श्रीशिवमहापुराणं माहात्म्यम्

श्रीशिवमहापुराणं माहात्म्यम्

॥ श्रीगणेशाय नमः ॥ ॥ श्रीगौरीशङ्कराभ्यां नमः ॥

०.१ प्रथमोऽध्यायः तन्महिमवर्णनम्

शौनक उवाच । हे हे सूत महाप्राज्ञ सर्वसिद्धान्तवित् प्रभो । आख्याहि मे कथासारं पुराणानां विशेषतः ॥ १॥ सदाचारश्च सद्भक्तिर्विवेको वर्धते कथम् । स्वविकारनिरासश्च सज्जनैः क्रियते कथम् ॥ २॥ जीवाश्चासुरतां प्राप्ताः प्रायो घोरे कलाविह । तस्य संशोधने किं हि विद्यते परमायनम् ॥ ३॥ यदस्ति वस्तु परमं श्रेयसां श्रेय उत्तमम् । पावनं पावनानां च साधनं तद्वदाधुना ॥ ४॥ येन तत्साधनेनाशु शुध्यत्यात्मा विशेषतः । शिवप्राप्तिर्भवेत्तात सदा निर्मलचेतसः ॥ ५॥ सूत उवाच । धन्यस्त्वं मुनिशार्दूल श्रवणप्रीतिलालसः । अतो विचार्य सुधिया वच्मि शास्त्रं महोत्तमम् ॥ ६॥ सर्वसिद्धान्तनिष्पन्नं भक्त्यादिकविवर्धनम् । शिवतोषकरं दिव्यं श‍ृणु वत्स रसायनम् ॥ ७॥ कालव्यालमहात्रासविध्वंसकरमुत्तमम् । शैवं पुराणं परमं शिवेनोक्तं पुरा मुने ॥ ८॥ सनत्कुमारस्य मुनेरुपदेशात् परादरात् । व्यासेनोक्तं तु सङ्क्षेपात् कलिजानां हिताय च ॥ ९॥ एतस्मादपरं किञ्चित्पुराणाच्छैवतो मुने । न विद्यते मनःशुद्ध्यै कलिजानां विशेषतः ॥ १०॥ जन्मान्तरे भवेत् पुण्यं महद्यस्य सुधीमतः । तस्य प्रीतिर्भवेत्तत्र महाभाग्यवतो मुने ॥ ११॥ एतच्छिवपुराणं हि परमं शास्त्रमुत्तमम् । शिवरूपं क्षितौ ज्ञेयं सेवनीयं च सर्वथा ॥ १२॥ पठनाच्छ्रवणादस्य भक्तिमान्नरसत्तमः । सद्यः शिवपदप्राप्तिं लभते सर्वसाधनात् ॥ १३॥ तस्मात् सर्वप्रयत्नेन काङ्क्षितं पठनं नृभिः । तथास्य श्रवणं प्रेम्णा सर्वकामफलप्रदम् ॥ १४॥ पुराणश्रवणाच्छम्भोर्निष्पापो जायते नरः । भुक्त्वा भोगान् सुविपुलान् शिवलोकमवाप्नुयात् ॥ १५॥ राजसूयेन यत्पुण्यमग्निष्टोमशतेन च । तत् पुण्यं लभते शम्भोः कथाश्रवणमात्रतः ॥ १६॥ ये श‍ृण्वन्ति मुने शैवं पुराणं शास्त्रमुत्तमम् । ते मनुष्या न मन्तव्या रुद्रा एव न संशयः ॥ १७॥ श‍ृण्वतां तत् पुराणं हि तथा कीर्तयतां च तत् । पादाम्बुजरजांस्येव तीर्थानि मुनयो विदुः ॥ १८॥ गन्तुं निःश्रेयसं स्थानं येऽभिवाञ्छन्ति देहिनः । शैवं पुराणममलं भक्त्या श‍ृण्वन्तु ते सदा ॥ १९॥ सदा श्रोतुं यद्यशक्तो भवेत् स मुनिसत्तम । नियतात्मा प्रतिदिनं श‍ृणुयाद्वा मुहूर्तकम् ॥ २०॥ यदि प्रतिदिनं श्रोतुमशक्तो मानवो भवेत् । पुण्यमासादिषु मुने श‍ृणुयाच्छिवपुराणकम् ॥ २१॥ मुहूर्तं वा तदर्धं वा तदर्धं वा क्षणं च वा । ये श‍ृण्वन्ति पुराणं तन्न तेषां दुर्गर्तिर्भवेत् ॥ २२॥ तत्पुराणं च श‍ृण्वानः पुरुषो यो मुनीश्वर । स निस्तरति संसारं दग्ध्वा कर्ममहाटवीम् ॥ २३॥ यत्पुण्यं सर्वदानेषु सर्वयज्ञेषु वा मुने । शम्भोः पुराणश्रवणात्तत्फलं निश्चलं भवेत् ॥ २४॥ विशेषतः कलौ शैवपुराणश्रवणादृते । परो धर्मो न पुंसां हि मुक्तिसाधनकृन्मुने ॥ २५॥ पुराणश्रवणं शम्भोर्नामसङ्कीर्तनं तथा । कल्पद्रुमफलं सम्यङ् मनुष्याणां न संशयः ॥ २६॥ कलौ दुर्मेधसां पुंसां धर्माचारोज्झितात्मनाम् । हिताय विदधे शम्भुः पुराणाख्यं सुधारसम् ॥ २७॥ एकोऽजरामरः स्याद्वै पिबन्नेवामृतं पुमान् । शम्भोः कथामृतं कुर्यात् कुलमेवाजरामरम् ॥ २८॥ सदा सेव्या सदा सेव्या सदा सेव्या विशेषतः । एतच्छिवपुराणस्य कथा परमपावनि ॥ २९॥ एतच्छिवपुराणस्य कथाश्रवणमात्रतः । किं ब्रवीमि फलं तस्य शिवश्चित्तं समाश्रयेत् ॥ ३०॥ चतुर्विंशतिसाहस्रो ग्रन्थोऽयं सप्तसंहितः । भक्तित्रिकसुसम्पूर्णः श‍ृणुयात्तं परादरात् ॥ ३१॥ विद्येश्वरसंहिताद्या द्वितीया रुद्रसंहिता । तृतीया शतरुद्राख्या कोटिरुद्रा चतुर्थिका ॥ ३२॥ पञ्चम्युमासंहितोक्ता षष्ठी कैलाससंहिता । सप्तमी वायवीयाख्या सप्तैवं संहिता इह ॥ ३३॥ ससप्तसंहितं दिव्यं पुराणं शिवसंज्ञकम् । वरीवर्ति ब्रह्मतुल्यं सर्वोपरि गतिप्रदम् ॥ ३४॥ एतच्छिवपुराणं हि सप्तसंहितमादरात् । परिपूर्णं पठेद्यस्तु स जीवन्मुक्त उच्यते ॥ ३५॥ पुमानज्ञानतस्तावद् भ्रमतेऽस्मिन्भवे मुने । यावत्कर्णगतं नास्ति पुराणं शैवमुत्तमम् ॥ ३६॥ किं श्रुतैर्बहुभिः शास्त्रैः पुराणैश्च भ्रमावहैः । शैवं पुराणमेकं हि मुक्तिदानेन गर्जति ॥ ३७॥ एतच्छिवपुराणस्य कथा भवति यद्गृहे । तीर्थभूतं हि तद् गेहं वसतां पापनाशनम् ॥ ३८॥ अश्वमेधसहस्राणि वाजपेयशतानि च । कलां शिवपुराणस्य नार्हन्ति खलु षोडशीम् ॥ ३९॥ तावत् स प्रोच्यते पापी पापकृन्मुनिसत्तम । यावच्छिवपुराणं हि न श‍ृणोति सुभक्तितः ॥ ४०॥ गङ्गाद्याः पुण्यनद्यश्च सप्तपुर्यो गया तथा । एतच्छिवपुराणस्य समतां यान्ति न क्वचित् ॥ ४१॥ नित्यं शिवपुराणस्य श्लोकंश्लोकार्धमेव च । स्वमुखेन पठेद्भक्त्या यदीच्छेत् परमां गतिम् ॥ ४२॥ एतच्छिवपुराणं यो वाचयेदर्थतोऽनिशम् । पठेद्वा प्रीतितो नित्यं स पुण्यात्मा न संशयः ॥ ४३॥ अन्तकाले हि यश्चैनं श‍ृणुयाद्भक्तितः सुधीः । सुप्रसन्नो महेशानस्तस्मै यच्छति स्वं पदम् ॥ ४४॥ एतच्छिवपुराणं यः पूजयेन्नित्यमादरात् । स भुक्त्वेहाखिलान् कामानन्ते शिवपदं लभेत् ॥ ४५॥ एतच्छिवपुराणस्य कुर्वन्नित्यमतन्द्रितः । पट्टवस्त्रादिना सम्यक् सत्कारं स सुखी सदा ॥ ४६॥ शैवं पुराणममलं शैवसर्वस्वमादरात् । सेवनीयं प्रयत्नेन परत्रेह सुखेप्सुना ॥ ४७॥ चतुर्वर्गप्रदं शैवं पुराणममलं परम् । श्रोतव्यं सर्वदा प्रीत्या पठितव्यं विशेषतः ॥ ४८॥ वेदेतिहासशास्त्रेषु परं श्रेयस्करं महत् । शैवं पुराणं विज्ञेयं सर्वथा हि मुमुक्षुभिः ॥ ४९॥ शैवं पुराणमिदमात्मविदां वरिष्ठं सेव्यं सदा परमवस्तु सता समर्च्यम् । तापत्रयाभिशमनं सुखदं सदैव प्राणप्रियं विधिहरीशमुखामराणाम् ॥ ५०॥ वन्दे शिवपुराणं हि सर्वदाहं प्रसन्नधीः । शिवः प्रसन्नतां यायाद् दद्यात्स्वपदयो रतिम् ॥ ५१॥ इति श्रीस्कान्दे महापुराणे शिवपुराणमाहात्म्ये तन्महिमवर्णनं नाम प्रथमोऽध्यायः ॥ १॥

