयुतोऽहं विकर्तुं समर्थो हरिस्त्रातुमम्ब त्वया संयुतश्च । हरः सम्प्रहर्तुं त्वयैवेह युक्तः क्षमा नाद्य सर्वे त्वया विप्रयुक्ताः ॥ ३८॥ यथाऽहं हरिः शङ्करः किं तथाऽन्ये न जाता न सन्तीह नो वाऽभविष्यन् । न मुह्यन्ति केऽस्मिंस्तवात्यन्तचित्रे विनोदे विवादास्पदेऽल्पाशयानाम् ॥ ३९॥ अकर्ता गुणस्पष्ट एवाद्य देवो निरीहोऽनुपाधिः सदैवाकलश्च । तथापीश्वरस्ते वितीर्णं विनोदं सुसम्पश्यतीत्याहुरेवं विधिज्ञाः ॥ ४०॥ दृष्टादृष्टविभेदेऽस्मिन्प्राक्त्वत्तो वै पुमान्परः । नान्यः कोऽपि तृतीयोऽस्ति प्रमेये सुविचारिते ॥ ४१॥ न मिथ्या वेदवाक्यं वै कल्पनीयं कदाचन । विरोधोऽयं मयाऽत्यन्तं हृदये तु विशङ्कितः ॥ ४२॥ एकमेवाद्वितीयं यद्ब्रह्म वेदा वदन्ति वै । सा किं त्वं वाप्यसौ वा किं सन्देहं विनिवर्तय ॥ ४३॥ निःसंशयं न मे चेतः प्रभवत्यविशङ्कितम् । द्वित्वैकत्वविचारेऽस्मिन्निमग्नं क्षुल्लकं मनः ॥ ४४॥ स्वमुखेनापि सन्देहं छेत्तुमर्हसि मामकम् । पुण्यभोगाच्च मे प्राप्ता सङ्गतिस्तव पादयोः ॥ ४५॥ पुमानसि त्वं स्त्री वासि वद विस्तरतो मम । ज्ञात्वाऽहं परमां शक्तिं मुक्तः स्यां भवसागरात् ॥ ४६॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे हरब्रह्मकृतस्तुतिवर्णनं पञ्चमोऽध्यायः ॥ ३.५॥

३.६ षष्ठोऽध्यायः । ब्रह्मणे श्रीदेव्या उपदेशवर्णनम् ।

ब्रह्मोवाच । इति पृष्टा मया देवी विनयावनतेन च । उवाच वचनं श्लक्ष्णमाद्या भगवती हि सा ॥ १॥ देव्युवाच । सदैकत्वं न भेदोऽस्ति सर्वदैव ममास्य च । योऽसौ साहमहं योऽसौ भेदोऽस्ति मतिविभ्रमात् ॥ २॥ आवयोरन्तरं सूक्ष्मं यो वेद मतिमान्हि सः । विमुक्तः स तु संसारान्मुच्यते नात्र संशयः ॥ ३॥ एकमेवाद्वितीयं वै ब्रह्म नित्यं सनातनम् । द्वैतभावं पुनर्याति काल उत्पित्सुसंज्ञके ॥ ४॥ यथा दीपस्तथोपाधेर्योगात्सञ्जायते द्विधा । छायेवादर्शमध्ये वा प्रतिबिम्बं तथावयोः ॥ ५॥ भेद उत्पत्तिकाले वै सर्गार्थं प्रभवत्यज । दृश्यादृश्यविभेदोऽयं द्वैविध्ये सति सर्वथा ॥ ६॥ नाहं स्त्री न पुमांश्चाहं न क्लीबं सर्गसङ्क्षये । सर्गे सति विभेदः स्यात्कल्पितोऽयं धिया पुनः ॥ ७॥ अहं बुद्धिरहं श्रीश्च धृतिः कीर्तिः स्मृतिस्तथा । श्रद्धा मेधा दया लज्जा क्षुधा तृष्णा तथा क्षमा ॥ ८॥ कान्तिः शान्तिः पिपासा च निद्रा तन्द्रा जराजरा । विद्याविद्या स्पृहा वाञ्छा शक्तिश्चाशक्तिरेव च ॥ ९॥ वसा मज्जा च त्वक्चाहं दृष्टिर्वागनृतानृता । परा मध्या च पश्यन्ती नाड्योऽहं विविधाश्च याः ॥ १०॥ किं नाहं पश्य संसारे मद्वियुक्तं किमस्ति हि । सर्वमेवाहमित्येवं निश्चयं विद्धि पद्मज ॥ ११॥ एतैर्मे निश्चितै रूपैर्विहीनं किं वदस्व मे । तस्मादहं विधे चास्मिन्सर्गे वै वितताभवम् ॥ १२॥ नूनं सर्वेषु देवेषु नानानामधरा ह्यहम् । भवामि शक्तिरूपेण करोमि च पराक्रमम् ॥ १३॥ गौरी ब्राह्मी तथा रौद्री वाराही वैष्णवी शिवा । वारूणी चाथ कौबेरी नारसिंही च वासवी ॥ १४॥ उत्पन्नेषु समस्तेषु कार्येषु प्रविशामि तान् । करोमि सर्वकार्याणि निमित्तं तं विधाय वै ॥ १५॥ जले शीतं तथा वह्नावौष्ण्यं ज्योतिर्दिवाकरे । निशानाथे हिमा कामं प्रभवामि यथा तथा ॥ १६॥ मया त्यक्तं विधे नूनं स्पन्दितुं न क्षमं भवेत् । जीवजातं च संसारे निश्चयोऽयं ब्रुवे त्वयि ॥ १७॥ अशक्तः शङ्करो हन्तुं दैत्यान्किल मयोज्झितः । शक्तिहीनं नरं ब्रूते लोकश्चैवातिदुर्बलम् ॥ १८॥ रुद्रहीनं विष्णुहीनं न वदन्ति जनाः किल । शक्तिहीनं यथा सर्वे प्रवदन्ति नराधमम् ॥ १९॥ पतितः स्खलितो भीतः शान्तः शत्रुवशं गतः । अशक्तः प्रोच्यते लोके नारुद्रः कोऽपि कथ्यते ॥ २०॥ तद्विद्धि कारणं शक्तिर्यथा त्वं च सिसृक्षसि । भविता च यदा युक्तः शक्त्या कर्ता तदाखिलम् ॥ २१॥ तथा हरिस्तथा शम्भुस्तथेन्द्रोऽथ विभावसुः । शशी सूर्यो यमस्त्वष्टा वरुणः पवनस्तथा ॥ २२॥ धरा स्थिरा तदा धर्तुं शक्तियुक्ता यदा भवेत् । अन्यथा चेदशक्ता स्यात्परमाणोश्च धारणे ॥ २३॥ तथा शेषस्तथा कूर्मो येऽन्ये सर्वे च दिग्गजाः । मद्युक्ता वै समर्थाश्च स्वानि कार्याणि साधितुम् ॥ २४॥ जलं पिबामि सकलं संहरामि विभावसुम् । पवनं स्तम्भयाम्यद्य यदिच्छामि तथाचरम् ॥ २५॥ तत्त्वानां चैव सर्वेषां कदापि कमलोद्भव । असतां भावसन्देहः कर्तव्यो न कदाचन ॥ २६॥ कदाचित्प्रागभावः स्यात्प्रध्वंसाभाव एव वा । मृत्पिण्डेषु कपालेषु घटाभावो यथा तथा ॥ २७॥ अद्यात्र पृथिवी नास्ति क्व गतेति विचारणे । सञ्जाता इति विज्ञेया अस्यास्तु परमाणवः ॥ २८॥ शाश्वतं क्षणिकं शून्यं नित्यानित्यं सकर्तुकम् । अहङ्काराग्रिमञ्चैव सप्तभेदैर्विवक्षितम् ॥ २९॥ गृहाणाज महतत्त्वमहङ्कारस्तदुद्भवः । ततः सर्वाणि भूतानि रचयस्व यथा पुरा ॥ ३०॥ व्रजन्तु स्वानि धिष्ण्यानि विरच्य निवसन्तु वः । स्वानि स्वानि च कार्याणि कुर्वन्तु दैवभाविताः ॥ ३१॥ गृहाणेमां विधे शक्तिं सुरूपां चारुहासिनीम् । महासरस्वतीं नाम्ना रजोगुणयुतां वराम् ॥ ३२॥ श्वेताम्बरधरां दिव्यां दिव्यभूषणभूषिताम् । वरासनसमारूढां क्रीडार्थं सहचारिणीम् ॥ ३३॥ एषा सहचरी नित्यं भविष्यति वराङ्गना । मावमंस्था विभूतिं मे मत्वा पूज्यतमां प्रियाम् ॥ ३४॥ गच्छ त्वमनया सार्धं सत्यलोकं बताशु वै । बीजाच्चतुर्विधं सर्वं समुत्पादय साम्प्रतम् ॥ ३५॥ लिङ्गकोशाश्च जीवैस्तैः सहिताः कर्मभिस्तथा । वर्तन्ते संस्थिताः काले तान्कुरु त्वं यथा पुरा ॥ ३६॥ कालकर्मस्वभावाख्यैः कारणैः सकलं जगत् । स्वभावस्वगुणैर्युक्तं पूर्ववत्सचराचरम् ॥ ३७॥ माननीयस्त्वया विष्णुः पूजनीयश्च सर्वदा । सत्त्वगुणप्रधानत्वादधिकः सर्वतः सदा ॥ ३८॥ यदा यदा हि कार्यं वो भविष्यति दुरत्ययम् । करिष्यति पृथिव्यां वै अवतारं तदा हरिः ॥ ३९॥ तिर्यग्योनावथान्यत्र मानुषीं तनुमाश्रितः । दानवानां विनाशं वै करिष्यति जनार्दनः ॥ ४०॥ भवोऽयं ते सहायश्च भविष्यति महाबलः । समुत्पाद्य सुरान्सर्वान्विहरस्व यथासुखम् ॥ ४१॥ ब्राह्मणाः क्षत्रिया वैश्या नानायज्ञैः सदक्षिणैः । यजिष्यन्ति विधानेन सर्वान्वः सुसमाहिताः ॥ ४२॥ मन्नामोच्चारणात्सर्वे मखेषु सकलेषु च । सदा तृप्ताश्च सन्तुष्टा भविष्यध्वं सुराः किल ॥ ४३॥ शिवश्च माननीयो वै सर्वथा यत्तमोगुणः । यज्ञकार्येषु सर्वेषु पूजनीयः प्रयत्नतः ॥ ४४॥ यदा पुनः सुराणां वै भयं दैत्याद्भविष्यति । शक्तयो मे तदोत्पन्ना हरिष्यन्ति सुविग्रहाः ॥ ४५॥ वाराही वैष्णवी गौरी नारसिंही सदाशिवा । एताश्चान्याश्च कार्याणि कुरु त्वं कमलोद्भव ॥ ४६॥ नवाक्षरमिमं मन्त्रं बीजध्यानयुतं सदा । जपन्सर्वाणि कार्याणि कुरु त्वं कमलोद्भव ॥ ४७॥ मन्त्राणामुत्तमोऽयं वै त्वं जानीहि महामते । हृदये ते सदा धार्यः सर्वकामार्थसिद्धये ॥ ४८॥ इत्युक्त्वा मां जगन्माता हरिं प्राह शुचिस्मिता । विष्णो व्रज गृहाणेमां महालक्ष्मीं मनोहराम् ॥ ४९॥ सदा वक्षःस्थले स्थाने भविता नात्र संशयः । क्रीडार्थं ते मया दत्ता शक्तिः सर्वार्थदा शिवा ॥ ५०॥ त्वयेयं नावमन्तव्या माननीया च सर्वदा । लक्ष्मीनारायणाख्योऽयं योगो वै विहितो मया ॥ ५१॥ जीवनार्थं कृता यज्ञा देवानां सर्वथा मया । अविरोधेन सङ्गेन वर्तितव्यं त्रिभिः सदा ॥ ५२॥ त्वं च वेधाः शिवस्त्वेते देवा मद्गुणसम्भवाः । मान्याः पूज्याश्च सर्वेषां भविष्यन्ति न संशयः ॥ ५३॥ ये विभेदं करिष्यन्ति मानवा मूढचेतसः । निरयं ते गमिष्यन्ति विभेदान्नात्र संशयः ॥ ५४॥ यो हरिः स शिवः साक्षाद्यः शिवः स स्वयं हरिः । एतयोर्भेदमातिष्ठन्नरकाय भवेन्नरः ॥ ५५॥ तथैव द्रुहिणो ज्ञेयो नात्र कार्या विचारणा । अपरो गुणभेदोऽस्ति श‍ृणु विष्णो ब्रवीमि ते ॥ ५६॥ मुख्यः सत्त्वगुणस्तेऽस्तु परमात्मविचिन्तने । गौणत्वेऽपि परौ ख्यातौ रजोगुणतमोगुणौ ॥ ५७॥ लक्ष्म्या सह विकारेषु नानाभेदेषु सर्वदा । रजोगुणयुतो भूत्वा विहरस्वानया सह ॥ ५८॥ वाग्बीजं कामराजं च मायाबीजं तृतीयकम् । मन्त्रोऽयं त्वं रमाकान्त मद्दत्तः परमार्थदः ॥ ५९॥ गृहीत्वा जप तं नित्यं विहरस्व यथासुखम् । न ते मृत्युभयं विष्णो न कालप्रभवं भयम् ॥ ६०॥ यावदेष विहारो मे भविष्यति सुनिश्चयः । संहरिष्याम्यहं सर्वं यदा विश्वं चराचरम् ॥ ६१॥ भवन्तोऽपि तदा नूनं मयि लीना भविष्यथ । स्मर्तव्योऽयं सदा मन्त्रः कामदो मोक्षदस्तथा ॥ ६२॥ उद्गीथेन च संयुक्तः कर्तव्यः शुभमिच्छता । कारयित्वाथ वैकुण्ठं वस्तव्यं पुरुषोत्तम ॥ ६३॥ विहरस्व यथाकामं चिन्तयन्मां सनातनीम् । ब्रह्मोवाच । इत्युक्त्वा वासुदेवं सा त्रिगुणा प्रकृतिः परा ॥ ६४॥ निर्गुणा शङ्करं देवमवोचदमृतं वचः । देव्युवाच । गृहाण हरगौरीं त्वं महाकालीं मनोहराम् ॥ ६५॥ कैलासं कारयित्वा च विहरस्व यथासुखम् । मुख्यस्तमोगुणस्तेऽस्तु गौणौ सत्त्वरजोगुणौ ॥ ६६॥ विहरासुरनाशार्थं रजोगुणतमोगुणौ । तपस्तप्तं तथा कर्तुं स्मरणं परमात्मनः ॥ ६७॥ सर्वसत्त्वगुणः शान्तो गृहीतव्यः सदानघ । सर्वथा त्रिगुणा यूयं सृष्टिस्थित्यन्तकारकाः ॥ ६८॥ एभिर्विहीनं संसारे वस्तु नैवात्र कुत्रचित् । वस्तुमात्रं तु यद्दृश्यं संसारे त्रिगुणं हि तत् ॥ ६९॥ दृश्यं च निर्गुणं लोके न भूतं नो भविष्यति । निर्गुणः परमात्मासौ न तु दृश्यः कदाचन ॥ ७०॥ सगुणा निर्गुणा चाहं समये शङ्करोत्तमा । सदाहं कारणं शम्भो न च कार्यं कदाचन ॥ ७१॥ सगुणा कारणत्वाद्वै निर्गुणा पुरुषान्तिके । महत्तत्त्वमहङ्कारो गुणाः शब्दादयस्तथा ॥ ७२॥ कार्यकारणरूपेण संसरन्ते त्वहर्निशम् ॥ सदुद्भूतस्त्वहङ्कारस्तेनाहं कारणं शिवा ॥ ७३॥ अहङ्कारश्च मे कार्यं त्रिगुणोऽसौ प्रतिष्ठितः । अहङ्कारान्महत्तत्त्वं बुद्धिः सा परिकीर्तिता ॥ ७४॥ महत्तत्त्वं हि कार्यं स्यादहङ्कारो हि कारणम् । तन्मात्राणि त्वहङ्कारादुत्पद्यन्ते सदैव हि ॥ ७५॥ कारणं पञ्चभूतानां तानि सर्वसमुद्भवे । कर्मेन्द्रियाणि पञ्चैव पञ्च ज्ञानेन्द्रियाणि च ॥ ७६॥ महाभूतानि पञ्चैव मनः षोडशमेव च । कार्यञ्च कारणञ्चैव गणोऽयं षोडशात्मकः ॥ ७७॥ परमात्मा पुमानाद्यो न कार्यं न च कारणम् । एवं समुद्भवः शम्भो सर्वेषामादिसम्भवे ॥ ७८॥ सङ्क्षेपेण मया प्रोक्तस्तव तत्र समुद्भवः । व्रजन्त्वद्य विमानेन कार्यार्थं मम सत्तमाः ॥ ७९॥ स्मरणाद्दर्शनं तुभ्यं दास्येऽहं विषमे स्थिते । स्मर्तव्याहं सदा देवाः परमात्मा सनातनः ॥ ८०॥ उभयोः स्मरणादेव कार्यसिद्धिरसंशयम् । ब्रह्मोवाच । इत्युक्त्वा विससर्जास्मान्दत्त्वा शक्तीः सुसंस्कृताः ॥ ८१॥ विष्णवेऽथ महालक्ष्मीं महाकालीं शिवाय च । महासरस्वतीं मह्यं स्थानात्तस्माद्विसर्जिताः ॥ ८२॥ स्थलान्तरं समासाद्य ते जाताः पुरुषा वयम् । चिन्तयन्तः स्वरूपं तत्प्रभावं परमाद्भुतम् ॥ ८३॥ विमानं तत्समासाद्य संरूढास्तत्र वै त्रयः । न द्वीपोऽसौ न सा देवी सुधासिन्धुस्तथैव च ॥ पुनर्दृष्टं विमानं वै तत्रास्माभिर्न चान्यथा ॥ ८४॥ आसाद्य तस्मिन्वितते विमाने प्राप्ता वयं पङ्कजसन्निधौ च । महार्णवे यत्र हतौ दुरत्ययौ मुरारिणा तौ मधुकैटभाख्यौ ॥ ८५॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे ब्रह्मणे श्रीदेव्या उपदेशवर्णनं नाम षष्ठोऽध्यायः ॥ ३.६॥

३.७ सप्तमोऽध्यायः । तत्त्वनिरूपणवर्णनम् ।

ब्रह्मोवाच । एवम्प्रभावा सा देवी मया दृष्टाथ विष्णुना । शिवेनापि महाभाग तास्ता देव्यः पृथक्पृथक् ॥ १॥ व्यास उवाच । इत्याकर्ण्य पितुर्वाक्यं नारदो मुनिसत्तमः । पप्रच्छ परमप्रीतः प्रजापतिमिदं वचः ॥ २॥ नारद उवाच । पुमानाद्योऽविनाशी यो निर्गुणोऽच्युतिरव्ययः । दृष्टश्चैवानुभूतश्च तद्वदस्व पितामह ॥ ३॥ त्रिगुणा वीक्षिता शक्तिर्निर्गुणा कीदृशी पितः । तस्याः स्वरूपं मे ब्रूहि पुरुषस्य च पद्मज ॥ ४॥ यदर्थञ्च मया तप्तं श्वेतद्वीपे महातपः । दृष्टाः सिद्धा महात्मानस्तापसा गतमन्यवः ॥ ५॥ परमात्मा न सम्प्राप्तो मयाऽसौ दृष्टिगोचरः । पुनः पुनस्तपस्तीव्रं कृतं तत्र प्रजापते ॥ ६॥ भवता सगुणा शक्तिर्दृष्टा तात मनोरमा । निर्गुणा निर्गुणश्चैव कीदृशौ तौ वदस्व मे ॥ ७॥ व्यास उवाच । इति पृष्ठः पिता तेन नारदेन प्रजापतिः । उवाच वचनं तथ्यं स्मितपूर्वं पितामहः ॥ ८॥ ब्रह्मोवाच । निर्गुणस्य मुने रूपं न भवेद्दृष्टिगोचरम् । दृश्यञ्च नश्वरं यस्मादरूपं दृश्यते कथम् ॥ ९॥ निर्गुणा दुर्गमा शक्तिर्निर्गुणश्च तथा पुमान् । ज्ञानगम्यौ मुनीनां तु भावनीयौ तथा पुनः ॥ १०॥ अनादिनिधनौ विद्धि सदा प्रकृतिपूरुषौ । विश्वासेनाभिगम्यौ तौ नाविश्वासेन कर्हिचित् ॥ ११॥ चैतन्यं सर्वभूतेषु यत्तद्विद्धि परात्मकम् । तेजः सर्वत्रगं नित्यं नानाभावेषु नारद ॥ १२॥ तञ्च ताञ्च महाभाग व्यापकौ विद्धि सर्वगौ । ताभ्यां विहीनं संसारे न किञ्चिद्वस्तु विद्यते ॥ १३॥ तौ विचिन्त्यौ सदा देहे मिश्रीभूतौ सदाव्ययौ । एकरूपौ चिदात्मानौ निगुणौ निर्मलावुभौ ॥ १४॥ या शक्तिः परमात्माऽसौ सा योऽसौ सा परमा मता । अन्तरं नैतयोः कोऽपि सूक्ष्मं वेद च नारद ॥ १५॥ अधीत्य सर्वशास्त्राणि वेदान्साङ्गांश्च नारद । न जानाति तयोः सूक्ष्ममन्तरं विरतिं विना ॥ १६॥ अहङ्कारकृतं सर्वं विश्वं स्थावरजङ्गमम् । कथं तद्रहितं पुत्र भवेत्कल्पशतैरपि ॥ १७॥ निर्गुणं सगुणः पुत्र कथं पश्यति चक्षुषा । सगुणं च महाबुद्धे चेतसा संविचारय ॥ १८॥ पित्तेनाच्छादिता जिह्वा चक्षुश्च मुनिसत्तम । कटु पित्तं विजानाति रसं रूपं न तत्तथा ॥ १९॥ गुणैः समावृतं चेतः कथं जानाति निर्गुणम् । अहङ्कारोद्भवं तच्च तद्विहीनं कथं भवेत् ॥ २०॥ यावन्न गुणविच्छेदस्तावत्तद्दर्शनं कुतः । तं पश्यति तदा चित्ते यदाऽहङ्कारवर्जितः ॥ २१॥ नारद उवाच । स्वरूपं देवदेवेश त्रयाणामेव विस्तरात् । गुणानां यत्स्वरूपोऽस्ति ह्यहङ्कारस्त्रिरूपकः ॥ २२॥ सात्त्विको राजसश्चैव तामसश्च तथापरः । विभेदेन स्वरूपाणि वदस्व पुरुषोत्तम ॥ २३॥ यज्ज्ञात्वा विप्रमुच्येऽहं ज्ञानं तद्वद मे प्रभो । गुणानां लक्षणान्येव विततानि विभागशः ॥ २४॥ ब्रह्मोवाच । त्रयाणां शक्तयस्तिस्त्रस्तद्ब्रवीमि तवानघ । ज्ञानशक्तिः क्रियाशक्तिरर्थशक्तिस्तथापरा ॥ २५॥ सात्त्विकस्य ज्ञानशक्ती राजसस्य क्रियात्मिका । द्रव्यशक्तिस्तामसस्य तिस्रश्च कथितास्तव ॥ २६॥ तेषां कार्याणि वक्ष्यामि श‍ृणु नारद तत्त्वतः । तामस्या द्रव्यशक्तेश्च शब्दस्पर्शसमुद्भवः ॥ २७॥ रूपं रसश्च गन्धश्च तन्मात्राणि प्रचक्षते । शब्दैकगुणमाकाशं वायुः स्पर्शगुणस्तथा ॥ २८॥ सुरूपैकगुणोऽग्निश्च जलं रसगुणात्मकम् । पृथ्वी गन्धगुणा ज्ञेया सूक्ष्माण्येतानि नारद ॥ २९॥ दशैतानि मिलित्वा तु द्रव्यशक्तियुतानि वै । तामसाहङ्कारजः स्यात्सर्गस्तदनुवृत्तिकः ॥ ३०॥ राजस्याश्च क्रियाशक्तेरुत्पन्नानि श‍ृणुष्व मे । श्रोत्रं त्वग्रसना चक्षुर्घ्राणं चैव च पञ्चमम् ॥ ३१॥ ज्ञानेन्द्रियाणि चैतानि तथा कर्मेन्द्रियाणि च । वाक्पाणिपादपायुश्च गुह्यान्तानि च पञ्च वै ॥ ३२॥ प्राणोऽपानश्च व्यानश्च समानोदानवायवः । पञ्चदश मिलित्वैव राजसः सर्ग उच्यते ॥ ३३॥ साधनानि किलैतानि क्रियाशक्तिमयानि च । उपादानं किलैतेषां चिदनुवृत्तिरुच्यते ॥ ३४॥ ज्ञानशक्तिसमायुक्ताः सात्त्विकाच्च समुद्भवाः । दिशो वायुश्च सूर्यश्च वरुणश्चाश्विनावपि ॥ ३५॥ ज्ञानेन्द्रियाणां पञ्चानां पञ्चाधिष्ठातृदेवताः । चन्द्रो ब्रह्मा तथा रुद्रः क्षेत्रज्ञश्च चतुर्थकः ॥ ३६॥ इत्यन्तःकरणाख्यस्य बुद्ध्यादेश्चाधिदैवतम् । चत्वार्येव तथा प्रोक्ताः किलाधिष्ठातृदेवताः ॥ ३७॥ मनसा सह चैतानि नूनं पञ्चदशैव तु । सात्त्विकस्य तु सर्गोऽयं सात्त्विकाख्यः प्रकीर्तितः ॥ ३८॥ स्थूलसूक्ष्मादिभेदेन द्वे रूपे परमात्मनः । ज्ञानरूपं निराकारं निदानं तत्प्रचक्षते ॥ ३९॥ साधकस्य तु ध्यानादौ स्थूलरूपं प्रचक्षते । शरीरं सूक्ष्ममेवेदं पुरुषस्य प्रकीर्तितम् ॥ ४०॥ मम चैव शरीरं वै सूत्रमित्यभिधीयते । स्थूलं शरीरं वक्ष्यामि ब्रह्मणः परमात्मनः ॥ ४१॥ श‍ृणु नारद यत्नेन यच्छ्रुत्वा विप्रमुच्यते । तन्मात्राणि पुरोक्तानि भूतसूक्ष्माणि यानि वै ॥ ४२॥ पञ्चीकृत्य तु तान्येव पञ्चभूतसमुद्भवः । पञ्चीकरणभेदोऽयं श‍ृणु संवदतः किल ॥ ४३॥ प्रथमं रसतन्मात्रामुपादाय मनस्यपि । कल्पयेच्च तथा तद्वै यथा भवति चोदकम् ॥ ४४॥ शिष्टानां चैव भूतानामंशान्कृत्वा पृथक्पृथक् । उदके मिश्रयेच्चांशान्कृते रसमये ततः ॥ ४५॥ तदा भूतविभागे च चैतन्ये च प्रकाशिते । चैतन्यस्य प्रवेशात्तु तदाऽहमिति संशयः ॥ ४६॥ प्रतीयमाने तेनैव विशेषेणाभिमानतः । आदिनारायणो देवो भगवानिति चोच्यते ॥ ४७॥ घनीभूतेऽथ भूतानां विभागे स्पष्टतां गते । वृद्धिं प्राप्य गुणैश्चेत्थमेकैकगुणवृद्धितः ॥ ४८॥ आकाशस्य गुणश्चैकः शब्द एव न चापरः । शब्दस्पर्शौ च वायोश्च द्वौ गुणौ परिकीर्तितौ ॥ ४९॥ अग्नेः शब्दश्च स्पर्शश्च रूपमेते त्रयो गुणाः । शब्दस्पर्शरूपरसाश्चत्वारो वै जलस्य च ॥ ५०॥ स्पर्शशब्दरसा रूपं गन्धश्च पृथिवीगुणाः । एवं मिलितयोगैश्च ब्रह्माण्डोत्पत्तिरुच्यते ॥ ५१॥ सर्वे जीवा मिलित्वैव ब्रह्माण्डांशसमुद्भवाः । चतुरशीतिलक्षाश्च प्रोक्ता वै जीवजातयः ॥ ५२॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे तत्त्वनिरूपणवर्णनं नाम सप्तमोऽध्यायः ॥ ३.७॥

३.८ अष्टमोऽध्यायः । गुणानां रूपसंस्थानादिवर्णनम् ।

ब्रह्मोवाच । सर्गोऽयं कथितस्तात यत्पृष्टोऽहं त्वयाऽधुना । गुणानां रूपसंस्थां वै श‍ृणुष्वैकाग्रमानसः ॥ १॥ सत्त्वं प्रीत्यात्मकं ज्ञेयं सुखात्प्रीतिसमुद्भवः । आर्जवं च तथा सत्यं शौचं श्रद्धा क्षमा धृतिः ॥ २॥ अनुकम्पा तथा लज्जा शान्तिः सन्तोष एव च । एतैः सत्त्वप्रतीतिश्च जायते निश्चला सदा ॥ ३॥ श्वेतवर्णं तथा सत्त्वं धर्मे प्रीतिकरः सदा । सच्छ्रद्धोत्पादकं नित्यमसच्छ्रद्धानिवारकम् ॥ ४॥ सात्त्विकी राजसी चैव तामसी च तथापरा । श्रद्धा तु त्रिविधा प्रोक्ता मुनिभिस्तत्त्वदर्शिभिः ॥ ५॥ रक्तवर्णं रजः प्रोक्तमप्रीतिकरमद्भुतम् । अप्रीतिर्दुःखयोगत्वाद्भवत्येव सुनिश्चिता ॥ ६॥ प्रद्वेषोऽथ तथा द्रोहो मत्सरः स्तम्भ एव च । उत्कण्ठा च तथा निद्रा श्रद्धा तत्र च राजसी ॥ ७॥ मानो मदस्तथा गर्वो रजसा किल जायते । प्रत्येतव्यं रजस्त्वेतैर्लक्षणैश्च विचक्षणैः ॥ ८॥ कृष्णवर्णं तमः प्रोक्तं मोहनं च विषादकृत् । आलस्यं च तथाऽज्ञानं निद्रा दैन्यं भयं तथा ॥ ९॥ विवादश्चैव कार्पण्यं कौटिल्यं रोष एव च । वैषम्यं वातिनास्तिक्यं परदोषानुदर्शनम् ॥ १०॥ प्रत्येतव्यं तमस्त्वेतैर्लक्षणैः सर्वथा बुधैः । तामस्या श्रद्धया युक्तं परतापोपपादकम् ॥ ११॥ सत्त्वं प्रकाशयितव्यं नियन्तव्यं रजः सदा । संहर्तव्यं तमः कामं जनेन शुभमिच्छता ॥ १२॥ अन्योन्याभिभवाच्चैते विरुध्यन्ति परस्परम् । तथोऽन्योन्याश्रयाः सर्वे न तिष्ठन्ति निराश्रयाः ॥ १३॥ सत्त्वं न केवलं क्वापि न रजो न तमस्तथा । मिलिताश्च सदा सर्वे तेनान्योन्याश्रयाः स्मृताः ॥ १४॥ अन्योन्यमिथुनाच्चैव विस्तारं कथयाम्यहम् । श‍ृणु नारद यज्ज्ञात्वा मुच्यते भवबन्धनात् ॥ १५॥ सन्देहोऽत्र न कर्तव्यो ज्ञात्वेत्युक्तं मया वचः । ज्ञातं तदनुभूतं यत्परिज्ञातं फले सति ॥ १६॥ श्रवणाद्दर्शनाच्चैव सपद्येव महामते । संस्कारानुभवाच्चैव परिज्ञातं न जायते ॥ १७॥ श्रुतं तीर्थं पवित्रञ्च श्रद्धोत्पन्ना च राजसी । निर्गतस्तत्र तीर्थे वै दृष्टं चैव यथाश्रुतम् ॥ १८॥ स्नातस्तत्र कृतं कृत्यं दत्तं दानं च राजसम् । स्थितस्तत्र कियत्कालं रजोगुणसमावृतः ॥ १९॥ रागद्वेषान्न निर्मुक्तः कामक्रोधसमावृतः । पुनरेव गृहं प्राप्तो यथापूर्वं तथा स्थितः ॥ २०॥ श्रुतं च नानुभूतं वै तेन तीर्थं मुनीश्वर । न प्राप्तं च फलं यस्मादश्रुतं विद्धि नारद ॥ २१॥ निष्पापत्वं बलं विद्धि तीर्थस्य मुनिसत्तम । कृषेः फलं यथा लोके निष्पन्नान्नस्य भक्षणम् ॥ २२॥ पापदेहविकारा ये कामक्रोधादयः परे । लोभो मोहस्तथा तृष्णा द्वेषो रागस्तथा मदः ॥ २३॥ असूयेर्ष्याक्षमाशान्तिः पापान्येतानि नारद । न निर्गतानि देहात्तु तावत्पापयुतो नरः ॥ २४॥ कृते तीर्थे यदैतानि देहान्न निर्गतानि चेत् । निष्फलः श्रम एवैकः कर्षकस्य यथा तथा ॥ २५॥ श्रमेणापीडितं क्षेत्रं कृष्टा भूमिः सुदुर्घटा । उप्तं बीजं महार्घं च हिता वृत्तिरुदाहृता ॥ २६॥ अहोरात्रं परिक्लिष्टो रक्षणार्थं फलोत्सुकः । काले सुप्तस्तु हेमन्ते वने व्याघ्रादिभिर्भृशम् ॥ २७॥ भक्षितं शलभैः सर्वं निराशश्च कृतः पुनः । तद्वत्तीर्थश्रमः पुत्र कष्टदो न फलप्रदः ॥ २८॥ सत्त्वं समुत्कटं जातं प्रवृद्धं शास्त्रदर्शनात् । वैराग्यं तत्फलं जातं तामसार्थेषु नारद ॥ २९॥ प्रसह्याभिभवत्येव तद्रजस्तमसी उभे । रजः समुत्कटं जातं प्रवृत्तं लोभयोगतः ॥ ३०॥ तत्तथाभिभवत्येव तमःसत्त्वे तथा उभे । तमस्तथोत्कटं भूत्वा प्रवृद्धं मोहयोगतः ॥ ३१॥ तत्सत्त्वरजसी चोभे सङ्गम्याभिभवत्यपि । विस्तरं कथयाम्यद्य यथाभिभवतीति वै ॥ ३२॥ यदा सत्त्वं प्रवृद्धं वै मतिर्धर्मे स्थिता तदा । न चिन्तयति बाह्यार्थं रजस्तमःसमुद्भवम् ॥ ३३॥ अर्थं सत्त्वसमुद्भूतं गृह्णाति च न चान्यथा । अनायासकृतं चार्थं धर्मं यज्ञं च वाञ्छति ॥ ३४॥ सात्त्विकेष्वेव भोगेषु कामं वै कुरुते तदा । राजसेषु न मोक्षार्थं तामसेषु पुनः कुतः ॥ ३५॥ एवं जित्वा रजः पूर्वं ततश्च तमसो जयः । सत्त्वं च केवलं पुत्र तदा भवति निर्मलम् ॥ ३६॥ यदा रजः प्रवृद्धं वै त्यक्त्वा धर्मान् सनातनान् । अन्यथाकुरुते धर्माच्छ्रद्धां प्राप्य तु राजसीम् ॥ ३७॥ राजसादर्थसंवृद्धिस्तथा भोगस्तु राजसः । सत्त्वं विनिर्गतं तेन तमसश्चापि निग्रहः ॥ ३८॥ यदा तमो विवृद्धं स्यादुत्कटं सम्बभूव ह । तदा वेदे न विश्वासो धर्मशास्त्रे तथैव च ॥ ३९॥ श्रद्धां च तामसीं प्राप्य करोति च धनात्ययम् । द्रोहं सर्वत्र कुरुते न शान्तिमधिगच्छति ॥ ४०॥ जित्वा सत्त्वं रजश्चैव क्रोधनो दुर्मतिः शठः । वर्तते कामचारेण भावेषु विततेषु च ॥ ४१॥ एकं सत्त्वं न भवति रजश्चैकं तमस्तथा । सहैवाश्रित्य वर्तन्ते गुणा मिथुनधर्मिणः ॥ ४२॥ रजो विना न सत्त्वं स्याद्रजः सत्त्वं विना क्वचित् । तमो विना न चैवैते वर्तन्ते पुरुषर्षभ ॥ ४३॥ तमस्ताभ्यां विहीनं तु केवलं न कदाचन । सर्वे मिथुनधर्माणो गुणाः कार्यान्तरेषु वै ॥ ४४॥ अन्योन्यसंश्रिताः सर्वे तिष्ठन्ति न वियोजिताः । अन्योन्यजनकाश्चैव यतः प्रसवधर्मिणः ॥ ४५॥ सत्त्वं कदाचिच्च रजस्तमसी जनयत्युत । कदाचित्तु रजः सत्त्वतमसी जनयत्यपि ॥ ४६॥ कदाचित्तु तमः सत्त्वरजसी जनयत्युभे । जनयन्त्येवमन्योन्यं मृत्पिण्डश्च घटं यथा ॥ ४७॥ बुद्धिस्थास्ते गुणाः कामान्बोधयन्ति परस्परम् । देवदत्तविष्णुमित्रयज्ञदत्तादयो यथा ॥ ४८॥ यथा स्त्रीपुरुषश्चैव मिथुनौ च परस्परम् । तथा गुणाः समायान्ति युग्मभावं परस्परम् ॥ ४९॥ रजसो मिथुने सत्त्वं सत्त्वस्य मिथुने रजः । उभे ते सत्त्वरजसी तमसो मिथुने विदुः ॥ ५०॥ नारद उवाच । इत्येतत्कथितं पित्रा गुणरूपमनुत्तमम् । श्रुत्वाप्येतत्स एवाहं ततोऽपृच्छं पितामहम् ॥ ५१॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे गुणानां रूपसंस्थानादिवर्णनं नाम अष्टमोऽध्यायः ॥ ३.८॥

