भुशुण्डिरामायणम् पूर्वखण्ड ०११-०२०
०११. श्रुतिस्तवो नाम एकादशोऽध्यायः ।
श्रुतय ऊचुः ।
जय जय भुवनत्रयसन्तापहरण नवाम्बुदाकृते
! सकलकल्याणगुण निधान निरुपमसौन्दर्य विजितकन्दर्पकोटिदर्प
मन्दस्मितमाधुरीसुधारसधारापराभूतशरच्चन्द्रचन्द्रिकावलेप
कमलाकुचकुङ्कुमपिञ्जरीकृतवक्षस्थलविराजित-
महाकौस्तुभमणिमरीचिमालानिराकृतत्रिभुवनतिमिर
निरुपम नित्य निरीह निराभास निरञ्जन निर्विकार
नित्याकार निर्गुण नित्यानन्दमयविग्रह निःकिञ्चनजनप्रिय
ब्रह्माण्डकोटिकमलासंसेव्यमानचरणकमलरजःपरागपवित्रितवसुधातल
नवीनवनमालाधर राम श्रीराम राघव मुकुन्द रामचन्द्र
जनार्दन जगदीश पुरुषोत्तम द्विभुज धनुर्वाणादिधर
श्रीवत्सधर महापुरुष महाकारुणिक महाजिष्णो महेश्वर
महाजनाचार परिपालक सूर्यकुलोत्तम रघुकुलोत्तम
समर्यादावतारिन् जगद्विधरणदहरवेश्मान्तःस्थ
व्यापक परमात्मन्ननिर्द्देश्याप्रमेयातर्क्य
कोमलापाङ्गनिर्मुक्तकटाक्षसङ्क्षोभितास्मन्मानसमहामदनसंवर्द्धन
नमस्ते नमस्ते ॥ १॥
त्रिपृष्ठपुरस्थाभिरस्माभिरालोकितुं प्रार्थितो यद्दर्शनसुखमुखं
किन्नु त्वदीयं प्रियं करवाम त्रिभुवनसुन्दरमिदं ते
रूपमवलोकितवत्यो न वयं क्षणमपीतो विचलितुं शक्ताः अद्यावधि
तव चरणधावनीर्दास्य एव भविष्यामः ॥ २॥
नमः सुन्दरवर भवतेऽनर्घ्यगुण ब्रह्मादीनामपि
वाङ्मनसागोचरा कृतये निजानन्दरसनिमग्नाय
कैशोरवेशशुद्धमूर्त्तये निजलीलावशीकृतलक्ष्मी
सहस्रमहाकेलिमहारसिकाय ब्रह्मण्याय वदान्याय साधुवादनिकेतनाय
करिष्यमाणभुवनत्रयमङ्गलपरिणामसूचकमधुरस्मितमण्डित-
मुखचन्द्राय
श्रीरामचन्द्राय ॥ ३॥
इत्थं संस्तूय तं नाथं श्रुतयो जातमङ्गलाः ।
सरय्वा अपरे पारेऽवतेरुर्गोपवेश्मषु ॥ ४॥
तास्तेषां घोषनाथानामाभीराणां कुले कुले ।
सहस्रशो जनिं कृत्वा रामसेवार्थमुत्सुकाः ॥ ५॥
रामो वै भगवान् साक्षात् पूर्णः श्रीपुरुषोत्तमः ।
तत्क्षणात् पश्यतोरेव कौशल्यारघुनाथयोः ॥ ६॥
शैशवं रूपमास्थाय व्यरुचज्जातको यथा ।
तं दृष्ट्वा पितरौ तस्य ययतुर्विस्मयं परम् ॥ ७॥
अहो ! अस्य महेशस्य लीलाक्रीडनकं वपुः ।
अयं हि नः सुखं दास्यत्युत्तरे वयसिस्थयोः ॥ ८॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे श्रुतिस्तवो
नाम एकादशोऽध्यायः ॥ ११॥
८/२७०
०१२. जन्मोत्सवर्णनं नाम द्वादशोऽध्यायः ।
अथाहनन् दुन्दुभिवादिनो भुवि
प्रमोदिताः संसदि देवदुन्दुभीन् ।
जगुश्च विद्याधरकिन्नरीगणाः
प्रबन्धजन्मोत्सवगायनोद्धुराः ॥ १॥
सुराश्च तूर्यत्रिकनादमोदिताः
सुरद्रुमाणां कुसुमैरवाकिरन् ।
कृताङ्गभूषा ननृतुश्च सम्भ्रमात्
सुराङ्गनाभिर्गगनाङ्गणस्थिताः ॥ २॥
दिशां प्रसादः सहसा तदाभवद्
ययुः सुखस्पर्शकराः समीरणाः ।
सुरोचिषा रोचित उद्गतो रवि
र्नभस्तलं दर्पणनिर्मलं बभौ ॥ ३॥
प्रदर्शयामास तथैव कालो
निजान् गुणान् सन्ततमाधिदैविकान् ।
विज्ञाय सर्वेश्वरमत्र जातं
रमा निजांशैरवतारमाचरत् ॥ ४॥
ततोऽधिकूलौ मधुरौ सरय्वा
रत्नोप्तहेमप्रभवौ बभूवतुः ।