०.२ द्वितीयोऽध्यायः देवराजमुक्तिवर्णनम्

शौनक उवाच । सूत सूत महाभाग धन्यस्त्वं परमार्थवित् । अद्भुतेयं कथा दिव्या श्राविता कृपया हि नः ॥ १॥ अघौघविध्वंसकरी मनःशुद्धिविधायिनि । शिवसन्तोषजननी कथेयं नः श्रुताद्भुता ॥ २॥ एतत्कथासमानं न भुवि किञ्चित् परात्परम् । निश्चयेनेति विज्ञातमस्माभिः कृपया तव ॥ ३॥ के के विशुध्यन्त्यनया कथया पापिनः कलौ । वद तान् कृपया सूत कृतार्थं भुवनं कुरु ॥ ४॥ सूत उवाच । ये मानवाः पापकृतो दुराचाररताः खलाः । कामादिनिरता नित्यं तेऽपि शुध्यन्त्यनेन वै ॥ ५॥ ज्ञानयज्ञ: परोऽयं वै भुक्तिमुक्तिप्रदः सदा । शोधनः सर्वपापानां शिवसन्तोषकारकः ॥ ६॥ तृष्णाकुलाः सत्यहीनाः पितृमातृविदूषकाः । दाम्भिका हिंसका ये च तेऽपि शुध्यन्त्यनेन वै ॥ ७॥ स्ववर्णाश्रमधर्मेभ्यो वर्जिता मत्सरान्विताः । ज्ञानयज्ञेन तेऽनेन सम्पुनन्ति कलावपि ॥ ८॥ छलच्छद्मकरा ये च ये च क्रूराः सुनिर्दयाः । ज्ञानयज्ञेन तेऽनेन सम्पुनन्ति कलावपि ॥ ९॥ ब्रह्मस्वपुष्टा: सततं व्यभिचाररताश्च ये । ज्ञानयज्ञेन तेऽनेन सम्पुनन्ति कलावपि ॥ १०॥ सदा पापरता ये च ये शठाश्च दुराशयाः । ज्ञानयज्ञेन तेऽनेन सम्पुनन्ति कलावपि ॥ ११॥ मलिना दुर्धियोऽशान्ता देवताद्रव्यभोजिनः । ज्ञानयज्ञेन तेऽनेन सम्पुनन्ति कलावपि ॥ १२॥ पुराणस्यास्य पुण्यं सन्महापातकनाशनम् । भुक्तिमुक्तिप्रदं चैव शिवसन्तोषहेतुकम् ॥ १३॥ अत्रैवोदाहरन्तीममितिहासं पुरातनम् । यस्य श्रवणमात्रेण पापहानिर्भवत्यलम् ॥ १४॥ आसीत् किरातनगरे ब्राह्मणो ज्ञानदुर्बलः । दरिद्रो रसविक्रेता वेदधर्मपराङ्मुखः ॥ १५॥ सन्ध्यास्नानपरिभ्रष्टो वैश्यवृतिपरायणः । देवराज इति ख्यातो विश्र्वस्तजनवञ्चकः ॥ १६॥ स विप्रान् क्षत्रियान् वैश्यान् शूद्रांश्चापि तथापरान् । हत्वा नानामिषेणैव तत्तद्धनमपाहरत् ॥ १७॥ अधर्माद् बहुवित्तानि पश्चात्तेनार्जितानि वै । न धर्माय धनं तस्य स्वल्पञ्चापीह पापिनः ॥ १८॥ एकदैकतडागे स स्नातुं यातो महीसुरः । वेश्यां शोभावतीं नाम दृष्ट्वा तत्रातिविह्वलः ॥ १९॥ स्ववशं धनिनं विप्रं ज्ञात्वा हृष्टाथ सुन्दरी । वार्तालापेन तच्चित्तं प्रीतिमत्समजायत ॥ २०॥ स्त्रियं कर्तुं स तां मेने पतिं कर्तुं च सा तथा । एवं कामवशौ भूत्वा बहुकालं विजह्रतुः ॥ २१॥ आसने शयने पाने भोजने क्रीडने तथा । दम्पतीव सदा द्वौ तु ववृताते परस्परम् ॥ २२॥ मात्रा पित्रा तथा पत्न्या वारितोऽपि पुनः पुनः । नामन्यत वचस्तेषां पापवृत्तिपरायणः ॥ २३॥ एकदेर्ष्यावशाद् रात्रौ मातरं पितरं वधूम् । प्रसुप्तान् न्यवधीद् दुष्टो धनं तेषां तथाहरत् ॥ २४॥ आत्मनीनं धनं यच्च पित्रादीनां तथा धनम् । वेश्यायै दत्तवान् सर्वं कामी तद्गतमानसः ॥ २५॥ सोऽभक्ष्यभक्षकः पापी मदिरापानलालसः । एकपात्रे सदाभौक्षीत् सवेश्यो ब्राह्मणाधमः ॥ २६॥ कदाचिद्दैवयोगेन प्रतिष्ठानमुपागतः । शिवालयं ददर्शासौ तत्र साधुजनावृतम् ॥ २७॥ स्थित्वा तत्र च विप्रोऽसौ ज्वरेणातिप्रपीडितः । शुश्राव सततं शैवीं कथां विप्रमुखोद्गताम् ॥ २८॥ देवराजश्च मासान्ते ज्वरेणापीडितो मृतः । बद्धो यमभटैः पाशैर्नीतो यमपुरं बलात् ॥ २९॥ तावच्छिवगणाः शुभ्रास्त्रिशूलाञ्चितपाणयः । भस्मभासितसर्वाङ्गा रुद्राक्षाञ्चितविग्रहाः ॥ ३०॥ शिवलोकात् समागत्य क्रुद्धा यमपुरीं ययुः । ताडयित्वा तु तद्दूतांस्तर्जयित्वा पुनः पुनः ॥ ३१॥ देवराजं समामोच्य विमाने परमाद्भुते । उपवेश्य यदा दूताः कैलासं गन्तुमुत्सुकाः ॥ ३२॥ तदा यमपुरीमध्ये महाकोलाहलोऽभवत् । धर्मराजस्तु तं श्रुत्वा स्वालयाद् बहिरागमत् ॥ ३३॥ दृष्ट्वाथा चतुरो दूतान् साक्षाद् रुद्रानिवापरान् । पूजयामास धर्मज्ञो धर्मराजो यथाविधि ॥ ३४॥ ज्ञानेन चक्षुषा सर्वं वृत्तान्तं ज्ञातवान् यमः । न भयात् पृष्टवान् किञ्चिच्छम्भोर्दूतान् महात्मनः ॥ ३५॥ पूजिताः प्रार्थितास्ते वै कैलासमगमंस्तदा । ददुः शिवाय साम्बाय तं दयावारिराशये ॥ ३६॥ धन्या शिवपुराणस्य कथा परमपावानी । यस्याः श्रवणमात्रेण पापीयानपि मुक्तिभाक् ॥ ३७॥ सदाशिवमहास्थानं परं धाम परं पदम् । यदाहुर्वेदविद्वांसः सर्वलोकोपरि स्थितम् ॥ ३८॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा अन्येऽपि प्राणिनः । हिंसिता धनलोभेन बहवो येन पापिना ॥ ३९॥ मातृपितृवधूहन्ता वेश्यागामी च मद्यपः । देवराजो द्विजस्तत्र गत्वा मुक्तोऽभवत् क्षणात् ॥ ४०॥ इति श्रीस्कान्दे महापुराणे शिवपुराणमाहात्म्ये देवराजमुक्तिवर्णनं नाम द्वितीयोऽध्यायः ॥ २॥