३.९ नवमोऽध्यायः । गुणानां गुणपरिज्ञानवर्णनम् ।

नारद उवाच । गुणानां लक्षणं तात भवता कथितं किल । न तृप्तोऽस्मि पिबन्मिष्टं त्वन्मुखात्प्रच्युतं रसम् ॥ १॥ गुणानां तु परिज्ञानं यथावदनुवर्णय । येनाहं परमां शान्तिमधिगच्छामि चेतसि ॥ २॥ व्यास उवाच । इति पृष्टस्तु पुत्रेण नारदेन महात्मना । उवाच च जगत्कर्ता रजोगुणसमुद्भवः ॥ ३॥ ब्रह्मोवाच । श‍ृणु नारद वक्ष्यामि गुणानां परिवर्णनम् । सम्यङ् नाहं विजानामि यथामति वदामि ते ॥ ४॥ सत्त्वं तु केवलं नैव कुत्रापि परिलक्ष्यते । मिश्रीभावात्तु तेषां वै मिश्रत्वं प्रतिभाति वै ॥ ५॥ यथा काचिद्वरा नारी सर्वभूषणभूषिता । हावभावयुता कामं भर्तुः प्रीतिकरी भवेत् ॥ ६॥ मातापित्रोस्तथा सैव बन्धुवर्गस्य प्रीतिदा । दुःखं मोहं सपत्नीषु जनयत्यपि सैव हि ॥ ७॥ एवं सत्त्वेन तेनैव स्त्रीत्वमापादितेन च । रजसस्तमसश्चैव जनिता वृत्तिरन्यथा ॥ ८॥ रजसा स्त्रीकृतेनैव तमसा च तथा पुनः । अन्योन्यस्य समायोगादन्यथा प्रतिभाति वै ॥ ९॥ अवस्थानात्स्वभावेषु न वै जात्यन्तराणि च । लक्ष्यते विपरीतानि योगान्नारद कुत्रचित् ॥ १०॥ यथा रूपवती नारी यौवनेन विभूषिता । लज्जामाधुर्ययुक्ता च तथा विनयसंयुता ॥ ११॥ कामशास्त्रविधिज्ञा च धर्मशास्त्रेऽपि सम्मता । भर्तुःप्रीतिकरी भूत्वा सपत्नीनां च दुःखदा ॥ १२॥ मोहदुःखस्वभावस्था सत्त्वस्थेत्युच्यते जनैः । तथा सत्त्वं विकुर्वाणमन्यभावं विभाति वै ॥ १३॥ चोरैरुपद्रुतानां हि साधूनां सुखदा भवेत् । दुःखा मूढा च दस्यूनां सैव सेना तथागुणा ॥ १४॥ विपरीतप्रतीतिं वै वर्जयन्ति स्वभावतः । यथा च दुर्दिनं जातं महामेघघनावृतम् ॥ १५॥ विद्युत्स्तनितसंयुक्तं तिमिरेणावगुण्ठितम् । सिञ्चद्भूमिं प्रवर्षद्वै तमोरूपमुदाहृतम् ॥ १६॥ यदेतत्कर्षकाणां वै तदेवातीव दुर्दिनम् । बीजोपस्करयुक्तानां सुखदं प्रभवत्युत ॥ १७॥ अप्रच्छन्नगृहाणां च दुर्भगानां विशेषतः । तृणकाष्ठगृहीतानां दुःखदं गृहमेधिनाम् ॥ १८॥ प्रोषितभर्तृकाणां वै मोहदं प्रवदन्त्यपि । स्वभावस्था गुणाः सर्वे विपरीता विभान्ति वै ॥ १९॥ लक्षणानि पुनस्तेषां श‍ृणु पुत्र ब्रवीम्यहम् । लघुप्रकाशकं सत्त्वं निर्मलं विशदं सदा ॥ २०॥ यदाङ्गानि लघून्येव नेत्रादीनीन्द्रियाणि च । निर्मलं च तथा चेतो गृह्णाति विषयान्न तान् ॥ २१॥ तदा सत्त्वं शरीरे वै मन्तव्यञ्च समुत्कटम् । जृम्भां स्तम्भं च तन्द्रां च चलञ्चैव रजः पुनः ॥ २२॥ यदा तदुत्कटं जातं देहे यस्य च कस्यचित् । कलिं मृगयते कर्तुं गन्तुं ग्रामान्तरं तथा ॥ २३॥ चलचित्तस्य सोऽत्यर्थं विवादे चोद्यतस्तथा । गुरुमावरणं कामं तमो भवति तद्यदा ॥ २४॥ तदाङ्गानि गुरूण्याशु प्रभवन्त्यावृतानि च । इन्द्रियाणि मनः शून्यं निद्रां नैवाभिवाञ्छति ॥ २५॥ गुणानां लक्षणान्येवं विज्ञेयानीह नारद । नारद उवाच । विभिन्नलक्षणाः प्रोक्ताः पितामह गुणास्त्रयः ॥ २६॥ कथमेकत्र संस्थाने कार्यं कुर्वन्ति शाश्वतम् । परस्परं मिलित्वा हि विभिन्नाः शत्रवः किल ॥ २७॥ एकत्रस्थाः कथं कार्यं कुर्वन्तीति वदस्व मे । ब्रह्मोवाच । श‍ृणु पुत्र प्रवक्ष्यामि गुणास्ते दीपवृत्तयः ॥ २८॥ प्रदीपश्च यथा कार्यं प्रकरोत्यर्थदर्शनम् । वर्तिस्तैलं यथार्चिश्च विरुद्धाश्च परस्परम् ॥ २९॥ विरुद्धं हि तथा तैलमग्निना सह सङ्गतम् । तैलं वर्तिविरोध्येव पावकोऽपि परस्परम् ॥ ३०॥ एकत्रस्थाः पदार्थानां प्रकुर्वन्ति प्रदर्शनम् । नारद उवाच । एवं प्रकृतिजाः प्रोक्ता गुणाः सत्यवतीसुत ॥ ३१॥ विश्वस्य कारणं ते वै मया पूर्वं यथा श्रुतम् । व्यास उवाच । इत्युक्तं नारदेनाथ मम सर्वं सविस्तरम् ॥ ३२॥ गुणानां लक्षणं सर्वं कार्यं चैव विभागशः । आराध्या परमा शक्तिर्यया सर्वमिदं ततम् ॥ ३३॥ सगुणा निर्गुणा चैव कार्यभेदे सदैव हि । अकर्ता पुरुषः पूर्णो निरीहः परमोऽव्ययः ॥ ३४॥ करोत्येषा महामाया विश्वं सदसदात्मकम् । ब्रह्मा विष्णुस्तथा रुद्रःसूर्यश्चन्द्रः शचीपतिः ॥ ३५॥ अश्विनौ वसवस्त्वष्टा कुबेरो यादसां पतिः । वह्निर्वायुस्तथा पूषा सेनानीश्च विनायकः ॥ ३६॥ सर्वे शक्तियुताः शक्ताः कर्तुं कार्याणि स्वानि च । अन्यथा तेऽप्यशक्ता वै प्रस्पन्दितुमनीश्वराः ॥ ३७॥ सा चैव कारणं राजन् जगतः परमेश्वरी । समाराधय तां भूप कुरु यज्ञं जनाधिप ॥ ३८॥ पूजनं परया भक्त्या तस्या एव विधानतः । महालक्ष्मीर्महाकाली तथा महासरस्वती ॥ ३९॥ ईश्वरी सर्वभूतानां सर्वकारणकारणम् । सर्वकामार्थदा शान्ता सुखसेव्या दयान्विता ॥ ४०॥ नामोच्चारणमात्रेण वाञ्छितार्थफलप्रदा । देवैराराधिता पूर्वं ब्रह्मविष्णुमहेश्वरैः ॥ ४१॥ मोक्षकामैश्च विविधैस्तापसैर्विजितात्मभिः । अस्पष्टमपि यन्नाम प्रसङ्गेनापि भाषितम् ॥ ४२॥ ददाति वाञ्छितानर्थान्दुर्लभानपि सर्वथा । ऐ ऐ इति भयार्तेन दृष्ट्वा व्याघ्रादिकं वने ॥ ४३॥ बिन्दुहीनमपीत्युक्तं वाञ्छितं प्रददाति वै । तत्र सत्यव्रतस्यैव दृष्टान्तो नृपसत्तम ॥ ४४॥ प्रत्यक्ष एव चास्माकं मुनीनां भावितात्मनाम् । ब्राह्मणानां समाजेषु तस्योदाहरणं बुधैः ॥ ४५॥ कथ्यमानं मया राजञ्छ्रुतं सर्वं सविस्तरम् । अनक्षरो महामूर्खो नाम्ना सत्यव्रतो द्विजः ॥ ४६॥ श्रुत्वाऽक्षरं कोलमुखात्समुच्चार्य स्वयं ततः । बिन्दुहीनं प्रसङ्गेन जातोऽसौ विबुधोत्तमः ॥ ४७॥ ऐकारोच्चारणाद्देवी तुष्टा भगवती तदा । चकार कविराजं तं दयार्द्रा परमेश्वरी ॥ ४८॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे गुणपरिज्ञानवर्णनं नाम नवमोऽध्यायः ॥ ३.९॥

३.१० दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।

जनमेजय उवाच । कोऽसौ सत्यव्रतो नाम ब्राह्मणो द्विजसत्तमः । कस्मिन्देशे समुत्पन्नः कीदृशश्च वदस्व मे ॥ १॥ कथं तेन श्रुतः शब्दः कथमुच्चारितः पुनः । सिद्धिश्च कीदृशी जाता तस्य विप्रस्य तत्क्षणात् ॥ २॥ कथं तुष्टा भवानी सा सर्वज्ञा सर्वसंस्थिता । विस्तरेण वदस्वाद्य कथामेतां मनोरमाम् ॥ ३॥ सूत उवाच । इति पृष्टस्तदा राज्ञा व्यासः सत्यवतीसुतः । उवाच परमोदारं वचनं रसवच्छुचि ॥ ४॥ व्यास उवाच । श‍ृणु राजन् प्रवक्ष्यामि कथां पौराणिकीं शुभाम् । श्रुता मुनिसमाजेषु मया पूर्वं कुरूद्वह ॥ ५॥ एकदाऽहं कुरुश्रेष्ठ कुर्वंस्तीर्थाटनं शुचि । सम्प्राप्तो नैमिषारण्यं पावनं मुनिसेवितम् ॥ ६॥ प्रणम्याहं मुनीन्सर्वान् स्थितस्तत्र वराश्रमे । विधिपुत्रास्तु यत्रासञ्जीवन्मुक्ता महाव्रताः ॥ ७॥ कथाप्रसङ्ग एवासीत्तत्र विप्रसमागमे । जमदग्निस्तु पप्रच्छ मुनीनेवं समास्थितः ॥ ८॥ जमदग्निरुवाच । सन्देहोऽस्ति महाभागा मम चेतसि तापसाः । समाजेषु मुनीनां वै निःसन्देहो भवाम्यहम् ॥ ९॥ ब्रह्मा विष्णुस्तथा रुद्रो मघवा वरुणोऽनलः । कुबेरः पवनस्त्वष्टा सेनानीश्च गणाधिपः ॥ १०॥ सूर्योऽश्विनौ भगः पूषा निशानाथो ग्रहास्तथा । आराधनीयतमः कोऽत्र वाञ्छितार्थफलप्रदः ॥ ११॥ सुखसेव्यश्च सततं चाशुतोषश्च मानदाः । ब्रुवन्तु मुनयः शीघ्रं सर्वज्ञाः संशितव्रताः ॥ १२॥ एवं प्रश्ने कृते तत्र लोमशो वाक्यमब्रवीत् । जमदग्ने श‍ृणुष्वैतद्यत्पृष्टं वै त्वयाऽधुना ॥ १३॥ सेवनीयतमा शक्तिः सर्वेषां शुभमिच्छताम् । परा प्रकृतिराद्या च सर्वगा सर्वदा शिवा ॥ १४॥ देवानां जननी सैव ब्रह्मादीनां महात्मनाम् । आदिप्रकृतिमूलं सा संसारपादपस्य वै ॥ १५॥ स्मृता चोच्चारिता देवी ददाति किल वाञ्छितम् । सर्वदैवार्द्रचित्ता सा वरदानाय सेविता ॥ १६॥ इतिहासं प्रवक्ष्यामि श‍ृण्वन्तु मुनयः शुभम् । अक्षरोच्चारणादेव यथा प्राप्तं द्विजेन वै ॥ १७॥ कोसलेषु द्विजः कश्चिद्देवदत्तेति विश्रुतः । अनपत्यश्चकारेष्टिं पुत्राय विधिपूर्वकम् ॥ १८॥ तमसातीरमास्थाय कृत्वा मण्डपमुत्तमम् । द्विजानाहूय वेदज्ञान्सत्रकर्मविशारदान् ॥ १९॥ कृत्वा वेदीं विधानेन स्थापयित्वा विभावसून् । पुत्रेष्टिं विधिवत्तत्र चकार द्विजसत्तमः ॥ २०॥ ब्रह्माणं कल्पयामास सुहोत्रं मुनिसत्तमम् । अध्वर्युं याज्ञवल्क्यं च होतारं च बृहस्पतिम् ॥ २१॥ प्रस्तोतारं तथा पैलमुद्गातारं च गोभिलम् । सभ्यानन्यान्मुनीन्कृत्वा विधिवत्प्रददौ वसु ॥ २२॥ उद्गाता सामगः श्रेष्ठः सप्तस्वरसमन्वितम् । रथन्तरमगायत्तु स्वरितेन समन्वितम् ॥ २३॥ तदाऽस्य स्वरभङ्गोऽभूत्कृते श्वासे मुहुर्मुहुः । देवदत्तश्चुकोपाशु गोभिलं प्रत्युवाच ह ॥ २४॥ मूर्खोऽसि मुनिमुख्याद्य स्वरभङ्गस्त्वया कृतः । काम्यकर्मणि सञ्जाते पुत्रार्थं यजतश्च मे ॥ २५॥ गोभिलस्तु तदोवाच देवदत्तं सुकोपितः । मूर्खस्ते भविता पुत्रः शठः शब्दविवर्जितः ॥ २६॥ सर्वप्राणिशरीरे तु श्वासोच्छ्वासः सुदुर्ग्रहः । न मेऽत्र दूषणं किञ्चित्स्वरभङ्गे महामते ॥ २७॥ तच्छ्रुत्वा वचनं तस्य गोभिलस्य महात्मनः । शापाद्भीतो देवदत्तस्तमुवाचातिदुःखितः ॥ २८॥ कथं क्रुद्धोऽसि विप्रेन्द्र वृथा मयि निरागसि । अक्रोधना हि मुनयो भवन्ति सुखदाः सदा ॥ २९॥ स्वल्पेऽपराधे विप्रेन्द्र कथं शप्तस्त्वया ह्यहम् । अपुत्रोऽहं सुतप्तः प्राक् तापयुक्तः पुनः कृतः ॥ ३०॥ मूर्खपुत्रादपुत्रत्वं वरं वेदविदो विदुः । तथापि ब्राह्मणो मूर्खः सर्वेषां निन्द्य एव हि ॥ ३१॥ पशुवच्छूद्रवच्चैव न योग्यः सर्वकर्मसु । किं करोमीह मूर्खेण पुत्रेण द्विजसत्तम ॥ ३२॥ यथा शूद्रस्तथा मूर्खो ब्राह्मणो नात्र संशयः । न पूजार्हो न दानार्हो निन्द्यश्च सर्वकर्मसु ॥ ३३॥ देशे वै वसमानश्च ब्राह्मणो वेदवर्जितः । करदः शूद्रवच्चैव मन्तव्यः स च भूभुजा ॥ ३४॥ नासने पितृकार्येषु देवकार्येषु स द्विजः । मूर्खः समुपवेश्यश्च कार्यश्च फलमिच्छता ॥ ३५॥ राज्ञा शूद्रसमो ज्ञेयो न योज्यः सर्वकर्मसु । कर्षकस्तु द्विजः कार्यो ब्राह्मणो वेदवर्जितः ॥ ३६॥ विना विप्रेण कर्तव्यं श्राद्धं कुशचटेन वै । न तु विप्रेण मूर्खेण श्राद्धं कार्यं कदाचन ॥ ३७॥ आहारादधिकं चान्नं न दातव्यमपण्डिते । दाता नरकमाप्नोति ग्रहीता तु विशेषतः ॥ ३८॥ धिग्राज्यं तस्य राज्ञो वै यस्य देशेऽबुधा जनाः । पूज्यन्ते ब्राह्मणा मूर्खा दानमानादिकैरपि ॥ ३९॥ आसने पूजने दाने यत्र भेदो न चाण्वपि । मूर्खपण्डितयोर्भेदो ज्ञातव्यो विबुधेन वै ॥ ४०॥ मूर्खा यत्र सुगर्विष्ठा दानमानपरिग्रहैः । तस्मिन्देशे न वस्तव्यं पण्डितेन कथञ्चन ॥ ४१॥ असतामुपकाराय दुर्जनानां विभूतयः । पिचुमन्दः फलाढ्योऽपि काकैरेवोपभुज्यते ॥ ४२॥ भुक्त्वान्नं वेदविद्विप्रो वेदाभ्यासं करोति वै । क्रीडन्ति पूर्वजास्तस्य स्वर्गे प्रमुदिताः किल ॥ ४३॥ गोभिलातः विमुक्तं वै त्वया वेदविदुत्तम । संसारे मूर्खपुत्रत्वं मरणादतिगर्हितम् ॥ ४४॥ कृपां कुरु महाभाग शापस्यानुग्रहं प्रति । दीनोद्धारणशक्तोऽसि पतामि तव पादयोः ॥ ४५॥ लोमश उवाच । इत्युक्त्वा देवदत्तस्तु पतितस्तस्य पादयोः । स्तुवन्दीनहृदत्यर्थं कृपणः साश्रुलोचनः ॥ ४६॥ गोभिलस्तु तदा तत्र दृष्ट्वा तं दीनचेतसम् । क्षणकोपा महान्तो वै पापिष्ठाः कल्पकोपनाः ॥ ४७॥ जलं स्वभावतः शीतं पावकातपयोगतः । उष्णं भवति तच्छीघ्रं तद्विना शिशिरं भवेत् ॥ ४८॥ दयावान्गोभिलस्त्वाह देवदत्तं सुदुःखितम् । मूर्खो भूत्वा सुतस्ते वै विद्वानपि भविष्यति ॥ ४९॥ इति दत्तवरः सोऽथ मुदितोऽभूद्द्विजर्षभः । इष्टिं समाप्य विप्रान्वै विससर्ज यथाविधि ॥ ५०॥ कालेन कियता तस्य भार्या रूपमती सती । गर्भं दधार काले सा रोहिणी रोहिणीसमा ॥ ५१॥ गर्भाधानादिकं कर्म चकार विधिवद्द्विजः । पुंसवनविधानञ्च श‍ृङ्गारकरणं तथा ॥ ५२॥ सीमन्तोन्नयनञ्चैव कृतं वेदविधानतः । ददौ दानानि मुदितो मत्वेष्टिं सफलां तथा ॥ ५३॥ शुभेऽह्नि सुषुवे पुत्रं रोहिणी रोहिणीयुते । दिने लग्ने शुभेऽत्यर्थं जातकर्म चकार सः ॥ ५४॥ पुत्रदर्शनकं कृत्वा नामकर्म चकार च । उतथ्य इति पुत्रस्य कृतं नाम पुराविदा ॥ ५५॥ स चाष्टमे तथा वर्षे शुभे वै शुभवासरे । तस्योपनयनं कर्म चकार विधिवत्पिता ॥ ५६॥ वेदमध्यापयामास गुरुस्तं वै व्रते स्थितम् । नोच्चचार तथोतथ्यः संस्थितो मुग्धवत्तदा ॥ ५७॥ बहुधा पाठितः पित्रा न दधार मतिं शठः । मूढवत्तिष्ठतेऽत्यर्थं तं शुशोच पिता तदा ॥ ५८॥ एवं कुर्वन्सदाऽभ्यासं जातो द्वादशवार्षिकः । न वेद विधिवत्कर्तुं सन्ध्यावन्दनकं विधिम् ॥ ५९॥ मूर्खोऽभूदिति लोकेषु गता वार्ताऽतिविस्तरा । ब्राह्मणेषु च सर्वेषु तापसेष्वितरेषु च ॥ ६०॥ जहास लोकस्तं विप्रं यत्र तत्र गतं मुने । पिता माता निनिन्दाथ मूर्खं तमतिभर्त्सयन् ॥ ६१॥ निन्दितोऽथ जनैः कामं पितृभ्यामथ बान्धवैः । वैराग्यमगमद्विप्रो जगाम वनमप्यसौ ॥ ६२॥ अन्धो वरस्तथा पङ्गुर्न मूर्खस्तु वरः सुतः । इत्युक्तोऽसौ पितृभ्यां वै विवेश काननं प्रति ॥ ६३॥ गङ्गातीरे शुभे स्थाने कृत्वोटजमनुत्तमम् । वन्यां वृत्तिं च सङ्कल्प्य स्थितस्तत्र समाहितः ॥ ६४॥ नियमं च परं कृत्वा नासत्यं प्रब्रवीम्यहम् । स्थितस्तत्राश्रमे रम्ये ब्रह्मचर्यव्रतो हि सः ॥ ६५॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे सत्यव्रताख्यानवर्णनं नाम दशमोऽध्यायः ॥ ३.१०॥

३.११ एकादशोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।

लोमश उवाच । न वेदाध्ययनं किञ्चिज्जानाति न जपं तथा । ध्यानं न देवतानाञ्च न चैवाराधनं तथा ॥ १॥ नासनं वेद विप्रोऽसो प्राणायामं तथा पुनः । प्रत्याहारं तु नो वेद भूतशुद्धिञ्च कारणम् ॥ २॥ न मन्त्रकीलकं जाप्यं गायत्रीञ्च न वेद सः । शौचं स्नानविधिञ्चैव तथाचमनकं पुनः ॥ ३॥ प्राणाग्निहोत्रं नो वेद बलिदानं न चातिथिम् । न सन्ध्यां समिधो होमं विवेद च तथा मुनिः ॥ ४॥ सोऽकरोत्प्रातरुत्थाय यत्किञ्चिद्दन्तधावनम् । स्नानं च शूद्रवत्तत्र गङ्गायां मन्त्रवर्जितम् ॥ ५॥ फलान्यादाय वन्यानि मध्यान्हेऽपि यदृच्छया । भक्ष्याभक्ष्यपरिज्ञानं न जानाति शठस्तथा ॥ ६॥ सत्यं ब्रूते स्थितस्तत्र नानृतं वदते पुनः । जनैः सत्यतपा नाम कृतमस्य द्विजस्य वै ॥ ७॥ नाहितं कस्यचित्कुर्यान्न तथाऽविहितं क्वचित् । सुखं स्वपिति तत्रैव निर्भयश्चिन्तयन्निति ॥ ८॥ कदा मे मरणं भावि दुःखं जीवामि कानने । जीवितं धिक्च मूर्खस्य तरसा मरणं ध्रुवम् ॥ ९॥ दैवेनाहं कृतो मूर्खो नान्योऽत्र कारणं मम । प्राप्य चैवोत्तमं जन्म वृथा जातं ममाधुना ॥ १०॥ यथा वन्ध्या सुरूपा च यथा वा निष्फलो द्रुमः । अदुग्धदोहा धेनुश्च तथाऽहं निष्फलः कृतः ॥ ११॥ किं नु निन्दाम्यहं दैवं नूनं कर्म ममेदृशम् । न दत्तं पुस्तकं कृत्वा ब्राह्मणाय महात्मने ॥ १२॥ न वै विद्या मया दत्ता पूर्वजन्मनि निर्मला । तेनाहं कर्मयोगेन शठोऽस्मि च द्विजाधमः ॥ १३॥ न च तीर्थे तपस्तप्तं सेविता न च साधवः । न द्विजाः पूजिता द्रव्यैस्तेन जातोऽस्मि दुष्टधीः ॥ १४॥ वर्तन्ते मुनिपुत्राश्च वेदशास्त्रार्थपारगाः । अहं सुमूढः सञ्जातो दैवयोगेन केनचित् ॥ १५॥ न जानामि तपस्तप्तुं किं करोमि सुसाधनम् । मिथ्यायं मेऽत्र सङ्कल्पो न मे भाग्यं शुभं किल ॥ १६॥ दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् । वृथा श्रमकृतं कार्यं दैवाद्भवति सर्वथा ॥ १७॥ ब्रह्मा विष्णुश्च रुद्रश्च शक्राद्याः किल देवताः । कालस्य वशगाः सर्वे कालो हि दुरतिक्रमः ॥ १८॥ एवंविधान्वितर्कांस्तु कुर्वाणोऽहर्निशं द्विजः । स्थितस्तत्राश्रमे तीरे जान्हव्याः पावने स्थले ॥ १९॥ विरक्तः स तु सञ्जातः स्थितस्तत्राश्रमे द्विजः । कालातिवाहनं शान्तश्चकार विजने वने ॥ २०॥ एवं स्थितस्य तु वने विमलोदके वै वर्षाणि तत्र नवपञ्च गतानि कामम् । नाराधनं न च जपं न विवेद मन्त्रं कालातिवाहनमसौ कृतवान् वने वै ॥ २१॥ जानाति तस्य विततं व्रतमेव लोकः सत्यं वदत्यपि मुनिः किल नामजातम् । जातं यशश्च सकलेषु जनेषु कामं सत्यव्रतोऽयमनिशं न मृषाभिभाषी ॥ २२॥ तत्रैकदा तु मृगयां रममाण एव प्राप्तो निषादनिशठो धृतचापबाणः । क्रीडन् वनेऽतिविपुले यमतुल्यदेहः क्रूराकृतिर्हननकर्मणि चातिदक्षः ॥ २३॥ तेनातिकृष्टेन शरेण विद्धः कोलः किरातेन धनुर्धरेण । पलायमानो भयविह्वलश्च मुनेः समीपं विद्रुतो जगाम ॥ २४॥ विकम्पमानो रुधिरार्द्रदेहो यदा जगामाश्रममण्डलं वै । कालस्तदातीव दयार्द्रभावं प्राप्तो मुनिस्तत्र समीक्ष्य दीनम् ॥ २५॥ अग्रे व्रजन्तं रुधिरार्द्रदेहं दृष्ट्वा मुनिः सूकरमाशु विद्धम् । दयाभिवेशादतिकम्पमानः सारस्वतं बीजमथोच्चचार ॥ २६॥ अज्ञातपूर्वं च तथाश्रुतञ्च दैवान्मुखे वै समुपागतञ्च । न ज्ञातवान्बीजमसौ विमूढो ममज्ज शोके स मुनिर्महात्मा ॥ २७॥ कोलः प्रविश्याश्रममण्डलं तद् गतो निकुञ्जे प्रविलीय गूढम् । अप्राप्तमार्गो दृढनिर्विण्णचेताः प्रवेपमानः शरपीडितत्वात् ॥ २८॥ ततः क्षणादाकरणान्तकृष्टं चापं दधानोऽतिकरालदेहः । प्राप्तस्तदन्ते स च मृग्यमाणो निषादराजः किल काल एव ॥ २९॥ दृष्ट्वा मुनिं तत्र कुशासने स्थितं नाम्ना तु सत्यव्रतमद्वितीयम् । व्याधः प्रणम्य प्रमुखे स्थितोऽसौ पप्रच्छ कोलः क्व गतो द्विजेश ॥ ३०॥ जानामि तेऽहं सुव्रतं प्रसिद्धं तेनाद्य पृच्छे मम बाणविद्धः । क्षुधार्दितं मे सकलं कुटुम्बं विभर्तुकामः किल आगतोऽस्मि ॥ ३१॥ वृत्तिर्ममैषा विहिता विधात्रा नान्याऽस्ति विप्रेन्द्र ऋतं ब्रवीमि । भर्तव्यमेवेह कुटुम्बमञ्जसा केनाप्युपायेन शुभाशुभेन ॥ ३२॥ सत्यं ब्रवीत्वद्य सत्यव्रतोऽसि क्षुधातुरो वर्तते पोष्यवर्गः । क्वासो गतः सूकरो बाणविद्धः पृच्छाम्यहं वाडव ब्रूहि तूर्णम् ॥ ३३॥ तेनेति पृष्टः स मुनिर्महात्मा वितर्कमग्नः प्रबभूव कामम् । सत्यव्रतं मेऽद्य भवेन्न भग्नं न दृष्ट इत्युच्चरितेन किं वै ॥ ३४॥ गतोऽत्र कोलः शरविद्धदेहः कथं ब्रवीम्यद्य मृषाऽमृषा वा । क्षुधार्दितोऽयं परिपृच्छतीव दृष्ट्वा हनिष्यत्यपि सूकरं वै ॥ ३५॥ सत्यं न सत्यं खलु यत्र हिंसा दयान्वितं चानृतमेव सत्यम् । हितं नराणां भवतीह येन तदेव सत्यं न तथाऽन्यथैव ॥ ३६॥ हितं कथं स्यादुभयोर्विरुद्धयो- स्तदुत्तरं किं न यथा मृषा वचः । विचारयन्वाडव धर्मसङ्कटे न प्राप वक्तुं वचनं यथोचितम् ॥ ३७॥ बाणाहतं वीक्ष्य दयान्वितञ्च कोलं तदन्ते समुदाहृतं वचः । तेन प्रसन्ना निजबीजतः शिवा विद्यां दुरापां प्रददौ च तस्मै ॥ ३८॥ बीजोच्चारणतो देव्या विद्या प्रस्फुरिताखिला । वाल्मीकेश्च यथापूर्वं तथा स ह्यभवत्कविः ॥ ३९॥ तमुवाच द्विजो व्याधं सम्मुखस्थं धनुर्धरम् । सत्यकामस्तु धर्मात्मा श्लोकमेकं दयापरः ॥ ४०॥ या पश्यति न सा ब्रूते या ब्रूते सा न पश्यति । अहो व्याध स्वकार्यार्थिन् किं पृच्छसि पुनः पुनः ॥ ४१॥ इत्युक्तस्तु तदा तेन गतोऽसौ पशुहा पुनः । निराशः सूकरे तस्मिन्परावृत्तो निजालये ॥ ४२॥ ब्राह्मणस्तु कविर्जातः प्राचेतस इवापरः । प्रसिद्धः सर्वलोकेषु नाम्ना सत्यव्रतो द्विजः ॥ ४३॥ सारस्वतं ततो बीजं जजाप विधिपूर्वकम् । पण्डितश्चातिविख्यातो द्विजोऽसौ धरणीतले ॥ ४४॥ प्रतिपर्वसु गायन्ति ब्राह्मणा यद्यशः सदा । आख्यानं चातिविस्तीर्ण स्तुवन्ति मुनयः किल ॥ ४५॥ तच्छ्रुत्वा सदनं तस्य समागम्य तदाश्रमे । येन त्यक्तः पुरा तेन गृहं नीतोऽतिमानितः ॥ ४६॥ तस्माद्राजन्सदा सेव्या पूजनीया च भक्तितः । आदिशक्तिः परा देवी जगतां कारणं हि सा ॥ ४७॥ तस्या यज्ञं महाराज कुरु वेदविधानतः । सर्वकामप्रदं नित्यं निश्चयं कथितं पुरा ॥ ४८॥ स्मृता सम्पूजिता भक्त्या ध्याता चोच्चारिता स्तुता । ददाति वाञ्छितानर्थान्कार्यदा तेन कीर्त्यते ॥ ४९॥ अनुभावमिदं राजन् कर्तव्यं सर्वथा बुधैः । दृष्ट्वा रोगयुतान्दीनान्क्षुधितान्निर्धनाञ्छठान् ॥ ५०॥ जनानार्तांस्तथा मूर्खान्पीडितान्वैरिभिः सदा । दासानाज्ञाकरान्क्षुद्रान्विकलान्विह्वलानथ ॥ ५१॥ अतृप्तान्भोजने भोगे सदार्तानजितेन्द्रियान् । तृष्णाधिकानशक्तांश्च सदाधिपरिपीडितान् ॥ ५२॥ तथा विभवसम्पन्नान् पुत्रपौत्रविवर्धनान् । पुष्टदेहांश्च सम्भोगैः संयुतान्वेदवादिनः ॥ ५३॥ राजलक्ष्म्या युताञ्छूरान्वशीकृतजनानथ । स्वजनैरवियुक्तांश्च सर्वलक्षणलक्षितान् ॥ ५४॥ व्यतिरेकान्वयाभ्यां च विचेतव्यं विचक्षणैः । एभिर्न पूजिता देवी सर्वार्थफलदा शिवा ॥ ५५॥ समाराधिता च तथा नृभिरेभिः सदाम्बिका । यतोऽमी सुखिनः सर्वे संसारेऽस्मिन्न संशयः ॥ ५६॥ व्यास उवाच । इति राजञ्छ्रुतं तत्र मया मुनिसमागमे । लोमशस्य मुखात्कामं देवीमाहात्म्यमुत्तमम् ॥ ५७॥ इति सञ्चिन्त्य राजेन्द्र कर्तव्यं च सदार्चनम् । भक्त्या परमया देव्याः प्रीत्या च पुरुषर्षभ ॥ ५८॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे सत्यव्रताख्यानवर्णनं नामैकादशोऽध्यायः ॥ ३.११॥

३.१२ द्वादशोऽध्यायः । अम्बायज्ञविधिवर्णनम् ।

राजोवाच । वद यज्ञविधिं सम्यग्देव्यास्तस्याः समन्ततः । श्रुत्वा करोम्यहं स्वामिन्यथाशक्ति ह्यतन्द्रितः ॥ १॥ पूजाविधिं च मन्त्रांश्च होमद्रव्यमसंशयम् । ब्राह्मणाः कतिसङ्ख्याश्च दक्षिणाश्चतथा पुनः ॥ २॥ व्यास उवाच । श‍ृणु राजन् प्रवक्ष्यामि देव्या यज्ञं विधानतः । त्रिविधं तु सदा ज्ञेयं विधिदृष्टेन कर्मणा ॥ ३॥ सात्त्विकं राजसं चैव तामसं च तथापरम् । मुनीनां सात्त्विकं प्रोक्तं नृपाणां राजसं स्मृतम् ॥ ४॥ तामसं राक्षसानां वै ज्ञानिनां तु गुणोज्झितम् । विमुक्तानां ज्ञानमयं विस्तरात्प्रब्रवीमि ते ॥ ५॥ देशः कालस्तथा द्रव्यं मन्त्राश्च ब्राह्मणास्तथा । श्रद्धा च सात्वकी यत्र तं यज्ञं सात्त्विकं विदुः ॥ ६॥ द्रव्यशुद्धिः क्रियाशुद्धिर्मन्त्रशुद्धिश्च भूमिप । भवेद्यदि तदा पूर्णं फलं भवति नान्यथा ॥ ७॥ अन्यायोपार्जितेनैव कर्तव्यं सुकृतं कृतम् । न कीर्तिरिह लोके च परलोके न तत्फलम् ॥ ८॥ तस्मान्न्यायार्जितेनैव कर्तव्यं सुकृतं सदा । यशसे परलोकाय भवत्येव सुखाय च ॥ ९॥ प्रत्यक्षं तव राजेन्द्र पाण्डवैस्तु मखः कृतः । राजसूयः क्रतुवरः समाप्तवरदक्षिणः ॥ १०॥ यत्र साक्षाद्धरिः कृष्णो यादवेन्द्रो महामनाः । ब्राह्मणाः पूर्णविद्याश्च भारद्वाजादयस्तथा ॥ ११॥ कृत्वा यज्ञं सुसम्पूर्णं मासमात्रेण पाण्डवैः । प्राप्तं महत्तरं कष्टं वनवासश्च दारुणः ॥ १२॥ पीडनञ्चैव पाञ्चाल्यास्तथा द्यूते पराजयः । वनवासो महत्कष्टं क्व गतं मखजं फलम् ॥ १३॥ दासत्वञ्च विराटस्य कृतं सर्वमहात्मभिः । कीचकेन परिक्लिष्टा द्रौपदी च प्रमद्वरा ॥ १४॥ आशीर्वादा द्विजातीनां क्व गताः शुद्धचेतसाम् । भक्तिर्वा वासुदेवस्य क्व गता तत्र सङ्कटे ॥ १५॥ न रक्षिता तदा बाला केनापि द्रुपदात्मजा । प्राप्तकेशग्रहा काले साध्वी च वरवर्णिनी ॥ १६॥ किमत्र चिन्तनीयं वै धर्मवैगुण्यकारणम् । केशवे सति देवेशे धर्मपुत्रे युधिष्ठिरे ॥ १७॥ भवितव्यमिति प्रोक्ते निष्फलः स्यात्तदागमः । वेदमन्त्रास्तथान्ये च वितथाः स्युरसंशयम् ॥ १८॥ साधनं निष्फलं सर्वमुपायश्च निरर्थकः । भवितव्यं भवत्येव वचने प्रतिपादके ॥ १९॥ आगमोऽप्यर्थवादः स्यात्क्रियाः सर्वा निरर्थकाः । स्वर्गार्थञ्च तपो व्यर्थं वर्णधर्मश्च वै तथा ॥ २०॥ सर्वं प्रमाणं व्यर्थं स्याद्भवितव्ये कृते हृदि । उभयञ्चापि मन्तव्यं दैवं चोपाय एव च ॥ २१॥ कृते कर्मणि चेत्सिद्धिर्विपरिता यदा भवेत् । वैगुण्यं कल्पनीयं स्यात्प्राज्ञैः पण्डितमौलिभिः ॥ २२॥ तत्कर्म बहुधा प्रोक्तं विद्वद्भिः कर्मकारिभिः । कर्तृभेदान्मन्त्रभेदाद्द्रव्यभेदात्तथा पुनः ॥ २३॥ यथा मघवता पूर्वं विश्वरूपो वृतो गुरुः । विपरीतं कृतं तेन कर्म मातृहिताय वै ॥ २४॥ देवेभ्यो दानवेभ्यस्तु स्वस्तीत्युक्त्वा पुनः पुनः । असुरा मातृपक्षीयाः कृतं तेषाञ्च रक्षणम् ॥ २५॥ दैत्यान् दृष्ट्वातिसम्पुष्टांश्चुकोप मघवा तदा । शिरांसि तस्य वज्रेण चिच्छेद तरसा हरिः ॥ २६॥ क्रियावैगुण्यमत्रैव कर्तृभेदादसंशयम् । नोचेत्पञ्चालराजेन रोषेणापि कृता क्रिया ॥ २७॥ भारद्वाजविनाशाय पुत्रस्योत्पादनाय च । धृष्टद्युम्नः समुत्पन्नो वेदिमध्याच्च द्रौपदी ॥ २८॥ पुरा दशरथेनापि पुत्रेष्टिस्तु कृता यदा । अपुत्रस्य सुतास्तस्य चत्वारः सम्प्रजज्ञिरे ॥ २९॥ अतः क्रिया कृता युक्त्या सिद्धिदा सर्वथा भवेत् । अयुक्त्या विपरिता स्यात्सर्वथा नृपसत्तम ॥ ३०॥ पाण्डवानां यथा यज्ञे किञ्चिद्वैगुण्ययोगतः । विपरीतं फलं प्राप्तं निर्जितास्ते दुरोदरे ॥ ३१॥ सत्यवादी तथा राजन् धर्मपुत्रो युधिष्ठिरः । द्रौपदी च तथा साध्वी तथान्येप्यनुजाः शुभाः ॥ ३२॥ कुद्रव्ययोगाद्वैगुण्यं समुत्पन्नं मखेऽथवा । साभिमानैः कृताद्वापि दूषणं समुपस्थितम् ॥ ३३॥ सात्त्विकस्तु महाराज दुर्लभो वै मखः स्मृतः । वैखानसमुनीनां हि विहितोऽसौ महामखः ॥ ३४॥ सात्त्विकं भोजनं ये वै नित्यं कुर्वन्ति तापसाः । न्यायार्जितञ्च वन्यञ्च तथा ऋष्यं सुसंस्कृतम् ॥ ३५॥ पुरोडाशपरा नित्यं वियूपा मन्त्रपूर्वकाः । श्रद्धाधिका मखा राजन् सात्त्विकाः परमाः स्मृताः ॥ ३६॥ राजसा द्रव्यबहुलाः सयूपाश्च सुसंस्कृताः । क्षत्रियाणां विशाञ्चैव साभिमानाश्च वै मखाः ॥ ३७॥ तामसा दानवानां वै सक्रोधा मदवर्धकाः । सामर्षाः संस्कृताः क्रूरा मखाः प्रोक्ता महात्मभिः ॥ ३८॥ मुनीनां मोक्षकामानां विरक्तानां महात्मनाम् । मानसस्तु स्मृतो यागः सर्वसाधनसंयुतः ॥ ३९॥ अन्येषु सर्वयज्ञेषु किञ्चिन्न्यूनं भवेदपि । द्रव्येण श्रद्धया वाऽपि क्रियया ब्राह्मणैस्तथा ॥ ४०॥ देशकालपृथग्द्रव्यसाधनैः सकलैस्तथा । नान्यो भवति पूर्णे वै तथा भवति मानसः ॥ ४१॥ प्रथमं तु मनः शोध्यं कर्तव्यं गुणवर्जितम् । शुद्धे मनसि देहो वै शुद्ध एव न संशयः ॥ ४२॥ इन्द्रियार्थपरित्यक्तं यदा जातं मनः शुचि । तदा तस्य मखस्यासौ प्रभवेदधिकारवान् ॥ ४३॥ तदाऽसौ मण्डपं कृत्वा बहुयोजनविस्तृतम् । स्तम्भैश्च विपुलैः श्लक्ष्णैर्यज्ञियद्रुमसम्भवैः ॥ ४४॥ वेदीं च विशदां तत्र मनसा परिकल्पयेत् । अग्नयोऽपि तथा स्थाप्या विधिवन्मनसा किल ॥ ४५॥ ब्राह्मणानाञ्च वरणं तथैव प्रतिपाद्य च । ब्रह्माध्वर्युस्तथा होता प्रस्तोता विधिपूर्वकम् ॥ ४६॥ उद्गाता प्रतिहर्ता च सभ्याश्चान्ये यथाविधि । पूजनीयाः प्रयत्नेन मनसैव द्विजोत्तमाः ॥ ४७॥ प्राणोऽपानस्तथा व्यानः समानोदान एव च । पावकाः पञ्च एवैते स्थाप्या वेद्यां विधानतः ॥ ४८॥ गार्हपत्यस्तदा प्राणोऽपानश्चाहवनीयकः । दक्षिणाग्निस्तथा व्यानः समानश्चावसथ्यकः ॥ ४९॥ सभ्योदानः स्मृता ह्येते पावकाः परमोत्कटाः । द्रव्यञ्च मनसा भाव्यं निर्गुणं परमं शुचि ॥ ५०॥ मन एव तदा होता यजमानस्तथैव तत् । यज्ञाधिदेवता ब्रह्म निर्गुणं च सनातनम् ॥ ५१॥ फलदा निर्गुणा शक्तिः सदा निर्वेददा शिवा । ब्रह्मविद्याखिलाधारा व्याप्य सर्वत्र संस्थिता ॥ ५२॥ तदुद्देशेन तद्द्रव्यं हुनेत्प्राणाग्निषु द्विजः । पश्चाच्चित्तं निरालम्बं कृत्वा प्राणानपि प्रभो ॥ ५३॥ कुण्डलीमुखमार्गेण हुनेद्ब्रह्मणि शाश्वते । स्वानुभूत्या स्वयं साक्षात्स्वात्मभूतां महेश्वरीम् ॥ ५४॥ समाधिनैव योगेन ध्यायेच्चेतस्यनाकुलः । सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ॥ ५५॥ यदा पश्यति भूतात्मा तदा पश्यति तां शिवाम् । दृष्ट्वा तां ब्रह्मविद्भूयात्सच्चिदानन्दरूपिणीम् ॥ ५६॥ तदा मायादिकं सर्वं दग्धं भवति भूमिप । प्रारब्धं कर्ममात्रं तु यावद्देहं च तिष्ठति ॥ ५७॥ जीवन्मुक्तस्तदा जातो मृतो मोक्षमवाप्नुयात् । कृतकृत्यो भवेत्तात यो भजेज्जगदम्बिकाम् ॥ ५८॥ तस्मात्सर्वप्रयत्नेन ध्येया श्रीभुवनेश्वरी । श्रोतव्या चैव मन्तव्या गुरुवाक्यानुसारतः ॥ ५९॥ राजन्नेवं कृतो यज्ञो मोक्षदो नात्र संशयः । अन्ये यज्ञाः सकामास्तु प्रभवन्ति क्षयोन्मुखाः ॥ ६०॥ अग्निष्टोमेन विधिवत्स्वर्गकामो यजेदिति । वेदानुशासनं चैतत्प्रवदन्ति मनीषिणः ॥ ६१॥ क्षीणे पुण्ये मृत्युलोकं विशन्ति च यथामति । तस्मात्तु मानसः श्रेष्ठो यज्ञोऽप्यक्षय एव सः ॥ ६२॥ न राज्ञा साधितुं योग्यो मखोऽसौ जयमिच्छता । तामसस्तु कृतः पूर्वं सर्पयज्ञस्त्वयाधुना ॥ ६३॥ वैरं निर्वाहितं राजंस्तक्षकस्य दुरात्मनः । यत्कृते निहताः सर्पास्त्वयाऽग्नौ कोटिशः परे ॥ ६४॥ देवीयज्ञं कुरुष्वाद्य विततं विधिपूर्वकम् । विष्णुना यः कृतः पूर्वं सृष्ट्यादौ नृपसत्तम ॥ ६५॥ तथा त्वं कुरु राजेन्द्र विधिं ते प्रब्रवीम्यहम् । ब्राह्मणाः सन्ति राजेन्द्र विधिज्ञा वेदवित्तमाः ॥ ६६॥ देवीबीजविधानज्ञा मन्त्रमार्गविचक्षणाः । याजकास्ते भविष्यन्ति यजमानस्त्वमेव हि ॥ ६७॥ कृत्वा यज्ञं विधानेन दत्त्वा पुण्यं मखार्जितम् । समुद्धर महाराज पितरं दुर्गतिङ्गतम् ॥ ६८॥ विप्रावमानजं पापं दुर्घटं नरकप्रदम् । तथैव शापजो दोषः प्राप्तः पित्रा तवानघ ॥ ६९॥ तथा दुर्मरणं प्राप्तं सर्पदंशेन भूभुजा । अन्तराले तथा मृत्यूर्न भूमौ कुशसंस्तरे ॥ ७०॥ न सङ्ग्रामे न गङ्गायां स्नानदानादिवर्जितम् । मरणं ते पितुस्तत्र सौधे जातं कुरूद्वह ॥ ७१॥ कृपणानि च सर्वाणि नरकस्य नृपोत्तम । तत्रैकं कारणं तस्य न जातं चातिदुर्लभम् ॥ ७२॥ यत्र यत्र स्थितःप्राणो ज्ञात्वा कालं समागतम् । साधनानामभावेऽपि ह्यवशश्चातिसङ्कटे ॥ ७३॥ यदा निर्वेदमायाति मनसा निर्मलेन वै । पञ्चभूतात्मको देहो मम किञ्चात्र दुःखदम् ॥ ७४॥ पतत्वद्य यथाकामं मुक्तोऽहं निर्गुणोऽव्ययः । नाशात्मकानि तत्त्वानि तत्र का परिदेवना ॥ ७५॥ ब्रह्मैवाहं न संसारी सदा मुक्तः सनातनः । देहेन मम सम्बन्धः कर्मणा प्रतिपादितः ॥ ७६॥ तानि सर्वाणि मुक्तानि शुभानि चेतराणि च । मनुष्यदेहयोगेन सुखदुःखानुसाधनात् ॥ ७७॥ विमुक्तोऽतिभयाद्घोरादस्मात्संसारसङ्कटात् । इत्येवं चिन्त्यमानस्तु स्नानदानविवर्जितः ॥ ७८॥ मरणं चेदवाप्नोति स मुच्च्येज्जन्मदुःखतः । एषा काष्ठा परा प्रोक्ता योगिनामपि दुर्लभा ॥ ७९॥ पिता ते नृपशार्दूल श्रुत्वा शापं द्विजोदितम् । देहे ममत्वं कृतवान्न निर्वेदमवाप्तवान् ॥ ८०॥ नीरोगो मम देहोऽयं राज्यं निहतकण्टकम् । कथं जीवाम्यहं कामं मन्त्रज्ञानानयन्तु वै ॥ ८१॥ औषधं मणिमन्त्रं च यन्त्रं परमकं तथा । आरोहणं तथा सौधे कृतवान्नृपतिस्तदा ॥ ८२॥ न स्नानं न कृतं दानं न देव्याः स्मरणं कृतम् । न भूमौ शयनं चैव दैवं मत्वा परं तथा ॥ ८३॥ मग्नो मोहार्णवे घोरे मृतः सौधेऽहिना हतः । कृत्वा पापं कलेर्योगात्तापसस्यावमानजम् ॥ ८४॥ अवश्यमेव नरकमेतैराचरणैर्भवेत् । तस्मात्तं पितरं पापात्समुद्धर नृपोत्तम ॥ ८५॥ सूत उवाच । इति श्रुत्वा वचस्तस्य व्यासस्यामिततेजसः । साश्रुकण्ठोऽतिदुःखार्तो बभूव जनमेजयः ॥ ८६॥ धिगिदं जीवितं मेऽद्य पिता मे नरके स्थितः । तत्करोमि यथैवाद्य स्वर्गं यात्युत्तरासुतः ॥ ८७॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे अम्बायज्ञविधिवर्णनं नाम द्वादशोऽध्यायः ॥ ३.१२॥

३.१३ त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।

राजोवाच । हरिणा तु कथं यज्ञः कृतः पूर्वं पितामह । जगत्कारणरूपेण विष्णुना प्रभविष्णुना ॥ १॥ के सहायास्तु तत्रासन्ब्राह्मणाः के महामते । ऋत्विजो वेदतत्त्वज्ञास्तन्मे ब्रूहि परन्तप ॥ २॥ पश्चात्करोम्यहं यज्ञं विधिदृष्टेन कर्मणा । श्रुत्वा विष्णुकृतं यागमम्बिकायाः समाहितः ॥ ३॥ व्यास उवाच । राजञ्छृणु महाभाग विस्तरं परमाद्भुतम् । यथा भगवता यज्ञः कृतश्च विधिपूर्वकः ॥ ४॥ विसर्जिता यदा देव्या दत्त्वा शक्तीश्च तास्त्रयः । काजेशाः पुरुषा जाता विमानवरमास्थिताः ॥ ५॥ प्राप्ता महार्णवं घोरं त्रयस्ते विबुधोत्तमाः । चक्रुः स्थानानि वासार्थं समुत्पाद्य धरां स्थिताः ॥ ६॥ आधारशक्तिरचला मुक्ता देव्या स्वयं ततः । तदाधारा स्थिता जाता धरा मेदःसमन्विता ॥ ७॥ मधुकैटभयोर्मेदः संयोगान्मेदिनी स्मृता । धारणाच्च धरा प्रोक्ता पृथ्वी विस्तारयोगतः ॥ ८॥ मही चापि महीयस्त्वाद्धृता सा शेषमस्तके । गिरयश्च कृताः सर्वे धारणार्थ प्रविस्तराः ॥ ९॥ लोहकीलं यथा काष्टे तथा ते गिरयः कृताः । महीधरो महाराज प्रोच्यते विबुधैर्जनैः ॥ १०॥ जातरूपमयो मेरुर्बहुयोजनविस्तरः । कृतो मणिमयैः श‍ृङ्गैः शोभितः परमाद्भुतः ॥ ११॥ मरीचिर्नारदोऽत्रिश्च पुलस्त्यः पुलहः क्रतुः । दक्षो वसिष्ठ इत्येते ब्रह्मणः प्रथिताः सुताः ॥ १२॥ मरीचेः कश्यपो जातो दक्षकन्यास्त्रयोदश । ताभ्यो देवाश्च दैत्याश्च समुत्पन्ना ह्यनेकशः ॥ १३॥ ततस्तु काश्यपी सृष्टिः प्रवृत्ता चातिविस्तरा । मनुष्यपशुसर्पादिजातिभेदैरनेकधा ॥ १४॥ ब्रह्मणश्चार्धदेहात्तु मनुः स्वायम्भुवोऽभवत् । शतरूपा तथा नारी सञ्जाता वामभागतः ॥ १५॥ प्रियव्रतोत्तानपादौ सुतौ तस्या बभूवतुः । तिस्त्रः कन्या वरारोहा ह्यभवन्नतिसुन्दरीः ॥ १६॥ एवं सृष्टिं समुत्पाद्य भगवान्कमलोद्भवः । चकार ब्रह्मलोकञ्च मेरुश‍ृङ्गे मनोहरम् ॥ १७॥ वैकुण्ठं भगवान्विष्णू रमारमणमुत्तमम् । क्रीडास्थानं सुरम्यञ्च सर्वलोकोपरिस्थितम् ॥ १८॥ शिवोऽपि परमं स्थानं कैलासाख्यं चकार ह । समासाद्य भूतगणं विजहार यथारुचि ॥ १९॥ स्वर्गस्त्रिविष्टपो मेरुशिखरोपरि कल्पितः । तच्च स्थानं सुरेन्द्रस्य नानारत्नविराजितम् ॥ २०॥ समुद्रमथनात्प्राप्तः पारिजातस्तरुत्तमः । चतुर्दन्तस्तथा नागः कामधेनुश्च कामदा ॥ २१॥ उच्चैःश्रवास्तथाश्वो वै रम्भाद्यप्सरसस्तथा । इन्द्रेणोपात्तमखिलं जातं वै स्वर्गभूषणम् ॥ २२॥ धन्वन्तरिश्चन्द्रमाश्च सागराच्च समुद्बभौ । स्वर्गस्थितौ विराजेते देवौ बहुगणैर्वृतौ ॥ २३॥ एवं सृष्टिः समुत्पन्ना त्रिविधा नृपसत्तम । देवतिर्यङ्मनुष्यादिभेदैर्विविधकल्पिता ॥ २४॥ अण्डजाः स्वेदजाश्चैव चोद्भिज्जाश्च जरायुजाः । चतुर्भेदैः समुत्पन्ना जीवाः कर्मयुताः किल ॥ २५॥ एवं सृष्टिं समासाद्य ब्रह्मविष्णुमहेश्वराः । विहारं स्वेषु स्थानेषु चक्रुः सर्वे यथेप्सितम् ॥ २६॥ एवं प्रवर्तिते सर्गे भगवान्प्रभुरच्युतः । महालक्ष्म्या समं तत्र चिक्रीड भुवने स्वके ॥ २७॥ एकस्मिन्समये विष्णुर्वैकुण्ठे संस्थितः पुरा । सुधासिन्धुस्थितं द्वीपं सस्मार मणिमण्डितम् ॥ २८॥ यत्र दृष्ट्वा महामायां मन्त्रश्चासादितः शुभः । स्मृत्वा तां परमां शक्तिं स्त्रीभावं गमितो यथा ॥ २९॥ यज्ञं कर्तुं मनश्चक्रे अम्बिकाया रमापतिः । उत्तीर्य भुवनात्तस्मात्समाहूय महेश्वरम् ॥ ३०॥ ब्रह्माणं वरुणं शक्रं कुबेरं पावकं यमम् । वसिष्ठं कश्यपं दक्षं वामदेवं बृहस्पतिम् ॥ ३१॥ सम्भारं कल्पयामास यज्ञार्थं चातिविस्तरम् । महाविभवसंयुक्तं सात्त्विकञ्च मनोहरम् ॥ ३२॥ मण्डपं विततं तत्र कारयामास शिल्पिभिः । ऋत्विजो वरयामास सप्तविंशतिसुव्रतान् ॥ ३३॥ चितिञ्च कारयामास वेदीश्चैव सुविस्तराः । प्रजेपुर्ब्राह्मणा मन्त्रान्देव्या बीजसमन्वितान् ॥ ३४॥ जुहुवुस्ते हविः कामं विधिवत्परिकल्पिते । कृते तु वितते होमे वागुवाचाशरीरिणी ॥ ३५॥ विष्णुं तदा समाभाष्य सुस्वरा मधुराक्षरा । विष्णो त्वं भव देवानां हरे श्रेष्ठतमः सदा ॥ ३६॥ मान्यश्च पूजनीयश्च समर्थश्च सुरेष्वपि । सर्वे त्वामर्चयिष्यन्ति ब्रह्माद्याश्च सवासवाः ॥ ३७॥ प्रभविष्यन्ति भो भक्त्या मानवा भुवि सर्वतः । वरदस्त्वं च सर्वेषां भविता मानवेषु वै ॥ ३८॥ कामदः सर्वदेवानां परमः परमेश्वरः । सर्वयज्ञेषु मुख्यस्त्वं पूज्यः सर्वैश्च याज्ञिकैः ॥ ३९॥ त्वां जनाः पूजयिष्यन्ति वरदस्त्वं भविष्यसि । श्रयिष्यन्ति च देवास्त्वां दानवैरतिपीडिताः ॥ ४०॥ शरणस्त्वञ्च सर्वेषां भविता पुरुषोत्तम । पुराणेषु च सर्वेषु वेदेषु विततेषु च ॥ ४१॥ त्वं वै पूज्यतमः कामं कीर्तिस्तव भविष्यति । यदा यदा हि धर्मस्य ग्लानिर्भवति भूतले ॥ ४२॥ तदांशेनावतीर्याशु कर्तव्यं धर्मरक्षणम् । अवताराः सुविख्याताः पृथिव्यां तव भागशः ॥ ४३॥ भविष्यन्ति धरायां वै माननीया महात्मनाम् । अवतारेषु सर्वेषु नानायोनिषु माधव ॥ ४४॥ विख्यातः सर्वलोकेषु भविता मधुसूदन । अवतारेषु सर्वेषु शक्तिस्ते सहचारिणी ॥ ४५॥ भविष्यति ममांशेन सर्वकार्यप्रसाधिनी । वाराही नारसिंही च नानाभेदैरनेकधा ॥ ४६॥ नानायुधाः शुभाकाराः सर्वाभरणमण्डीताः । ताभिर्युक्तः सदा विष्णो सुरकार्याणि माधव ॥ ४७॥ साधयिष्यसि तत्सर्वं मद्दत्तवरदानतः । तास्त्वया नावमन्तव्याः सर्वदा गर्वलेशतः ॥ ४८॥ पूजनीयाः प्रयत्नेन माननीयाश्च सर्वथा । नूनं ता भारते खण्डे शक्तयः सर्वकामदाः ॥ ४९॥ भविष्यन्ति मनुष्याणां पूजिताः प्रतिमासु च । तासां तव च देवेश कीर्तिः स्यान्दखिलेष्वपि ॥ ५०॥ द्वीपेषु सप्तस्वपि च विख्याता भुवि मण्डले । ताश्च त्वां वै महाभाग मानवा भुवि मण्डले ॥ ५१॥ अर्चयिष्यन्ति वाञ्छार्थं सकामाः सततं हरे । अर्चासु चोपहारैश्च नानाभावसमन्विताः ॥ ५२॥ पूजयिष्यन्ति वेदोक्तैर्मन्त्रैर्नामजपैस्तथा । महिमा तव भूर्लोके स्वर्गे च मधुसूदन ॥ ५३॥ पूजनाद्देवदेवेश वृद्धिमेष्यति मानवैः । व्यास उवाच । इति दत्त्वा वरान्वाणी विरराम खसम्भवा ॥ ५४॥ भगवानपि प्रीतात्मा ह्यभवच्छ्रवणादिव । समाप्य विधिवद्यज्ञं भगवान्हरिरीश्वरः ॥ ५५॥ विसर्जयित्वा तान्देवान्ब्रह्मपुत्रान्मुनीनथ । जगामानुचरैः सार्धं वैकुण्ठं गरुडध्वजः ॥ ५६॥ स्वानि स्वानि च धिष्ण्यानि पुनः सर्वे सुरास्ततः । मुनयो विस्मिता वार्तां कुर्वन्तस्ते परस्परं ।५७॥ ययुः प्रमुदिताः कामं स्वाश्रमान्पावनानथ ॥ ५८॥ श्रुत्वा वाणीं परमविशदां व्योमजां श्रोत्ररम्यां सर्वेषां वै प्रकृतिविषये भक्तिभावश्च जातः । चक्रुः सर्वे द्विजमुनिगणाः पूजनं भक्तियुक्ता- स्तस्याः कामं निखिलफलदं चागमोक्तं मुनीन्द्राः ॥ ५९॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे अम्बिकामखस्य विष्णुनानुष्ठानवर्णनं त्रयोदशोऽध्यायः ॥ ३.१३॥

३.१४ चतुर्दशोऽध्यायः । युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनम् ।

जनमेजय उवाच । श्रुतो वै हरिणा क्लृप्तो यज्ञो विस्तरतो द्विज । महिमानं तथाम्बाया वद विस्तरतो मम ॥ १॥ श्रुत्वा देव्याश्चरित्रं वै कुर्वे मखमनुत्तमम् । प्रसादात्तव विप्रेन्द्र भविष्यामि च पावनः ॥ २॥ व्यास उवाच । श‍ृणु राजन्प्रवक्ष्यामि देव्याश्चरितमुत्तमम् । इतिहासं पुराणञ्च कथयामि सुविस्तरम् ॥ ३॥ कोसलेषु नृपश्रेष्ठः सूर्यवंशसमुद्भवः । पुष्यपुत्रो महातेजा ध्रुवसन्धिरिति स्मृतः ॥ ४॥ धर्मात्मा सत्यसन्धश्च वर्णाश्रमहिते रतः । अयोध्यायां समृद्धायां राज्यं चक्रे शुचिव्रतः ॥ ५॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्ये तथा द्विजाः । स्वां स्वां वृत्तिं समास्थाय तद्राज्ये धर्मतोऽभवन् ॥ ६॥ न चौराः पिशुना धूर्तास्तस्य राज्ये च कुत्रचित् । दम्भाः कृतघ्ना मूर्खाश्च वसन्ति किल मानवाः ॥ ७॥ एवं वै वर्तमानस्य नृपस्य कुरुसत्तम । द्वे पत्न्यौ रूपसम्पन्ने ह्यासतुः कामभोगदे ॥ ८॥ मनोरमा धर्मपत्नी सुरूपाऽतिविचक्षणा । लीलावती द्वितीया च साऽपि रूपगुणान्विता ॥ ९॥ विजहार सपत्नीभ्यां गृहेषूपवनेषु च । क्रीडागिरौ दीर्घिकासु सौधेषु विविधेषु च ॥ १०॥ मनोरमा शुभे काले सुषुवे पुत्रमुत्तमम् । सुदर्शनाभिधं पुत्रं राजलक्षणसंयुतम् ॥ ११॥ लीलावत्यपि तत्पत्नी मासेनैकेन भामिनी । सुषुवे सुन्दरं पुत्रं शुभे पक्षे दिने तथा ॥ १२॥ चकार नृपतिस्तत्र जातकर्मादिकं द्वयोः । ददौ दानानि विप्रेभ्यः पुत्रजन्मप्रमोदितः ॥ १३॥ प्रीतिं तयोः समां राजा चकार सुतयोर्नृप । नृपश्चकार सौहार्देष्वन्तरं न कदाचन ॥ १४॥ चूडाकर्म तयोश्चक्रे विधिना नृपसत्तमः । यथाविभवमेवासौ प्रीतियुक्तः परन्तपः ॥ १५॥ कृतचूडौ सुतौ कामं जह्रतुर्नृपतेर्मनः । क्रीडमानावुभौ कान्तौ लोकानामनुरञ्जकौ ॥ १६॥ तयोः सुदर्शनो ज्येष्ठो लीलावत्याः सुतः शुभः । शत्रुजित्संज्ञकः कामं चाटुवाक्यो बभूव ह ॥ १७॥ नृपतेः प्रीतिजनको मञ्जुवाक्चारुदर्शनः । प्रजानां वल्लभः सोऽभूत्तथा मन्त्रिजनस्य वै ॥ १८॥ तथा तस्मिन्नृपः प्रीतिञ्चकार गुणयोगतः । मन्दभाग्यान्मन्दभावो न तथा वै सुदर्शने ॥ १९॥ एवं गच्छति काले तु ध्रुवसन्धिर्नृपोत्तमः । जगाम वनमध्येऽसौ मृगयाभिरतः सदा ॥ २०॥ निघ्नन्मृगान् रुरून्कम्बून्सूकरान्गवयाञ्छशान् । महिषाञ्छरभान्खड्गांश्चिक्रीड नृपतिर्वने ॥ २१॥ क्रीडमाने नृपे तत्र वने घोरेऽतिदारुणे । उदतिष्ठन्निकुञ्जात्तु सिंहः परमकोपनः ॥ २२॥ राज्ञा शिलीमुखेनादौ विद्धः क्रोधवशं गतः । दृष्ट्वाग्रे नृपतिं सिंहो ननाद मेघनिःस्वनः ॥ २३॥ कृत्वा चोर्ध्वं स लाङ्गूलं प्रसारितबृहत्सटः । हन्तुं नृपतिमाकाशादुत्पपातातिकोपनः ॥ २४॥ नृपतिस्तरसा वीक्ष्य दधारासिं करे तदा । वामे चर्म समादाय स्थितः सिंह इवापरः ॥ २५॥ सेवकास्तस्य ये सर्वे तेऽपि बाणान्पृथक्पृथक् । अमुञ्चन्कुपिताः कामं सिंहोपरि रुषान्विताः ॥ २६॥ हाहाकारो महानासीत्सम्प्रहारश्च दारुणः । उत्पपात ततः सिंहो नृपस्योपरि दारुणः ॥ २७॥ तं पतन्तं समालोक्य खड्गेनाभ्यहनन्नृपः । सोऽपि क्रूरैर्नखाग्रैश्च तत्रागत्य विदारितः ॥ २८॥ स नखैराहतो राजा पपात च ममार वै । चुक्रुशुः सैनिकास्ते तु निर्जघ्नुर्विशिखैस्तदा ॥ २९॥ मृतः सिंहोऽपि तत्रैव भूपतिश्च तथा मृतः । सैनिकैर्मन्त्रिमुख्याश्च तत्रागत्य निवेदिताः ॥ ३०॥ परलोकगतं भूपं श्रुत्वा ते मन्त्रिसत्तमाः । संस्कारं कारयामासुर्गत्वा तत्र वनान्तिके ॥ ३१॥ परलोकक्रियां सर्वां वसिष्ठो विधिपूर्वकम् । कारयामास तत्रैव परलोकसुखावहम् ॥ ३२॥ प्रजाः प्रकृतयश्चैव वसिष्ठश्च महामुनिः । सुदर्शनं नृपं कर्तुं मन्त्रं चक्रुः परस्परम् ॥ ३३॥ धर्मपत्नीसुतः शान्तः पुरुषश्च सुलक्षणः । अयं नृपासनार्हश्च ह्यब्रुवन्मन्त्रिसत्तमाः ॥ ३४॥ वसिष्ठोऽपि तथैवाह योग्योऽयं नृपतेः सुतः । बालोऽपि धर्मवान् राजा नृपासनमिहार्हति ॥ ३५॥ कृते मन्त्रे मन्त्रिवृद्धैर्युधाजिन्नाम पार्थिवः । तत्राजगाम तरसा श्रुत्वा तूज्जयिनीपतिः ॥ ३६॥ मृतं जामातरं श्रुत्वा लीलावत्याः पिता तदा । तत्राजगाम त्वरितो दौहित्रप्रियकाम्यया ॥ ३७॥ वीरसेनस्तथाऽऽयातः सुदर्शनहितेच्छया । कलिङ्गाधिपतिश्चैव मनोरमापिता नृपः ॥ ३८॥ उभौ तौ सैन्यसंयुक्तौ नृपौ साध्वससंस्थितौ । चक्रतुर्मन्त्रिमुख्यैस्तैर्मन्त्रं राज्यस्य कारणात् ॥ ३९॥ युधाजित्तु तदाऽपृच्छज्ज्येष्ठः कः सुततोर्द्वयोः । राज्यं प्राप्नोति ज्येष्ठो वै न कनीयान्कदाचन ॥ ४०॥ वीरसेनोऽपि तत्राह धर्मपत्नीसुतः किल । राज्यार्हः स यथा राजन् शास्त्रज्ञेभ्यो मया श्रुतम् ॥ ४१॥ युधाजित्पुनराहेदं ज्येष्ठोऽयं च यथा गुणैः । राजलक्षणसंयुक्तो न तथायं सुदर्शनः ॥ ४२॥ विवादोऽत्र सुसम्पन्नो नृपयोस्तत्र लुब्धयोः । कः सन्देहमपाकर्तुं क्षमः स्यादतिसङ्कटे ॥ ४३॥ युधाजिन्मन्त्रिणः प्राह यूयं स्वार्थपराः किल । सुदर्शनं नृपं कृत्वा धनं भोक्तुं किलेच्छथ ॥ ४४॥ युष्माकं तु विचारोऽयं मया ज्ञातस्तथेङ्गितैः । शत्रुजित्सबलस्तस्मात्सम्मतो वो नृपासने ॥ ४५॥ मयि जीवति कः कुर्यात्कनीयांसं नृपं किल । त्यक्त्वा ज्येष्ठं गुणार्हञ्च सेनया च समन्वितम् ॥ ४६॥ नूनं युद्धं करिष्यामि तस्मिन्खड्गस्य मेदिनी । धारया च द्विधा भूयाद्युष्माकं तत्र का कथा ॥ ४७॥ वीरसेनस्तु तच्छ्रुत्वा युधाजितमभाषत । बालौ द्वौ सदृशप्रज्ञौ को भेदोऽत्र विचक्षण ॥ ४८॥ एवं विवदमानौ तौ संस्थितौ नृपती तदा । प्रजाश्च ऋषयश्चैव बभूवुर्व्यग्रमानसाः ॥ ४९॥ समाजग्मुश्च सामन्ताः ससैन्याः क्लेशतत्पराः । विग्रहञ्चाभिकाङ्क्षन्तः परस्परमतन्द्रिताः ॥ ५०॥ निषादा ह्याययुस्तत्र श‍ृङ्गवेरपुराश्रयाः । राजद्रव्यमपाहर्तुं मृतं श्रुत्वा महीपतिम् ॥ ५१॥ पुत्रौ च बालकौ श्रुत्वा विग्रहं च परस्परम् । चौरास्तत्र समाजग्मुर्देशदेशान्तरादपि ॥ ५२॥ सम्मर्दस्तत्र सञ्जातः कलहे समुपस्थिते । युधाजिद्वीरसेनश्च युद्धकामौ बभूवतुः ॥ ५३॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे युधाजिद्वीरसेनयोर्युद्धार्थं सज्जीभवनं नाम चतुर्दशोऽध्यायः ॥ ३.१४॥