०.३ तृतीयोऽध्यायः चञ्चुलावैराग्यवर्णनम्

शौनक उवाच । सूत सूत महाभाग सर्वज्ञोऽसि महामते । त्वत्प्रसादात् कृतार्थोऽहं कृतार्थोऽहं पुनः पुनः ॥ १॥ इतिहासमिमं श्रुत्वा मनो मेऽतीव मोदते । अन्यामपि कथां शम्भोर्वद प्रेमविवर्धिनीम् ॥ २॥ नामृतं पिबतां लोके मुक्तिः क्वापि सभाज्यते । शम्भोः कथासुधापानं प्रत्यक्षं मुक्तिदायकम् ॥ ३॥ धन्या धन्या कथा शम्भोस्त्वं धन्यो धन्य एव च । यदाकर्णनमात्रेण शिवलोकं व्रजेन्नरः ॥ ४॥ सूत उवाच । श‍ृणु शौनक वक्ष्यामि त्वदग्रे गुह्यमप्युत । यतस्त्वं शिवभक्तानामग्रणीर्वेदवित्तमः ॥ ५॥ समुद्रनिकटे देशे ग्रामो बाष्कलसंज्ञकः । वसन्ति यत्र पापिष्ठा वेदधर्मोज्झिता जनाः ॥ ६॥ दुष्टा दुर्विषयात्मानो निर्दैवा जिह्मवृत्तयः । कृषीवलाः शस्त्रधराः परस्त्रीभोगिनः खलाः ॥ ७॥ ज्ञानवैराग्यसद्धर्मं न जानन्ति परं हि ते । कुकथाश्रवणाढ्येषु निरताः पशुबुद्धयः ॥ ८॥ अन्ये वर्णाश्च कुधियः स्वधर्मविमुखाः खलाः । कुकर्मनिरता नित्यं सदा विषयिणश्च ते ॥ ९॥ स्त्रियः सर्वाश्च कुटिलाः स्वैरिण्यः पापलालसाः । कुधियो व्यभिचारिण्यः सद्वृत्ताचारवर्जिताः ॥ १०॥ एवं कुजनसंवासे ग्रामे बाष्कलसंज्ञिते । तत्रैको बिन्दुगो नाम विप्र आसीन्महाधमः ॥ ११॥ स दुरात्मा महापापी सुदारोऽपि कुमार्गगः । वेश्यापतिर्बभूवाथ कामाकुलितमानसः ॥ १२॥ स्वपत्नीं चञ्चुलां नाम हित्वा नित्यं सुधर्मिणीम् । रेमे स वेश्यया दुष्टः स्मरबाणप्रपीडितः ॥ १३॥ एवं कालो व्यतीयाय महांस्तस्य कुकर्मिणः । सा स्वधर्मभयात् क्लेशात् स्मरार्तापि च चञ्चुला ॥ १४॥ अथ तस्याङ्गना सापि प्ररूढनवयौवना । अविषह्यस्मरावेशा स्वधर्माद्विरराम ह ॥ १५॥ जारेण सङ्गता रात्रौ रेमे पापेन गुप्ततः । पतिदृष्टिं वञ्चयित्वा भ्रष्टसत्त्वा कुमार्गगा ॥ १६॥ कदाचित्तां दुराचारां स्वपत्निं चञ्चुलां मुने । जारेण सङ्गतां रात्रौ ददर्श स्मरविह्वलाम् ॥ १७॥ दृष्ट्वा तां दूषितां पत्नीं कुकर्मासक्तमानसाम् । जारेण सङ्गतां रात्रौ क्रोधाद् दुद्राव वेगतः ॥ १८॥ तमागतं गृहे दुष्टमाज्ञाय बिन्दुगं खलः । पलायितो द्रुतं जारो वेगतश्छद्मवान् स वै ॥ १९॥ अथ स बिन्दुगः पत्नीं गृहीत्वा सुदुराशयः । मुष्टिबन्धेन सन्तर्ज्य पुनः पुनरताडयत् ॥ २०॥ सा नारी ताडिता भर्त्रा चञ्चुला स्वैरिणी खला । कुपिता निर्भया प्राह स्वपतिं बिन्दुगं खलम् ॥ २१॥ चञ्चुलोवाच । भवान् प्रतिदिनं कामं रमते वेश्यया कुधीः । मां विहाय स्वप्त्नीं च युवतीं पतिसेविनीम् ॥ २२॥ रूपवत्या युवत्याश्च कामाकुलितचेतसः । विना पतिविहारं स्यात् का गतिर्मे भवान् वदेत् ॥ २३॥ अहं महारूपवती नवयौवनविह्वला । कथं सहे कामदुःखं तव सङ्गं विनार्तधीः ॥ २४॥ सूत उवाच । इत्युक्तः स तया मूर्खो मूढधीर्ब्राह्मणोऽधमः । प्रोवाच बिन्दुगः पापी स्वधर्मविमुखः खलः ॥ २५॥ बिन्दुग उवाच । सत्यमेतत्त्वयोक्तं हि कामव्याकुलचेतसा । हितं वक्ष्यामि तस्मात्ते श‍ृणु कान्ते भयं त्यज ॥ २६॥ जारैर्विहर नित्यं त्वं चेतसा निर्भयेन वै । धनमाकर्ष तेभ्यो हि दत्त्वा तेभ्यः परां रतिम् ॥ २७॥ तद्धनं देहि सर्वं मे वेश्यासंसक्तचेतसः । महत्स्वार्थं भवेन्नूनं तवापि च ममापि च ॥ २८॥ सूत उवाच । इति भर्तृवचः श्रुत्वा चञ्चुला तद्वधूश्च सा । तथेति भर्तृवचनं प्रतिजग्राह हृष्टधीः ॥ २९॥ कृत्वैवं समयं तौ वै दम्पती दुष्टमानसौ । कुकर्मनिरतौ जातौ निर्भयेन कुचेतसा ॥ ३०॥ एवं तयोस्तु दम्पत्योर्दुराचारप्रवृत्तयोः । महान् कालो व्यतीयाय निष्फलो मूढचेतसोः ॥ ३१॥ अथ विप्रः स कुमतिर्बिन्दुगो वृषलीपतिः । कालेन निधनं प्राप्तो जगाम नरकं खलः ॥ ३२॥ भुक्त्वा नरकदुःखानि बह्वहानि स मूढधीः । विन्ध्येऽभवत् पिशाचो हि गिरौ पापी भयङ्करः ॥ ३३॥ मृते भर्तरि तस्मिन्वै दुराचारेऽथ बिन्दुगे । उवास स्वगृहे पुत्रैश्चिरकालं विमूढधीः ॥ ३४॥ एवं विहरती जारैः सा नारी चञ्चुलाह्वया । आसीत् कामरता प्रीता किञ्चिदुत्क्रान्तयौवना ॥ ३५॥ एकदा दैवयोगेन सम्प्राप्ते पुण्यपर्वणि । सा नारी बन्धुभिः सार्धं गोकर्णं क्षेत्रमाययौ ॥ ३६॥ प्रसङ्गात् सा तदा गत्वा कस्मिंश्चित् तीर्थपाथसि । सस्नौ सामान्यतो यत्र तत्र बभ्राम बन्धुभि: ॥ ३७॥ देवालयेऽथ कस्मिंश्चिद्दैवज्ञमुखतः शुभाम् । शुश्राव सत्कथां शम्भो: पुण्यां पौराणिकीं च सा ॥ ३८॥ योषितां जारसक्तानां नरके यमकिङ्कराः । सन्तप्तलोहपरिघं क्षिपन्ति स्मरमन्दिरे ॥ ३९॥ इति पौराणिकेनोक्तां श्रुत्वा वैराग्यवर्धिनीम् । कथामासीद्भयोद्विग्ना चकम्पे तत्र सा च वै ॥ ४०॥ कथा समाप्तौ सा नारी निर्गतेषु जनेषु च । भीता रहसि तं प्राह शैवं संवाचकं द्विजम् ॥ ४१॥ चञ्चुलोवाच । ब्रह्मन् त्वं श‍ृण्वसद्वृत्तमजानन्त्या स्वधर्मकम् । श्रुत्वा मामुद्धर स्वामिन् कृपां कृत्वातुलामपि ॥ ४२॥ चरितं सूल्बणं पापं मया मूढधिया प्रभो । नीतं पौंश्चल्यतः सर्वं यौवनं मदनान्धया ॥ ४३॥ श्रुत्वेदं वचनं तेऽद्य वैराग्यरसजृम्भितम् । जाता महाभया साहं सकम्पात्तवियोगिका ॥ ४४॥ धिङ् मां मूढधियं पापां काममोहितचेतसम् । निन्द्यां दुर्विषयासक्तां विमुखीं हि स्वधर्मतः ॥ ४५॥ यदल्पस्य सुखस्यार्थे स्वकार्यस्य विनाशिनम् । महापापं कृतं घोरमजानन्त्यातिकष्टदम् ॥ ४६॥ यास्यामि दुर्गतिं कां कां घोरां हा कष्टदायिनीम् । को ज्ञो यास्यति मां तत्र कुमार्गरतमानसाम् ॥ ४७॥ मरणे यमदूताँस्तान् कथं द्रक्ष्ये भयङ्करान् । कथं पाशैर्बलात् कण्ठे बध्यमाना धृतिं लभे ॥ ४८॥ कथं सहिष्ये नरके खण्डशो देहकृन्तनम् । यातनां तत्र महतीं दुःखदां च विशेषतः ॥ ४९॥ दिवा चेष्टामिन्द्रियाणां कथं प्राप्स्यामि शोचती । रात्रौ कथं लभिष्येऽहं निद्रां दुःखपरिप्लुता ॥ ५०॥ हा हतास्मि च दग्धास्मि विदीर्णहृदयास्मि च । सर्वथाहं विनष्टास्मि पापिनी सर्वथाप्यहम् ॥ ५१॥ हा विधे मां महापापे दत्त्वा दुश्शेमुषीं हठात् । अपैति यत् स्वधर्माद्वै सर्वसौख्यकरादहो ॥ ५२॥ शूलप्रोतस्य शैलाग्रात्पततस्तुङ्गतो द्विज । यद्दुःखं देहिनो घोरं तस्मात् कोटिगुणं मम ॥ ५३॥ अश्वमेधशतं कृत्वा गङ्गां स्नात्वा शतं समाः । न शुद्धिर्जायते प्रायो मत्पापस्य गरीयसः ॥ ५४॥ किं करोमि क्व गच्छामि कं वा शरणमाश्रये । कस्त्रायते मां लोकेऽस्मिन् पतन्तीं नरकार्णवे ॥ ५५॥ त्वमेव मे गुरुर्ब्रह्मंस्त्वं माता त्वं पितासि च । उद्धरोद्धर मां दीनां त्वामेव शरणं गताम् ॥ ५६॥ सूत उवाच । इति सञ्जातनिर्वेदां पतितां चरणद्वये । उत्थाप्य कृपया धीमान् बभाषे ब्राह्मणः स हि ॥ ५७॥ इति श्रीस्कान्दे महापुराणे शिवपुराणमाहात्म्ये चञ्चुलावैराग्यवर्णनं नाम तृतीयोऽध्यायः ॥ ३॥