३.१५ पञ्चदशोऽध्यायः । मनोरमया भारद्वाजाश्रमं प्रति गमनम् ।

व्यास उवाच । संयुगे च सति तत्र भूपयोराहवाय समुपात्तशस्त्रयोः । क्रोधलोभवशयोः समं ततः सम्बभूव तुमुलस्तु विमर्दः ॥ १॥ संस्थितः स समरे धृतचापः पार्थिवः पृथुलबाहुयुधाजित् । संयुतः स्वबलवाहनादिकैराहवाय कृतनिश्चयो नृपः ॥ २॥ वीरसेन इह सैन्यसंयुतः क्षात्रधर्ममनुसृत्य सङ्गरे । पुत्रिकात्मजहिताय पार्थिवः संस्थितः सुरपतेः समतेजाः ॥ ३॥ स बाणवृष्टिं विससर्ज पार्थिवो युधाजितं वीक्ष्य रणे स्थितञ्च । गिरिं तडित्वानिव तोयवृष्टिभिः क्रोधान्वितः सत्यपराक्रमोऽसौ ॥ ४॥ तं वीरसेनो विशिखैः शिलाशितैः समावृणोदाशुगमैरजिह्मगैः । चिच्छेद बाणैश्च शिलीमुखानसौ तेनैव मुक्तानतिवेगपातिनः ॥ ५॥ गजरथतुरगाणां सम्बभूवातियुद्धं सुरनरमुनिसङ्घैर्वीक्षितञ्चातिघोरम् । विततविहगवृन्दैरावृतं व्योम सद्यः पिशितमशितुकामैः कामगृध्रादिभिश्च ॥ ६॥ तत्राद्भुता क्षतजसिन्धुरुवाह घोरा वृन्देभ्य एव गजवीरतुरङ्गमाणाम् । त्रासावहा नयनमार्गगता नराणां पापात्मनां रविजमार्गभवेव कामम् ॥ ७॥ कीर्णानि भिन्नपुलिने नरमस्तकानि केशावृतानि च विभान्ति यथैव सिन्धौ । तुम्बीफलानि विहितानि विहर्तुकामै- र्बालैर्यथा रविसुताप्रभवैश्च नूनम् ॥ ८॥ वीरं मृतं भुवि गतं पतितं रथाद्वै गृध्रः पलार्थमुपरि भ्रमतीति मन्ये । जीवोऽप्यसौ निजशरीरमवेक्ष्य कान्तं काङ्क्षत्यहोऽतिविवशोऽपि पुनः प्रवेष्टुम् ॥ ९॥ आजौ हतोऽपि नृवरः सुविमानरूढः स्वाङ्के स्थितां सुरवधूं प्रवदत्यभीष्टम् । पश्याधुना मम शरीरमिदं पृथिव्यां बाणाहतं निपतितं करभोरु कान्तम् ॥ १०॥ एको हतस्तु रिपुणैव गतोऽन्तरिक्षं देवाङ्गनां समधिगम्य युतो विमाने । तावत्प्रिया हुतवहे सुसमर्प्य देहं जग्राह कान्तमबला सबला स्वकीया ॥ ११॥ युद्धे मृतौ च सुभटौ दिवि सङ्गतौ ता- वन्योन्यशस्त्रनिहतौ सह सम्प्रयातौ । तत्रैव जघ्नतुरलं परमाहितास्त्रा- वेकाप्सरोऽर्थविहतौ कलहाकुलौ च ॥ १२॥ कश्चिद्युवा समधिगम्य सुराङ्गनां वै रूपाधिकां गुणवतीं किल भक्तियुक्तः । स्वीयान् गुणान्प्रविततान्प्रवदंस्तदाऽसौ तां प्रेमदामनुचकार च योगयुक्तः ॥ १३॥ भौमं रजोऽतिविततं दिवि संस्थितञ्च रात्रिं चकार तरणिञ्च समावृणोद्यत् । मग्नं तदेव रुधिराम्बुनिधावकस्मात् प्रादुर्बभूव रविरप्यतिकान्तियुक्तः ॥ १४॥ कश्चिद्गतस्तु गगनं किल देवकन्यां सम्प्राप्य चारुवदनां किल भक्तियुक्ताम् । नाङ्गीचकार चतुरो व्रतनाशभीतो यास्यत्ययं मम वृथा ह्यनुकूलशब्दः ॥ १५॥ सङ्ग्रामे संवृते तत्र युधाजित्पृथिवीपतिः । जघान वीरसेनं तं बाणैस्तीव्रैः सुदारुणैः ॥ १६॥ निहतः स पपातोर्व्यां छिन्नमूर्धा महीपतिः । प्रभग्नं तद्बलं सर्वं निर्गतं च चतुर्दिशम् ॥ १७॥ मनोरमा हतं श्रुत्वा पितरं रणमूर्धनि । भयत्रस्ताथ सञ्जाता पितुर्वैरमनुस्मरन् ॥ १८॥ हनिष्यति युधाजिद्वै पुत्रं मम दुराशयः । राज्यलोभेन पापात्मा सेति चिन्तापराभवत् ॥ १९॥ किं करोमि क्व गच्छामि पिता मे निहतो रणे । भर्ता चापि मृतोऽद्यैव पुत्रोऽयं मम बालकः ॥ २०॥ लोभोऽतीव च पापिष्ठस्तेन को न वशीकृतः । किं न कुर्यात्तदाविष्टः पापं पार्थिवसत्तमः ॥ २१॥ पितरं मातरं भ्रातॄन्गुरून्स्वजनबान्धवान् । हन्ति लोभसमाविष्टो जनो नात्र विचारणा ॥ २२॥ अभक्ष्यभक्षणं लोभादगम्यागमनं तथा । करोति किल तृष्णार्तो धर्मत्यागं तथा पुनः ॥ २३॥ न सहायोऽस्ति मे कश्चिन्नगरेऽत्र महाबलः । यदाधारे स्थिता चाहं पालयामि सुतं शुभम् ॥ २४॥ हते पुत्रे नृपेणाद्य किं करिष्याम्यहं पुनः । न मे त्राताऽस्ति भुवने येन वै सुस्थिता ह्यहम् ॥ २५॥ सापि वैरयुता कामं सपत्नी सर्वदा भवेत् । लीलावती न मे पुत्रे भविष्यति दयावती ॥ २६॥ युधाजिति समायाते न मे निःसरणं भवेत् । ज्ञात्वा बालं सुतं सोऽद्य कारागारं नयिष्यति ॥ २७॥ श्रूयते हि पुरेन्द्रेण मातुर्गर्भगतः शिशुः । कृन्तितः सप्तधा पश्चात्कृतास्ते सप्त सप्तधा ॥ २८॥ प्रविश्य चोदरं मातुः करे कृत्वाल्पकं पविम् । एकोनपञ्चाशदपि तेऽभवन्मरुतो दिवि ॥ २९॥ सपत्न्यै गरलं दत्तं सपत्न्या नृपभार्यया । गर्भनाशार्थमुद्दिश्य पुरैतद्वै मया श्रुतम् ॥ ३०॥ जातस्तु बालकः पश्चाद्देहे विषयुतः किल । तेनासौ सगरो नाम विख्यातो भुवि मण्डले ॥ ३१॥ जीवमानोऽथ भर्ता वै कैकेय्या नृपभार्यया । रामः प्रव्राजितो ज्येष्ठो मृतो दशरथो नृपः ॥ ३२॥ मन्त्रिणस्त्ववशाः कामं ये मे पुत्रं सुदर्शनम् । राजानं कर्तुकामा वै युधाजिद्वशगाश्च ते ॥ ३३॥ न मे भ्राता तथा शूरो यो मां बन्धात्प्रमोचयेत् । महत्कष्टञ्च सम्प्राप्तं मया वै दैवयोगतः ॥ ३४॥ उद्यमः सर्वथा कार्यः सिद्धिर्दैवाद्धि जायते । उपायं पुत्ररक्षार्थं करोम्यद्य त्वरान्विता ॥ ३५॥ इति सञ्चिन्त्य सा बाला विदल्लं चातिमानिनम् । निपुणं सर्वकार्येषु चिन्त्यं मन्त्रिवरोत्तमम् ॥ ३६॥ समाहूय तमेकान्ते प्रोवाच बहुदुःखिता । गृहीत्वा बालकं हस्ते रुदती दीनमानसा ॥ ३७॥ पिता मे निहतः सङ्ख्ये पुत्रोऽयं बालकस्तथा । युधाजिद्बलवान् राजा किं विधेयं वदस्व मे ॥ ३८॥ तामुवाच विदल्लोऽसौ नात्र स्थातव्यमेव च । गमिष्यामो वने कामं वाराणस्याः पुनः किल ॥ ३९॥ तत्र मे मातुलः श्रीमान्वर्तते बलवत्तरः । सुबाहुरिति विख्यातो रक्षिता स भविष्यति ॥ ४०॥ युधाजिद्दर्शनोत्कण्ठमनसा नगराद्बहिः । निर्गत्य रथमारुह्य गन्तव्यं नात्र संशयः ॥ ४१॥ इत्युक्ता तेन सा राज्ञी गत्वा लीलावतीं प्रति । उवाच पितरं द्रष्टुं गच्छाम्यद्य सुलोचने ॥ ४२॥ इत्युक्त्वा रथमारुह्य सैरन्ध्रीसंयुता तदा । विदल्लेन च संयुक्ता निःसृता नगराद्बहिः ॥ ४३॥ त्रस्ता ह्यार्तातिकृपणा पितुः शोकसमाकुला । दृष्ट्वा युधाजितं भूपं पितरं गतजीवितम् ॥ ४४॥ संस्कार्य च त्वरायुक्ता वेपमाना भयाकुला । दिनद्वयेन सम्प्राप्ता राज्ञी भागीरथीतटम् ॥ ४५॥ निषादैलुण्ठिता तत्र गृहीतं सकलं वसु । रथञ्चापि गृहीत्वा ते निर्गता दस्यवः शठाः ॥ ४६॥ रुदती सुतमादाय चारुवस्त्रा मनोरमा । निर्ययौ जाह्नवीतीरे सैरन्ध्रीकरलम्बिता ॥ ४७॥ आरुह्य च भयाच्छीघ्रमुडुपं सा भयाकुला । तीर्त्वा भागीरथीं पुण्यां ययौ त्रिकूटपर्वतम् ॥ ४८॥ भारद्वाजाश्रमं प्राप्ता त्वरया च भयाकुला । संवीक्ष्य तापसांस्तत्र सञ्जाता निर्भया तदा ॥ ४९॥ मुनिना सा ततः पृष्टा काऽसि कस्य परिग्रहः । कष्टेनात्र कथं प्राप्ता सत्यं ब्रूहि शुचिस्मिते ॥ ५०॥ देवी वा मानुषी वासि बालपुत्रा वने कथम् । राज्यभ्रष्टेव वामोरु भासि त्वं कमलेक्षणे ॥ ५१॥ एवं सा मुनिना पृष्टा नोवाच वरवर्णिनी । रुदती दुःखसन्तप्ता विदल्लं च समादिशत् ॥ ५२॥ विदल्लस्तमुवाचेदं ध्रुवसन्धिर्नृपोत्तमः । तस्य भार्या धर्मपत्नी नाम्ना चेयं मनोरमा ॥ ५३॥ सिंहेन निहतो राजा सूर्यवंशी महाबलः । पुत्रोऽयं नृपतेस्तस्य नाम्ना चैव सुदर्शनः ॥ ५४॥ अस्याः पितातिधर्मात्मा दौहित्रार्थं मृतो रणे । युधाजिद्भयसन्त्रस्ता सम्प्राप्ता विजने वने ॥ ५५॥ त्वामेव शरणं प्राप्ता बालपुत्रा नृपात्मजा । त्राता भव महाभाग त्वमस्या मुनिसत्तम ॥ ५६॥ आर्तस्य रक्षणे पुण्यं यज्ञाधिकमुदाहृतम् । भयतस्तस्य दीनस्य विशेषफलदं स्मृतम् ॥ ५७॥ ऋषिरुवाच । निर्भया वस कल्याणि पुत्रं पालय सुव्रते । न ते भयं विशालाक्षि कर्तव्यं शत्रुसम्भवम् ॥ ५८॥ पालयस्व सुतं कान्तं राजा तेऽयं भविष्यति । नात्र दुःखं तथा शोकः कदाचित्सम्भविष्यति ॥ ५९॥ व्यास उवाच । इत्युक्ता मुनिना राज्ञी स्वस्था सा सम्बभूव ह । उटजे मुनिना दत्ते वीतशोका तदावसत् ॥ ६०॥ सैरन्ध्रीसहिता तत्र विदल्लेन च संयुता । सुदर्शनं पालयाना न्यवसत्सा मनोरमा ॥ ६१॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे मनोरमया भारद्वाजाश्रमं प्रति गमनं नाम पञ्चदशोऽध्यायः ॥ ३.१५॥

३.१६ षोडशोऽध्यायः । युधाजिद्भारद्वाजयोः संवादवर्णनम् ।

व्यास उवाच । युधाजित्त्वथ सङ्ग्रामाद्गत्वाऽयोध्यां महाबलः । मनोरमां च पप्रच्छ सुदर्शनजिघांसया ॥ १॥ सेवकान् प्रेषयामास क्व गतेति मुहुर्वदन् । शुभे दिनेऽथ दौहित्रं स्थापयामास चासने ॥ २॥ मन्त्रिभिश्च वसिष्ठेन मन्त्रैराथर्वणैः शुभैः । अभिषिक्तश्च सम्पूर्णैः कलशैर्जलपूरितैः ॥ ३॥ भेरीशङ्खनिनादैश्च तूर्याणां चाथ निःस्वनैः । उत्सवस्तु नगर्या वै सम्बभूव कुरूद्वह ॥ ४॥ विप्राणां वेदपाठैश्च बन्दिनां स्तुतिभिस्तथा । अयोध्या मुदितेवासीज्जयशब्दैः सुमङ्गलैः ॥ ५॥ हृष्टपुष्टजनाकीर्णा स्तुतिवादित्रनिःस्वना । नवे तस्मिन्महीपाले पूर्बभौ नूतनेव सा ॥ ६॥ केचित्साधुजना ये वै चक्रुः शोकं गृहे स्थिताः । सुदर्शनं विचिन्त्याद्य क्व गतोऽसौ नृपात्मजः ॥ ७॥ मनोरमातिसाध्वी सा क्व गता सुतसंयुता । पिताऽस्या निहतः सङ्ख्ये राज्यलोभेन वैरिणा ॥ ८॥ इत्येवं चिन्त्यमानास्ते साधवः समबुद्धयः । अतिष्ठन्दुःखितास्तत्र शत्रुजिद्वशवर्तिनः ॥ ९॥ युधाजिदपि दौहित्रं स्थापयित्वा विधानतः । राज्यञ्च मन्त्रिसात्कृत्वा चलितः स्वां पुरीं प्रति ॥ १०॥ श्रुत्वा सुदर्शनं तत्र मुनीनामाश्रमे स्थितम् । हन्तुकामो जगामाशु चित्रकूटं स पर्वतम् ॥ ११॥ निषादाधिपतिं शूरं पुरस्कृत्य बलाभिधम् । दुर्दर्शाख्यमगादाशु श‍ृङ्गवेरपुराधिपम् ॥ १२॥ श्रुत्वा मनोरमा तत्र बभूवातिसुदुःखिता । आगच्छन्तं बालपुत्रा भयार्ता सैन्यसंयुतम् ॥ १३॥ तमुवाचातिशोकार्ता मुनिं साश्रुविलोचना । किं करोमि क्व गच्छामि युधाजित्समुपस्थितः ॥ १४॥ पिता मे निहतोऽनेन दौहित्रो भूपतिः कृतः । सुतं मे हन्तुकामोऽत्र समायाति बलान्वितः ॥ १५॥ पुरा श्रुतं मया स्वामिन्पाण्डवा वै वने स्थिताः । मुनीनामाश्रमे पुण्ये पाञ्चाल्या सहितास्तदा ॥ १६॥ गतास्ते मृगयां पार्था भ्रातरः पञ्च एव ते । द्रौपदी संस्थिता तत्र मुनीनामाश्रमे शुभे ॥ १७॥ धौम्योऽत्रिर्गालवः पैलो जावालिर्गौतमो भृगुः । च्यवनश्चात्रिगोत्रश्च कण्वश्चैव जतुः क्रतुः ॥ १८॥ वीतिहोत्रः सुमन्तुश्च यज्ञदत्तोऽथ वत्सलः । राशासनः कहोडश्च यवक्रीर्यज्ञकृत्क्रतुः ॥ १९॥ एते चान्ये च मुनयो भारद्वाजादयः शुभाः । वेदपाठयुताः सर्वे संस्थिताश्चाश्रमे स्थिताः ॥ २०॥ दासीभिः सहिता तत्र याज्ञसेनी स्थिता मुने । आश्रमे चारुसर्वाङ्गी निर्भया मुनिसंवृते ॥ २१॥ पार्था मृगानुगास्तावत्प्रयाताश्च वनाद्वनम् । धनुर्बाणधरा वीराः पञ्च वै शत्रुतापनाः ॥ २२॥ तावत्सिन्धुपतिः श्रीमान्मार्गस्थो बलसंयुतः । आगतश्चाश्रमाभ्याशे श्रुत्वा तु निगमन्ध्वनिम् ॥ २३॥ श्रुत्वा वेदध्वनिं राजा मुनीनां भावितात्मनाम् । उत्ततार रथात्तूर्णं दर्शनाकाङ्क्षया नृपः ॥ २४॥ यदा निरगमत्तत्र भृत्यद्वयसमन्वितः । वेदपाठयुतान्वीक्ष्य मुनीनुद्यमसंस्थितः ॥ २५॥ कृताञ्जलिपुटः स्वामिन्संस्थितोऽथ जयद्रथः । आश्रमे मुनिभिर्जुष्टे भूपतिः संविवेश ह ॥ २६॥ तत्रोपविष्टं राजानं द्रष्टुकामाः स्त्रियस्तदा । आययुर्मुनिभार्याश्च कोऽयमित्यब्रुवन्नृपम् ॥ २७॥ तासां मध्ये वरारोहा याज्ञसेनी समागता । जयद्रथेन दृष्टा सा रूपेण श्रीरिवापरा ॥ २८॥ तां विलोक्यासितापाङ्गीं देवकन्यामिवापराम् । पप्रच्छ नृपतिर्धौम्यं केयं श्यामा वरानना ॥ २९॥ भार्या कस्य सुता कस्य नाम्ना का वरवर्णिनी । रूपलावण्यसंयुक्ता शचीव वसुधाङ्गता ॥ ३०॥ बर्बूलवनमध्यस्था लवङ्गलतिका यथा । राक्षसीवृन्दगा नूनं रम्भेवाभाति भामिनी ॥ ३१॥ सत्यं वद महाभाग कस्येयं वल्लभाबला । राजपत्नीव चाभाति नैषा मुनिवधूर्द्विज ॥ ३२॥ धौम्य उवाच । पाण्डवानां प्रिया भार्या द्रौपदी शुभलक्षणा । पाञ्चाली सिन्धुराजेन्द्र वसत्यत्र वराश्रमे ॥ ३३॥ जयद्रथ उवाच । क्व गताः पाण्डवाः पञ्च शूराः सम्प्रति विश्रुताः । वसन्त्यत्र वने वीरा वीतशोका महाबलाः ॥ ३४॥ धौम्य उवाच । मृगयार्थं गताः पञ्च पाण्डवा रथसंस्थिताः । आगमिष्यन्ति मध्यान्हे मृगानादाय पार्थिवाः ॥ ३५॥ तच्छ्रुत्वा वचनं तस्य उदतिष्ठदसौ नृपः । द्रौपदीसन्निधौ गत्वा प्रगम्येदमुवाच ह ॥ ३६॥ कुशलं ते वरारोहे क्व गताः पतयश्च ते । एकादश गतान्यद्य वर्षाणि च वने किल ॥ ३७॥ द्रौपदी तु तदोवाच स्वस्ति तेऽस्तु नृपात्मज । विश्रमस्वाश्रमाभ्याशे क्षणादायान्ति पाण्डवाः ॥ ३८॥ एवं ब्रुवन्त्यां तस्यां तु लोभाविष्टः स भूपतिः । जहार द्रौपदीं वीरोऽनादृत्य मुनिसत्तमान् ॥ ३९॥ कस्यचिन्नैव विश्वासः कर्तव्यः सर्वथा बुधैः । कुर्वन्दुःखमवाप्नोति दृष्टान्तस्त्वत्र वै बलिः ॥ ४०॥ वैरोचनसुतः श्रीमान्धर्मिष्ठः सत्यसङ्गरः । यज्ञकर्ता च दाता च शरण्यः साधुसम्मतः ॥ ४१॥ नाधर्मे निरतः क्वापि प्रल्हादस्य च पौत्रकः । एकोनशतयज्ञान्वै स चकार सदक्षिणान् ॥ ४२॥ सत्त्वमूर्त्तिः सदा विष्णुः सेव्यः स योगिनामपि । निर्विकारोऽपि भगवान्देवकार्यार्थसिद्धये ॥ ४३॥ कश्यपाच्च समुद्भूतो विष्णुः कपटवामनः । राज्यं छलेन हृतवान्महीं चैव ससागराम् ॥ ४४॥ सोऽभवत्सत्यवाग्राजा बलिर्वैरोचनिस्तदा । कपटं कृतवान्विष्णुरिन्द्रार्थे तु मया श्रुतम् ॥ ४५॥ अन्यः किं न करोत्येवं कृतं वै सत्त्वमूर्तिना । वामनं रूपमास्थाय यज्ञपातं चिकीर्षता ॥ ४६॥ न च विश्वसितव्यं वै कदाचित्केनचित्तथा । लोभश्चेतसि चेत्स्वामिन्कीदृक्पापकृतं भयम् ॥ ४७॥ लोभाहताः प्रकुर्वन्ति पापानि प्राणिनः किल । परलोकाद्भयं नास्ति कस्यचित्कर्हिचिन्मुने ॥ ४८॥ मनसा कर्मणा वाचा परस्वादानहेतुतः । प्रपतन्ति नराः सम्यग्लोभोपहतचेतसः ॥ ४९॥ देवानाराध्य सततं वाञ्छन्ति च धनं नराः । न देवास्तत्करे कृत्वा समर्था दातुमञ्जसा ॥ ५०॥ अन्यस्यानीयते वित्तं प्रयच्छन्ति मनीषितम् । वाणिज्येनाथ दानेन चौर्येणापि बलेन वा ॥ ५१॥ विक्रयार्थं गृहीत्वा च धान्यवस्त्रादिकं बहु । देवानर्चयते वैश्यो महर्द्धिर्मे भवेदिति ॥ ५२॥ नात्र किं परवित्तेच्छा वाणिज्येन परन्तप । ग्रहणकाले तु सम्प्राप्ते महर्घञ्चापि काङ्क्षति ॥ ५३॥ एवं हि प्राणिनः सर्वे परस्वादानतत्पराः । वर्तन्ते सततं ब्रह्मन् विश्वासः कीदृशः पुनः ॥ ५४॥ वृथा तीर्थं वृथा दानं वृथाऽध्ययनमेव च । लोभमोहावृतानां वै कृतं तदकृतं भवेत् ॥ ५५॥ तस्मादेनं महाभाग विसर्जय गृहं प्रति । सपुत्राऽहं वसिष्यामि जानकीवद्द्विजोत्तम ॥ ५६॥ इत्युक्तोऽसौ मुनिस्तावद्गत्वा युधाजितं नृपम् । उवाच वचनं राज्ञे भारद्वाजः प्रतापवान् ॥ ५७॥ गच्छ राजन् यथाकामं स्वपुरं नृपसत्तम । नेयं मनोरमाभ्येति बालपुत्रा सुदुःखिता ॥ ५८॥ युधाजिदुवाच । मुने मुञ्च हठं सौम्य विसर्जय मनोरमाम् । न च यास्याम्यहं मुक्त्वा नेष्याम्यद्य बलात्पुनः ॥ ५९॥ ऋषिरुवाच । नयस्व यदि शक्तिस्ते बलेनाद्य ममाश्रमात् । विश्वामित्रो यथा धेनुं वसिष्ठस्य मुनेः पुरा ॥ ६०॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे युधाजिद्भारद्वाजयोः संवादवर्णनं नाम षोडशोऽध्यायः ॥ ३.१६॥

३.१७ सप्तदशोऽध्यायः । विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनम् ।

व्यास उवाच । इत्याकर्ण्य वचस्तस्य मुनेस्तत्रावनीपतिः । मन्त्रिवृद्धं समाहूय पप्रच्छ तमतन्द्रितः ॥ १॥ किं कर्तव्यं सुबुद्धेऽत्र मयाऽद्य वद सुव्रत । बलान्नयामि तां कामं सपुत्राञ्च सुभाषिणीम् ॥ २॥ रिपुरल्पोऽपि नोपेक्ष्यः सर्वथा शुभमिच्छता । राजयक्ष्मेव संवृद्धो मृत्यवे परिकल्पयेत् ॥ ३॥ नात्र सैन्यं न योद्धास्ति यो मामत्र निवारयेत् । गृहीत्वा हन्मि तं तत्र दौहित्रस्य रिपुं किल ॥ ४॥ निष्कण्टकं भवेद्राज्यं यताम्यद्य बलादहम् । हते सुदर्शने नूनं निर्भयोऽसौ भवेदिति ॥ ५॥ प्रधान उवाच । साहसं न हि कर्तव्यं श्रुतं राजन् मुनेर्वचः । विश्वामित्रस्य दृष्टान्तः कथितस्तेन मारिष ॥ ६॥ पुरा गाधिसुतः श्रीमान्विश्वामित्रोऽतिविश्रुतः । विचरन्स नृपश्रेष्ठो वसिष्ठाश्रममभ्यगात् ॥ ७॥ नमस्कृत्य च तं राजा विश्वामित्रः प्रतापवान् । उपविष्टो नृपश्रेष्ठो मुनिना दत्तविष्टरः ॥ ८॥ निमन्त्रितो वसिष्ठेन भोजनाय महात्मना । ससैन्यश्च स्थितो राजा गाधिपुत्रो महायशाः ॥ ९॥ नन्दिन्याऽऽसादितं सर्वं भक्ष्यभोज्यादिकं च यत् । भुक्त्वा राजा ससैन्यश्च वाञ्छितं तत्र भोजनम् ॥ १०॥ प्रतापं तञ्च नन्दिन्याः परिज्ञाय स पार्थिवः । ययाचे नन्दिनीं राजा वसिष्ठं मुनिसत्तमम् ॥ ११॥ विश्वामित्र उवाच । मुने धेनुसहस्रं ते घटोध्नीनां ददाम्यहम् । नन्दिनीं देहि मे धेनुं प्रार्थयामि परन्तप ॥ १२॥ वसिष्ठ उवाच । होमधेनुरियं राजन्न ददामि कथञ्चन । सहस्रञ्चापि धेनूनां तवेदं तव तिष्ठतु ॥ १३॥ विश्वामित्र उवाच । अयुतं वाथ लक्ष्यं वा ददामि मनसेप्सितम् । द्देहि मे नन्दिनीं साधो ग्रहीष्यामि बलादथ ॥ १४॥ वसिष्ठ उवाच । कामं गृहाण नृपते बलादद्य यथारुचि । नाहं ददामि ते राजन्स्वेच्छया नन्दिनीं गृहात् ॥ १५॥ तच्छ्रुत्वा नृपतिर्भृत्यानादिदेश महाबलान् । नयघ्वं नन्दिनीं धेनुं बलदर्पसुसंस्थिताः ॥ १६॥ ते भृत्या जगृहुस्तां तु हठादाक्रम्य यन्त्रिताम् । वेपमाना मुनिं प्राह सुरभिः साश्रुलोचना ॥ १७॥ मुने त्यजसि मां कस्मात्कर्षयन्ति सुयन्त्रिताम् । मुनिस्तां प्रत्युवाचेदं त्यजे नाहं सुदुग्धदे ॥ १८॥ बलान्नयति राजाऽसौ पूजितोऽद्य मया शुभे । किं करोमि न चेच्छामि त्यक्तुं त्वां मनसा किल ॥ १९॥ इत्युक्ता मुनिना धेनुः क्रोधयुक्ता बभूव ह । हम्भारवं चकाराशु क्रूरशब्दं सुदारुणम् ॥ २०॥ उद्गतास्तत्र देहात्तु दैत्या घोरतरास्तदा । सायुधास्तिष्ठ तिष्ठेति ब्रुवन्तः कवचावृताः ॥ २१॥ सैन्यं सर्वं हतं तैस्तु नन्दिनी प्रतिमोचिता । एकाकी निर्गतो राजा विश्वामित्रोऽतिदुःखितः ॥ २२॥ हन्त पापोऽतिदीनात्मा निन्दन् क्षात्रबलं महत् । ब्राह्मं बलं दुराराध्यं मत्वा तपसि संस्थितः ॥ २३॥ तप्त्वा बहूनि वर्षाणि तपो घोरं महावने । ऋषित्वं प्राप गाधेयस्त्यक्त्वा क्षात्रं विधिं पुनः ॥ २४॥ तस्मात्त्वमपि राजेन्द्र मा कृथा वैरमद्भुतम् । कुलनाशकरं नूनं तापसैः सह संयुगम् ॥ २५॥ मुनिवर्यं व्रजाद्य त्वं समाश्वास्य तपोनिधिम् । सुदर्शनोऽपि राजेन्द्र तिष्ठत्वत्र यथासुखम् ॥ २६॥ बालोऽयं निर्धनः किं ते करिष्यति नृपाहितम् । वृथा ते वैरभावोऽयमनाथे दुर्बले शिशौ ॥ २७॥ दया सर्वत्र कर्तव्या दैवाधीनमिदं जगत् । ईर्ष्यया किं नृपश्रेष्ठ यद्भाव्यं तद्भविष्यति ॥ २८॥ वज्रं तृणायते राजन् दैवयोगान्न संशयः । तृणं वज्रायते क्वापि समये दैवयोगतः ॥ २९॥ शशको हन्ति शार्दूलं मशको वै तथा गजम् । साहसं मुञ्च मेधाविन् कुरु मे वचनं हितम् ॥ ३०॥ व्यास उवाच । तच्छ्रुत्वा वचनं तस्य युधाजिन्नृपसत्तमः । प्रणम्य तं मुनिं मूर्घ्ना जगाम स्वपुरं नृपः ॥ ३१॥ मनोरमाऽपि स्वस्थाऽभूदाश्रमे तत्र संस्थिता । पालयामास पुत्रं तं सुदर्शनमृतव्रतम् ॥ ३२॥ दिने दिने कुमारोऽसौ जगामोपचयं ततः । मुनिबालगतः क्रीडन्निर्भयः सर्वतः शुभः ॥ ३३॥ एकस्मिन्समये तत्र विदल्लं समुपागतम् । क्लीबेति मुनिपुत्रस्तमामन्त्रयत्तदन्तिके ॥ ३४॥ सुदर्शनस्तु तच्छ्रुत्वा दधारैकाक्षरं स्फुटम् । अनुस्वारयुतं तच्च प्रोवाचापि पुनः पुनः ॥ ३५॥ बीजं वै कामराजाख्यं गृहीतं मनसा तदा । जजाप बालकोऽत्यर्थं धृत्वा चेतसि सादरम् ॥ ३६॥ भावियोगान्महाराज कामराजाख्यमद्भुतम् । स्वभावेनैव तेनेत्थं गृहीतं बालकेन वै ॥ ३७॥ तदाऽसौ पञ्चमे वर्षे प्राप्य मन्त्रमनुत्तमम् । ऋषिच्छन्दोविहीनञ्च ध्यानन्यासविवर्जितम् ॥ ३८॥ प्रजपन्मनसा नित्यं क्रीडत्यपि स्वपित्यपि । विसस्मार न तं मन्त्रं ज्ञात्वा सारमिति स्वयम् ॥ ३९॥ वर्षे चैकादशे प्राप्ते कुमारोऽसौ नृपात्मजः । मुनिना चोपनीतोऽथ वेदमध्यापितस्तथा ॥ ४०॥ धनुर्वेदं तथा साङ्गं नीतिशास्त्रं विधानतः । अभ्यस्ताः सकला विद्यास्तेन मन्त्रबलादिना ॥ ४१॥ कदाचित्सोऽपि प्रत्यक्षं देवीरूपं ददर्श ह । रक्ताम्बरं रक्तवर्णं रक्तसर्वाङ्गभूषणम् ॥ ४२॥ गरुडे वाहने संस्थां वैष्णवीं शक्तिमद्भुताम् । दृष्ट्वा प्रसन्नवदनः स बभूव नृपात्मजः ॥ ४३॥ वने तस्मिंस्थितः सोऽथ सर्वविद्यार्थतत्त्ववित् । मातरं सेवमानस्तु विजहार नदीतटे ॥ ४४॥ शरासनञ्च सम्प्राप्तं विशिखाश्च शिलाशिताः । तूणीरकवचं तस्मै दत्तं चाम्बिकया वने ॥ ४५॥ एतस्मिन्समये पुत्री काशिराजस्य सुप्रिया । नाम्ना शशिकला दिव्या सर्वलक्षणसंयुता ॥ ४६॥ शुश्राव नृपपुत्रं तं वनस्थञ्च सुदर्शनम् । सर्वलक्षणसम्पन्नं शूरं काममिवापरम् ॥ ४७॥ बन्दीजनमुखाच्छ्रुत्वा राजपुत्रं सुसङ्गतम् । चकमे मनसा तं वै वरं वरयितुं धिया ॥ ४८॥ स्वप्ने तस्याः समागम्य जगदम्बा निशान्तरे । उवाच वचनं चेदं समाश्वास्य सुसंस्थिता ॥ ४९॥ वरं वरय सुश्रोणि मम भक्तः सुदर्शनः । सर्वकामप्रदस्तेऽस्तु वचनान्मम भामिनि ॥ ५०॥ एवं शशिकला दृष्टा स्वप्ने रूपं मनोहरम् । अम्बाया वचनं स्मृत्वा जहर्ष भृशभामिनी ॥ ५१॥ उत्थिता सा मुदा युक्ता पृष्टा मात्रा पुनः पुनः । प्रमोदे कारणं बाला नोवाचातित्रपान्विता ॥ ५२॥ जहास मुदमापन्ना स्मृत्वा स्वप्नं मुहुर्मुहुः । सखीं प्राह तदान्यां वै स्वप्नवृत्तं सविस्तरम् ॥ ५३॥ कदाचित्सा विहारार्थमवापोपवनं शुभम् । सखीयुक्ता विशालाक्षी चम्पकैरुपशोभितम् ॥ ५४॥ पुष्पाणि चिन्वती बाला चम्पकाधःस्थिताबला । अपश्यद्ब्राह्मणं मार्गे आगच्छन्तं त्वरान्वितम् ॥ ५५॥ तं प्रणम्य द्विजं श्यामा बभाषे मधुरं वचः । कुतो देशान्महाभाग कृतमागमनं त्वया ॥ ५६॥ द्विज उवाच । भारद्वाजाश्रमाद्बाले नूनमागमनं मम । जातं वै कार्ययोगेन किं पृच्छसि वदस्व मे ॥ ५७॥ शशिकलोवाच । तत्राश्रमे महाभाग वर्णनीयं किमस्ति वै । लोकातिगं विशेषेण प्रेक्षणीयतमं किल ॥ ५८॥ ब्राह्मण उवाच । ध्रुवसन्धिसुतः श्रीमानास्ते सुदर्शनो नृपः । यथार्थनामा सुश्रोणि वर्तते पुरुषोत्तमः ॥ ५९॥ तस्य लोचनमत्यन्तं निष्फलं प्रतिभाति मे । येन दृष्टो न वामोरु कुमारस्तु सुदर्शनः ॥ ६०॥ एकत्र निहिता धात्रा गुणाः सर्वे सिसृक्षुणा । गुणानामाकरं द्रष्टुं मन्ये तेनैव कौतुकात् ॥ ६१॥ तव योग्यः कुमारोऽसौ भर्ता भवितुमर्हति । योगोऽयं विहितोऽप्यासीन्मणिकाञ्चनयोरिव ॥ ६२॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे विश्वामित्रकथोत्तरं राजपुत्रस्य कामबीजप्राप्तिवर्णनं नाम सप्तदशोऽध्यायः ॥ ३.१७॥

३.१८ अष्टादशोऽध्यायः । शशिकलया मातरं प्रति सन्देशप्रेषणम् ।

व्यास उवाच । श्रुत्वा तद्वचनं श्यामा प्रेमयुक्ता बभूव ह । प्रतस्थे ब्राह्मणस्तस्मात्स्थानादुक्त्वा समाहितः ॥ १॥ सा तु पूर्वानुरागाद्वै मग्ना प्रेम्णाऽतिचञ्चला । कामबाणहतेवास गते तस्मिन्द्विजोत्तमे ॥ २॥ अथ कामार्दिता प्राह सखीं छन्दोऽनुवर्तिनीम् । विकारश्च समुत्पन्नो देहे यच्छ्रवणादनु ॥ ३॥ अज्ञातरसविज्ञानं कुमारं कुलसम्भवम् । दुनोति मदनः पापः किं करोमि क्व यामि च ॥ ४॥ स्वप्नेषु वा मया दृष्टः पञ्चबाण इवापरः । तपते मे मनोऽत्यर्थं विरहाकुलितं मृदु ॥ ५॥ चन्दनं देहलग्नं मे विषवद्भाति भामिनि । स्रगियं सर्पवच्चैव चन्द्रपादाश्च वह्निवत् ॥ ६॥ न च हर्म्ये वने शं मे दीर्घिकायां न पर्वते । न दिवा न निशायां वा न सुखं सुखसाधनैः ॥ ७॥ न शय्या न च ताम्बूलं न गीतं न च वादनम् । प्रीणयन्ति मनो मेऽद्य न तृप्ते मम लोचने ॥ ८॥ प्रयाम्यद्य वने तत्र यत्रासौ वर्तते शठः । भीतास्मि कुललज्जायाः परतन्त्रा पितुस्तथा ॥ ९॥ स्वयंवरं पिता मेऽद्य न करोति करोमि किम् । दास्यामि राजपुत्राय कामं सुदर्शनाय वै ॥ १०॥ सन्त्यन्ये पृथिवीपालाः शतशः सम्भृतर्द्धयः । रमणीया न मे तेऽद्य राज्यहीनोऽप्यसौ मतः ॥ ११॥ व्यास उवाच । एकाकी निर्धनश्चैव बलहीनः सुदर्शनः । वनवासी फलाहारस्तस्याश्चित्ते सुसंस्थिता ॥ १२॥ वाग्बीजस्य जपात्सिद्धिस्तस्या एषाप्युपस्थिता । सोपि ध्यानपरोऽत्यन्तं जजाप मन्त्रमुत्तमम् ॥ १३॥ स्वप्ने पश्यत्यसौ देवीं विष्णुमायामखण्डिताम् । विश्वमातरमव्यक्तां सर्वसम्पत्कराम्बिकाम् ॥ १४॥ श‍ृङ्गवेरपुराध्यक्षो निषादः समुपेत्य तम् । ददौ रथवरं तस्मै सर्वोपस्करसंयुतम् ॥ १५॥ चतुर्भिस्तुरगैर्युक्तं पताकावरमण्डितम् । जैत्रं राजसुतं ज्ञात्वा ददौ चोपायनं तदा ॥ १६॥ सोऽपि जग्राह तं प्रीत्या मित्रत्वेन सुसंस्थितम् । वन्यैर्मूलफलैः सम्यगर्चयामास शम्बरम् ॥ १७॥ कृतातिथ्ये गते तस्मिन्निषादाधिपतौ तदा । मुनयः प्रीतियुक्तास्ते तमूचुस्तापसा मिथः ॥ १८॥ राजपुत्र ध्रुवं राज्यं प्राप्स्यसि त्वं च सर्वथा । स्वल्पैरहोभिरव्यग्रः प्रतापान्नात्र संशयः ॥ १९॥ प्रसन्ना तेऽम्बिका देवी वरदा विश्वमोहिनी । सहायस्तु सुसम्पन्नो न चिन्तां कुरु सुव्रत ॥ २०॥ मनोरमां तथोचुस्ते मुनयः संशितव्रताः । पुत्रस्तेऽद्य धराधीशो भविष्यति शुचिस्मिते ॥ २१॥ सा तानुवाच तन्वङ्गी वचनं वोऽस्तु सत्फलम् । दासोऽयं भवतां विप्राः किं चित्रं सदुपासनात् ॥ २२॥ न सैन्यं सचिवाः कोशो न सहायश्च कश्चन । केन योगेन पुत्रो मे राज्यं प्राप्तुमिहार्हति ॥ २३॥ आशीर्वादैश्च वो नूनं पुत्रोऽयं मे महीपतिः । भविष्यति न सन्देहो भवन्तो मन्त्रवित्तमाः ॥ २४॥ व्यास उवाच । रथारूढः स मेधावी यत्र याति सुदर्शनः । अक्षौहिणीसमावृत्त इवाभाति स तेजसा ॥ २५॥ प्रतापो मन्त्रबीजस्य नान्यः कश्चन भूपते । एवं वै जपतस्तस्य प्रीतियुक्तस्य सर्वथा ॥ २६॥ सम्प्राप्य सद्गुरोर्बीजं कामराजाख्यमद्भुतम् । जपेद्यस्तु शुचिः शान्तः सर्वान्कामानवाप्नुयात् ॥ २७॥ न तदस्ति पृथिव्यां वा दिवि वापि सुदुर्लभम् । प्रसन्नायाः शिवायाश्च यदप्राप्यं नृपोत्तम ॥ २८॥ ते मन्दास्तेऽतिदुर्भाग्या रोगैस्ते समभिद्रुताः । येषां चित्ते न विश्वासो भवेदम्बार्चनादिषु ॥ २९॥ या माता सर्वदेवानां युगादौ परिकीर्तिता । आदिमातेति विख्याता नाम्ना तेन कुरूद्वह ॥ ३०॥ बुद्धिः कीर्तिर्धृतिर्लक्ष्मीः शक्तिः श्रद्धा मतिः स्मृतिः । सर्वेषां प्राणिनां सा वै प्रत्यक्षं वै विभासते ॥ ३१॥ न जानन्ति नरा ये वै मोहिता मायया किल । न भजन्ति कुतर्कज्ञा देवीं विश्वेश्वरीं शिवाम् ॥ ३२॥ ब्रह्मा विष्णुस्तथा शम्भुर्वासवो वरुणो यमः । वायुरग्निः कुबेरश्च त्वष्टा पूषाश्विनौ भगः ॥ ३३॥ आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः । सर्वे ध्यायन्ति तां देवीं सृष्टिस्थित्यन्तकारिणीम् ॥ ३४॥ को न सेवेत विद्वान्वै तां शक्तिं परमात्मिकाम् । सुदर्शनेन सा ज्ञाता देवी सर्वार्थदा शिवा ॥ ३५॥ ब्रह्मैव साऽतिदुष्प्राप्या विद्याविद्यास्वरूपिणी । योगगम्या परा शक्तिर्मुमुक्षूणां च वल्लभा ॥ ३६॥ परमात्मस्वरूपं को वेत्तुमर्हति तां विना । या सृष्टिं त्रिविधां कृत्वा दर्शयत्यखिलात्मने ॥ ३७॥ सुदर्शनस्तु तां देवीं मनसा परिचिन्तयन् । राज्यलाभात्परं प्राप्य सुखं वै कानने स्थितः ॥ ३८॥ सापि चन्द्रकलात्यर्थं कामबाणप्रपीडिता । नानोपचारैरनिशं दधार दुःखितं वपुः ॥ ३९॥ तावत्तस्याः पिता ज्ञात्वा कन्यां पुत्रवरार्थिनीम् । सुबाहुः कारयामास स्वयंवरमतन्द्रितः ॥ ४०॥ स्वयंवरस्तु त्रिविधो विद्वद्भिः परिकीर्तितः । राज्ञां विवाहयोग्यौ वै नान्येषां कथितः किल ॥ ४१॥ इच्छास्वयंवरश्चैको द्वितीयश्च पणाभिधः । यथा रामेण भग्नं वै त्र्यम्बकस्य शरासनम् ॥ ४२॥ तृतीयः शौर्यशुल्कश्च शूराणां परिकीर्तितः । इच्छास्वयंवरं तत्र चकार नृपसत्तमः ॥ ४३॥ शिल्पिभिः कारिता मञ्चाः शुभैरास्तरणैर्युताः । ततश्च विविधाकाराः सुक्लृप्ताः सभ्यमण्डपाः ॥ ४४॥ एवं कृतेऽतिसम्भारे विवाहार्थं सुविस्तरे । सखीं शशिकला प्राह दुःखिता चारुलोचना ॥ ४५॥ इदं मे मातरं ब्रूहि त्वमेकान्ते वचो मम । मया वृतः पतिश्चित्ते ध्रुवसन्धिसुतः शुभः ॥ ४६॥ नान्यं वरं वरिष्यामि तमृते वै सुदर्शनम् । स मे भर्ता नृपसुतो भगवत्या प्रतिष्ठितः ॥ ४७॥ व्यास उवाच । इत्युक्ता सा सखी गत्वा मातरं प्राह सत्वरा । वैदर्भीं विजने वाक्यं मधुरं मञ्जुभाषिणी ॥ ४८॥ पुत्री ते दुःखिता प्राह साध्वी त्वां मन्मुखेन यत् । श‍ृणु त्वं कुरु कल्याणि तद्धितं त्वरिताऽधुना ॥ ४९॥ भारद्वाजाश्रमे पुण्ये ध्रुवसन्धिसुतोऽस्ति यः । स मे भर्ता वृतश्चित्ते नान्यं भूपं वृणोम्यहम् ॥ ५०॥ व्यास उवाच । राज्ञी तद्वचनं श्रुत्वा स्वपतौ गृहमागते । निवेदयामास तदा पुत्रीवाक्यं यथातथम् ॥ ५१॥ तच्छ्रुत्वा वचनं राजा विस्मितः प्रहसन्मुहुः । भार्यामुवाच वैदर्भीं सुबाहुस्तु ऋतं वचः ॥ ५२॥ सुभ्रु जानासि बालोऽसौ राज्यान्निष्कासितो वने । एकाकी सह मात्रा वै वसते निर्जने वने ॥ ५३॥ तत्कृते निहतो राजा वीरसेनो युधाजिता । स कथं निर्धनो भर्ता योग्यः स्याच्चारुलोचने ॥ ५४॥ ब्रूहि पुत्रीं ततो वाक्यं कदाचिदपि विप्रियम् । आगमिष्यन्ति राजानः स्थितिमन्तः स्वयंवरे ॥ ५५॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे शशिकलया मातरं प्रति सन्देशप्रेषणं नामाष्टादशोऽध्यायः ॥ ३.१८॥

३.१९ एकोनविंशोऽध्यायः । राजसंवादवर्णनम् ।

व्यास उवाच । भर्त्रा साऽभिहिता बालां पुत्रीं कृत्वाङ्कसंस्थिताम् । उवाच वचनं श्लक्ष्णं समाश्वास्य शुचिस्मिताम् ॥ १॥ किं वृथा सुदति त्वं हि विप्रियं मम भाषसे । पिता ते दुःखमाप्नोति वाक्येनानेन सुव्रते ॥ २॥ सुदर्शनोऽतिदुर्भाग्यो राज्यभ्रष्टो निराश्रयः । बलकोशविहीनश्च परित्यक्तस्तु बान्धवैः ॥ ३॥ मात्रा सह वनं प्राप्तः फलमूलाशनः कृशः । न ते योग्यो वरोऽयं वै वनवासी च दुर्भगः ॥ ४॥ राजपुत्राः कृतप्रज्ञा रूपवन्तः सुसम्मताः । तवार्हाः पुत्रि सन्त्यन्ये राजचिह्नैरलङ्कृताः ॥ ५॥ भ्राताऽस्य वर्तते कान्तः स राज्यं कोसलेषु वै । करोति रूपसम्पन्नः सर्वलक्षणसंयुतः ॥ ६॥ अन्यच्च कारणं सुभ्रु श‍ृणु यच्च यथा श्रुतम् । युधाजित्सततं तस्य वधकामोऽस्ति भूमिपः ॥ ७॥ दौहित्रः स्थापितस्तेन राज्ये कृत्वाऽतिसङ्गरम् । वीरसेनं नृपं हत्वा सम्मन्त्र्य सचिवैः सह ॥ ८॥ भारद्वाजाश्रमं प्राप्तं हन्तुकामः सुदर्शनम् । मुनिना वारितः पश्चाज्जगाम निजमन्दिरम् ॥ ९॥ शशिकलोवाच । मातर्ममेप्सितः कामं वनस्थोऽपि नृपात्मजः । शर्यातिवचनेनैव सुकन्या च पतिव्रता ॥ १०॥ च्यवनञ्च यथा प्राप्य पतिशुश्रूषणे रता । भर्तृशुश्रूषणं स्त्रीणां स्वर्गदं मोक्षदं तथा ॥ ११॥ अकैतवकृतं नूनं सुखदं भवति स्त्रियाः । भगवत्या समादिष्टं स्वप्ने वरमनुत्तमम् ॥ १२॥ तमृतेऽहं कथं चान्यं संश्रयामि नृपात्मजम् । मच्चित्तभित्तौ लिखितो भगवत्या सुदर्शनः ॥ १३॥ तं विहाय प्रियं कान्तं करिष्येऽहं न चापरम् । व्यास उवाच । प्रत्यादिष्टाऽथ वैदर्भी तया बहुनिदर्शनैः ॥ १४॥ भर्तारं सर्वमाचष्ट पुत्र्योक्तं वचनं भृशम् । विवाहस्य दिनादर्वागाप्तं श्रुतसमन्वितम् ॥ १५॥ द्विजं शशिकला तत्र प्रेषयामास सत्वरम् । यथा न वेद मे तातस्तथा गच्छ सुदर्शनम् ॥ १६॥ भारद्वाजाश्रमे ब्रूहि मद्वाक्यात्तरसा विभो । पित्रा मे सम्भृतः कामं मदर्थेन स्वयंवरः ॥ १७॥ आगमिष्यन्ति राजानो बलयुक्ता ह्यनेकशः । मया त्वं वै वृतश्चित्ते सर्वथा प्रीतिपूर्वकम् ॥ १८॥ भगवत्या समादिष्टः स्वप्ने मम सुरोपम । विषमद्मि हुताशे वा प्रपतामि प्रदीपिते ॥ १९॥ वरये त्वदृते नान्यं पितृभ्यां प्रेरिताऽपि वा । मनसा कर्मणा वाचा संवृतस्त्वं मया वरः ॥ २०॥ भगवत्याः प्रसादेन शर्मावाभ्यां भविष्यति । आगन्तव्यं त्वयात्रैव दैवं कृत्वा परं बलम् ॥ २१॥ यदधीनं जगत्सर्वं वर्तते सचराचरम् । भगवत्या यदादिष्टं न तन्मिथ्या भविष्यति ॥ २२॥ यद्वशे देवताः सर्वा वर्तन्ते शङ्करादयः । वक्तव्योऽसौ त्वया ब्रह्मन्नेकान्ते वै नृपात्मजः ॥ २३॥ यथा भवति मे कार्यं तत्कर्तव्यं त्वयानघ । इत्युक्त्वा दक्षिणां दत्त्वा मुनिर्व्यापारितस्तया ॥ २४॥ गत्वा सर्वं निवेद्याशु तत्र प्रत्यागतो द्विजः । सुदर्शनस्तु तज्ज्ञात्वा निश्चयं गमने तदा ॥ २५॥ चकार मुनिना तेन प्रेरितः परमादरात् । व्यास उवाच । गमनायोद्यतं पुत्रं तमुवाच मनोरमा ॥ २६॥ वेपमानाऽतिदुःखार्ता जातत्रासाऽश्रुलोचना । कुत्र गच्छसि पुत्राद्य समाजे भूभृतां किल ॥ २७॥ एकाकी कृतवैरश्च किं विचिन्त्य स्वयंवरे । युधाजिद्धन्तुकामस्त्वां समेष्यति महीपतिः ॥ २८॥ न तेऽन्योऽस्ति सहायश्च तस्मान्मा व्रज पुत्रक । एकपुत्रातिदीनास्मि तवाधारा निराश्रया ॥ २९॥ नार्हसि त्वं महाभाग निराशां कर्तुम्मद्य माम् । पिता ते निहतो येन सोऽपि तत्रागतो नृपः ॥ ३०॥ एकाकिनं गतं तत्र युधाजित्त्वां हनिष्यति । सुदर्शन उवाच । भवितव्यं भवत्येव नात्र कार्या विचारणा ॥ ३१॥ आदेशाच्च जगन्मातुर्गच्छाम्यद्य स्वयंवरे । मा शोकं कुरु कल्याणि क्षत्रियाऽसि वरानने ॥ ३२॥ न बिभेमि प्रसादेन भगवत्या निरन्तरम् । व्यास उवाच । इत्युक्त्वा रथमारुह्य गन्तुकामं सुदर्शनम् ॥ ३३॥ दृष्ट्वा मनोरमा पुत्रमाशीर्भिश्चान्वमोदयत् । अग्रतस्तेऽम्बिका पातु पार्वती पातु पृष्ठतः ॥ ३४॥ पार्वती पार्श्वयोः पातु शिवा सर्वत्र साम्प्रतम् । वाराही विषमे मार्गे दुर्गा दुर्गेषु कर्हिचित् । कालिका कलहे घोरे पातु त्वां परमेश्वरी ॥ ३५॥ मण्डपे तत्र मातङ्गी तथा सौम्या स्वयंवरे । भवानी भूपमध्ये तु पातु त्वां भवमोचनी ॥ ३६॥ गिरिजा गिरिदुर्गेषु चामुण्डा चत्वरेषु च । कामगा काननेष्वेवं रक्षतु त्वां सनातनी ॥ ३७॥ विवादे वैष्णवी शक्तिरवतात्त्वां रघूद्वह । भैरवी चरणे सौम्य शत्रूणां वै समागमे ॥ ३८॥ सर्वदा सर्वदेशेषु पातु त्वां भुवनेश्वरी । महामाया जगद्धात्री सच्चिदानन्दरूपिणी ॥ ३९॥ व्यास उवाच । इत्युक्त्वा तं तदा माता वेपमाना भयाकुला । उवाचाहं त्वया सार्धमागमिष्यामि सर्वथा ॥ ४०॥ निमिषार्धं विना त्वां वै नाहं स्थातुमिहोत्सहे । सहैव नय मां वत्स यत्र ते गमने मतिः ॥ ४१॥ इत्युक्त्वा निःसृता माता धात्रेयीसंयुता तदा । विप्रैर्दत्ताशिषः सर्वे निर्ययुर्हर्षसंयुताः ॥ ४२॥ वाराणस्यां ततः प्राप्तो रथेनैकेन राघवः । ज्ञातः सुबाहुना तत्र पूजितश्चार्हणादिभिः ॥ ४३॥ निवेशार्थं गृहं दत्तमन्नपानादिकं तथा । सेवकं समनुज्ञाप्य परिचर्यार्थमेव च ॥ ४४॥ मिलितास्त्वथ राजानो नानादेशाधिपाः किल । युधाजिदपि सम्प्राप्तो दौहित्रेण समन्वितः ॥ ४५॥ करूषाधिपतिश्चैव तथा मद्रेश्वरो नृपः । सिन्धुराजस्तथा वीरो योद्धा माहिष्मतीपतिः ॥ ४६॥ पाञ्चालः पर्वतीयश्च कामरूपोऽतिवीर्यवान् । कार्णाटश्चोलदेशीयो वैदर्भश्च महाबलः ॥ ४७॥ अक्षौहिणी त्रिषष्टिश्च मिलिता सङ्ख्यया तदा । वेष्टिता नगरी सा तु सैन्यैः सर्वत्र संस्थितैः ॥ ४८॥ एते चान्ये च बहवः स्वयंवरदिदृक्षया । मिलितास्तत्र राजानो वरवारणसंयुताः ॥ ४९॥ अन्योन्यं नृपपुत्रास्त इत्यूचुर्मिलितास्तदा । सुदर्शनो नृपसुतो ह्यागतोऽस्ति निराकुलः ॥ ५०॥ एकाकी रथमारुह्य मात्रा सह महामतिः । विवाहार्थमिहायातः काकुत्स्थः किं नु साम्प्रतम् ॥ ५१॥ एतान् राजसुतांस्त्यक्त्वा ससैन्यान्सायुधानथ । किमेनं राजपुत्री सा वरिष्यति महाभुजम् ॥ ५२॥ युधाजिदथ राजेशस्तानुवाच महीपतीन् । अहमेनं हनिष्यामि कन्यार्थे नात्र संशयः ॥ ५३॥ केरलाधिपतिः प्राह तं तदा नीतिसत्तमः । नात्र युद्धं प्रकर्तव्यं राजन्निच्छास्वयंवरे ॥ ५४॥ बलेन हरणं नास्ति नात्र शुल्कस्वयंवरः । कन्येच्छयाऽत्र वरणं विवादः कीदृशस्त्विह ॥ ५५॥ अन्यायेन त्वया पूर्वमसौ राज्यात्प्रवासितः । दौहित्रायार्पितं राज्यं बलवन्नृपसत्तम ॥ ५६॥ काकुत्स्थोऽयं महाभाग कोसलाधिपतेः सुतः । कथमेनं राजपुत्रं हनिष्यसि निरागसम् ॥ ५७॥ लप्स्यसे तत्फलं नूनमनयस्य नृपोत्तम । शास्तास्ति कश्चिदायुष्मञ्जगतोऽस्य जगत्पतिः ॥ ५८॥ धर्मो जयति नाधर्मः सत्यं जयति नानृतम् । मानयं कुरु राजेन्द्र त्यज पापमतिं किल ॥ ५९॥ दौहित्रस्तव सम्प्राप्तः सोऽपि रूपसमन्वितः । राज्ययुक्तस्तथा श्रीमान्कथं तं न वरिष्यति ॥ ६०॥ अन्ये राजसुताः कामं वर्तन्ते बलवत्तराः । कन्यास्वयंवरे कन्या स्वीकरिष्यति साम्प्रतम् ॥ ६१॥ वृते तथा विवादः कः प्रवदन्तु महीभुजः । परस्परं विरोधोऽत्र न कर्तव्यो विजानता ॥ ६२॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे राजसंवादवर्णनं नामैकोनविंशोऽध्यायः ॥ ३.१९॥

३.२० विंशोऽध्यायः । स्वपितरं प्रति शशिकलावाक्यम् ।

व्यास उवाच । इतिवादिनि भूपाले केरलाधिपतौ तदा । प्रत्युवाच महाभाग युधाजिदपि पार्थिवः ॥ १॥ नीतिरेषा महीपाल यद्ब्रवीति भवानिह । समाजे पार्थिवानां वै सत्यवाग्विजितेन्द्रियः ॥ २॥ योग्येषु वर्तमानेषु कन्यारत्नं कुलोद्वह । अयोग्योऽर्हति भूपाल न्यायोऽयं तव रोचते ॥ ३॥ भागं सिंहस्य गोमायुर्भोक्तुमर्हति वा कथम् । तथा सुदर्शनोऽयं वै कन्यारत्नं किमर्हति ॥ ४॥ बलं वेदो हि विप्राणां भूभुजां चापजं बलम् । किमन्याय्यं महाराज ब्रवीम्यहमिहाधुना ॥ ५॥ बलं शुल्कं यथा राज्ञां विवाहे परिकीर्तितम् । बलवानेव गृह्णातु नाबलस्तु कदाचन ॥ ६॥ तस्मात्कन्यापणं कृत्वा नीतिरत्र विधीयताम् । अन्यथा कलहः कामं भविष्यति महीभुजाम् ॥ ७॥ एवं विवादे संवृत्ते राज्ञां तत्र परस्परम् । आहूतस्तु सभामध्ये सुबाहुर्नृपसत्तमः ॥ ८॥ समाहूय नृपाः सर्वे तमूचुस्तत्त्वदर्शिनः । राजन्नीतिस्त्वया कार्या विवाहेऽत्र समाहिता ॥ ९॥ किं ते चिकीर्षितं राजंस्तद्वदस्व समाहितः । पुत्र्याः प्रदानं कस्मै ते रोचते नृप चेतसि ॥ १०॥ सुबाहुरुवाच । पुत्र्या मे मनसा कामं वृतः किल सुदर्शनः । मया निवारितोऽत्यर्थं न सा प्रत्येति मे वचः ॥ ११॥ किं करोमि सुताया मे न वशे वर्तते मनः । सुदर्शनस्तथैकाकी सम्प्राप्तोऽस्ति निराकुलः ॥ १२॥ व्यास उवाच । सम्पन्ना भूभुजः सर्वे समाहूय सुदर्शनम् । ऊचुः समागतं शान्तमेकाकिनमतन्द्रिताः ॥ १३॥ राजपुत्र महाभाग केनाहूतोऽसि सुव्रत । एकाकी यः समायातः समाजे भूभृतामिह ॥ १४॥ न वै सैन्यं न सचिवा न कोशो न बृहद्बलम् । किमर्थञ्च समायातस्तत्त्वं ब्रूहि महामते ॥ १५॥ युद्धकामा नृपतयो वर्तन्तेऽत्र समागमे । कन्यार्थं सैन्यसम्पन्नाः किं त्वं कर्तुमिहेच्छसि ॥ १६॥ भ्राता ते सुबलः शूरः सम्प्राप्तोऽस्ति जिघृक्षया । युधाजिच्च महाबाहुः साहाय्यं कर्तुमागतः ॥ १७॥ गच्छ वा तिष्ठ राजेन्द्र याथातथ्यमुदाहृतम् । त्वयि सैन्यविहीने च यथेष्टं कुरु सुव्रत ॥ १८॥ सुदर्शन उवाच । न बलं न सहायो मे न कोशो दुर्गसंश्रयः । न मित्राणि न सौहार्दी न नृपा रक्षका मम ॥ १९॥ अत्र स्वयंवरं श्रुत्वा द्रष्टुकाम इहागतः । स्वप्ने देव्या प्रेरितोऽस्मि भगवत्या न संशयः ॥ २०॥ नान्यच्चिकीर्षितं मेऽद्य मामाह जगदीश्वरी । तया यद्विहितं तच्च भविताऽद्य न संशयः ॥ २१॥ न शत्रुरस्ति संसारे कोऽप्यत्र जगतीश्वराः । सर्वत्र पश्यतो मेऽद्य भवानीं जगदम्बिकाम् ॥ २२॥ यः करिष्यति शत्रुत्वं मया सह नृपात्मजाः । शास्ता तस्य महाविद्या नाहं जानामि शत्रुताम् ॥ २३॥ यद्भावि तद्वै भविता नान्यथा नृपसत्तमाः । का चिन्ता ह्यत्र कर्तव्या दैवाधीनोऽस्मि सर्वथा ॥ २४॥ देवभूतमनुष्येषु सर्वभूतेषु सर्वदा । सर्वेषां तत्कृता भक्तिर्नान्यथा नृपसत्तमाः ॥ २५॥ सा यं चिकीर्षते भूपं तं करोति नृपाधिपाः । निर्धनं वा नरं कामं का चिन्ता वै तदा मम ॥ २६॥ तामृते परमां शक्तिं ब्रह्मविष्णुहरादयः । न शक्ताः स्पन्दितुं देवाः का चिन्ता मे तदा नृपाः ॥ २७॥ अशक्तो वा सशक्तो वा यादृशस्तादृशस्त्वहम् । तदाज्ञया नृपाद्यैव सम्प्राप्तोऽस्मि स्वयंवरे ॥ २८॥ सा यदिच्छति तत्कुर्यान्मम किं चिन्तनेन वै । नात्र शङ्का प्रकर्तव्या सत्यमेतद्ब्रवीम्यहम् ॥ २९॥ जये पराजये लज्जा न मेऽत्राण्वपि पार्थिवाः । भगवत्यास्तु लज्जास्ति तदधीनोऽस्मि सर्वथा ॥ ३०॥ व्यास उवाच । इति तस्य तदाकर्ण्य वचनं राजसत्तमाः । ऊचुः परस्परं प्रेक्ष्य निश्चयज्ञा नराधिपाः ॥ ३१॥ सत्यमुक्तं त्वया साधो न मिथ्या कर्हिचिद्भवेत् । तथाप्युज्जयनीनाथस्त्वां हन्तुं परिकाङ्क्षति ॥ ३२॥ त्वत्कृते न दयादिष्टा त्वां ब्रवीमो महामते । यद्युक्तं तत्त्वया कार्यं विचार्य मनसाऽनघ ॥ ३३॥ सुदर्शन उवाच । सत्यमुक्तं भवद्भिश्च कृपावद्भिः सुहृज्जनैः । किं ब्रवीमि पुनर्वाक्यमुक्त्वा नृपतिसत्तमाः ॥ ३४॥ न मृत्युः केनचिद्भाव्यः कस्यचिद्वा कदाचन । दैवाधीनमिदं सर्वं जगत्स्थावरजङ्गमम् ॥ ३५॥ स्ववशोऽयं न जीवोऽस्ति स्वकर्मवशगः सदा । तत्कर्म त्रिविधं प्रोक्तं विद्वद्भिस्तत्त्वदर्शिभिः ॥ ३६॥ सञ्चितं वर्तमानञ्च प्रारब्धञ्च तृतीयकम् । कालकर्मस्वभावैश्च ततं सर्वमिदं जगत् ॥ ३७॥ न देवो मानुषं हन्तुं शक्तः कालागमं विना । हतं निमित्तमात्रेण हन्ति कालः सनातनः ॥ ३८॥ यथा पिता मे निहतः सिंहेनामित्रकर्षणः । तथा मातामहोऽप्येवं युद्धे युधाजिता हतः ॥ ३९॥ यत्नकोटिं प्रकुर्वाणो हन्यते दैवयोगतः । जीवेद्वर्षसहस्राणि रक्षणेन विना नरः ॥ ४०॥ नाहं बिभेमि धर्मिष्ठाः कदाचिच्च युधाजितः । दैवमेव परं मत्वा सुस्थितोऽस्मि सदा नृपाः ॥ ४१॥ स्मरणं सततं नित्यं भगवत्याः करोम्यहम् । विश्वस्य जननी देवी कल्याणं सा करिष्यति ॥ ४२॥ पूर्वार्जितं हि भोक्तव्यं शुभं वाप्यशुभं तथा । स्वकृतस्य च भोगेन कीदृक्शोको विजानताम् ॥ ४३॥ स्वकर्मफलयोगेन प्राप्य दुःखमचेतनः । निमित्तकारणे वैरं करोत्यल्पमतिः किल ॥ ४४॥ न तथाऽहं विजानामि वैरं शोकं भयं तथा । निःशङ्कमिह सम्प्राप्तः समाजे भूभृतामिह ॥ ४५॥ एकाकी द्रष्टुकामोऽहं स्वयंवरमनुत्तमम् । भविष्यति च यद्भाव्यं प्राप्तोऽस्मि चण्डिकाज्ञया ॥ ४६॥ भगवत्याः प्रमाणं मे नान्यं जानामि संयतः । तत्कृतञ्च सुखं दुःखं भविष्यति च नान्यथा ॥ ४७॥ युधाजित्सुखमाप्नोतु न मे वैरं नृपोत्तमाः । यः करिष्यति मे वैरं स प्राप्स्यति फलं तथा ॥ ४८॥ व्यास उवाच । इत्युक्तास्ते तथा तेन सन्तुष्टा भूभुजः स्थिताः । सोऽपि स्वमाश्रमं प्राप्य सुस्थितः सम्बभूव ह ॥ ४९॥ अपरेऽह्नि शुभे काले नृपाः सम्मन्त्रिताः किल । सुबाहुना नृपेणाथ रुचिरे वै स्वमण्डपे ॥ ५०॥ दिव्यास्तरणयुक्तेषु मञ्चेषु रचितेषु च । उपविष्टाश्च राजानः शुभालङ्करणैर्युताः ॥ ५१॥ दिव्यवेषधराः कामं विमानेष्वमरा इव । दीप्यमानाः स्थितास्तत्र स्वयंवरदिदृक्षया ॥ ५२॥ इति चिन्तापराः सर्वे कदा साप्यागमिष्यति । भाग्यवन्तं नृपश्रेष्ठं श्रुतपुण्यं वरिष्यति ॥ ५३॥ यदा सुदर्शनं दैवात्स्रजा सम्भूषयेदिह । विवादो वै नृपाणां च भविता नात्र संशयः ॥ ५४॥ इत्येवं चिन्त्यमानास्ते भूपा मञ्चेषु संस्थिताः । वादित्रघोषः सुमहानुत्थितो नृपमण्डपे ॥ ५५॥ अथ काशीपतिः प्राह सुतां स्नातां स्वलङ्कृताम् । मधूकमालासंयुक्तां क्षौमवासोविभूषिताम् ॥ ५६॥ विवाहोपस्करैर्युक्तां दिव्यां सिन्धुसुतोपमाम् । चिन्तापरां सुवसनां स्मितपूर्वमिदं वचः ॥ ५७॥ उत्तिष्ठ पुत्रि सुनसे करे धृत्वा शुभां स्रजम् । व्रज मण्डपमध्येऽद्य समाजं पश्य भूभुजाम् ॥ ५८॥ गुणवान् रूपसम्पन्नः कुलीनश्च नृपोत्तमः । तव चित्ते वसेद्यस्तु तं वृणुष्व सुमध्यमे ॥ ५९॥ देशदेशाधिपाः सर्वे मञ्चेषु रचितेषु च । संविष्टाः पश्य तन्वङ्गि वरयस्व यथारुचि ॥ ६०॥ व्यास उवाच । तं तथा भाषमाणं वै पितरं मितभाषिणी । उवाच वचनं बाला ललितं धर्मसंयुतम् ॥ ६१॥ शशिकलोवाच । नाहं दृष्टिपथे राज्ञां गमिष्यामि पितः किल । कामुकानां नरेशानां गच्छन्त्यन्याश्च योषितः ॥ ६२॥ धर्मशास्त्रे श्रुतं तात मयेदं वचनं किल । एक एव वरो नार्या निरीक्ष्यः स्यान्न चापरः ॥ ६३॥ सतीत्वं निर्गतं तस्या या प्रयाति बहूनथ । सङ्कल्पयन्ति ते सर्वे दृष्ट्वा मे भवतात्त्विति ॥ ६४॥ स्वयंवरे स्रजं धृत्वा यदागच्छति मण्डपे । सामान्या सा तदा जाता कुलटेवापरा वधूः ॥ ६५॥ वारस्त्री विपणे गत्वा यथा वीक्ष्य नरांस्थितान् । गुणागुणपरिज्ञानं करोति निजमानसे ॥ ६६॥ नैकभावा यथा वेश्या वृथा पश्यति कामुकम् । तथाऽहं मण्डपे गत्वा कुर्वे वारस्त्रिया कृतम् ॥ ६७॥ वृद्धैरेतैः कृतं धर्मं न करिष्यामि साम्प्रतम् । पत्नीव्रतं तथा कामं चरिष्येऽहं धृतव्रता ॥ ६८॥ सामान्या प्रथमं गत्वा कृत्वा सङ्कल्पितं बहु । वृणोति चैकं तद्वद्वै वृणोमि कथमद्य वै ॥ ६९॥ सुदर्शनो मया पूर्वं वृतः सर्वात्मना पितः । तमृते नान्यथा कर्तुमिच्छामि नृपसत्तम ॥ ७०॥ विवाहविधिना देहि कन्यादानं शुभे दिने । सुदर्शनाय नृपते यदीच्छसि शुभं मम ॥ ७१॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे स्वपितरं प्रति शशिकलावाक्यं नामविंशोऽध्यायः ॥ ३.२०॥

३.२१ एकविंशोऽध्यायः । कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनम् ।