०.४ चतुर्थोऽध्यायः चञ्चुलासद्गतिवर्णनम्

ब्राह्मण उवाच । दिष्ट्या काले प्रबुद्धासि शिवानुग्रहतो वराम् । इमां शिवपुराणस्य श्रुत्वा वैराग्यवत्कथाम् ॥ १॥ मा भैषीर्द्विजपत्नि त्वं शिवस्य शरणं व्रज । शिवानुग्रहतः सर्वं पापं सद्यो विनश्यति ॥ २॥ वक्ष्यामि ते परं वस्तु शिवकीर्तिसमन्वितम् । भविष्यति गतिर्येन सर्वदा ते सुखावहा ॥ ३॥ सत्कथाश्रवणादेव जाता ते मतिरीदृशी । पश्चात्तापान्विता शुद्धा वैराग्यं विषयेषु च ॥ ४॥ पश्चात्तापः पापकृतां पापानां निष्कृतिः परा । सर्वेषां वर्णितं सद्भिः सर्वपापविशोधनम् ॥ ५॥ पश्चात्तापेनैव शुद्धिः प्रायश्चित्तं करोति सः । यथोपदिष्टं सद्भिर्हि सर्वपापविशोधनम् ॥ ६॥ प्रायश्चित्तमधीकृत्य विधिवन्निर्भयः पुमान् । न याति सुगतिं प्रायः पश्चात्तापी न संशयः ॥ ७॥ एतच्छिवपुराणस्य कथाश्रवणतो यथा । जायते चित्तशुद्धिर्हि न तथान्यैरुपायतः ॥ ८॥ शोध्यमानं दर्पणं हि यथा भवति निर्मलम् । तथैतत्कथया चेतो विशुद्धिं यात्यसंशयम् ॥ ९॥ विशुद्धे चेतसि शिवो नृणां तिष्ठति साम्बिकः । ततो याति विशुद्धात्मा साम्बशम्भोः परं पदम् ॥ १०॥ अतः सर्वस्य वर्गस्यैतत्कथासाधनं मतम् । एतदर्थं महादेवो निर्ममे त्वाग्रहादिमाम् ॥ ११॥ कथया सिध्यति ध्यानमनया गिरिजापतेः । ध्यानाज्ज्ञानं परं तस्मात् कैवल्यं भवति ध्रुवम् ॥ १२॥ असिद्धशङ्करध्यानः कथामेव श‍ृणोति यः । स प्राप्यान्यभवे ध्यानं शम्भोर्याति परां गतिम् ॥ १३॥ एतत्कथाश्रवणतः कृत्वा ध्यानमुमापतेः । ते पश्चात्तापिनः पापा बहवः सिद्धिमागता: ॥ १४॥ सर्वेषां श्रेयसां बीजं सत्कथाश्रवणं नृणाम् । यथावर्त्म समाराध्यं भवबन्धगदापहम् ॥ १५॥ कथाश्रवणतः शम्भोर्मननाच्च ततो हृदा । निदिध्यासनतश्चैव चित्तशुद्धिर्भवत्यलम् ॥ १६॥ अतो भक्तिर्महेशस्य पुत्राभ्यां भवति ध्रुवम् । तदनुग्रहतो दिव्या ततो मुक्तिर्न संशयः ॥ १७॥ तद्विहीनः पशुर्ज्ञेयो मायाबन्धनसक्तधीः । संसारबन्धनान्नैव मुक्तो भवति स ध्रुवम् ॥ १८॥ अतो हि द्विजपत्नि त्वं विषयेभ्यो निवृत्तधीः । श‍ृणु शम्भोः कथां चैतां भक्त्या परमपावनीम् ॥ १९॥ श‍ृण्वन्त्याः सत्कथामेतां शङ्करस्य परात्मनः । शुद्धिमेष्यति चेतस्ते ततो मुक्तिमवाप्स्यसि ॥ २०॥ ध्यायतः शिवपादाब्जं चेतसा निर्मलेन वै । एकेन जन्मना मुक्तिः सत्यं सत्यं वदाम्यहम् ॥ २१॥ सूत उवाच । इत्युक्त्वा स द्विजवरो वरः शैवः कृपार्द्रधीः । तूष्णीं बभूव शुद्धात्मा शिवध्यानपरायणः ॥ २२॥ अथ बिन्दुगपत्नि सा चञ्चुलाह्वा प्रसन्नधीः । इत्युक्ता तेन विप्रेण समासीद्बाष्पलोचना ॥ २३॥ पपातारं द्विजेन्द्रस्य पादयोस्तस्य हृष्टधीः । चञ्चुला साञ्जलिः सा च कृतार्थास्मीत्यभाषत ॥ २४॥ अथ सोत्थाय सातङ्का साञ्जलिर्गद्गदाक्षरम् । तमुवाच महाशैवं द्विजं वैराग्ययुक् सुधीः ॥ २५॥ चञ्चुलोवाच । ब्रह्मन् शैववर स्वामिन् धन्यस्त्वं परमार्थदृक् । परोपकारनिरतो वर्णनीयः सुसाधुषु ॥ २६॥ उद्धरोद्धर मां साधो पतन्तीं नरकार्णवे । श्रुत्वा यां सुकथां शैवीं पुराणार्थविजृम्भिताम् ॥ २७॥ विरक्तधीरहं जाता विषयेभ्यश्च सर्वतः । सुश्रद्धा महती ह्येतत्पुराणश्रवणेऽधुना ॥ २८॥ सूत उवाच । इत्युक्त्वा साञ्जलिः सा वै सम्प्राप्य तदनुग्रहम् । तत्पुराणं श्रोतुकामातिष्ठत्तत्सेवने रता ॥ २९॥ अथ शैववरो विप्रस्तस्मिन्नेव स्थले सुधीः । सत्कथां श्रावयामास तत्पुराणस्य तां स्त्रियम् ॥ ३०॥ इत्थं तस्मिन् महाक्षेत्रे तस्मादेव द्विजोत्तमात् । कथां शिवपुराणस्य सा शुश्राव महोत्तमाम् ॥ ३१॥ भक्तिज्ञानविरागाणां वर्धिनीं मुक्तिदायिनीम् । बभूव सुकृतार्था सा श्रुत्वा तां सत्कथां पराम् ॥ ३२॥ सद्गुरोस्तस्य कृपया शुद्धचित्ता च सा द्रुतम् । शिवानुग्रहतः शम्भोः रूपध्यानमवाप ह ॥ ३३॥ इत्थं सद्गुरुमाश्रित्य सा प्राप्तशिवसन्मतिः । दध्यौ मुहुर्मुहुः शम्भोश्चिदानन्दमयं वपुः ॥ ३४॥ स्नात्वा तीर्थजले नित्यं जटावल्कलधारिणी । भस्मोद्धूलितसर्वाङ्गी रुद्राक्षकृतभूषणा ॥ ३५॥ शिवनामजपासक्ता वाग्यता मितभोजना । गुरूपदिष्टमार्गेण सा शिवं समतोषयत् ॥ ३६॥ एवं तस्याश्चञ्चुलायाः कुर्वन्त्या ध्यानमुत्तमम् । बहुकालो व्यतीयाय शम्भोस्तत्रैव शौनक ॥ ३७॥ अथ कालेन पूर्णेन भक्तित्रिकसमन्विता । समुत्ससर्ज देहं स्वमनायासेन चञ्चुला ॥ ३८॥ विमानं द्रुतमायान्तं प्रेषितं त्रिपुरारिणा । दिव्यं स्वगणसंयुक्तं नानाशोभासमन्वितम् ॥ ३९॥ अथ तत्र समारूढा महेशानुचरैर्वरैः । नीता शिवपुरीं सद्यो ध्वस्तसर्वमला च सा ॥ ४०॥ दिव्यरूपधरा दिव्या दिव्यावयवशालिनी । चन्द्रार्धशेखरा गौरी विलसद्दिव्यभूषणा ॥ ४१॥ गत्वा तत्र महादेवं सा ददर्श त्रिलोचनम् । विष्णुब्रह्मादिभिर्देवैः सेव्यमानं सनातनम् ॥ ४२॥ गणेशभृङ्गिनन्दीशवीरभद्रेश्वरादिभि: । उपास्यमानं सद्भक्त्या कोटिसूर्यसमप्रभम् ॥ ४३॥ नीलग्रीवं पञ्चवक्त्रं त्र्यम्बकं चन्द्रशेखरम् । वामाङ्गे बिभ्रतं गौरीं विद्युत्पुञ्जसमप्रभाम् ॥ ४४॥ कर्पूरगौरं गौरीशं सर्वालङ्कारधारिणम् । सितभस्मलसद्देहं सितवस्त्रं महोज्ज्वलम् ॥ ४५॥ दृष्ट्वैवं शङ्करं नारी सा मुमोदाति चञ्चुला । सुसम्भ्रमान्महाप्रीता प्रणनाम पुनः पुनः ॥ ४६॥ साञ्जलिः सा मुदा प्रेम्णा सन्तुष्टा च विनीतका । आनन्दाश्रुजलैर्युक्ता रोमहर्षसमन्विता ॥ ४७॥ अथ सा वै करुणया पार्वत्या शङ्करेण च । समानीतोपकण्ठं हि सुदृष्ट्या च विलोकिता ॥ ४८॥ पार्वत्या सा कृता प्रीत्या स्वसखी दिव्यरूपिणी । दिव्यसौख्यान्विता तत्र चञ्चुला बिन्दुगप्रिया ॥ ४९॥ तस्मिँल्लोके परानन्दघनज्योतिषि शाश्वते । लब्ध्वा निवासमचलं लेभे सुखमनाहतम् ॥ ५०॥ इति श्रीस्कान्दे महापुराणे शिवपुराणमाहात्म्ये चञ्चुलासद्गतिवर्णनं नाम चतुर्थोऽध्यायः ॥ ४॥