व्यास उवाच । सुबाहुरपि तच्छ्रुत्वा युक्तमुक्तं तया तदा । चिन्ताविष्टो बभूवाशु किं कर्तव्यमतः परम् ॥ १॥ सङ्गताः पृथिवीपालाः ससैन्याः सपरिग्रहाः । उपविष्टाश्च मञ्चेषु योद्धुकामा महाबलाः ॥ २॥ यदि ब्रवीमि तान्सर्वान्सुता नायाति साम्प्रतम् । तथापि कोपसंयुक्ता हन्युर्मा दुष्टबुद्धयः ॥ ३॥ न मे सैन्यबलं तादृङ्न दुर्गबलमद्भुतम् । येनाहं नृपतीन्सर्वान् प्रत्यादेष्टुमिहोत्सहे ॥ ४॥ सुदर्शनस्तथैकाकी ह्यसहायोऽधनः शिशुः । किं कर्तव्यं निमग्नोऽहं सर्वथा दुःखसागरे ॥ ५॥ इति चिन्तापरो राजा जगाम नृपसन्निधौ । प्रणम्य तानुवाचाथ प्रश्रयावनतो नृपः ॥ ६॥ किं कर्तव्यं नृपाः कामं नैति मे मण्डपे सुता । बहुशः प्रेर्यमाणाऽपि सा मात्राऽपि मयाऽपि च ॥ ७॥ मूर्घ्ना पतामि पादेषु राज्ञां दासोऽस्मि साम्प्रतम् । पूजादिकं गृहीत्वाऽद्य व्रजन्तु सदनानि वः ॥ ८॥ ददामि बहुरत्नानि वस्त्राणि च गजान् रथान् । गृहीत्वाऽद्य कृपां कृत्वा व्रजन्तु भवनान्युत ॥ ९॥ न वशे मे सुता बाला म्रियते यदि खेदिता । तदा मे स्यान्महद्दुःखं तेन चिन्तातुरोऽस्म्यहम् ॥ १०॥ भवन्तः करुणावन्तो महाभाग्या महौजसः । किं मे तया दुहित्रा तु मन्दया दुर्विनीतया ॥ ११॥ अनुग्राह्योऽस्मि वः कामं दासोऽहमिति सर्वथा । सुता सुतेव मन्तव्या भवद्भिः सर्वथा मम ॥ १२॥ व्यास उवाच । श्रुत्वा सुबाहुवचनं नोचुः केचन भूमिपाः । युधाजित्क्रोधताम्राक्षस्तमुवाच रुषान्वितः ॥ १३॥ राजन्मूर्खोऽसि किं ब्रूषे कृत्वा कार्य सुनिन्दितम् । स्वयंवरः कथं मोहाद्रचितः संशये सति ॥ १४॥ मिलिता भूभुजः सर्वे त्वयाहूताः स्वयंवरे । कथमद्य नृपा गन्तुं योग्यास्ते स्वगृहान्प्रति ॥ १५॥ अवमान्य नृपान्सर्वांस्त्वं किं सुदर्शनाय वै । दातुमिच्छसि पुत्रीञ्च किमनार्यमतः परम् ॥ १६॥ विचार्य पुरुषेणादौ कार्यं वै शुभमिच्छता । आरब्धव्यं त्वया तत्तु कृतं राजन्नजानता ॥ १७॥ एतान्विहाय नृपतीन्बलवाहनसंयुतान् । वरं सुदर्शनं कर्तुं कथमिच्छसि साम्प्रतम् ॥ १८॥ अहं त्वां हन्मि पापिष्ठं तथा पश्चात्सुदर्शनम् । दौहित्रायाद्य ते कन्यां दास्यामीति विनिश्चयः ॥ १९॥ मयि तिष्ठति कोऽन्योस्ति यः कन्यां हर्तुमिच्छति । सुदर्शनः कियानद्य निर्धनो निर्बलः शिशुः ॥ २०॥ भारद्वाजाश्रमे पूर्वं मुक्तो मुनिकृते मया । नाद्याहं मोचयिष्यामि सर्वथा जीवितं शिशोः ॥ २१॥ तस्माद्विचार्य सम्यक्त्वं पुत्र्या च भार्यया सह । दौहित्राय प्रियां कन्यां देहि मे सुभ्रुवं किल ॥ २२॥ सम्बन्धी भव दत्त्वा त्वं पुत्रीमेतां मनोरमाम् । उच्चाश्रयः प्रकर्तव्यः सर्वदा शुभमिच्छता ॥ २३॥ सुदर्शनाय दत्त्वा त्वं पुत्रीं प्राणप्रियां शुभाम् । एकाकिनेऽप्यराज्याय किं सुखं प्राप्तुमिच्छसि ॥ २४॥ (कुलं वित्तं बलं रूपं राज्यं दुर्गं सुहृज्जनम् । दृष्ट्वा कन्या प्रदातव्या नान्यथा सुखमृच्छति)॥ परिचिन्तय धर्मं त्वं राजनीतिञ्च शाश्वतीम् । कुरु कार्यं यथायोग्यं मा कृथा मतिमन्यथा ॥ २५॥ सुहृदसि ममात्यर्थं हितं ते प्रब्रवीम्यहम् । समानय सुतां राजन् मण्डपे तां सखीवृताम् ॥ २६॥ सुदर्शनमृते चेयं वरिष्यति यदाऽप्यसौ । विग्रहो मे तदा न स्याद्विवाहोऽस्तु तवेप्सितः ॥ २७॥ अन्ये नृपतयः सर्वे कुलीनाः सबलाः समाः । विरोधः कीदृशस्त्वेनं वृणोद्यदि नृपोत्तम ॥ २८॥ अन्यथाऽहं हरिष्येऽद्य बलात्कन्यामिमां शुभाम् । मा विरोधं सुदुःसाध्यं गच्छ पार्थिवसत्तम ॥ २९॥ व्यास उवाच । युधाजिता समादिष्टः सुबाहुः शोकसंयुतः । निःश्वसन्भवनं गत्वा भार्यां प्राह शुचावृतः ॥ ३०॥ पुत्रीं ब्रूहि सुधर्मज्ञे कलहे समुपस्थिते । किं कर्त्तव्यं मया शक्यं त्वद्वशोऽस्मि सुलोचने ॥ ३१॥ व्यास उवाच । सा श्रुत्वा पतिवाक्यं तु गत्वा प्राह सुतान्तिकम् । वत्से राजातिदुःखार्तः पिता तेऽद्यापि वर्तते ॥ ३२॥ त्वदर्थे विग्रहः कामं समुत्पन्नोऽद्य भूभृताम् । अन्यं वरय सुश्रोणि सुदर्शनमृते नृपम् ॥ ३३॥ यदि सुदर्शनं वत्से हठात्त्वं वै वरिष्यसि । युधाजित्त्वां च मां चैव हनिष्यति बलान्वितः ॥ ३४॥ सुदर्शनं च राजाऽसौ बलमत्तः प्रतापवान् । द्वितीयस्ते पतिः पश्चाद्भविता कलहे सति ॥ ३५॥ तस्मात्सुदर्शनं त्यक्त्वा वरयान्यं नृपोत्तमम् । सुखमिच्छसि चेन्मह्यं तुभ्यं वा मृगलोचने । इति मात्रा बोधितां तां पश्चाद्राजाप्यबोधयत् ॥ ३६॥ उभयोर्वचनं श्रुत्वा निर्भयोवाच कन्यका कन्योवाच । सत्यमुक्तं नृपश्रेष्ठ जानासि च व्रतं मम ॥ ३७॥ नान्यं वृणोमि भूपाल सुदर्शनमृते क्वचित् । बिभेषि यदि राजेन्द्र नृपेभ्यः किल कातरः ॥ ३८॥ सुदर्शनाय दत्त्वा मां विसर्जय पुराद्बहिः । स मां रथे सामारोप्य निर्गमिष्यति ते पुरात् ॥ ३९॥ भवितव्यं तु पश्चाद्वै भविष्यति न चान्यथा । नात्र चिन्ता त्वया कार्या भवितव्ये नृपोत्तम ॥ ४०॥ यद्भावि तद्भवत्येव सर्वथात्र न संशयः । राजोवाच । न पुत्रि साहसं कार्यं मतिमद्भिः कदाचन ॥ ४१॥ बहुभिर्न विरोद्धव्यमिति वेदविदो विदुः । विस्रक्ष्यामि कथं कन्यां दत्त्वा राजसुताय च ॥ ४२॥ राजानो वरसंयुक्ताः किं न कुर्युरसाम्प्रतम् । यदि ते रोचते वत्से पणं संविदधाम्यहम् ॥ ४३॥ जनकेन यथा पूर्वं कृतः सीतास्वयंवरे । शैवं धनुर्यथा तेन धृतं कृत्वा पणं तथा ॥ ४४॥ तथाहमपि तन्वङ्गि करोम्यद्य दुरासदम् । विवादो येन राज्ञां वै कृते सति शमं व्रजेत् ॥ ४५॥ पालयिष्यति यः कामं स ते भर्ता भविष्यति । सुदर्शनस्तथाऽन्यो वा यः कश्चिद्बलवत्तरः ॥ ४६॥ पालयित्वा पणं त्वां वै वरयिष्यति सर्वथा । एवं कृते नृपाणां तु विवादः शमितो भवेत् ॥ ४७॥ सुखेनाहं विवाहं ते करिष्यामि ततः परम् । कन्योवाच । सन्देहे नैव मज्जामि मूर्खकृत्यमिदं यतः ॥ ४८॥ मया सुदर्शनः पूर्वं धृतश्चेतसि नान्यथा । कारणं पुण्यपापानां मन एव महीपते ॥ ४९॥ मनसा विधृतं त्यक्त्वा कथमन्यं वृणे पितः । कृते पणे महाराज सर्वेषां वशगा ह्यहम् ॥ ५०॥ एकः पालयिता द्वौ वा बहवो वा भवन्ति चेत् । किं कर्तव्यं तदा तात विवादे समुपस्थिते ॥ ५१॥ संशयाधिष्ठिते कार्ये मतिं नाहं करोम्यतः । मा चिन्तां कुरु राजेन्द्र देहि सुदर्शनाय माम् ॥ ५२॥ विवाहं विधिना कृत्वा शं विधास्यति चण्डिका । यन्नामकीर्तनादेव दुःखौघो विलयं व्रजेत् ॥ ५३॥ तां स्मृत्वा परमां शक्तिं कुरु कार्यमतन्द्रितः । गत्वा वद नृपेभ्यस्त्वं कृताञ्जलिपुटोऽद्य वै ॥ ५४॥ आगन्तव्यञ्च श्वः सर्वैरिह भूपैः स्वयंवरे । इत्युक्त्वा त्वं विसृज्याशु सर्वं नृपतिमण्डलम् ॥ ५५॥ विवाहं कुरु रात्रौ मे वेदोक्तविधिना नृप । पारिबर्हं यथायोग्यं दत्त्वा तस्मै विसर्जय ॥ ५६॥ गमिष्यति गृहीत्वा मां ध्रुवसन्धिसुतः किल । कदाचित्ते नृपाः क्रुद्धाः सङ्ग्रामं कर्त्तुमुद्यताः ॥ ५७॥ भविष्यति तदा देवी साहाय्यं नः करिष्यति । सोऽपि राजसुतस्तैस्तु सङ्ग्रामं संविधास्यति ॥ ५८॥ दैवान्मृधे मृते तस्मिन्मरिष्याम्यहमप्युत । स्वस्ति तेस्तु गृहे तिष्ठ दत्त्वा मां सहसैन्यकः ॥ ५९॥ एकैवाहं गमिष्यामि तेन सार्धं रिरंसया । व्यास उवाच । इति तस्या वचः श्रुत्वा राजाऽसौ कृतनिश्चयः । मतिं चक्रे तथा कर्तुं विश्वासं प्रतिपद्य च ॥ ६०॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे कन्यया स्वपितरं प्रति सुदर्शनेन सह विवाहार्थकथनं नामैकविंशोऽध्यायः ॥ ३.२१॥

३.२२ द्वाविंशोऽध्यायः । सुदर्शनशशिकलयोर्विवाहवर्णनम् ।

व्यास उवाच । श्रुत्वा सुतावाक्यमनिन्दितात्मा नृपांश्च गत्वा नृपतिर्जगाद । व्रजन्तु कामं शिविराणि भूपाः श्वो वा विवाहं किल संविधास्ये ॥ १॥ भक्ष्याणि पेयानि मयाऽर्पितानि गृह्णन्तु सर्वे मयि सुप्रसन्नाः । श्वो भावि कार्यं किल मण्डपेऽत्र समेत्य सर्वैरिह संविधेयम् ॥ २॥ नायाति पुत्री किल मण्डपेऽद्य करोमि किं भूपतयोऽत्र कामम् । प्रातः समाश्वास्य सुतां नयिष्ये गच्छन्तु तस्माच्छिविराणि भूपाः ॥ ३॥ न विग्रहो बुद्धिमतां निजाश्रिते कृपा विधेया सततं ह्यपत्ये । विधाय तां प्रातारिहानयिष्ये सुतां तु गच्छन्तु नृपा यथेष्टम् ॥ ४॥ इच्छापणं वा परिचिन्त्य चित्ते प्रातः करिष्याम्यथ संविवाहम् । सर्वैः समेत्यात्र नृपैः समेतैः स्वयंवरः सर्वमतेन कार्यः ॥ ५॥ श्रुत्वा नृपास्तेऽवितथं विदित्वा वचो ययुः स्वानि निकेतनानि । विधाय पार्श्वे नगरस्य रक्षां चक्रुः क्रिया मध्यदिनोदिताश्च ॥ ६॥ सुबाहुरप्यार्यजनैः समेत- श्चकार कार्याणि विवाहकाले । पुत्रीं समाहूय गृहे सुगुप्ते पुरोहितैर्वेदविदां वरिष्ठैः ॥ ७॥ स्नानादिकं कर्म वरस्य कृत्वा विवाहभूषाकरणं तथैव । आनाय्य वेदीरचिते गृहे वै तस्यार्हणां भूमिपतिश्चकार ॥ ८॥ सविष्टरं चाचमनीयमर्घ्यं वस्त्रद्वयं गामथ कुण्डले द्वे । समर्प्य तस्मै विधिवन्नरेन्द्र ऐच्छत्सुतादानमहीनसत्त्वः ॥ ९॥ सोऽप्यग्रहीत्सर्वमदीनचेताः शशाम चिन्ताऽथ मनोरमायाः । कन्यां सुकेशीं निधिकन्यकासमां मेने तदाऽऽत्मानमनुत्तमञ्च ॥ १०॥ सुपूजितं भूषणवस्त्रदानै- र्वरोत्तमं तं सचिवास्तदानीम् । निन्युश्च ते कौतुकमण्डपान्त- र्मुदान्विता वीतभयाश्च सर्वे ॥ ११॥ समाप्तभूषां विधिवद्विधिज्ञाः स्त्रियश्च तां राजसुतां सुयाने । आरोप्य निन्युर्वरसन्निधानण् चतुष्कयुक्ते किल मण्डपे वै ॥ १२॥ अग्निं समाधाय पुरोहितः स हुत्वा यथावच्च तदन्तराले । आह्वाययत्तौ कृतकौतुकौ तु वधूवरौ प्रेमयुतौ निकामम् ॥ १३॥ लाजाविसर्गं विधिवद्विधाय कृत्वा हुताशस्य प्रदक्षिणाञ्च । तौ चक्रतुस्तत्र यथोचित्तं तत् सर्वं विधानं कुलगोत्रजातम् ॥ १४॥ शतद्वयं चाश्चयुजां रथानां सुभूषितं चापि शरौघसंयुतम् । ददौ नृपेन्द्रस्तु सुदर्शनाय सुपूजितं पारिबर्हं विवाहे ॥ १५॥ मदोत्कटान्हेमविभूषितांश्च गजान्गिरेः श‍ृङ्गसमानदेहान् । शतं सपादं नृपसूनवेऽसौ ददावथ प्रेमयुतो नृपेन्द्रः ॥ १६॥ दासीशतं काञ्चनभूषितं च करेणुकानां च शतं सुचारु । समर्पयामास वराय राजा विवाहकाले मुदितोऽनुवेलम् ॥ १७॥ अदात्पुनर्दाससहस्रमेकं सर्वायुधैः सम्भृतभूषितञ्च । रत्नानि वासांसि यथोचितानि दिव्यानि चित्राणि तथाविकानि ॥ १८॥ ददौ पुनर्वासगृहाणि तस्मै रम्याणि दीर्घाणि विचित्रितानि । सिन्धूद्भवानां तुरगोत्तमाना- मदात्सहस्रद्वितयं सुरम्यम् ॥ १९॥ क्रमेलकानाञ्च शतत्रयं वै प्रत्यादिशद्भारभृतां सुचारु । शतद्वयं वै शकटोत्तमानां तस्मै ददौ धान्यरसैः प्रपूरितम् ॥ २०॥ मनोरमां राजसुतां प्रणम्य जगाद वाक्यं विहिताञ्जलिः पुरः । दासोऽस्मि ते राजसुते वरिष्ठे तद्ब्रूहि यत्स्यात्तु मनोगतं ते ॥ २१॥ तं चारुवाक्यं निजगाद सापि स्वस्त्यस्तु ते भूप कुलस्य वृद्धिः । सम्मानिताऽहं मम सूनवे त्वया दत्ता यतो रत्नवरा स्वकन्या ॥ २२॥ न बन्दिपुत्री नृप मागधी वा स्तौमीह किं त्वां स्वजनं महत्तरम् । सुमेरुतुल्यस्तु कृतः सुतोऽद्य मे सम्बन्धिना भूपतिनोत्तमेन ॥ २३॥ अहोऽतिचित्रं नृपतेश्चरित्रं परं पवित्रं तव किं वदामि । यद्भ्रष्टराज्याय सुताय मेऽद्य दत्ता त्वया पूज्यसुता वरिष्ठा ॥ २४॥ वनाधिवासाय किलाधनाय पित्रा विहीनाय विसैन्यकाय । सर्वानिमान्भूमिपतीन्विहाय फलाशनायार्थविवर्जिताय ॥ २५॥ समानवित्तेऽथ कुले बले च ददाति पुत्रीं नृपतिश्च भूयः । न कोऽपि मे भूपसुतेऽर्थहीने गुणान्वितां रूपवतीञ्च दद्यात् ॥ २६॥ वैरं तु सर्वैः सह संविधाय नृपैर्वरिष्ठैर्बलसंयुतैश्च । सुदर्शनायाथ सुताऽर्पिता मे किं वर्णये धैर्यमिदं त्वदीयम् ॥ २७॥ निशम्य वाक्यानि नृपः प्रहृष्टः कृताञ्जलिर्वाक्यमुवाच भूयः । गृहाण राज्यं मम सुप्रसिद्धं भवामि सेनापतिरद्य चाहम् ॥ २८॥ नोचेत्तदर्धं प्रतिगृह्य चात्र सुतान्वितो राज्यफलानि भुङ्क्ष्व । विहाय वाराणसिकानिवासं वने पुरे वासमतो न मेऽस्ति ॥ २९॥ नृपास्तु सन्त्येव रुषान्विता वै गत्वा करिष्ये प्रथमं तु सान्त्वनम् । ततः परं द्वावपरावुपायौ नोचेत्ततो युद्धमहं करिष्ये ॥ ३०॥ जयाजयो दैववशो तथापि धर्मे जयो नैव कृतेऽप्यधर्मे । तेषां किलाधर्मवतां नृपाणां कथं भविष्यत्यनुचिन्तितं वै ॥ ३१॥ आकर्ण्य तद्भाषितमर्थवच्च जगाद वाक्यं हितकारकं तम् । मनोरमा मानमवाप्य तस्मात् सर्वात्मना मोदयुता प्रसन्ना ॥ ३२॥ राजञ्छिवं तेऽस्तु कुरुष्व राज्यं त्यक्त्वा भयं त्वं स्वसुतैः समेतः । सुतोऽपि मे नूनमवाप्य राज्यं साकेतपुर्यां प्रचरिष्यतीह ॥ ३३॥ विसर्जयास्मान्निजसद्म गन्तुं शिवं भवानी तव संविधास्यति । न काऽपि चिन्ता मम भूप वर्तते सञ्चिन्तयन्त्या परमाम्बिकां वै ॥ ३४॥ दोषा गता विविधवाक्यपदै रसालै- रन्योन्यभाषणपदैरमृतोपमैश्च । प्रातर्नृपाः समधिगम्य कृतं विवाहं रोषान्विता नगरबाह्यगतास्तथोचुः ॥ ३५॥ अद्यैव तं नृपकलङ्कधरञ्च हत्वा बालं तथैव किल तं न विवाहयोग्यम् । गृह्णीम तां शशिकलां नृपतेश्च लक्ष्मीं लज्जामवाप्य निजसद्म कथं व्रजेम ॥ ३६॥ श‍ृण्वन्तु तूर्यनिनदान्किल वाद्यमाना- ञ्छङ्खस्वनानभिभवन्ति मृदङ्गशब्दाः । गीतध्वनिं च विविधं निगमस्वनञ्च मन्यामहे नृपतिनाऽत्र कृतो विवाहः ॥ ३७॥ अस्मान्प्रतार्य वचनैर्विधिवच्चकार वैवाहिकेन विधिना करपीडनं वै । कर्तव्यमद्य किमहो प्रविचिन्तयन्तु भूपाः परस्परमतिं च समर्थयन्तु ॥ ३८॥ एवं वदत्सु नृपतिष्वथ कन्याकायाः कृत्वा विवाहविधिमप्रतिमप्रभावः । भूपान्निमन्त्रयितुमाशु जगाम राजा काशीपतिः स्वसुहृदैः प्रथितप्रभावैः ॥ ३९॥ आगच्छन्तं च तं दृष्ट्वा नृपाः काशीपतिं तदा । नोचुः किञ्चिदपि क्रोधान्मौनमाधाय संस्थिताः ॥ ४०॥ स गत्वा प्रणिपत्याह कृताञ्जलिरभाषत । आगन्तव्यं नृपैः सर्वैर्भोजनार्थं गृहे मम ॥ ४१॥ कन्ययाऽसौ वृतो भूपः किं करोमि हिताहितम् । भवद्भिस्तु शुभः कार्यो महान्तो हि दयालवः ॥ ४२॥ तन्निशम्य वचस्तस्य नृपाः क्रोधपरिप्लुताः । प्रत्यूचुर्भुक्तमस्माभिः स्वगृहं नृपते व्रज ॥ ४३॥ कुरु कार्याण्यशेषाणि यथेष्टं सुकृतं कृतम् । नृपाः सर्वे प्रयान्त्वद्य स्वानि स्वानि गृहाणि वै ॥ ४४॥ सुबाहुरपि तच्छ्रुत्वा जगाम शङ्कितो गृहम् । किं करिष्यन्ति संविग्नाः क्रोधयुक्ता नृपोत्तमाः ॥ ४५॥ गते तस्मिन्महीपालाश्चक्रुश्च समयं पुनः । रुद्ध्वा मार्गं ग्रहीष्यामः कन्यां हत्वा सुदर्शनम् ॥ ४६॥ केचनोचुः किमस्माकं हन्त तेन नृपेण वै । दृष्ट्वा तु कौतुकं सर्वं गमिष्यामो यथागतम् ॥ ४७॥ इत्युक्त्वा ते नृपाः सर्वे मार्गमाक्रम्य संस्थिताः । चकारोत्तरकार्याणि सुबाहुः स्वगृहं गतः ॥ ४८॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे सुदर्शनशशिकलयोर्विवाहवर्णनं नाम द्वाविंशोऽध्यायः ॥ ३.२२॥

३.२३ त्रयोविंशोऽध्यायः । सुबाहुकृतदेवीस्तुतिवर्णनम् ।

व्यास उवाच । तस्मै गौरवभोज्यानि विधाय विधिवत्तदा । वासराणि च षड्राजा भोजयामास भक्तितः ॥ १॥ एवं विवाहकार्याणि कृत्वा सर्वाणि पार्थिवः । पारिबर्हं प्रदत्वाऽथ मन्त्रयन्सचिवैः सह ॥ २॥ दूतैस्तु कथितं श्रुत्वा मार्गसंरोधनं कृतम् । बभूव विमना राजा सुबाहुरमितद्युतिः ॥ ३॥ सुदर्शनस्तदोवाच श्वशुरं संशितव्रतः । अस्मान्विसर्जयाशु त्वं गमिष्यामो ह्यशङ्किताः ॥ ४॥ भारद्वाजाश्रमं पुण्यं गत्वा तत्र समाहिताः । निवासाय विचारो वै कर्तव्यः सर्वथा नृप ॥ ५॥ नृपेभ्यश्च न कर्तव्यं भयं किञ्चित्त्वयाऽनघ । जगन्माता भवानी मे साहाय्यं वै करिष्यति ॥ ६॥ व्यास उवाच । तस्येति मतमाज्ञाय जामातुर्नुपसत्तमः । विससर्ज धनं दत्वा प्रतस्थे सोऽपि सत्वरः ॥ ७॥ बलेन महताऽऽविष्टो ययावनु नृपोत्तमः । सुदर्शनो वृतस्तत्र चचाल पथि निर्भयः ॥ ८॥ रथैः परिवृतः शूरः सदारो रथसंस्थितः । गच्छन्ददर्श सैन्यानि नृपाणां रघुनन्दनः ॥ ९॥ सुबाहुरपि तान्वीक्ष्य चिन्ताविष्टो बभूव ह । विधिवत्स शिवां चित्ते जगाम शरणं मुदा ॥ १०॥ जजापैकाक्षरं मन्त्रं कामराजमनुत्तमम् । निर्भयो वीतशोकश्च पत्न्या सह नवोढया ॥ ११॥ ततः सर्वे महीपालाः कृत्वा कोलाहलं तदा । उत्थिताः सैन्यसंयुक्ता हन्तुकामास्तु कन्यकाम् ॥ १२॥ काशिराजस्तु तान्दृष्ट्वा हन्तुकामो बभूव ह । निवारितस्तदाऽत्यर्थं राघवेण जिगीषता ॥ १३॥ तत्रापि नेदुः शङ्खाश्च भेर्यश्चानकदुन्दुभिः । सुबाहोश्च नृपाणाञ्च परस्परजिघांसताम् ॥ १४॥ शत्रुजित्तु सुसंवृत्तः स्थितस्तत्र जिघांसया । युधाजित्तत्सहायार्थं सन्नद्धः प्रबभूव ह ॥ १५॥ केचिच्च प्रेक्षकास्तस्य सहानीकैः स्थितास्तदा । युधाजिदग्रतो गत्वा सुदर्शनमुपस्थितः ॥ १६॥ शत्रुजित्तेन सहितो हन्तुं भ्रातरमानुजः । परस्परं ते बाणौघैस्ततक्षुः क्रोधमूर्छिताः ॥ १७॥ सम्मर्दः सुमहांस्तत्र सम्प्रवृत्तः सुमार्गणैः । काशीपतिस्तदा तूर्णं सैन्येन बहुना वृतः ॥ १८॥ साहाय्यार्थं जगामाशु जामातरमनिन्दितम् । एवं प्रवृत्ते सङ्ग्रामे दारुणे लोमहर्षणे ॥ १९॥ प्रादुर्बभूव सहसा देवी सिंहोपरि स्थिता । नानायुधधरा रम्या वराभूषणभूषिता ॥ २०॥ दिव्याम्बरपरीधाना मन्दारस्रक्सुसंयुता । तां दृष्ट्वा तेऽथ भूपाला विस्मयं परमं गताः ॥ २१॥ केयं सिंहसमारूढा कुतो वेति समुत्थिता । सुदर्शनस्तु तां वीक्ष्य सुबाहुमिति चाब्रवीत् ॥ २२॥ पश्य राजन्महादेवीमागतां दिव्यदर्शनाम् । अनुग्रहाय मे नूनं प्रादुर्भूता दयान्विता ॥ २३॥ निर्भयोऽहं महाराज जातोऽस्मि निर्भयादपि । सुदर्शनः सुबाहुश्च तामालोक्य वराननाम् ॥ २४॥ प्रणामं चक्रतुस्तस्या मुदितौ दर्शनेन च । ननाद च तदा सिंहो गजास्त्रस्ताश्चकम्पिरे ॥ २५॥ ववुर्वाता महाघोरा दिशश्चासन्सुदारुणाः । सुदर्शनस्तदा प्राह निजं सेनापतिं प्रति ॥ २६॥ मार्गे व्रज त्वं तरसा भूपाला यत्र संस्थिताः । किं करिष्यन्ति राजानः कुपिता दुष्टचेतसः ॥ २७॥ शरणार्थञ्च सम्प्राप्ता देवी भगवती हि नः । निरातङ्कैश्च गन्तव्यं मार्गेऽस्मिन्भूपसङ्कुले ॥ २८॥ स्मृता मया महादेवी रक्षणार्थमुपागता । तच्छ्रुत्वा वचनं सेनापतिस्तेन पथाऽव्रजत् ॥ २९॥ युधाजित्तु सुसङ्क्रुद्धस्तानुवाच महीपतीन् । किं स्थिता भयसन्त्रस्ता निघ्नन्तु कन्यकान्वितम् ॥ ३०॥ अवमन्य च नः सर्वान्बलहीनो बलाधिकान् । कन्यां गृहीत्वा संयाति निर्भयस्तरसा शिशुः ॥ ३१॥ किं भीताः कामिनीं वीक्ष्य सिंहोपरि सुसंस्थिताम् । नोपेक्ष्यो हि महाभागा हन्तव्योऽत्र समाहितैः ॥ ३२॥ हत्वैनं सङ्ग्रहीष्यामः कन्यां चारुविभूषणाम् । नायं केसरिणादत्तां छेत्तुमर्हति जम्बुकः ॥ ३३॥ इत्युक्त्वा सैन्यसंयुक्तः शत्रुजित्सहितस्तदा । योद्धुकामः सुसम्प्राप्तो युधाजित्क्रोधसंवृतः ॥ ३४॥ मुमोच विशिखांस्तूर्णं समपुङ्खाञ्छिलाशितान् । धनुराकृष्य कर्णान्तं कर्मारपरिमार्जितान् ॥ ३५॥ हन्तुकामः सुदुर्मेधाः सुदर्शनमथोपरि । सुदर्शनस्तु तान्बाणैश्चिच्छेदापततः क्षणात् ॥ ३६॥ एवं युद्धे प्रवृत्तेऽथ चुकोप चण्डिका भृशम् । दुर्गादेवी मुमोचाथ बाणान् युधाजितं प्रति ॥ ३७॥ नानारूपा तदा जाता नानाशस्रधरा शिवा । सम्प्राप्ता तुमुलं तत्र चकार जगदम्बिका ॥ ३८॥ शत्रुजिन्निहतस्तत्र युधाजिदपि पार्थिवः । पतितौ तौ रथाभ्यां तु जयशब्दस्तदाऽभवत् ॥ ३९॥ विस्मयं परमं प्राप्ता भूपाः सर्वे विलोक्य ताम् । निधनं मातुलस्यापि भागिनेयस्य संयुगे ॥ ४०॥ सुबाहुरपि तद्दृष्ट्वा निधनं संयुगे तयोः । तुष्टाव परमप्रीतो दुर्गां दुर्गार्तिनाशिनीम् ॥ ४१॥ सुबाहुरुवाच । नमौ देव्यै जगद्धात्र्यै शिवायै सततं नमः । दुर्गायै भगवत्यै ते कामदायै नमो नमः ॥ ४२॥ नमः शिवायै शान्त्यै ते विद्यायै मोक्षदे नमः । विश्वव्याप्त्यै जगन्मातर्जगद्धात्र्यै नमः शिवे ॥ ४३॥ नाहं गतिं तव धिया परिचिन्तयन् वै जानामि देवि सगुणः किल निर्गुणायाः । किं स्तौमि विश्वजननीं प्रकटप्रभावां भक्तार्तिनाशनपरां परमाञ्च शक्तिम् ॥ ४४॥ वाग्देवता त्वमसि सर्वगतैव बुद्धि- र्विद्या मतिश्च गतिरप्यसि सर्वजन्तोः । त्वां स्तौमि किं त्वमसि सर्वमनोनियन्त्री किं स्तूयते हि सततं खलु चात्मरूपम् ॥ ४५॥ ब्रह्मा हरश्च हरिरप्यनिशं स्तुवन्तो नान्तं गताः सुरवराः किल ते गुणानाम् । क्वाहं विभेदमतिरम्ब गुणैर्वृतो वै वक्तुं क्षमस्तव चरित्रमहोऽप्रसिद्धः ॥ ४६॥ सत्सङ्गतिः कथमहो न करोति कामं प्रासङ्गिकापि विहिता खलु चित्तशुद्धिः । जामातुरस्य विहितेन समागमेन प्राप्तं मयाऽद्भुतमिदं तव दर्शनं वै ॥ ४७॥ ब्रह्माऽपि वाञ्छति सदैव हरो हरिश्च सेन्द्राः सुराश्च मुनयो विदितार्थतत्त्वाः । यद्दर्शनं जननि तेऽद्य मया दुरापं प्राप्तं विना दमशमादिसमाधिभिश्च ॥ ४८॥ क्वाहं सुमन्दमतिराशु तवावलोकं क्वेदं भवानि भवभेषजमद्वितीयम् । ज्ञाताऽसि देवि सततं किल भावयुक्ता भक्तानुकम्पनपरामरवर्गपूज्या ॥ ४९॥ किं वर्णयामि तव देवि चरित्रमेतद् यद्रक्षितोऽस्ति विषमेऽत्र सुदर्शनोऽयम् । शत्रू हतौ सुबलिनौ तरसा त्वयाद्य भक्तानुकम्पि चरितं परमं पवित्रम् ॥ ५०॥ नाश्चर्यमेतदिति देवि विचारितेऽर्थे त्वं पासि सर्वमखिलं स्थिरजङ्गमं वै । त्रातस्त्वया च विनिहत्य रिपुर्दयातः संरक्षितोऽयमधुना ध्रुवसन्धिसूनुः ॥ ५१॥ भक्तस्य सेवनपरस्य स्वयशोऽतिदीप्तं कर्तुं भवानि रचितं चरितं त्वयैतत् । नोचेत्कथं सुपरिगृह्य सुतां मदीयां युद्धे भवेत्कुशलवाननवद्यशीलः ॥ ५२॥ शक्ताऽसि जन्ममरणादिभयान्विहन्तुं किं चित्रमत्र किल भक्तजनस्य कामम् । त्वं गीयसे जननि भक्तजनैरपारा त्वं पापपुण्यरहिता सगुणाऽगुणा च ॥ ५३॥ त्वद्दर्शनादहमहो सुकृती कृतार्थो जातोऽस्मि देवि भुवनेश्वरि धन्यजन्मा । बीजं न ते न भजनं किल वेद्मि मात- र्ज्ञातस्तवाद्य महिमा प्रकटप्रभावः ॥ ५४॥ व्यास उवाच । एवं स्तुता तदा देवी प्रसन्नवदना शिवा । उवाच च नृपं देवी वरं वरय सुव्रत ॥ ५५॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे सुबाहुकृतदेवीस्तुतिवर्णनं नाम त्रयोविंशोऽध्यायः ॥ ३.२३॥

३.२४ चतुर्विंशोऽध्यायः । देवीमहिमवर्णनम् ।

व्यास उवाच । तस्यास्तद्वचनं श्रुत्वा भवान्याः स नृपोत्तमः । प्रोवाच वचनं तत्र सुबाहुर्भक्तिसंयुतः ॥ १॥ सुबाहुरुवाच । एकतो देवलोकस्य राज्यं भूमण्डलस्य च । एकतो दर्शनं ते वै न च तुल्यं कदाचन ॥ २॥ दर्शनात्सदृशं किञ्चित्त्रिषु लोकेषु नास्ति मे । कं वरं देवि याचेऽहं कृतार्थोऽस्मि धरातले ॥ ३॥ एतदिच्छाम्यहं मातर्याचितुं वाञ्छितं वरम् । तव भक्तिः सदा मेऽस्तु निश्चला ह्यनपायिनी ॥ ४॥ नगरेऽत्र त्वया मातः स्थातव्यं मम सर्वदा । दुर्गादेवीति नाम्ना वै त्वं शक्तिरिह संस्थिता ॥ ५॥ रक्षा त्वया च कर्तव्या सर्वदा नगरस्य ह । यथा सुदर्शनस्त्रातो रिपुसङ्घादनामयः ॥ ६॥ तथाऽत्र रक्षा कर्तव्या वाराणस्यास्त्वयाम्बिके । यावत्पुरी भवेद्भूमौ सुप्रतिष्ठा सुसंस्थिता ॥ ७॥ तावत्त्वयाऽत्र स्थातव्यं दुर्गे देवि कृपानिधे । वरोऽयं मम ते देयः किमन्यत्प्रार्थयाम्यहम् ॥ ८॥ विविधान्सकलान्कामान्देहि मे विद्विषो जहि । अभद्राणां विनाशञ्च कुरु लोकस्य सर्वदा ॥ ९॥ व्यास उवाच । इति सम्प्रार्थिता देवी दुर्गा दुर्गार्तिनाशिनी । तमुवाच नृपं तत्र स्तुत्वा वै संस्थितं पुरः ॥ १०॥ दुर्गोवाच । राजन्सदा निवासो मे मुक्तिपुर्यां भविष्यति । रक्षार्थं सर्वलोकानां यावत्तिष्ठति मेदिनी ॥ ११॥ अथो सुदर्शनस्तत्र समागत्य मुदान्वितः । प्रणम्य परया भक्त्या तुष्टाव जगदम्बिकाम् ॥ १२॥ अहो कृपा ये कथयाम्यहं किं त्रातस्त्वया यत्किल भक्तिहीनः । भक्तानुकम्पी सकलो जनोऽस्ति विमुक्तभक्तेरवनं व्रतं ते ॥ १३॥ त्वं देवि सर्वं सृजसि प्रपञ्चं श्रुतं मया पालयसि स्वसृष्टम् । त्वमत्सि संहारपरे च काले न तेऽत्र चित्रं मम रक्षणं वै ॥ १४॥ करोमि किं ते वद देवि कार्यं क्व वा व्रजामीत्यनुमोदयाशु । कार्ये विमूढोऽस्मि तवाज्ञयाऽहं गच्छामि तिष्ठे विहरामि मातः ॥ १५॥ व्यास उवाच । तं तथा भाषमाणं तु देवी प्राह दयान्विता । गच्छायोध्यां महाभाग कुरु राज्यं कुलोचितम् ॥ १६॥ स्मरणीया सदाऽहं ते पूजनीया प्रयत्नतः । शं विधास्याम्यहं नित्यं राज्यं ते नृपसत्तम ॥ १७॥ अष्टम्याञ्च चतुर्दश्यां नवम्याञ्च विशेषतः । मम पूजा प्रकर्तव्या बलिदानविधानतः ॥ १८॥ अर्चा मदीया नगरे स्थापनीया त्वयाऽनघ । पूजनीया प्रयत्नेन त्रिकालं भक्तिपूर्वकम् ॥ १९॥ शरत्काले महापूजा कर्तव्या मम सर्वदा । नवरात्रविधानेन भक्तिभावयुतेन च ॥ २०॥ चैत्रेऽश्विने तथाऽऽषाढे माघे कार्यो महोत्सवः । नवरात्रे महाराज पूजा कार्या विशेषतः ॥ २१॥ कृष्णपक्षे चतुर्दश्यां मम भक्तिसमन्वितैः । कर्तव्या नृपशार्दूल तथाऽष्टम्यां सदा बुधैः ॥ २२॥ व्यास उवाच । इत्युक्त्वान्तर्हिता देवी दुर्गा दुर्गार्तिनाशिनी । नता सुदर्शनेनाथ स्तुता च बहुविस्तरम् ॥ २३॥ अन्तर्हितां तु तां दृष्ट्वा राजानः सर्व एव ते । प्रणेमुस्तं समागम्य यथा शक्रं सुरास्तथा ॥ २४॥ सुबाहुरपि तं नत्वा स्थितश्चाग्रे मुदान्वितः । ऊचुः सर्वे महीपाला अयोध्याधिपतिं तदा ॥ २५॥ त्वमस्माकं प्रभुः शास्ता सेवकास्ते वयं सदा । कुरु राज्यमयोध्यायां पालयास्मान्नृपोत्तम ॥ २६॥ त्वत्प्रसादान्महाराज दृष्टा विश्वेश्वरी शिवा । आदिशक्तिर्भवानी सा चतुर्वर्गफलप्रदा ॥ २७॥ धन्यस्त्वं कृतकृत्योऽसि बहुपुण्यो धरातले । यस्माच्च त्वत्कृते देवी प्रादुर्भूता सनातनी ॥ २८॥ न जानीमो वयं सर्वे प्रभावं नृपसत्तम । चण्डिकायास्तमोयुक्ता मायया मोहिताः सदा ॥ २९॥ धनदारसुतानां च चिन्तनेऽभिरताः सदा । मग्ना महार्वणे घोरे कामक्रोधझषाकुले ॥ ३०॥ पृच्छामस्त्वां महाभाग सर्वज्ञोऽसि महामते । केयं शक्तिः कुतो जाता किं प्रभावा वदस्व तत् ॥ ३१॥ भव त्वं नौश्च संसारे साधवोऽति दयापराः । तस्मान्नो वद काकुत्स्थ देवीमाहात्म्यमुत्तमम् ॥ ३२॥ यत्प्रभावा च सा देवी यत्स्वरुपा यदुद्भवा । सत्सर्वं श्रोतुमिच्छामस्त्वं ब्रूहि नृवरोत्तम ॥ ३३॥ व्यास उवाच । इति पृष्टस्तदा तैस्तु ध्रुवसन्धिसुतो नृपः । विचिन्त्य मनसा देवीं तानुवाच मुदान्वितः ॥ ३४॥ सुदर्शन उवाच । किं ब्रवीमि महीपालास्तस्याश्चरितमुत्तमम् । ब्रह्मादयो न जानन्ति सेशाः सुरगणास्तथा ॥ ३५॥ सर्वस्याद्या महालक्ष्मीर्वरेण्या शक्तिरुत्तमा । सात्त्विकीयं महीपाला जगत्पालनतत्परा ॥ ३६॥ सृजते या रजोरूपा सत्त्वरूपा च पालने । संहारे च तमोरूपा त्रिगुणा सा सदा मता ॥ ३७॥ निर्गुणा परमा शक्तिः सर्वकामफलप्रदा । सर्वेषां कारणं सा हि ब्रह्मादीनां नृपोत्तमाः ॥ ३८॥ निर्गुणा सर्वथा ज्ञातुमशक्या योगिभिर्नृपाः । सगुणा सुखसेव्या सा चिन्तनीया सदा बुधैः ॥ ३९॥ राजान ऊचुः । बाल एव वनं प्राप्तस्त्वं तु नूनं भयातुरः । कथं ज्ञाता त्वया देवी परमा शक्तिरुत्तमा ॥ ४०॥ उपासिता कथं चैव पूजिता च कथं नृप । या प्रसन्ना तु साहाय्यं चकार त्वरयान्विता ॥ ४१॥ सुदर्शन उवाच । बालभावान्मया प्राप्तं बीजं तस्याः सुसम्मतम् । स्मरामि प्रजपन्नित्यं कामबीजाभिधं नृपाः ॥ ४२॥ ऋषिभिः कथ्यमाना सा मया ज्ञाताम्बिका शिवा । स्मरामि तां दिवारात्रं भक्त्या परमया पराम् ॥ ४३॥ व्यास उवाच । तन्निशम्य वचस्तस्य राजानो भक्तितत्पराः । तां मत्वा परमां शक्तिं निर्ययुः स्वगृहान्प्रति ॥ ४४॥ सुबाहुरगमत्काश्यां तमापृच्छ्य सुदर्शनम् । सुदर्शनोऽपि धर्मात्मा निर्ज्जगाम सुकोसलान् ॥ ४५॥ मन्त्रिणस्तु नृपं श्रुत्वा हतं शत्रुजितं मृधे । जितं सुदर्शनञ्चैव बभूवुः प्रेमसंयुताः ॥ ४६॥ आगच्छन्तं नृपं श्रुत्वा तं साकेतनिवासिनः । उपायनान्युपादाय प्रययुः सम्मुखे जनाः ॥ ४७॥ तथा प्रकृतयः सर्वे नानोपायनपाणयः । ध्रुवसन्धिसुतं दत्त्वा मुदिताः प्रययुः प्रजाः ॥ ४८॥ स्त्रियोपसंयुतः सोऽथ प्राप्यायोध्यां सुदर्शनः । सम्मान्य सर्वलोकांश्च ययौ राजा निवेशनम् ॥ ४९॥ वन्दिभिः स्तूयमानस्तु वन्द्यमानश्च मन्त्रिभिः । कन्याभिः कीर्यमाणश्च लाजैः सुमनसैस्तथा ॥ ५०॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सुदर्शनेन देवीमहिमवर्णनं नाम तृतीयस्कन्धे चतुर्विशोऽध्यायः ॥ ३.२४॥

३.२५ पञ्चविंशोऽध्यायः । देवीस्थापनवर्णनम् ।

व्यास उवाच । गत्वाऽयोध्यां नृपश्रेष्ठो गृहं राज्ञः सुहृद्वृतः । शत्रुजिन्मातरं प्राह प्रणम्य शोकसङ्कुलाम् ॥ १॥ मातर्न ते मया पुत्रः सङ्ग्रामे निहतः किल । न पिता ते युधाजिच्च शपे ते चरणौ तथा ॥ २॥ दुर्गया तौ हतौ सङ्ख्ये नापराधो ममात्र वै । अवश्यम्भाविभावेषु प्रतीकारो न विद्यते ॥ ३॥ न शोकोऽत्र त्वया कार्यो मृतपुत्रस्य मानिनि । स्वकर्मवशगो जीवो भुङ्क्ते भोगान्सुखासुखान् ॥ ४॥ दासोऽस्मि तव भो मातर्यथा मम मनोरमा । तथा त्वमपि धर्मज्ञे न भेदोऽस्ति मनागपि ॥ ५॥ अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । तस्मान्न शोचितव्यं ते सुखे दुःखे कदाचन ॥ ६॥ दुःखे दुःखाधिकान्पश्येत्सुखे पश्येत्सुखाधिकम् । आत्मानं शोकहर्षाभ्यां शत्रुभ्यामिव नार्पयेत् ॥ ७॥ दैवाधीनमिदं सर्वं नात्माधीनं कदाचन । न शोकेन तदाऽऽत्मानं शोषयेन्मतिमान्नरः ॥ ८॥ यथा दारुमयी योषा नटादीनां प्रचेष्टते । तथा स्वकर्मवशगो देही सर्वत्र वर्तते ॥ ९॥ अहं वनगतो मातर्नाभवं दुःखमानसः । चिन्तयन्स्वकृतं कर्म भोक्तव्यमिति वेद्मि च ॥ १०॥ मृतो मातामहोऽत्रैव विधुरा जननी मम । भयातुरा गृहीत्वा मां निर्ययौ गहनं वनम् ॥ ११॥ लुण्ठिता तस्करैर्मार्गे वस्त्रहीना तथा कृता । पाथेयञ्च हृतं सर्वं बालपुत्रा निराश्रया ॥ १२॥ माता गृहीत्वा मां प्राप्ता भारद्वाजाश्रमं प्रति । विदल्लोऽयं समायातस्तथा धात्रेयिकाऽबला ॥ १३॥ मुनिभिर्मुनिपत्नीभिर्दयायुक्तैः समन्ततः । पोषिताः फलनीवारैर्वयं तत्र स्थितास्त्रयः ॥ १४॥ दुःखं नमे तदा ह्यासीत्सुखं नाद्य धनागमे । न वैरं न च मात्सर्यं मम चित्ते तु कर्हिचित् ॥ १५॥ नीवारभक्षणं श्रेष्ठं राजभोगात्परन्तपे । तदाशी नरकं याति न नीवाराशनः क्वचित् ॥ १६॥ धर्मस्याचरणं कार्यं पुरुषेण विजानता । सञ्जित्येन्द्रियवर्गं वै यथा न नरकं व्रजेत् ॥ १७॥ मानुष्यं दुर्लभं मातः खण्डेऽस्मिन्भारते शुभे । आहारादि सुखं नूनं भवेत्सर्वासु योनिषु ॥ १८॥ प्राप्य तं मानुषं देहं कर्तव्यं धर्मसाधनम् । स्वर्गमोक्षप्रदं नॄणां दुर्लभं चान्ययोनिषु ॥ १९॥ व्यास उवाच । इत्युक्ता सा तदा तेन लीलावत्यतिलज्जिता । पुत्रशोकं परित्यज्य तमाहाश्रुविलोचना ॥ २०॥ सापराधाऽस्मि पुत्राहं कृता पित्रा युधाजिता । हत्या मातामहं तेऽत्र हृतं राज्यं तु येन वै ॥ २१॥ न तं वारयितुं शक्ता तदाऽहं न सुतं मम । यत्कृतं कर्म तेनैव नापराधोऽस्ति मे सुत ॥ २२॥ तौ मृतौ स्वकृतेनैव कारणं त्वं तयोर्न च । नाहं शोचामि तं पुत्रं सदा शोचामि तत्कृतम् ॥ २३॥ पुत्र त्वमसि कल्याण भगिनी मे मनोरमा । न क्रोधो न च शोको मे त्वयि पुत्र मनागपि ॥ २४॥ कुरु राज्यं महाभाग प्रजाः पालय सुव्रत । भगवत्याः प्रसादेन प्राप्तमेतदकण्टकम् ॥ २५॥ तदाकर्ण्य वचो मातुर्नत्वा तां नृपनन्दनः । जगाम भवनं रम्यं यत्र पूर्वं मनोरमा ॥ २६॥ न्यवसत्तत्र गत्वा तु सर्वानाहूय मन्त्रिणः । दैवज्ञानथ पप्रच्छ मुहूर्तं दिवसं शुभम् ॥ २७॥ सिंहासनं तथा हैमं कारयित्वा मनोहरम् । सिंहासने स्थितां देवीं पूजयिष्ये सदाऽप्यहम् ॥ २८॥ स्थापयित्वाऽऽसने देवीं धर्मार्थकाममोक्षदाम् । राज्यं पश्चात्करिष्यामि यथा रामादिभिः कृतम् ॥ २९॥ पूजनीया सदा देवी सर्वैर्नागरिकैर्जनैः । माननीया शिवा शक्तिः सर्वकामार्थसिद्धिदा ॥ ३०॥ इत्युक्ता मन्त्रिणस्ते तु चक्रुर्वै राजशासनम् । प्रासादं कारयामासुः शिल्पिभिः सुमनोरमम् ॥ ३१॥ प्रतिमां कारयित्वाऽथ मुहूर्तेऽथ शुभे दिने । द्विजानाहूय वेदज्ञान्स्थापयामास भूपतिः ॥ ३२॥ हवनं विधिवत्कृत्वा पूजयित्वाऽथ देवताम् । प्रासादे मतिमान् देव्याः स्थापयामास भूमिपः ॥ ३३॥ उत्सवस्तत्र संवृत्तो वादित्राणाञ्च निःस्वनैः । ब्राह्मणानां वेदघोषैर्गानैस्तु विधिधैर्नृप ॥ ३४॥ व्यास उवाच । प्रतिष्ठाप्य शिवां देवीं विधिवद्वेदवादिभिः । पूजां नानाविधां राजा चकारातिविधानतः ॥ ३५॥ कृत्वा पूजाविधिं राजा राज्यं प्राप्य स्वपैतृकम् । विख्यातश्चाम्बिका देवी कोसलेषु बभूव ह ॥ ३६॥ राज्यं प्राप्य नृपः सर्वं सामन्तकनृपानथ । वशे चक्रेऽतिधर्मिष्ठान्सद्धर्मविजयी नृपः ॥ ३७॥ यथा रामः स्वराज्येऽभूद्दिलीपस्य रघुर्यथा । प्रजानां वै सुखं तद्वन्मर्यादाऽपि तथाऽभवत् ॥ ३८॥ धर्मो वर्णाश्रमाणां च चतुष्पादभवत्तथा । नाधर्मे रमते चित्तं केषामपि महीतले ॥ ३९॥ ग्रामे ग्रामे च प्रासादांश्चक्रुः सर्वे जनाधिपाः । देव्याः पूजा तदा प्रीत्या कोसलेषु प्रवर्तिता ॥ ४०॥ सुबाहुरपि काश्यां तु दुर्गायाः प्रतिमां शुभाम् । कारयित्वा च प्रासादं स्थापयामास भक्तितः ॥ ४१॥ तत्र तस्या जनाः सर्वे प्रेमभक्तिपरायणाः । पूजां चक्रुर्विधानेन यथा विश्वेश्वरस्य ह ॥ ४२॥ विख्याता सा बभूवाथ दुर्गादेवी धरातले । देशे देशे महाराज तस्या भक्तिर्व्यवर्धत ॥ ४३॥ सर्वत्र भारते लोके सर्ववर्णेषु सर्वथा । भजनीया भवानी तु सर्वेषामभवत्तदा ॥ ४४॥ शक्तिभक्तिरताः सर्वे मानिनश्चाभवन्नृप । आगमोक्तैरथ स्तोत्रैर्जपध्यानपरायणाः ॥ ४५॥ नवरात्रेषु सर्वेषु चक्रुः सर्वे विधानतः । अर्चनं हवनं यागं देव्या भक्तिपरा जनाः ॥ ४६॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे देवीस्थापनवर्णनं नाम पञ्चविंशोऽध्यायः ॥ ३.२५॥

३.२६ षड्विंशोऽध्यायः । कुमारीपूजावर्णनम् ।

जनमेजय उवाच । नवरात्रे तु सम्प्राप्ते किं कर्तव्यं द्विजोत्तम । विधानं विधिवद्ब्रूहि शरत्काले विशेषतः ॥ १॥ किं फलं खलु कस्तत्र विधिः कार्यो महामते । एतद्विस्तरतो ब्रूहि कृपया द्विजसत्तम ॥ २॥ व्यास उवाच । श‍ृणु राजन्प्रवक्ष्यामि नवरात्रव्रतं शुभम् । शरत्काले विशेषेण कर्तव्यं विधिपूर्वकम् ॥ ३॥ वसन्ते च प्रकर्तव्यं तथैव प्रेमपूर्वकम् । द्वावृतू यमदंष्ट्राख्यौ नूनं सर्वजनेषु वै ॥ ४॥ शरद्वसन्तनामानौ दुर्गमौ प्राणिनामिह । तस्माद्यत्नादिदं कार्यं सर्वत्र शुभमिच्छता ॥ ५॥ द्वावेव सुमहाघोरावृतू रोगकरौ नृणाम् । वसन्तशरदावेव सर्वनाशकरावुभौ ॥ ६॥ तस्मात्तत्र प्रकर्तव्यं चण्डिकापूजनं बुधैः । चैत्राश्विने शुभे मासे भक्तिपूर्वं नराधिप ॥ ७॥ अमावास्यां च सम्प्राप्य सम्भारं कल्पयेच्छुभम् । हविष्यं चाशनं कार्यमेकभुक्तं तु तद्दिने ॥ ८॥ मण्डपस्तु प्रकर्तव्यः समे देशे शुभे स्थले । हस्तषोडशमानेन स्तम्भध्वजसमन्वितः ॥ ९॥ गौरमृद्गोमयाभ्यां च लेपनं कारयेत्ततः । तन्मध्ये वेदिका शुभ्रा कर्तव्या च समा स्थिरा ॥ १०॥ चतुर्हस्ता च हस्तोच्छ्रा पीठार्थं स्थानमुत्तमम् । तोरणानि विचित्राणि वितानञ्च प्रकल्पयेत् ॥ ११॥ रात्रौ द्विजानथामन्त्र्य देवीतत्त्वविशारदान् । आचारनिरतान्दान्तान्वेदवेदाङ्गपारगान् ॥ १२॥ प्रतिपद्दिवसे कार्यं प्रातःस्नानं विधानतः । नद्यां नदे तडागे वा वाप्यां कूपे गृहेऽथवा ॥ १३॥ प्रातर्नित्यं पुरः कृत्वा द्विजानां वरणं ततः । अर्घ्यपाद्यादिकं सर्वं कर्तव्यं मधुपूर्वकम् ॥ १४॥ वस्त्रालङ्करणादीनि देयानि च स्वशक्तितः । वित्तशाठ्यं न कर्तव्यं विभवे सति कर्हिचित् ॥ १५॥ विप्रैः सन्तोषितैः कार्यं सम्पूर्णं सर्वथा भवेत् । नव पञ्च त्रयश्चैको देव्याः पाठे द्विजाः स्मृताः ॥ १६॥ वरयेद्ब्राह्मणं शान्तं पारायणकृते तदा । स्वस्तिवाचनकं कार्यं वेदमन्त्रविधानतः ॥ १७॥ वेद्यां सिंहासनं स्थाप्य क्षौमवस्त्रसमन्वितम् । तत्र स्थाप्याऽम्बिका देवी चतुर्हस्तायुधान्विता ॥ १८॥ रत्नभूषणसंयुक्ता मुक्ताहारविराजिता । दिव्याम्बरधरा सौम्या सर्वलक्षणसंयुता ॥ १९॥ शङ्खचक्रगदापद्मधरा सिंहे स्थिता शिवा । अष्टादशभुजा वाऽपि प्रतिष्ठाप्या सनातनी ॥ २०॥ अर्चाभावे तथा यन्त्रं नवार्णमन्त्रसंयुतम् । स्थापयेत्पीठपूजार्थं कलशं तत्र पार्श्वतः ॥ २१॥ पञ्चपल्लवसंयुक्तं वेदमन्त्रैः सुसंस्कृतम् । सुतीर्थजलसम्पूर्णं हेमरत्नैः समन्वितम् ॥ २२॥ पार्श्वे पूजार्थसम्भारान्परिकल्प्य समन्ततः । गीतवादित्रनिर्घोषान्कारयेन्मङ्गलाय वै ॥ २३॥ तिथौ हस्तान्वितायां च नन्दायां पूजनं वरम् । प्रथमे दिवसे राजन् विधिवत्कामदं नृणाम् ॥ २४॥ नियमं प्रथमं कृत्वा पश्चात्पूजां समाचरेत् । उपवासेन नक्तेन चैकभुक्तेन वा पुनः ॥ २५॥ करिष्यामि व्रतं मातर्नवरात्रमनुत्तमम् । साहाय्यं कुरु मे देवि जगदम्ब ममाखिलम् ॥ २६॥ यथाशक्ति प्रकर्तव्यो नियमो व्रतहेतवे । पश्चात्पूजा प्रकर्तव्या विधिवन्मन्त्रपूर्वकम् ॥ २७॥ चन्दनागुरुकर्पूरैः कुसुमैश्च सुगन्धिभिः । मन्दारकरजाशोकचम्पकैः करवीरकैः ॥ २८॥ मालतीब्रह्मकापुष्पैस्तथा बिल्वदलैः शुभैः । पूजयेज्जगतां धात्रीं धूपैर्दीपैर्विधानतः ॥ २९॥ फलैर्नानाविधैरर्घ्यं प्रदातव्यं च तत्र वै । नारिकेलैर्मातुलुङ्गैर्दाडिमीकदलीफलैः ॥ ३०॥ नारङ्गैः पनसैश्चैव तथा पूर्णफलैः शुभैः । अन्नदानं प्रकर्तव्यं भक्तिपूर्वं नराधिप ॥ ३१॥ मांसाशनं ये कुर्वन्ति तैः कार्यं पशुहिंसनम् । महिषाजवराहाणां बलिदानं विशिष्यते ॥ ३२॥ देव्यग्रे निहता यान्ति पशवः स्वर्गमव्ययम् । न हिंसा पशुजा तत्र निघ्नतां तत्कृतेऽनघ ॥ ३३॥ अहिंसा याज्ञिकी प्रोक्ता सर्वशास्त्रविनिर्णये । देवतार्थे विसृष्टानां पशूनां स्वर्गतिर्ध्रुवा ॥ ३४॥ होमार्थं चैव कर्तव्यं कुण्डं चैव त्रिकोणकम् । स्थण्डिलं वा प्रकर्तव्यं त्रिकोणं मानतः शुभम् ॥ ३५॥ त्रिकालं पूजनं नित्यं नानाद्रव्यैर्मनोहरैः । गीतवादित्रनृत्यैश्च कर्तव्यश्च महोत्सवः ॥ ३६॥ नित्यं भूमौ च शयनं कुमारीणां च पूजनम् । वस्त्रालङ्करणैर्दिव्यैर्भोजनैश्च सुधामयैः ॥ ३७॥ एकैकां पूजयेन्नित्यमेकवृद्ध्या तथा पुनः । द्विगुणं त्रिगुणं वाऽपि प्रत्येकं नवकं च वा ॥ ३८॥ विभवस्यानुसारेण कर्तव्यं पूजनं किल । वित्तशाठ्यं न कर्तव्यं राजञ्छक्तिमखे सदा ॥ ३९॥ एकवर्षा न कर्तव्या कन्या पूजाविधौ नृप । परमज्ञा तु भोगानां गन्धादीनां च बालिका ॥ ४०॥ कुमारिका तु सा प्रोक्ता द्विवर्षा या भवेदिह । त्रिमूर्तिश्च त्रिवर्षा च कल्याणी चतुरब्दिका ॥ ४१॥ रोहिणी पञ्चवर्षा च षड्वर्षा कालिका स्मृता । चण्डिका सप्तवर्षा स्यादष्टवर्षा च शाम्भवी ॥ ४२॥ नववर्षा भवेद्दुर्गा सुभद्रा दशवार्षिकी । अत ऊर्ध्वं न कर्तव्या सर्वकार्यविगर्हिता ॥ ४३॥ एभिश्च नामभिः पूजा कर्तव्या विधिसंयुता । तासां फलानि वक्ष्यामि नवानां पूजने सदा ॥ ४४॥ कुमारी पूजिता कुर्याद्दुःखदारिद्रयनाशनम् । शत्रुक्षयं धनायुष्यं बलवृद्धिं करोति वै ॥ ४५॥ त्रिमूर्तिपूजनादायुस्त्रिवर्गस्य फलं भवेत् । धनधान्यागमश्चैव पुत्रपौत्रादिवृद्धयः ॥ ४६॥ विद्यार्थी विजयार्थी च राज्यार्थी यश्च पार्थिवः । सुखार्थी पूजयेन्नित्यं कल्याणीं सर्वकामदाम् ॥ ४७॥ कालिकां शत्रुनाशार्थं पूजयेद्भक्तिपूर्वकम् । ऐश्वर्यधनकामश्च चण्डिकां परिपूजयेत् ॥ ४८॥ पूजयेच्छाम्भवीं नित्यं नृपसम्मोहनाय च । दुःखदारिद्र्यनाशाय सङ्ग्रामे विजयाय च ॥ ४९॥ क्रूरशत्रुविनाशार्थं तथोग्रकर्मसाधने । दुर्गाञ्च पूजयेद्भक्त्या परलोकसुखाय च ॥ ५०॥ वाञ्छितार्थस्य सिद्ध्यर्थं सुभद्रां पूजयेत्सदा । रोहिणीं रोगनाशाय पूजयेद्विधिवन्नरः ॥ ५१॥ श्रीरस्त्विति च मन्त्रेण पूजयेद्भक्तितत्परः । श्रीयुक्तमन्त्रैरथवा बीजमन्त्रैरथापि वा ॥ ५२॥ कुमारस्य च तत्त्वानि या सृजत्यपि लीलया । कादीनपि च देवांस्तां कुमारीं पूजयाम्यहम् ॥ ५३॥ सत्त्वादिभिस्त्रिमूर्तिर्या तैर्हि नानास्वरूपिणी । त्रिकालव्यापिनी शक्तिस्त्रिमूर्तिं पूजयाम्यहम् ॥ ५४॥ कल्याणकारिणी नित्यं भक्तानां पूजिताऽनिशम् । पूजयामि च तां भक्त्या कल्याणीं सर्वकामदाम् ॥ ५५॥ रोहयन्ती च बीजानि प्राग्जन्मसञ्चितानि वै । या देवी सर्वभूतानां रोहिणीं पूजयाम्यहम् ॥ ५६॥ काली कालयते सर्वं ब्रह्माण्डं सचराचरम् । कल्पान्तसमये या तां कालिकां पूजयाम्यहम् ॥ ५७॥ तां चण्डपापहरणीं चण्डिकां पूजयाम्यहम् ॥ ५८॥ अकारणात्समुत्पत्तिर्यन्मयैः परिकीर्तिता । यस्यास्तां सुखदां देवीं शाम्भवीं पूजयाम्यहम् ॥ ५९॥ दुर्गात्त्रायति भक्तं या सदा दुर्गातिनाशिनी । दुर्ज्ञेया सर्वदेवानां तां दुर्गां पूजयाम्यहम् ॥ ६०॥ सुभद्राणि च भक्तानां कुरुते पूजिता सदा । अभद्रनाशिनीं देवीं सुभद्रां पूजयाम्यहम् ॥ ६१॥ एभिर्मन्त्रैः पूजनीयाः कन्यकाः सर्वदा बुधैः । वस्त्रालङ्करणैर्माल्यैर्गन्धैरुच्चावचैरपि ॥ ६२॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे कुमारीपूजावर्णनं नाम षड्विंशोऽध्यायः ॥ ३.२६॥

३.२७ सप्तविंशोऽध्यायः । देवीपूजामहत्त्ववर्णनम् ।

व्यास उवाच । हीनाङ्गीं वर्जयेत्कन्यां कुष्ठयुक्तां व्रणाङ्किताम् । गन्धस्फुरितहीनाङ्गीं विशालकुलसम्भवाम् ॥ १॥ जात्यन्धां केकरां काणां कुरूपां बहुरोमशाम् । सन्त्यजेद्रोगिणीं कन्यां रक्तपुष्पादिनाङ्किताम् ॥ २॥ क्षामां गर्भसमुद्भूतां गोलकां कन्यकोद्भवाम् । वर्जनीयाः सदा चैताः सर्वपूजादिकर्मसु ॥ ३॥ अरोगिणीं सुरूपाङ्गीं सुन्दरीं व्रणवर्जिताम् । एकवंशसमुद्भूतां कन्यां सम्यक्प्रपूजयेत् ॥ ४॥ ब्राह्मणी सर्वकार्येषु जयार्थे नृपवंशजा । लाभार्थे वैश्यवंशोत्था मता वा शूद्रवंशजा ॥ ५॥ ब्राह्मणैर्ब्रह्मजाः पूज्या राजन्यैर्ब्रह्मवंशजाः । वैश्यैस्त्रिवर्गजाः पूज्याश्चतस्रः पादसम्भवैः ॥ ६॥ कारुभिश्चैव वंशोत्था यथायोग्यं प्रपूजयेत् । नवरात्रविधानेन भक्तिपूर्वं सदैव हि ॥ ७॥ अशक्तो नियतं पूजां कर्तुञ्चेन्नवरात्रके । अष्टम्यां च विशेषेण कर्तव्यं पूजनं सदा ॥ ८॥ पुराऽष्टम्यां भद्रकाली दक्षयज्ञविनाशिनी । प्रादुर्भूता महाघोरा योगिनी कोटिभिः सह ॥ ९॥ अतोऽष्टम्यां विशेषेण कर्तव्यं पूजनं सदा । नानाविधोपहारैश्च गन्धमाल्यानुलेपनैः ॥ १०॥ पायसैरामिषैर्होमैर्ब्राह्मणानां च भोजनैः । फलपुष्पोपहारैश्च तोषयेज्जगदम्बिकाम् ॥ ११॥ उपवासे ह्यशक्तानां नवरात्रव्रते पुनः । उपोषणत्रयं प्रोक्तं यथोक्तफलदं नृप ॥ १२॥ सप्तम्यां च तथाऽष्टम्यां नवम्यां भक्तिभावतः । त्रिरात्रकरणात्सर्वं फलं भवति पूजनात् ॥ १३॥ पूजाभिश्चैव होमैश्च कुमारिपूजनैस्तथा । सम्पूर्णं तद्व्रतं प्रोक्तं विप्राणां चैव भोजनैः ॥ १४॥ व्रतानि यानि चान्यानि दानानि विविधानि च । नवरात्रव्रतस्यास्य नैव तुल्यानि भूतले ॥ १५॥ धनधान्यप्रदं नित्यं सुखसन्तानवृद्धिदम् । आयुरारोग्यदं चैव स्वर्गदं मोक्षदं तथा ॥ १६॥ विद्यार्थी वा धनार्थी वा पुत्रार्थी वा भवेन्नरः । तेनेदं विधिवत्कार्यं व्रतं सौभाग्यदं शिवम् ॥ १७॥ विद्यार्थी सर्वविद्यां वै प्राप्नोति व्रतसाधनात् । राजभ्रष्टो नृपो राज्यं समवाप्नोति सर्वदा ॥ १८॥ पूर्वजन्मनि यैर्नूनं न कृतं व्रतमुत्तमम् । ते व्याधिनो दरिद्राश्च भवन्ति पुत्रवर्जिताः ॥ १९॥ वन्ध्या च या भवेन्नारी विधवा धनवर्जिता । अनुमा तत्र कर्तव्या नेयं कृतवती व्रतम् ॥ २०॥ नवरात्रव्रतं प्रोक्तं न कृतं येन भूतले । स कथं विभवं प्राप्य मोदते च तथा दिवि ॥ २१॥ रक्तचन्दनसम्मिश्रैः कोमलैर्बिल्वपत्रकैः । भवानी पूजिता येन स भवेन्नृपतिः क्षितौ ॥ २२॥ नाराधिता येन शिवा सनातनी दुःखार्तिहा सिद्धिकरी जगद्वरा । दुःखावृतः शत्रुयुतश्च भूतले नूनं दरिद्रो भवतीह मानवः ॥ २३॥ यां विष्णुरिन्द्रो हरपद्मजौ तथा वह्निः कुबेरो वरुणो दिवाकरः । ध्यायन्ति सर्वार्थसमाप्तिनन्दिता- स्तां किं मनुष्या न भजन्ति चण्डिकाम् ॥ २४॥ स्वाहा स्वधा नाम मनुप्रभावै- स्तृप्यन्ति देवाः पितरस्तथैव । यज्ञेषु सर्वेषु मुदा हरन्ति यन्नाम युग्मश्रुतिभिर्मुनीन्द्राः ॥ २५॥ यस्येच्छया सृजति विश्वमिदं प्रजेशो नानावतारकलनं कुरुते हरिश्च । नूनं करोति जगतः किल भस्म शम्भु- स्तां शर्मदां न भजते नु कथं मनुष्यः ॥ २६॥ नैकोऽस्ति सर्वभुवनेषु तया विहीनो देवो नरोऽथ विहगः किल पन्नगो वा । गन्धर्वराक्षसपिशाचनगेषु नूनं यः स्पन्दितुं भवति शक्तियुतो यथेच्छम् ॥ २७॥ तां न सेवेत कश्चण्डीं सर्वकामार्थदां शिवाम् । व्रतं तस्या न कः कुर्याद्वाञ्छन्नर्थचतुष्टयम् ॥ २८॥ महापातकसंयुक्तो नवरात्रव्रतं चरेत् । मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा ॥ २९॥ पुरा कश्चिद्वणिग्दीनो धनहीनः सुदुःखितः । कुटुम्बी चाभवत्कश्चित् कोसले नृपसत्तम ॥ ३०॥ अपत्यानि बहून्यस्याभवन्क्षुत्पीडितानि च । भक्ष्यं किञ्चित्तु सायाह्ने प्रापुस्तस्य च बालकाः ॥ ३१॥ भुङ्क्ते स्म कार्यकर्ताऽसौ परस्याथ बुभुक्षितः । कुटुम्बभरणं तत्र चकारातिनिराकुलः ॥ ३२॥ सदा धर्मरतः शान्तः सदाचारश्च सत्यवाक् । अक्रोधनश्च धृतिमान्निर्मदश्चानसूयकः ॥ ३३॥ सम्पूज्य देवता नित्यं पितॄनप्यतिथींस्तथा । भुञ्जाने पोष्यवर्गेऽथ कृतवान्भोजनं वणिक् ॥ ३४॥ एवं गच्छति काले वै सुशिलो नामतो गुणैः । दारिद्र्यार्तो द्विजं शान्तं पप्रच्छातिबुभुक्षितः ॥ ३५॥ सुशील उवाच । भो भूदेव कृपां कृत्वा वदस्वाद्य महामते । कथं दारिद्र्यनाशः स्यादिति मे निश्चयेन वै ॥ ३६॥ धनैषणा मे नैवास्ति धनी स्यामिति मानद । कुटुम्बभरणार्थं वै पृच्छामि त्वां द्विजोत्तम ॥ ३७॥ पुत्री सुतस्तु मे बालो भक्षार्थी रोदते भृशम् । तावन्मात्रं गृहे नान्नं मुष्टिमेकां ददाम्यहम् ॥ ३८॥ विसर्जितो यतो गेहाद्गतो बालो रुदन्मया । अतो मे दह्यतेऽत्यर्थं किं करोमि धनं विना ॥ ३९॥ विवाहोऽस्ति सुताया मे नास्ति वित्तं करोमि किम् । दशवर्षाधिकायास्तु दानकालोऽपि यात्यलम् ॥ ४०॥ तेन शोचामि विप्रेन्द्र सर्वज्ञोऽसि दयानिधे । तपो दानं व्रतं किञ्चिद्ब्रूहि मन्त्रजपं तथा ॥ ४१॥ येनाहं पोष्यवर्गस्य करोमि द्विज पोषणम् । तावन्मे स्याद्धनप्राप्तिर्नाधिकं प्रार्थये किल ॥ ४२॥ त्वत्प्रसादात्कुटुम्बं मे सुखितं प्रभवेदिह । तत्कुरुष्व महाभाग ज्ञानेन परिचिन्त्य च ॥ ४३॥ व्यास उवाच । इति पृष्टस्तथा तेन ब्राह्मणः संशितव्रतः । उवाच परमप्रीतस्तं वैश्यं नृपसत्तम ॥ ४४॥ वैश्यवर्य कुरुष्वाद्य नवरात्रव्रतं शुभम् । पूजनं भगवत्याश्च हवनं भोजनं तथा ॥ ४५॥ वेदपारायणं शक्तिजपहोमादिकं तथा । कुरुष्वाद्य यथाशक्ति तव कार्यं भविष्यति ॥ ४६॥ एतस्मादपरं किञ्चिद्व्रतं नास्ति धरातले । नवरात्राभिधं वैश्य पावनं सुखदं तथा ॥ ४७॥ ज्ञानदं मोक्षदं चैव सुखसन्तानवर्धनम् । शत्रुनाशकरं कामं नवरात्रव्रतं सदा ॥ ४८॥ राज्यभ्रष्टेन रामेण सीताविरहितेन च । किष्किन्धायां व्रतं चैतत्कृतं दुःखातुरेण वै ॥ ४९॥ प्रतप्तेनापि रामेण सीताविरहवह्निना । विधिवत्पूजिता देवी नवरात्रव्रतेन वै ॥ ५०॥ तेन प्राप्ताऽथ वैदेही कृत्वा सेतुं महार्णवे । हत्वा मन्दोदरीनाथं कुम्भकर्णं महाबलम् ॥ ५१॥ मेघनादं सुतं हत्वा कृत्वा भूपं बिभीषणम् । पश्चादयोध्यामागत्य प्राप्तं राज्यमकण्टकम् ॥ ५२॥ नवरात्रव्रतस्यास्य प्रभावेण विशांवर । सुखं भूमितले प्राप्तं रामेणामिततेजसा ॥ ५३॥ व्यास उवाच । इति विप्रवचः श्रुत्वा स वैश्यस्तं द्विजं गुरुम् । कृत्वा जग्राह सन्मन्त्रं मायाबीजाभिधं नृप ॥ ५४॥ जजाप परया भक्त्या नवरात्रमतन्द्रितः । नानाविधोपहारैश्च पूजयामास सादरम् ॥ ५५॥ नवसंवत्सरं चैव मायाबीजपरायणः । नवमे वत्सरान्ते तु महाष्टम्यां महेश्वरी ॥ ५६॥ अर्धरात्रे तु सञ्जाते प्रत्यक्षं दर्शनं ददौ । नानावरप्रदानैश्च कृतकृत्यञ्चकार तम् ॥ ५७॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे देवीपूजामहत्त्ववर्णनं नाम सप्तविंशोऽध्यायः ॥ ३.२७॥