०.५ पञ्चम्ऽध्यायः बिन्दुगसद्गतिवर्णनम्

शौनक उवाच । सूत सूत महाभाग धन्यस्त्वं शिवसक्तधीः । श्रावितेयं कथास्माकमद्भुता भक्तिवर्धिनी ॥ १॥ तत्र गत्वा किं चकार चञ्चुला प्राप्तसद्गतिः । तत् त्वं वद विशेषेण तत्पतेश्च महामते ॥ २॥ सूत उवाच । सा कदाचिदुमां देवीमुपगम्य प्रणम्य च । सुतुष्टाव करौ बद्ध्वा परमानन्दसम्प्लुता ॥ ३॥ चञ्चुलोवाच । गिरिजे स्कन्दमातस्त्वं सेविता सर्वदा नरैः । सर्वासौख्यप्रदे शम्भुप्रिये ब्रह्मस्वरूपिणि ॥ ४॥ विष्णुब्रह्मादिभिस्सेव्या सगुणा निर्गुणापि च । त्वमाद्या प्रकृतिस्सूक्ष्मा सच्चिदानन्दरूपिणी ॥ ५॥ सृष्टिस्थितिलयकरी त्रिगुणा त्रिसुरालया । ब्रह्मविष्णुमहेशानां सुप्रतिष्ठाकरा परा ॥ ६॥ सूत उवाच । इति स्तुत्वा महेशीं तां चञ्चुला प्राप्तसद्गतिः । विरराम नतस्कन्धा प्रेमपूर्णाश्रुलोचना ॥ ७॥ ततः सा करुणाविष्टा पार्वती शङ्करप्रिया । तामुवाच महाप्रीत्या चञ्चुलां भक्तवत्सला ॥ ८॥ पार्वत्युवाच । चञ्चुले सखि सुप्रीतानया स्तुत्यास्मि सुन्दरि । किं याचसे वरं ब्रूहि नादेयं विद्यते तव ॥ ९॥ सूत उवाच । इत्युक्ता सा गिरिजया चञ्चुला सुप्रणम्य ताम् । पर्यपृच्छत सुप्रीत्या साञ्जलिर्नतमस्तका ॥ १०॥ चञ्चुलोवाच । मम भर्ताधुना क्वास्ते नैव जानामि तद्गतिम् । तेन युक्ता यथाहं वै भवामि गिरिजेऽनघे ॥ ११॥ तथैव कुरु कल्याणि कृपया दीनवत्सले । महादेवि महेशानि भर्ता मे वृषलीपतिः । मत्तः पूर्वं मृतः पापी न जाने कां गतिं गतः ॥ १२॥ सूत उवाच । इत्याकणर्य वचस्तस्याश्चञ्चुलाया हि पार्वती । प्रत्युवाच सुसम्प्रीत्या गिरिजा नयवत्सला ॥ १३॥ गिरिजोवाच । सूते भर्ता बिन्दुगाह्वो महापापी दुराशयः । वेश्याभोगी महामूढो मृत्वा स नरकं गतः ॥ १४॥ भुक्त्वा नरकदुःखानि विविधान्यमिताः समाः । पापशेषेण पापात्मा विन्ध्ये जातः पिशाचकः ॥ १५॥ इदानीं स पिशाचोऽस्ति नानाक्लेशसमन्वितः । तत्रैव वातभुग्दुष्टः सर्वकष्टवहः सदा ॥ १६॥ सूत उवाच । इति गौर्या वचः श्रुत्वा चञ्चुला सा शुभव्रता । पतिदुःखेन महता दुःखितासीत्तदा किल ॥ १७॥ समाधाय ततश्चित्तं सुप्रणम्य महेश्वरीम् । पुनः पप्रच्छ सा नारी हृदयेन विदूयता ॥ १८॥ चञ्चुलोवाच । महेश्वरि महादेवि कृपां कुरु ममोपरि । समुद्धर पतिं मेऽद्य दुष्टकर्मकरं खलम् ॥ १९॥ केनोपायेन मे भर्ता पापात्मा स कुबुद्धिमान् । सद्गतिं प्राप्नुयाद्देवि तद्वदाशु नमोऽस्तु ते ॥ २०॥ सूत उवाच । इत्याकर्ण्य वचस्तस्याः पार्वती भक्तवत्सला । प्रत्युवाच प्रसन्नात्मा चञ्चुलां स्वसखिं च ताम् ॥ २१॥ पार्वत्युवाच । श‍ृणुयाद्यदि ते भर्ता पुण्यां शिवकथां पराम् । निस्तीर्य दुर्गतिं सर्वां सद्गतिं प्राप्नुयादिति ॥ २२॥ इति गौर्या वचः श्रुत्वामृताक्षरमथादरात् । कृताञ्जालिर्नतस्कन्धा प्रणनाम पुनः पुनः ॥ २३॥ तत्कथाश्रवणं भर्तुः सर्वपापविशुद्धये । सद्गतिप्राप्तये चैव प्रार्थयामास तां तदा ॥ २४॥ सूत उवाच । तया मुहुर्मुहुर्नार्या प्रार्थ्यमाना शिवप्रिया । गौरी कृपान्वितासीत् सा महेशी भक्तवत्सला ॥ २५॥ अथ तुम्बुरुमाहूय शिवसत्कीर्तिगायकम् । प्रीत्या गन्धर्वराजं हि गिरिकन्येदमब्रवीत् ॥ २६॥ गिरिजोवाच । हे तुम्बुरो शिवप्रीत मम मानसकारक । सहानया विन्ध्यशैलं भद्रं ते गच्छ सत्वरम् ॥ २७॥ आस्ते तत्र महाघोरः पिशाचोऽतिभयङ्करः । तद्वृत्तं श‍ृणु सुप्रीत्यादितः सर्वं ब्रवीमि ते ॥ २८॥ पुराभवे पिशाचः स बिन्दुगाह्वोऽभवद् द्विजः । अस्या नार्याः पतिर्दुष्टो मत्सख्या वृषलीपतिः ॥ २९॥ स्नानसन्ध्याक्रियाहीनोऽशौचः क्रोधविमूढधीः । दुर्भक्षी सज्जनद्वेषी दुष्परिग्रहकारकः ॥ ३०॥ हिंसकः शस्त्रधारी च सव्यहस्तेन भोजनी । दीनानां पीडकः क्रूरः परवेश्मप्रदीपकः ॥ ३१॥ चाण्डालाभिरतो नित्यं वेश्याभोगी महाखलः । स्वपत्नित्यागकृत् पापी दुष्टसङ्गरतस्तदा ॥ ३२॥ तेन वेश्याकुसङ्गेन सुकृतं नाशितं महत् । वित्तलोभेन महिषी निर्भया जारिणी कृता ॥ ३३॥ आमृत्योः स दुराचारी कालेन निधनं गतः । ययौ यमपुरं घोरं भोगस्थानं हि पापिनाम् ॥ ३४॥ तत्र भुक्त्वा स दुष्टात्मा नरकानि बहूनि च । इदानीं स पिशाचोऽस्ति विन्ध्येऽद्रौ पापभुक् खलः ॥ ३५॥ तस्याग्रे परमां पुण्यां सर्वपापविनाशिनीम् । दिव्यां शिवपुराणस्य कथां कथय यत्नतः ॥ ३६॥ द्रुतं शिवपुराणस्य कथाश्रवणतः परात् । सर्वपापविशुद्धात्मा हास्यति प्रेततां च सः ॥ ३७॥ मुक्तं च दुर्गतेस्तं वै बिन्दुगं त्वं पिशाचकम् । मदाज्ञया विमानेन समानय शिवान्तिकम् ॥ ३८॥ सूत उवाच । इत्यादिष्टो महेशान्या गन्धर्वेन्द्रश्च तुम्बुरुः । मुमुदेऽतीव मनसि भाग्यं निजमवर्णयत् ॥ ३९॥ आरुह्य सुविमानं स सत्या तत्प्रियया सह । ययौ विन्ध्याचले सोऽरं यत्रास्ते नारदप्रियः ॥ ४०॥ तत्रापश्यत् पिशाचं तं महाकायं महाहनुम् । प्रहसन्तं रुदन्तं च वल्गन्तं विकटाकृतिम् ॥ ४१॥ बलाज्जग्राह तं पाशैः पिशाचं चातिभीकरम् । तुम्बुरुश्शिवसत्कीर्तिगायकश्च महाबली ॥ ४२॥ अथो शिवपुराणस्य वाचनार्थं स तुम्बुरुः । निश्चित्य रचनां चक्रे महोत्सवसमन्विताम् ॥ ४३॥ पिशाचं तारितुं देव्याः शासनात्तुम्बुरुर्गतः । विन्ध्यं शिवपुराणं स ह्यद्रिं श्रावयितुं परम् ॥ ४४॥ इति कोलाहलो जातः सर्वलोकेषु वै महान् । तत्र तच्छ्रवणार्थाय ययुर्देवर्षयो द्रुतम् ॥ ४५॥ समाजस्तत्र परमोऽद्भुतश्चासीच्छुभावहः । तेषां शिवपुराणस्यागतानां श्रोतुमादरात् ॥ ४६॥ पिशाचमथ तं पाशैर्बद्ध्वा समुपवेश्य च । तुम्बुरुर्वल्लकीहस्तो जगौ गौरीपतेः कथाम् ॥ ४७॥ आरभ्य संहितामाद्यां सप्तमीसंहितावधि । स्पष्टं शिवपुराणं हि समाहात्म्यं समावदत् ॥ ४८॥ श्रुत्वा शिवपुराणं तु सप्तसंहितमादरात् । बभूवुः सुकृतार्थास्ते सर्वे श्रोतार एव हि ॥ ४९॥ स पिशाचो महापुण्यं श्रुत्वा शिवपुराणकम् । विधूय कलुषं सर्वं जहौ पैशाचिकं वपुः ॥ ५०॥ दिव्यरूपो बभूवाशु गौरवर्णः सितांशुकः । सर्वालङ्कारदीप्ताङ्गस्त्रिनेत्रश्चन्द्रशेखरः ॥ ५१॥ दिव्यं दिव्यवपुर्भूत्वा तया स निजकान्तया । जगौ स्वयमपि श्रीमांश्चरितं पार्वतीपतेः ॥ ५२॥ तद्वधूमिति सन्दृष्ट्वा सर्वे देवर्षयश्च ते । बभूवुर्विस्मिताश्चित्ते परमानन्दसम्युताः ॥ ५३॥ सुकृतार्था महेशस्य श्रुत्वा चरितमद्भुतम् । स्वं स्वं धाम ययुः प्रीत्या शंसन्तः शाङ्करं यशः ॥ ५४॥ बिन्दुग: सोऽपि दिव्यात्मा सुविमानस्थितः सुखी । स्वकान्तापार्श्वग: श्रीमाञ्छुशुभेऽतीव खस्थितः ॥ ५५॥ अथ गायन् महेशस्य सुगुणान् सुमनोहरान् । सतुम्बुरुर्जगामाशु सकान्तः शाङ्करं पदम् ॥ ५६॥ सुसत्कृतो महेशेन पार्वत्या च स बिन्दुग: । स्वगणश्च कृतः प्रीत्या साभवद्गिरिजासखी ॥ ५७॥ तस्मिँल्लोके परानन्दे घनज्योतिषि शाश्वते । लब्ध्वा निवासमचलं लभेते परमं सुखम् ॥ ५८॥ इत्येतत् कथितं पुण्यमितिहासमघापहम् । शिवाशिवपरानन्दं निर्मलं भक्तिवर्धनम् ॥ ५९॥ य इदं श‍ृणुयाद्भक्त्या कीर्तयेद्वा समाहितः । स भुक्त्वा विपुलान् भोगानन्ते मुक्तिमवाप्नुयात् ॥ ६०॥ इति श्रीस्कान्दे महापुराणे शिवपुराणमाहात्म्ये बिन्दुगसद्गतिवर्णनं नाम पञ्चमोऽध्यायः ॥ ५॥

०.६ षष्ठोऽध्यायः श्रवणविधिवर्णनम्

शौनक उवाच । सूत सूत महाप्राज्ञ व्यासशिष्य नमोऽस्तु ते । धन्यस्त्वं शैववर्योऽसि वर्णनीयमहद्गुणः ॥ १॥ श्रीमच्छिवपुराणस्य श्रवणस्य विधिं वद । येन सर्वं लभेच्छ्रोता सम्पूर्णं फलमुत्तमम् ॥ २॥ सूत उवाच । अथ ते सम्प्रवक्ष्यामि सम्पूर्णफलहेतवे । विधिं शिवपुराणस्य शौनक श्रवणे मुने ॥ ३॥ दैवज्ञं च समाहूय सन्तोष्य च जनान्वितः । मुहूर्तं शोधयेच्छुद्धं निर्विघ्नेन समाप्तये ॥ ४॥ वार्ता प्रेष्या प्रयत्नेन देशे देशे च सा शुभा । भविष्यति कथा शैवी आगन्तव्यं शुभार्थिभिः ॥ ५॥ दुरे हरिकथाः केचिद् दुरे शङ्करकीर्तनाः । स्त्रियः शूद्रादयो ये च बोधस्तेषां भवेद्यतः ॥ ६॥ देशे देशे शाम्भवा ये कीर्तनश्रवणोत्सुकाः । तेषामानयनं कार्यं तत्प्रकारार्थमादरात् ॥ ७॥ भविष्यति समाजोऽत्र साधूनां परमोत्सवः । पारायणे पुराणस्य शैवस्य परमाद्भुतः ॥ ८॥ श्रीमच्छिवपुराणाह्वरसपानाय चादरात् । आयान्त्वरं भवन्तश्च कृपया प्रेमतत्पराः ॥ ९॥ नावकाशो यदि प्रेम्णागन्तव्यं दिनमेककम् । सर्वथागमनं कार्यं दुर्लभा च क्षणस्थितिः ॥ १०॥ तेषामाह्वानमेवं हि कार्यं सविनयं मुदा । आगतानां च तेषां हि सर्वथा कार्य आदरः ॥ ११॥ शिवालये च तीर्थे वा वने वापि गृहेऽथवा । कार्यं शिवपुराणस्य श्रवणस्थलमुत्तमम् ॥ १२॥ कार्यं संशोधनं भूमेर्लेपनं धातुमण्डनम् । विचित्रा रचना दिव्या महोत्सवपुरस्सरम् ॥ १३॥ गृहोपस्करमुद्धृत्य निखिलं तदयोग्यकम् । एकान्ते गृहकोणे चादृश्ये यत्नान्निवेशयेत् ॥ १४॥ कर्तव्यो मण्डपोऽत्युच्चैः कदलीस्तम्भमण्डितः । फलपुष्पादिभिस्सम्यग्विष्वग्वैतानराजितः ॥ १५॥ चतुर्द्दिक्षु ध्वजारोपस्सपताकः सुशोभनः । सुभक्तिः सर्वथा कार्या सर्वानन्दविधायिनी ॥ १६॥ सङ्कल्प्यमासनं दिव्यं शङ्करस्य परात्मनः । वक्तुश्चापि तथा दिव्यमासनं सुखसाधनम् ॥ १७॥ श्रोतॄणां कल्पनीयानि सुस्थलानि यथार्हतः । अन्येषां च स्थलान्येव साधारणतया मुने ॥ १८॥ विवाहे यादृशं चित्तं तादृशं कार्यमेव हि । अन्या चिन्ता विनिर्वार्या सर्वा शौनक लौकिकी ॥ १९॥ उदङ्मुखो भवेद्वक्ता श्रोता प्राग्वदनस्तथा । व्युत्क्रमः पादयोर्ज्ञेयो विरोधो नास्ति कश्चनः ॥ २०॥ अथवा पूर्वदिग्ज्ञेया पूज्यपूजकमध्यतः । अथवा सम्मुखे वक्तुः श्रोतॄणामाननं स्मृतम् ॥ २१॥ व्यासासनसमारूढो यदा पौराणिको द्विजः । असमाप्तौ प्रसङ्गस्य नमस्कुर्यान्न कस्यचित् ॥ २२॥ बालो युवाथ वृद्धो वा दरिद्रो वापि दुर्बलः । पुराणज्ञः सदा वन्द्य: पूज्यश्च सुकृतार्थिभिः ॥ २३॥ नीचबुद्धिं न कुर्वीत पुराणज्ञे कदाचन । यस्य वक्त्रोद्गता वाणी कामधेनुः शरीरिणाम् ॥ २४॥ गुरवः सन्ति बहवो जन्मतो गुणतश्च वै । परो गुरुः पुराणज्ञस्तेषां मध्ये विशेषतः ॥ २५॥ भवकोटिसहस्रेषु भूत्वा भूत्वावसीदताम् । यो ददाति परां मुक्तिं कोऽन्यस्तस्मात् परो गुरुः ॥ २६॥ पुराणज्ञः शुचिर्दक्षः शान्तो विजितमत्सरः । साधुः कारुण्यवान् वाग्मी वदेत् पुण्यकथामिमाम् ॥ २७॥ आसूर्योदयमारभ्य सार्धत्रिप्रहरान्तकम् । कथा शिवपुराणस्य वाच्या सम्यक् सुधीमता ॥ २८॥ ये धूर्ता ये च दुर्वृत्ता ये चान्ये विजिगीषवः । तेषां कुटिलवृत्तीनामग्रे नैव वदेत् कथाम् ॥ २९॥ न दुर्जनसमाकीर्णे न तु दस्युसमावृते । देशे न धूर्तसदने वदेत् पुण्यकथामिमाम् ॥ ३०॥ कथाविरामः कर्तव्यो मध्यान्हे हि मुहूर्तकम् । मलमूत्रोत्सर्जनार्थं तत्कथाकीर्तनान्नरैः ॥ ३१॥ वक्त्रा क्षौरं हि सङ्कार्यं दिनादर्वाग्व्रताप्तये । कार्यं सङ्क्षेपतो नित्यकर्म सर्वं प्रयत्नतः ॥ ३२॥ वक्तुः पार्श्वे सहायार्थमन्यः स्थाप्यस्तथाविधः । पण्डितः संशयच्छेत्ता लोकबोधनतत्परः ॥ ३३॥ कथाविघ्नविनाशार्थं गणनाथं प्रपूजयेत् । कथाधीशं शिवं भक्त्या पुस्तकं च विशेषतः ॥ ३४॥ कथां शिवपुराणस्य श‍ृणुयादादरात्सुधीः । श्रोता सुविधिना शुद्धः शुद्धचित्तः प्रसन्नधीः ॥ ३५॥ अनेककर्मविभ्रान्तः कामादिषड्विकारवान् । स्त्रैण: पाखण्डवादी च वक्ता श्रोता न पुण्यभाक् ॥ ३६॥ लोकचिन्तां धनागारपुत्रचिन्तां व्युदस्य च । कथाचित्तः शुद्धमतिः स लभेत् फलमुत्तमम् ॥ ३७॥ श्रद्धाभक्तिसमायुक्ता नान्यकार्येषु लालसाः । वाग्यताः शुचयोऽव्यग्राः श्रोतारः पुण्यभागिनः ॥ ३८॥ अभक्ता ये कथां पुण्यां श‍ृण्वन्तीमां नराधमाः । तेषां श्रवणजं नास्ति फलं दुःखं भवे भवे ॥ ३९॥ असम्पूज्य पुराणं ये यथाशक्त्या ह्युपायनैः । श‍ृण्वन्तीमां कथां मूढाः स्युर्दरिद्रा न पावनाः ॥ ४०॥ कथायां कथ्यमानायां गच्छन्त्यन्यत्र ये नराः । भोगान्तरे प्रणश्यन्ति तेषां दारादिसम्पदः ॥ ४१॥ सोष्णीषमस्तका ये च श‍ृण्वन्तीमां कथां नराः । तत्पुत्राश्च प्रजायन्ते पापिनः कुलदूषकाः ॥ ४२॥ ताम्बूलं भक्षयन्तो ये श‍ृण्वन्तीमां कथां नराः । स्वविष्ठां खादयन्त्येतान्नरके यमकिङ्कराः ॥ ४३॥ ये च तुङ्गासनारूढाः श‍ृण्वन्तीमां कथां नराः । भुक्त्वा ते नरकान् सर्वांस्ततः काका भवन्ति हि ॥ ४४॥ ये वीराद्यासनारूढाः श‍ृण्वन्तीमां कथां शुभाम् । भुक्तवा ते नरकान् सर्वान्विषवृक्षा भवन्ति वै ॥ ४५॥ असम्प्रणम्य वक्तारं कथां श‍ृण्वन्ति ये नराः । भुक्त्वा ते नरकान् सर्वान् भवन्त्यर्जुनपादपाः ॥ ४६॥ अनातुराः शयाना ये श‍ृण्वन्तीमां कथां नराः । भुक्त्वा ते नरकान् सर्वान् भवन्त्यजगरादयः ॥ ४७॥ वक्तुः समासनारूढा ये श‍ृण्वन्ति कथामिमाम् । गुरुतल्पसमं पापं प्राप्यते नारकैः सदा ॥ ४८॥ ये निन्दन्ति च वक्तारं कथां चेमां सुपावनीम् । भवन्ति शुनका भुक्त्वा दुःखं जन्मशतं हि ते ॥ ४९॥ कथायां वर्तमानायां दुर्वादं ये वदन्ति हि । भुक्त्वा ते नरकान् घोरान् भवन्ति गर्दभास्ततः ॥ ५०॥ कदाचिन्नापि श‍ृण्वन्ति कथामेतां सुपावनीम् । भुक्त्वा ते नरकान् घोरान् भवन्ति वनसूकराः ॥ ५१॥ कथायां कीर्त्यमानायां विघ्नं कुर्वन्ति ये खलाः । कोट्यब्दं नरकान् भुक्त्वा भवन्ति ग्रामसूकराः ॥ ५२॥ एवं विचार्य शुद्धात्मा श्रोता वक्तृसुभक्तिमान् । कथाश्रवणहेतोर्हि भवेत् प्रीत्योद्यतः सुधीः ॥ ५३॥ कथाविघ्नविनाशार्थं गणेशं पूजयेत् पुरा । नित्यं सम्पाद्य सङ्क्षेपात् प्रायश्चित्तं समाचरेत् ॥ ५४॥ नवग्रहांश्च सम्पूज्य सर्वतोभद्रदैवतम् । शिवपूजोक्तविधिना पुस्तकं तत्समर्चयेत् ॥ ५५॥ पूजनान्ते महाभक्त्या करौ बद्ध्वा विनीतकः । साक्षाच्छिवस्वरूपस्य पुस्तकस्य स्तुतिं चरेत् ॥ ५६॥ श्रीमच्छिवपुराणाख्यः प्रत्यक्षस्त्वं महेश्वरः । श्रवणार्थं स्वीकृतोऽसि सन्तुष्टो भव वै मयि ॥ ५७॥ मनोरथो मदीयोऽयं कर्तव्य: सफलस्त्वया । निर्विघ्नेन सुसम्पूर्णं कथाश्रवणमस्तु मे ॥ ५८॥ भवाब्धिमग्नं दीनं मां समुद्धर भवार्णवात् । कर्मग्राहगृहीताङ्गं दासोऽहं तव शङ्कर ॥ ५९॥ एवं शिवपुराणं हि साक्षाच्छिवस्वरूपकम् । स्तुत्वा दीनवचः प्रोच्य वक्तुः पूजां समारभेत् ॥ ६०॥ शिवपूजोक्तविधिना वक्तारं च समर्चयेत् । सपुष्पवस्त्रभूषाभिर्धूपदीपादिनार्चयेत् ॥ ६१॥ तदग्रे शुद्धचित्तेन कर्तव्यो नियमस्तदा । आसमाप्ति यथाशक्त्या धारणीयः सुयत्नतः ॥ ६२॥ व्यासरूप प्रबोधाग्रय शिवशास्त्रविशारद । एतत्कथाप्रकाशेन मदज्ञानं विनाशय ॥ ६३॥ वरणं पञ्चविप्राणां कार्यं वैकस्य भक्तितः । शिवपञ्चार्णमन्त्रस्य जपः कार्यश्च तैः सदा ॥ ६४॥ इत्युक्तस्ते मुने भक्त्या कथाश्रवणसद्विधिः । श्रोतॄणां चैव भक्तानां किमन्यच्छ्रोतुमिच्छसि ॥ ६५॥ इति श्रीस्कान्दे महापुराणे शिवपुराणमाहात्म्ये श्रवणविधिवर्णनं नाम षष्ठोऽध्यायः ॥ ६॥