३.२८ अष्टाविंशोऽध्यायः । रामचरित्रवर्णनम् ।

जनमेजय उवाच । कथं रामेण तच्चीर्णं व्रतं देव्याः सुखप्रदम् । राज्यभ्रष्टः कथं सोऽथ कथं सीता हृता पुनः ॥ १॥ व्यास उवाच । राजा दशरथः श्रीमानयोध्याधिपतिः पुरा । सूर्यवंशधरश्चासीद्देवब्राह्मणपूजकः ॥ २॥ चत्वारो जज्ञिरे तस्य पुत्रा लोकेषु विश्रुताः । रामलक्ष्मणशत्रुघ्ना भरतश्चेति नामतः ॥ ३॥ राज्ञः प्रियकराः सर्वे सदृशा गुणरूपतः । कौसल्यायाः सुतो रामः कैकेय्या भरतः स्मृतः ॥ ४॥ सुमित्रातनयौ जातौ यमलौ द्वौ मनोहरौ । ते जाता वै किशोराश्च धनुर्बाणधराः किल ॥ ५॥ सूनवः कृतसंस्कारा भूपतेः सुखवर्धकाः । कौशिकेन तदाऽऽगत्य प्रार्थितो रघुनन्दनः ॥ ६॥ राघवं मखरक्षार्थं सूनुं षोडशवार्षिकम् । तस्मै सोऽयं ददौ रामं कौशिकाय सलक्ष्मणम् ॥ ७॥ तौ समेत्य मुनिं मार्गे जग्मतुश्चारुदर्शनौ । ताटका निहता मार्गे राक्षसी घोरदर्शना ॥ ८॥ रामेणैकेन बाणेन मुनीनां दुःखदा सदा । यज्ञरक्षा कृता तत्र सुबाहुर्निहतः शठः ॥ ९॥ मारीचोऽथ मृतप्रायो निक्षिप्तो बाणवेगतः । एवं कृत्वा महत्कर्म यज्ञस्य परिरक्षणम् ॥ १०॥ गतास्ते मिथिलां सर्वे रामलक्ष्मणकौशिकाः । अहल्या मोचिता शापान्निष्पापा सा कृताऽबला ॥ ११॥ विदेहनगरे तौ तु जग्मतुर्मुनिना सह । बभञ्ज शिवचापञ्च जनकेन पणीकृतम् ॥ १२॥ उपयेमे ततः सीतां जानकीञ्च रमांशजाम् । लक्ष्मणाय ददौ राजा पुत्रीमेकां तथोर्मिलाम् ॥ १३॥ कुशध्वजसुते कन्ये प्रापतुर्भ्रातरावुभौ । तथा भरतशत्रुघ्नौ सुशिलौ शुभलक्षणौ ॥ १४॥ एवं दारक्रियास्तेषां भ्रातॄणां चाभवन्नृप । चतुर्णां मिथिलायां तु यथाविधि विधानतः ॥ १५॥ राज्ययोग्यं सुतं दृष्ट्वा राजा दशरथस्तदा । राघवाय धुरं दातुं मनश्चक्रे निजाय वै ॥ १६॥ सम्भारं विहितं दृष्ट्वा कैकेयी पूर्वकल्पितौ । वरौ सम्प्रार्थयामास भर्तारं वशवर्तिनम् ॥ १७॥ राज्यं सुताय चैकेन भरताय महात्मने । रामाय वनवासञ्च चतुर्दशसमास्तथा ॥ १८॥ रामस्तु वचनात्तस्याः सीतालक्ष्मणसंयुतः । जगाम दण्डकारण्यं राक्षसैरुपसेवितम् ॥ १९॥ राजा दशरथः पुत्रविरहेण प्रपीडितः । जहौ प्राणानमेयात्मा पूर्वशापमनुस्मरन् ॥ २०॥ भरतः पितरं दृष्ट्वा मृतं मातृकृतेन वै । राज्यमृद्धं न जग्राह भ्रातुः प्रियचिकीर्षया ॥ २१॥ पञ्चवट्यां वसन् रामो रावणावरजां वने । शूर्पणखां विरूपां वै चकारातिस्मरातुराम् ॥ २२॥ खरादयस्तु तां दृष्ट्वा छिन्ननासां निशाचराः । चक्रुः सङ्ग्राममतुलं रामेणामिततेजसा ॥ २३॥ स जघान खरादींश्च दैत्यानतिबलान्वितान् । मुनीनां हितमन्विच्छन् रामः सत्यपराक्रमः ॥ २४॥ गत्वा शूर्पणखा लङ्कां खरदूषणघातनम् । दूषिता कथयामास रावणाय च राघवात् ॥ २५॥ सोऽपि श्रुत्वा विनाशं तं जातः क्रोधवशः खलः । जगाम रथमारुह्य मारीचस्याश्रमं तदा ॥ २६॥ कृत्वा हेममृगं नेतुं प्रेषयामास रावणः । सीताप्रलोभनार्थाय मायाविनमसम्भवम् ॥ २७॥ सोऽथ हेममृगो भूत्वा सीतादृष्टिपथं गतः । मायावी चातिचित्राङ्गश्चरन्प्रबलमन्तिके ॥ २८॥ तं दृष्ट्वा जानकी प्राह राघवं दैवनोदिता । चर्मानयस्व कान्तेति स्वाधीनपतिका यथा ॥ २९॥ अविचार्याथ रामोऽपि तत्र संस्थाप्य लक्ष्मणम् । सशरं धनुरादाय ययौ मृगपदानुगः ॥ ३०॥ सारङ्गोऽपि हरिं दृष्ट्वा मायाकोटिविशारदः । दृश्यादृश्यो बभूवाथ जगाम च वनान्तरम् ॥ ३१॥ मत्वा हस्तगतं रामः क्रोधाकृष्टधनुः पुनः । जघान चातितीक्ष्णेन शरेण कृत्रिमं मृगम् ॥ ३२॥ स हतोऽतिबलात्तेन चुक्रोश भृशदुःखितः । हा लक्ष्मण हतोऽस्मीति मायावी नश्वरः खलः ॥ ३३॥ स शब्दस्तुमुलस्तावज्जानक्या संश्रुतस्तदा । राघवस्येति सा मत्वा दीना देवरमब्रवीत् ॥ ३४॥ गच्छ लक्ष्मण तूर्णं त्वं हतोऽसौ रघुनन्दनः । त्वामाह्वयति सौमित्रे साहाय्यं कुरु सत्वरम् ॥ ३५॥ तत्राह लक्ष्मणः सीतामम्ब रामवधादपि । नाहं गच्छेऽद्य मुक्त्वा त्वामसहायामिहाश्रमे ॥ ३६॥ आज्ञा मे राघवस्यात्र तिष्ठेति जनकात्मजे । तदतिक्रमभीतोऽहं न त्यजामि तवान्तिकम् ॥ ३७॥ दूरं वै राघवं दृष्ट्वा वने मायाविना किल । त्यक्त्वा त्वां नाधिगच्छामि पदमेकं शुचिस्मिते ॥ ३८॥ कृरु धैर्यं न मन्येऽद्य रामं हन्तुं क्षमं क्षिप्तौ । नाहं त्यक्त्वा गमिष्यामि विलङ्घ्य रामभाषितम् ॥ ।३९॥ व्यास उवाच । रुदती सुदती प्राह ते तदा विधिनोदिता । अक्रूरा वचनं क्रूरं लक्ष्मणं शुभलक्षणम् ॥ ४०॥ अहं जानामि सौमित्रे सानुरागं च मां प्रति । प्रेरितं भरतेनैव मदर्थमिह सङ्गतम् ॥ ४१॥ नाहं तथाविधा नारी स्वैरिणी कुहकाधम । मृते रामे पतिं त्वां न कर्तुमिच्छामि कामतः ॥ ४२॥ नागमिष्यति चेद्रामो जीवितं सन्त्यजाम्यहम् । विना तेन न जीवामि विधुरा दुःखिता भृशम् ॥ ४३॥ गच्छ वा तिष्ठ सौमित्रे न जानेऽहं तवेप्सितम् । क्व गतं तेऽद्य सौहार्दं ज्येष्ठे धर्मरते किल ॥ ४४॥ तच्छ्रुत्वा वचनं तस्या लक्ष्मणो दीनमानसः । प्रोवाच रुद्धकण्ठस्तु तां तदा जनकात्मजाम् ॥ ४५॥ किमात्थ क्षितिजे वाक्यं मयि क्रूरतरं किल । किं वदस्यत्यनिष्टं ते भावि जाने धिया ह्यहम् ॥ ४६॥ इत्युक्त्वा निर्ययौ वीरस्तां त्यक्त्वा प्ररुदन्भृशम् । अग्रजस्य ययौ पश्यञ्छोकार्तः पृथिवीपते ॥ ४७॥ गतेऽथ लक्ष्मणे तत्र रावणः कपटाकृतिः । भिक्षुवेषं ततः कृत्वा प्रविवेश तदाश्रमे ॥ ४८॥ जानकी तं यतिं मत्वा दत्त्वार्घ्यं वन्यमादरात् । भैक्ष्यं समर्पयामास रावणाय दुरात्मने ॥ ४९॥ तां पप्रच्छ स दुष्टात्मा नम्रपूर्वं मृदुस्वरम् । काऽसि पद्मपलाशाक्षि वने चैकाकिनी प्रिये ॥ ५०॥ पिता कस्तेऽथ वामोरु भ्राता कः कः पतिस्तव । मूढेवैकाकिनी चात्र स्थिताऽसि वरवर्णिनि ॥ ५१॥ निर्जने विपिने किं त्वं सौधार्हा त्वमसि प्रिये । उटजे मुनिपत्नीवद्देवकन्यासमप्रभा ॥ ५२॥ व्यास उवाच । इति तद्वचनं श्रुत्वा प्रत्युवाच विदेहजा । दिव्यं दिष्ट्या यतिं ज्ञात्वा मन्दोदर्याः पतिं तदा ॥ ५३॥ राजा दशरथः श्रीमांश्चत्वारस्तस्य वै सुताः । तेषां ज्येष्ठः पतिर्मेऽस्ति रामनामेति विश्रुतः ॥ ५४॥ विवासितोऽथ कैकेय्या कृते भूपतिना वरे । चतुर्दश समा रामो वसतेऽत्र सलक्ष्मणः ॥ ५५॥ जनकस्य सुता चाहं सीतानाम्नीति विश्रुता । भङ्क्त्वा शैवं धनुः कामं रामेणाहं विवाहिता ॥ ५६॥ रामबाहुबलेनात्र वसामो निर्भया वने । काञ्चनं मृगमालोक्य हन्तुं मे निर्गतः पतिः ॥ ५७॥ लक्ष्मणोऽपि पुनः श्रुत्वा रवं भ्रातुर्गतोऽधुना । तयोर्बाहुबलादत्र निर्भयाऽहं वसामि वै ॥ ५८॥ मयेदं कथितं सर्वं वृत्तान्तं वनवासके । तेऽत्रागत्यार्हणां ते वै करिष्यन्ति यथाविधि ॥ ५९॥ यतिर्विष्णुस्वरूपोऽसि तस्मात्त्वं पूजितो मया । आश्रमो विपिने घोरे कृतोऽस्ति रक्षसां कुले ॥ ६०॥ तस्मात्त्वां परिपृच्छामि सत्यं ब्रूहि ममाग्रतः । कोऽसि त्रिदण्डिरूपेण विपिने त्वं समागतः ॥ ६१॥ रावण उवाच । लङ्केशोऽहं मरालाक्षि श्रीमान्मन्दोदरीपतिः । त्वत्कृते तु कृतं रूपं मयेत्थं शोभनाकृते ॥ ६२॥ आगतोऽहं वरारोहे भगिन्या प्रेरितोऽत्र वै । जनस्थाने हतौ श्रुत्वा भ्रातरौ खरदूषणौ ॥ ६३॥ अङ्गीकुरु नृपं मां त्वं त्यक्त्वा तं मानुषं पतिम् । हृतराज्यं गतश्रीकं निर्बलं वनवासिनम् ॥ ६४॥ पट्टराज्ञी भव त्वं मे मन्दोदर्युपरि स्फुटम् । दासोऽस्मि तव तन्वङ्गि स्वामिनी भव भामिनि ॥ ६५॥ जेताऽहं लोकपालानां पतामि तव पादयोः । करं गृहाण मेऽद्य त्वं सनाथं कुरु जानकि ॥ ६६॥ पिता ते याचितः पूर्वं मया वै त्वत्कृतेऽबले । जनको मामुवाचेत्थं पणबन्धो मया कृतः ॥ ६७॥ रुद्रचापभयान्नाहं सम्प्राप्तस्तु स्वयंवरे । मनो मे संस्थितं तावन्निमग्नं विरहातुरम् ॥ ६८॥ वनेऽत्र संस्थितां श्रुत्वा पूर्वानुरागमोहितः । आगतोऽस्म्यसितापाङ्गि सफलं कुरु मे श्रमम् ॥ ६९॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे रामचरित्रवर्णनं नाम अष्टाविंशोऽध्यायः ॥ ३.२८॥

३.२९ एकोनत्रिंशोऽध्यायः । लक्ष्मणकृतरामशोकसान्त्वनम् ।

व्यास उवाच । तदाकर्ण्य वचो दुष्टं जानकी भयविह्वला । वेपमाना स्थिरं कृत्वा मनो वाचमुवाच ह ॥ १॥ पौलस्त्य किमसद्वाक्यं त्वमात्थ स्मरमोहितः । नाहं वै स्वैरिणी किन्तु जनकस्य कुलोद्भवा ॥ २॥ गच्छ लङ्कां दशास्य त्वं राम त्वां वै हनिष्यति । मत्कृते मरणं तत्र भविष्यति न संशयः ॥ ३॥ इत्युक्त्वा पर्णशालायां गता सा वह्निसन्निधौ । गच्छ गच्छेति वदती रावणं लोकरावणम् ॥ ४॥ सोऽथ कृत्वा निजं रूपं जगामोटजमन्तिकम् । बलाज्जग्राह तां बालां रुदती भयविह्वलाम् ॥ ५॥ रामरामेति क्रन्दन्ती लक्ष्मणेति मुहुर्मुहुः । गृहीत्वा निर्गतः पापो रथमारोप्य सत्वरः ॥ ६॥ गच्छन्नरुणपुत्रेण मार्गे रुद्धो जटायुषा । सङ्ग्रामोऽभून्महारौद्रस्तयोस्तत्र वनान्तरे ॥ ७॥ हत्वा तं तां गृहीत्वा च गतोऽसौ राक्षसाधिपः । लङ्कायां क्रन्दती तात कुररीव दुरात्मनः ॥ ८॥ अशोकवनिकायां सा स्थापिता राक्षसीयुता । स्ववृत्तान्नैव चलिता सामदानादिभिः किल ॥ ९॥ रामोऽपि तं मृगं हत्वा जगामादाय निर्वृतः । आयान्तं लक्ष्मणं वीक्ष्य किं कृतं तेऽनुजासमम् ॥ १०॥ एकाकिनीं प्रियां हित्वा किमर्थं त्वमिहागतः । श्रुत्वा स्वनं तु पापस्य राघवस्त्वब्रवीदिदम् ॥ ११॥ सौमित्रिस्त्वब्रवीद्वाक्यं सीतावाग्बाणपीडितः । प्रभोऽत्राहं समायातः कालयोगान्न संशयः ॥ १२॥ तदा तौ पर्णशालायां गत्वा वीक्ष्यातिदुःखितौ । जानक्यन्वेषणे यत्नमुभौ कर्तुं समुद्यतौ ॥ १३॥ मार्गमाणौ तु सम्प्राप्तौ यत्रासौ पतितः खगः । जटायुः प्राणशेषस्तु पतितः पृथिवीतले ॥ १४॥ तेनोक्तं रावणेनाद्य हृताऽसौ जनकात्मजा । मया निरुद्धः पापात्मा पातितोऽहं मृधे पुनः ॥ १५॥ इत्युक्त्वाऽसौ गतप्राणः संस्कृतो राघवेण वै । कृत्वौर्घ्वदैहिकं रामलक्ष्मणौ निर्गतौ ततः ॥ १६॥ कबन्धं घातयित्वासौ शापाच्चामोचयत्प्रभुः । वचनात्तस्य हरिणा सख्यं चक्रेऽथ राघवः ॥ १७॥ हत्वा च वालिनं वीरं किष्किन्धाराज्यमुत्तमम् । सुग्रीवाय ददौ रामः कृतसख्याय कार्यतः ॥ १८॥ तत्रैव वार्षिकान्मासांस्तस्थौ लक्ष्मणसंयुतः । चिन्तयञ्जानकीं चित्ते दशाननहृतां प्रियाम् ॥ १९॥ लक्ष्मणं प्राह रामस्तु सीताविरहपीडितः । सौमित्रे कैकयसुता जाता पूर्णमनोरथा ॥ २०॥ न प्राप्ता जानकी नूनं नाहं जीवामि तां विना । नागमिष्याम्ययोध्यायामृते जनकनन्दिनीम् ॥ २१॥ गतं राज्यं वने वासो मृतस्तातो हृता प्रिया । पीडयन्मां स दुष्टात्मा दैवोऽग्रे किं करिष्यति ॥ २२॥ दुर्ज्ञेयं भवितव्यं हि प्राणिनां भरतानुज । आवयोः का गतिस्तात भविष्यति सुदुःखदा ॥ २३॥ प्राप्य जन्म मनोर्वंशे राजपुत्रावुभौ किल । वनेऽतिदुःखभोक्तारौ जातौ पूर्वकृतेन च ॥ २४॥ त्यक्त्वा त्वमपि भोगांस्तु मया सह विनिर्गतः । दैवयोगाच्च सौमित्रे भुङ्क्ष्व दुःखं दुरत्ययम् ॥ २५॥ न कोऽप्यस्मत्कुले पूर्वं मत्समो दुःखभाङ्नरः । अकिञ्चनोऽक्षमः क्लिष्टो न भूतो न भविष्यति ॥ २६॥ किं करोम्यद्य सौमित्रे मग्नोऽस्मि दुःखसागरे । न चास्ति तरणोपायो ह्यसहायस्य मे किल ॥ २७॥ न वित्तं न बलं वीर त्वमेकः सहचारकः । कोपं कस्मिन्करोम्यद्य भोगेस्मिन्स्वकृतेऽनुज ॥ २८॥ गतं हस्तगतं राज्यं क्षणादिन्द्रासनोपमम् । वने वासस्तु सम्प्राप्तः को वेद विधिनिर्मितम् ॥ २९॥ बालभावाच्च वैदेही चलिता चावयोः सह । नीता दैवेन दुष्टेन श्यामा दुःखतरां दशाम् ॥ ३०॥ लङ्केशस्य गृहे श्यामा कथं दुःखं भविष्यति । पतिव्रता सुशीला च मयि प्रीतियुता भृशम् ॥ ३१॥ न च लक्ष्मण वैदेही सा तस्य वशगा भवेत् । स्वैरिणीव वरारोहा कथं स्याज्जनकात्मजा ॥ ३२॥ त्यजेत्प्राणान्नियन्तृत्वे मैथिली भरतानुज । न रावणस्य वशगा भवेदिति सुनिश्चितम् ॥ ३३॥ मृता चेज्जानकी वीर प्राणांस्त्यक्ष्याम्यसंशयम् । मृता चेदसितापाङ्गीं किं मे देहेन लक्ष्मण ॥ ३४॥ एवं विलपमानं तं रामं कमललोचनम् । लक्ष्मणः प्राह धर्मात्मा सान्त्वयन्नृतया गिरा ॥ ३५॥ धैर्यं कुरु महाबाहो त्यक्त्वा कातरतामिह । आनयिष्यामि वैदेहीं हत्वा तं राक्षसाधमम् ॥ ३६॥ आपदि सम्पदि तुल्या धैर्याद्भवन्ति ते धीराः । अल्पधियस्तु निमग्नाः कष्टे भवन्ति विभवेऽपि ॥ ३७॥ संयोगो विप्रयोगश्च दैवाधीनावुभावपि । शोकस्तु कीदृशस्तत्र देहेनात्मनि च क्वचित् ॥ ३८॥ राज्याद्यथा वने वासो वैदेह्या हरणं यथा । तथा काले समीचीने संयोगोऽपि भविष्यति ॥ ३९॥ प्राप्तव्यं सुखदुःखानां भोगान्निर्वर्तनं क्वचित् । नान्यथा जानकीजाने तस्माच्छोकं त्यजाधुना ॥ ४०॥ वानराः सन्ति भूयांसो गमिष्यन्ति चतुर्दिशम् । शुद्धिं जनकनन्दिन्या आनयिष्यन्ति ते किल ॥ ४१॥ ज्ञात्वा मार्गस्थितिं तत्र गत्वा कृत्वा पराक्रमम् । हत्वा तं पापकर्माणमानयिष्यामि मैथिलीम् ॥ ४२॥ ससैन्यं भरतं वाऽपि समाहूय सहानुजम् । हनिष्यामो वयं शत्रुं किं शोचसि वृथाग्रज ॥ ४३॥ रघुणैकरथेनैव जिताः सर्वा दिशः पुरा । तद्वंशजः कथं शोकं कर्तुमर्हसि राघव ॥ ४४॥ एकोऽहं सकलाञ्जेतुं समर्थोऽस्मि सुरासुरान् । किं पुनः ससहायो वै रावणं कुलपांसनम् ॥ ४५॥ जनकं वा समानीय साहाय्ये रघुनन्दन । हनिष्यामि दुराचारं रावणं सुरकण्टकम् ॥ ४६॥ सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् । चक्रनेमिरिवैकं यन्न भवेद्रघुनन्दन ॥ ४७॥ मनोऽतिकातरं यस्य सुखदुःखसमुद्भवे । स शोकसागरे मग्नो न सुखी स्यात्कदाचन ॥ ४८॥ इन्द्रेण व्यसनं प्राप्तं पुरा वै रघुनन्दन । नहुषः स्थापितो देवैः सर्वैर्मघवतः पदे ॥ ४९॥ स्थितः पङ्कजमध्ये च बहुवर्षगणानपि । अज्ञातवासं मघवा भीतस्त्यक्त्वा निजं पदम् ॥ ५०॥ पुनः प्राप्तं निजस्थानं काले विपरिवर्तिते । नहुषः पतितो भूमौ शापादजगराकृतिः ॥ ५१॥ इन्द्राणीं कामयानस्तु ब्राह्मणानवमन्य च । अगस्तिकोपात्सञ्जातः सर्पदेहो महीपतिः ॥ ५२॥ तस्माच्छोको न कर्तव्यो व्यसने सति राघव । उद्यमे चित्तमास्थाय स्थातव्यं वै विपश्चिता ॥ ५३॥ सर्वज्ञोऽसि महाभाग समर्थोऽसि जगत्पते । किं प्राकृत इवात्यर्थं कुरुषे शोकमात्मनि ॥ ५४॥ व्यास उवाच । इति लक्ष्मणवाक्येन बोधितो रघुनन्दनः । त्यक्त्वा शोकं तथात्यर्थं बभूव विगतज्वरः ॥ ५५॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे लक्ष्मणकृतरामशोकसान्त्वनं नामैकोनत्रिंशोऽध्यायः ॥ ३.२९॥

३.३० त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।

व्यास उवाच । एवं तौ संविदं कृत्वा यावत्तूष्णीं बभूवतुः । आजगाम तदाऽऽकाशान्नारदो भगवानृषिः ॥ १॥ रणयन्महतीं वीणां स्वरग्रामविभूषिताम् । गायन्बृहद्रथं साम तदा तमुपतस्थिवान् ॥ २॥ दृष्ट्वा तं राम उत्थाय ददावथ वृषं शुभम् । आसनं चार्घ्यपाद्यञ्च कृतवानमितद्युतिः ॥ ३॥ पूजां परमिकां कृत्वा कृताञ्जलिरुपस्थितः । उपविष्टः समीपे तु कृताज्ञो मुनिना हरिः ॥ ४॥ उपविष्टं तदा रामं सानुजं दुःखमानसम् । पप्रच्छ नारदः प्रीत्या कुशलं मुनिसत्तमः ॥ ५॥ कथं राघव शोकार्तो यथा वै प्राकृतो नरः । हृतां सीतां च जानामि रावणेन दुरात्मना ॥ ६॥ सुरसद्मगतश्चाहं श्रुतवाञ्जनकात्मजाम् । पौलस्त्येन हृतां मोहान्मरणं स्वमजानता ॥ ७॥ तव जन्म च काकुत्स्थ पौलस्त्यनिधनाय वै । मैथिलीहरणं जातमेतदर्थं नराधिप ॥ ८॥ पूर्वजन्मनि वैदेही मुनिपुत्री तपस्विनी । रावणेन वने दृष्टा तपस्यन्ती शुचिस्मिता ॥ ९॥ प्रार्थिता रावणेनासौ भव भार्येति राघव । तिरस्कृतस्तयाऽसौ वै जग्राह कबरं बलात् ॥ १०॥ शशाप तत्क्षणं राम रावणं तापसी भृशम् । कुपिता त्यक्तुमिच्छन्ती देहं संस्पर्शदूषितम् ॥ ११॥ दुरात्मंस्तव नाशार्थं भविष्यामि धरातले । अयोनिजा वरा नारी त्यक्त्वा देहं जहावपि ॥ १२॥ सेयं रमांशसम्भूता गृहीता तेन रक्षसा । विनाशार्थं कुलस्यैव व्याली स्रगिव सम्भ्रमात् ॥ १३॥ तव जन्म च काकुत्स्थ तस्य नाशाय चामरैः । प्रार्थितस्य हरेरंशादजवंशेऽप्यजन्मनः ॥ १४॥ कुरु धैर्यं महाबाहो तत्र सा वर्ततेऽवशा । सती धर्मरता सीता त्वां ध्यायन्ती दिवानिशम् ॥ १५॥ कामधेनुपयः पात्रे कृत्वा मघवता स्वयम् । पानार्थं प्रेषितं तस्याः पीतं चैवामृतं यथा ॥ १६॥ सुरभीदुग्धपानात्सा क्षुत्तुड्दुःखविवर्जिता । जाता कमलपत्राक्षी वर्तते वीक्षिता मया ॥ १७॥ उपायं कथयाम्यद्य तस्य नाशाय राघव । व्रतं कुरुष्व श्रद्धावानाश्विने मासि साम्प्रतम् ॥ १८॥ नवरात्रोपवासञ्च भगवत्याः प्रपूजनम् । सर्वसिद्धिकरं राम जपहोमविधानतः ॥ १९॥ मेघ्यैश्च पशुभिर्देव्या बलिं दत्त्वा विशंसितैः । दशांशं हवनं कृत्वा सशक्तस्त्वं भविष्यसि ॥ २०॥ विष्णुना चरितं पूर्वं महादेवेन ब्रह्मणा । तथा मघवता चीर्णं स्वर्गमध्यस्थितेन वै ॥ २१॥ सुखिना राम कर्तव्यं नवरात्रव्रतं शुभम् । विशेषेण च कर्तव्यं पुंसा कष्टगतेन वै ॥ २२॥ विश्वामित्रेण काकुत्स्थ कृतमेतन्न संशयः । भृगुणाऽथ वसिष्ठेन कश्यपेन तथैव च ॥ २३॥ गुरुणा हृतदारेण कृतमेतन्महाव्रतम् । तस्मात्त्वं कुरु राजेन्द्र रावणस्य वधाय च ॥ २४॥ इन्द्रेण वृत्रनाशाय कृतं व्रतमनुत्तमम् । त्रिपुरस्य विनाशाय शिवेनापि पुरा कृतम् ॥ २५॥ हरिणा मधुनाशाय कृतं मेरौ महामते । विधिवत्कुरु काकुत्स्थ व्रतमेतदतन्द्रितः ॥ २६॥ श्रीराम उवाच । का देवी किं प्रभावा सा कुतो जाता किमाह्वया । व्रतं किं विधिवद्ब्रूहि सर्वज्ञोऽसि दयानिधे ॥ २७॥ नारद उवाच । श‍ृणु राम सदा नित्या शक्तिराद्या सनातनी । सर्वकामप्रदा देवी पूजिता दुःखनाशिनी ॥ २८॥ कारणं सर्वजन्तूनां ब्रह्मादीनां रघूद्वह । तस्याः शक्तिं विना कोऽपि स्पन्दितुं न क्षमो भवेत् ॥ २९॥ विष्णोः पालनशक्तिः सा कर्तृशक्तिः पितुर्मम । रुद्रस्य नाशशक्तिः सा त्वन्याशक्तिः परा शिवा ॥ ३०॥ यच्च किञ्चित्क्वचिद्वस्तु सदसद्भुवनत्रये । तस्य सर्वस्य या शक्तिस्तदुत्पत्तिः कुतो भवेत् ॥ ३१॥ न ब्रह्मा न यदा विष्णुर्न रुद्रो न दिवाकरः । न चेन्द्राद्याः सुराः सर्वे न धरा न धराधराः ॥ ३२॥ तदा सा प्रकृतिः पूर्णा पुरुषेण परेण वै । संयुता विहरत्येव युगादौ निर्गुणा शिवा ॥ ३३॥ सा भूत्वा सगुणा पश्चात्करोति भुवनत्रयम् । पूर्वं संसृज्य ब्रह्मादीन्दत्त्वा शक्तीश्च सर्वशः ॥ ३४॥ तां ज्ञात्वा मुच्यते जन्तुर्जन्मसंसारबन्धनात् । सा विद्या परमा ज्ञेया वेदाद्या वेदकारिणी ॥ ३५॥ असङ्ख्यातानि नामानि तस्या ब्रह्मादिभिः किल । गुणकर्मविधानैस्तु कल्पितानि च किं ब्रुवे ॥ ३६॥ अकारादिक्षकारान्तैः स्वरैर्वर्णैस्तु योजितैः । असङ्ख्येयानि नामानि भवन्ति रघुनन्दन ॥ ३७॥ राम उवाच । विधिं मे ब्रूहि विप्रर्षे व्रतस्यास्य समासतः । करोम्यद्यैव श्रद्धावाञ्छ्रीदेव्याः पूजनं तथा ॥ ३८॥ नारद उवाच । पीठं कृत्वा समे स्थाने संस्थाप्य जगदम्बिकाम् । उपवासान्नवैव त्वं कुरु राम विधानतः ॥ ३९॥ आचार्योऽहं भविष्यामि कर्मण्यस्मिन्महीपते । देवकार्यविधानार्थमुत्साहं प्रकरोम्यहम् ॥ ४०॥ व्यास उवाच । तच्छ्रुत्वा वचनं सत्यं मत्वा रामः प्रतापवान् । कारयित्वा शुभं पीठं स्थापयित्वाम्बिकां शिवाम् ॥ ४१॥ विधिवत्पूजनं तस्याश्चकार व्रतवान् हरिः । सम्प्राप्ते चाश्विने मासि तस्मिन्गिरिवरे तदा ॥ ४२॥ उपवासपरो रामः कृतवान्व्रतमुत्तमम् । होमञ्च विधिवत्तत्र बलिदानञ्च पूजनम् ॥ ४३॥ भ्रातरौ चक्रतुः प्रेम्णा व्रतं नारदसम्मतम् । अष्टम्यां मध्यरात्रे तु देवी भगवती हि सा ॥ ४४॥ सिंहारूढा ददौ तत्र दर्शनं प्रतिपूजिता । गिरिश‍ृङ्गे स्थितोवाच राघवं सानुजं गिरा ॥ ४५॥ मेघगम्भीरया चेदं भक्तिभावेन तोषिता । देव्युवाच । राम राम महाबाहो तुष्टाऽस्म्यद्म व्रतेन ते ॥ ४६॥ प्रार्थयस्व वरं कामं यत्ते मनसि वर्तते । नारायणांशसम्भूतस्त्वं वंशे मानवेऽनघे ॥ ४७॥ रावणस्य वधायैव प्रार्थितस्त्वमरैरसि । पुरा मत्स्यतनुं कृत्वा हत्वा घोरञ्च राक्षसम् ॥ ४८॥ त्वया वै रक्षिता वेदाः सुराणां हितमिच्छता । भूत्वा कच्छपरूपस्तु धृतवान्मन्दरं गिरिम् ॥ ४९॥ अकूपारं प्रमन्थानं कृत्वा देवानपोषयः । कोलरूपं परं कृत्वा दशनाग्रेण मेदिनीम् ॥ ५०॥ धृतवानसि यद्राम हिरण्याक्षं जघान च । नारसिंहीं तनुं कृत्वा हिरण्यकशिपुं पुरा ॥ ५१॥ प्रह्लादं राम रक्षित्वा हतवानसि राघव । वामनं वपुरास्थाय पुरा छलितवान्बलिम् ॥ ५२॥ भूत्वेन्द्रस्यानुजः कामं देवकार्यप्रसाधकः । जमदग्निसुतस्त्वं मे विष्णोरंशेन सङ्गतः ॥ ५३॥ कृत्वान्तं क्षत्रियाणां तु दानं भूमेरदाद्द्विजे । तथेदानीं तु काकुत्स्थ जातो दशरथात्मज ॥ ५४॥ प्रार्थितस्तु सुरैः सर्वै रावणेनातिपीडितैः । कपयस्ते सहाया वै देवांशा बलवत्तराः ॥ ५५॥ भविष्यन्ति नरव्याघ्र मच्छक्तिसंयुता ह्यमी । शेषांशोऽप्यनुजस्तेऽयं रावणात्मजनाशकः ॥ ५६॥ भविष्यति न सन्देहः कर्तव्योऽत्र त्वयाऽनघ । वसन्ते सेवनं कार्यं त्वया तत्रातिश्रद्धया ॥ ५७॥ हत्वाऽथ रावणं पापं कुरु राज्यं यथासुखम् । एकादश सहस्राणि वर्षाणि पृथिवीतले ॥ ५८॥ कृत्वा राज्यं रघुश्रेष्ठ गन्ताऽसि त्रिदिवं पुनः । व्यास उवाच । इत्युक्त्वान्तर्दधे देवी रामस्तु प्रीतमानसः ॥ ५९॥ समाप्य तद्व्रतं चक्रे प्रयाणं दशमीदिने । विजयापूजनं कृत्वा दत्त्वा दानान्यनेकशः ॥ ६०॥ कपिपतिबलयुक्तः सानुजः श्रीपतिश्च प्रकटपरमशक्त्या प्रेरितः पूर्णकामः । उदधितटगतोऽसौ सेतुबन्धं विधाया- प्यहनदमरशत्रुं रावणं गीतकीर्तिः ॥ ६१॥ यः श‍ृणोति नरो भक्त्या देव्याश्चरितमुत्तमम् । स भुक्त्वा विपुलान्भोगान्प्राप्नोति परमं पदम् ॥ ६२॥ सन्त्यन्यानि पुराणानि विस्तराणि बहूनि च । श्रीमद्भागवतस्यास्य न तुल्यानीति मे मतिः ॥ ६३॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे रामाय देवीवरदानं नाम त्रिंशोऽध्यायः ॥ ३.३०॥ ॥ इति श्रीमद्देवीभागवते महापुराणे तृतीयस्कन्धः समाप्तः ॥ Encoded and proofread by Vishwas Bhide
% Text title            : Devi Bhagavata Mahapurana Skandha 03
% File name             : devIbhAgavatam03.itx
% itxtitle              : devIbhAgavatamahApurANam skandhaH 03
% engtitle              : devIbhAgavatamahApurANam skandhaH 03
% Category              : purana, devI, devii, devibhagavatam
% Location              : doc_purana
% Sublocation           : purana
% SubDeity              : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishwas Bhide, satsangdhara.net
% Proofread by          : Vishwas Bhide, satsangdhara.net
% Indexextra            : (Scans 1, 2, 3, vyAkhyA 1, 2, 3, Hindi 1, 2, 3, 4, 4, Marathi, Marathi audio, English 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, Tamil, Telugu 1, Bengali, Audio, Info)
% Latest update         : March 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org