०.७ सप्तमोऽध्यायः विधिनिषेधपुस्तकवक्तृपूजनवर्णनम्

शौनक उवाच । सूत सूत महाप्राज्ञ धन्यस्त्वं शैवपुङ्गव । श्रावितेयं कथास्माकमद्भुतेयं शुभावहा ॥ १॥ पुंसां शिवपुराणस्य श्रवणव्रतिनां मुने । सर्वलोकहितार्थाय दयया नियमं वद ॥ २॥ सूत उवाच । नियमं श‍ृणु सद्भक्त्या पुंसां तेषां च शौनक । नियमात् सत्कथां श्रुत्वा निर्विघ्नफलमुत्तमम् ॥ ३॥ पुंसां दीक्षाविहीनानां नाधिकारः कथाश्रवे । श्रोतुकामैरतो वक्तुर्दीक्षा ग्राह्या च तैर्मुने ॥ ४॥ ब्रह्मचर्यमधस्सुप्तिः पत्रावल्यां च भोजनम् । कथासमाप्तौ भुक्तिं च कुर्यान्नित्यं कथाव्रती ॥ ५॥ आसमाप्तपुराणं हि समुपोष्य सुशक्तिमान् । श‍ृणुयाद्भक्तितः शुद्धः पुराणं शैवमुत्तमम् ॥ ६॥ घृतपानं पयःपानं कृत्वा वा श‍ृणुयात् सुखम् । फलाहारेण वा श्राव्यमेकभुक्तं न वा हि तत् ॥ ७॥ एकवारं हविष्यान्नं भुञ्ज्यादेतत्कथाव्रती । सुखसाध्यं यथा स्यात्तच्छ्रवणं कार्यमेव च ॥ ८॥ भोजनं सुकरं मन्ये कथासु श्रवणप्रदम् । नोपवासो वरश्चेत् स्यात् कथाश्रवणविघ्नकृत् ॥ ९॥ गरिष्ठं द्विदलं दग्धं निष्पावांश्च मसूरिकाम् । भावदुष्टं पर्युषितं जग्ध्वा नित्यं कथाव्रती ॥ १०॥ वार्ताकं च कलिन्दं च चिचिण्डं मूलकं तथा । कूष्माण्डं नालिकेरं च मूलं जग्ध्वा कथाव्रती ॥ ११॥ पलाण्डुं लशुनं हिङ्गुं गृञ्जं मादकं हि तत् । वस्तून्यामिषसङ्ज्ञानि वर्जयेद्यः कथाव्रती ॥ १२॥ कामादिषड्विकारं च द्विजानां च विनिन्दनम् । पतिव्रतासतां निन्दां वर्जयेद्यः कथाव्रती ॥ १३॥ रजस्वलां न पश्येच्च पतितान्न वदेत् कथाम् । द्विजद्विषो वेदवर्ज्यान्न वदेद्यः कथाव्रती ॥ १४॥ सत्यं शौचं दयां मौनमार्जवं विनयं तथा । औदार्यं मनसश्चैव कुर्यान्नित्यं कथाव्रती ॥ १५॥ निष्कामश्च सकामश्च नियमाच्छृणुयात् कथाम् । सकामः काममाप्नोति निष्कामो मोक्षमाप्नुयात् ॥ १६॥ दरिद्रश्च क्षयी रोगी पापी निर्भाग्य एव च । अनपत्योऽपि पुरुषः श‍ृणुयात् सत्कथामिमाम् ॥ १७॥ काकवन्ध्यादयः सप्तविधा अपि खलस्त्रियः । स्रवद्गर्भा च या नारी ताभ्यां श्राव्या कथा परा ॥ १८॥ सर्वेषां श्रवणं कार्यं स्त्रीभिः पुम्भिश्च यत्नतः । एतच्छिवपुराणस्य विधिना च कथां मुने ॥ १९॥ एतच्छिवपुराणस्य पारायणदिनानि वै । अत्युत्तमानि बोध्यानि कोटियज्ञसमानि च ॥ २०॥ एतेषु विधिना दत्तं यदल्पमपि वस्तु हि । दिवसेषु वरिष्ठेषु तदक्षय्यफलं लभेत् ॥ २१॥ एवं कृत्वा व्रतविधिं श्रुत्वेमां परमां कथाम् । परानन्दयुतः श्रीमानुद्यापनमथाचरेत् ॥ २२॥ एतदुद्यापनविधिश्चतुर्दश्याः समो मतः । कार्यस्तद्वद्धनाढ्यैश्च तदुक्तफलकाङ्क्षिभिः ॥ २३॥ अकिञ्चनेषु भक्तेषु प्रायो नोद्यापनग्रहः । श्रवणेनैव पूतास्ते निष्कामाः शाम्भवा मताः ॥ २४॥ एवं शिवपुराणस्य पारायणमखोत्सवे । समाप्ते श्रोतृभिर्भक्त्या पूजा कार्या प्रयत्नतः ॥ २५॥ शिवपूजनवत् सम्यक् पुस्तकस्य पुरो मुने । पूजा कार्या सुविधिना वक्तुश्च तदनन्तरम् ॥ २६॥ पुस्तकाच्छादनार्थं हि नवीनं चासनं शुभम् । समर्चयेद् दृढं दिव्यं बन्धनार्थं च सूत्रकम् ॥ २७॥ पुराणार्थं प्रयच्छन्ति ये सूत्रं वसनं नवम् । भोगिनो ज्ञानसम्पन्नास्ते भवन्ति भवे भवे ॥ २८॥ वक्त्रे दद्यान्महार्हाणि वस्तूनि विविधानि च । वस्त्रभूषणपात्राणि दिव्यं बहु विशेषतः ॥ २९॥ आसनार्थं प्रयच्छन्ति पुराणस्य च ये नराः । कम्बलाजिनवासांसि मञ्चं फलकमेव च ॥ ३०॥ स्वर्गलोकं समासाद्य भुक्त्वा भोगान् यथेप्सितान् । स्थित्वा ब्रह्मपदे कल्पं यान्ति शैवपदं ततः ॥ ३१॥ एवं कृत्वा विधानेन पुस्तकस्य प्रपूजनम् । वक्तुश्च मुनिशार्दूल महोत्सवपुरस्सरम् ॥ ३२॥ सहायार्थं स्थापितस्य पण्डितस्य प्रपूजनम् । कुर्यात्तदनुसारेण किञ्चिदूनं धनादिभि: ॥ ३३॥ समागतेभ्यो विप्रेभ्यो दद्यादन्नं धनादिकम् । महोत्सवः प्रकर्तव्यो गीतैर्वाद्यैश्च नर्तनैः ॥ ३४॥ विरक्तश्च भवेच्छ्रोता परेऽहनि विशेषतः । गीता वाच्या शिवेनोक्ता रामचन्द्राय या मुने ॥ ३५॥ गृहस्थश्चेद्भवेच्छ्रोता कर्तव्यस्तेन धीमता । होमः शुद्धेन हविषा कर्मणस्तस्य शान्तये ॥ ३६॥ रुद्रसंहितया होमः प्रतिश्लोकेन वा मुने । गायत्र्यास्तन्मयत्वाच्च पुराणस्यास्य तत्त्वतः ॥ ३७॥ अथवा मूलमन्त्रेण पञ्चवर्णेन शैवतः । होमाशक्तौ बुधो हौम्यं हविर्दद्याद् द्विजाय तत् ॥ ३८॥ दोषयोः प्रशमार्थं च न्यूनताधिकताख्ययोः । पठेच्च श‍ृणुयाद्भक्त्या शिवनामसहस्रकम् ॥ ३९॥ तेन स्यात् सफलं सर्वं सफलं नात्र संशयः । यतो नास्त्यधिकं त्वस्मात् त्रैलोक्ये वस्तु किञ्चन ॥ ४०॥ एकादशमितान् विप्रान् भोजयेन्मधुपायसैः । दद्यात् तेभ्यो दक्षिणां च व्रतपूर्णत्वसिद्धये ॥ ४१॥ शक्तौ पलत्रयमितस्वर्णेन सुन्दरं मुने । सिंहं विधाय तत्रास्य पुराणस्य शुभाक्षरम् ॥ ४२॥ लेखितं लिखितं वापि संस्थाप्य विधिना पुमान् । सम्पूज्यावाहनाद्यैश्च ह्युपचारैः सदक्षिणम् ॥ ४३॥ वस्त्रभूषणगन्धाद्यैः पूजिताय यतात्मने । आचार्याय सुधीर्दद्याच्छिवसन्तोषहेतवे ॥ ४४॥ तेन दानप्रभावेण पुराणस्यास्य शौनक । सम्प्राप्यानुग्रहं शैवं मुक्तः स्याद्भवबन्धनात् ॥ ४५॥ एवं कृते विधाने च श्रीमच्छिवपुराणकम् । सम्पूर्णफलदं स्याद्वै भुक्तिमुक्तिप्रदायकम् ॥ ४६॥ इति ते कथितं सर्वं किं भूयः श्रोतुमिच्छसि । श्रीमच्छिवपुराणस्य माहात्म्यं सर्वकामदम् ॥ ४७॥ श्रीमच्छिवपुराणं तु पुराणतिलकं स्मृतम् । महच्छिवप्रियं रम्यं भवरोगनिवारणम् ॥ ४८॥ ते जन्मभाजः खलु जीवलोके ये वै सदा ध्यायन्ति विश्वनाथम् । वाणी गुणान् स्तौति कथां श‍ृणोति श्रोत्रद्वयं ते भवमुत्तरन्ति ॥ ४९॥ सकलगुणविभेदैर्नित्यमस्पष्टरूपं जगति च बहिरन्तर्भासमानं महिम्ना । मनसि च बहिरन्तर्वाङ्मनोवृत्तिरूपं परमशिवमनन्तानन्दसान्द्रं प्रपद्ये ॥ ५०॥ इति श्रीस्कान्दे महापुराणे सनत्कुमारसंहितायां श्रीशिवपुराणश्रवणव्रतिनां विधिनिषेधपुस्तकवक्तृपूजनवर्णनं नाम सप्तमोऽध्यायः ॥ ७॥ ॥ श्रीशिवमहापुराणमाहात्म्य सम्पूर्णम् ॥
% Text title            : ShivapurAna Mahatmyam
% File name             : shivapurANamAhAtmyam.itx
% itxtitle              : shivapurANamAhAtmyam
% engtitle              : shivapurANamAhAtmyam
% Category              : shiva, purana, shivapurANa
% Location              : doc_purana
% Sublocation           : purana
% SubDeity              : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Revathy Rajaraman
% Indexextra            : (Scans Hindi 1, 2)
% Latest update         : July 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org