सरिच्च चान्द्री विमला विरेजे
समुल्लसत्काञ्चनबालुकाढ्या ॥ ५॥
सर्वे द्रुमास्तत्र सुरद्रुमोपमाः
सर्वे निधीनां निवहा इहासुः ।
सर्वे च ते दिव्यसमृद्ध योगा
ये प्रादुरासुः कमलानिकेतने ॥ ६॥
राजा दशरथः स्नात्वा कृत्तश्मश्रुरलङ्कृतः ।
जातकर्म कुमाराणां चकार विधिवद्द्विजैः ॥ ७॥
जातकर्मोत्सवे धेनूः कोटिशः समलङ्कृताः ।
ब्राह्मणेभ्यो ददौ राजा युक्तः परमया मुदा ॥ ८॥
नृत्यतां गायकानां च वाद्यतां पुरयोषिताम् ।
मनोरथाधिकं प्रादात् पटभूषणधोरणम् ॥ ९॥
वन्धुभ्यो ज्ञातिजेभ्यश्च महाराजेभ्य एव च ।
सम्माननं चकारोच्चैर्वासोऽलङ्कारसम्पदा ॥ १०॥
तत्राशिषः प्रयुञ्जानाः प्रेमपूर्णा द्विजातयः ।
कुमाराणां सुभव्याय जन्मस्वस्त्ययनं जगुः ॥ ११॥
अथास्थाने स्थितं भूपं सदूर्वादलपाणयः ।
पौरा जनाः समाजग्मुरन्योन्यकृतमङ्गलाः ॥ १२॥
मण्डिता मण्डमानाश्च जातकौतुकवृद्धयः ।
सुहृदः साधवश्चैव भक्ता देवर्षयस्तथा ॥ १३॥
कोटिब्रह्माण्डनाथाश्च देवा ब्रह्मादयोऽखिलाः ।
कोटयश्च महेन्द्राणां यमानां कोटयस्तथा ॥ १४॥
कोटयो वरुणानां च कुबेराणां च कोटयः ।
रुद्राणां कोटयश्चैव तस्मिन् जन्ममहोत्सवे ॥ १५॥
अनृत्यन्त प्रमोदेन सिद्ध गन्धर्वलोकवत् ।
अन्ये खदिग्भूमिचराः प्रमोदरसरञ्जिताः ॥ १६॥
ग्रहाश्च सर्वे शुभवेषधारिणः
स्वरूपतः स्वस्वगृहेषु तस्थिरे ।
ब्रह्माण्डकोटिष्वपि याश्च सम्पद
स्ता मूर्तिमत्यः सहसाऽऽविरासुः ॥ १७॥
राजानश्च महामोदा नानोपायनपाणयः ।
समाजग्मुः शुभं वक्तुं तस्मिन्रामजनोत्सवे ॥ १८॥
दूर्वादलसनाथेभ्यस्तेभ्यो राजा भृशं ददौ ।
दिव्यभूषणवासांसि वस्तूनि बहुलानि च ॥ १९॥
तोषेण पूर्णचित्तास्ते स्पृहयन्ति परस्परम् ।
नरेन्द्रस्य कुमाराणां भूय आभ्युदयं शुभम् ॥ २०॥
प्रजा ऊचुः ।
अहो दशरथो राजा भाग्यवान् मङ्गलालयः ।
यस्योत्तरं वयः सम्यक् सुतजन्मोत्सवैर्युतम् ॥ २१॥
अहो अस्य कुमाराणां दीर्घमायुर्भवत्विति ।
अस्मदीयैर्महाभाग्यैरेते जीयासुरीश्वराः ॥ २२॥
अहो विधे धन्यतमोऽसि यत्स्वयं
मनोरथं पूरितवान् नृपस्य नः ।
जातोऽधुना भव्यकरो नृलोकः
समस्तसौभाग्यकलाधिवासितः ॥ २३॥
ब्रह्मादयः सुराः सर्वे वसिष्ठाद्याः सुरर्षयः ।
प्रायुञ्जन्नाशिषो याभिर्वृद्धिमन्तः कुमारकाः ॥ २४॥
कुमाराः विधिसुस्नाता धात्रीभिः समलङ्कृताः ।
विरेजुः सहसोद्भूता मणयो वारिधेर्यथा ॥ २५॥
ते मातृभिः कृतसुमङ्गलसूतिकायां
नीराजितास्तपनबिम्बमहौजसोऽपि ।
नेत्रान्तलग्नकलकज्जलविन्दुजात
दृष्टिप्रदोषविषया प्रणयं पुपोषुः ॥ २६॥
दिने दिनेऽङ्गलावण्यवृद्ध्या रोचन्ति बालकाः ।
अजातदर्शदशना जननीनेत्रसौख्यदाः ॥ २७॥
आशीभिः पौरलोकानां जनानां च मनोरथैः ।
वर्द्धमानाः प्रतिदिनं व्यूहात्मानो व्यरोचयन् ॥ २८॥
तेषां मध्ये महारूपलावण्यवपुषा युतः ।
चिदानन्दमयो रामो व्यरोचत विशेषतः ॥ २९॥
द्वितीयश्च सुमित्रायाः सूनुः कञ्जदलेक्षणः ।
व्यराजत विशेषेण रामवत् परमद्युतिः ॥ ३०॥
अन्यौ भरतशत्रुघ्नौ प्रभामण्डलमण्डितौ ।
विरेजतुः सुवयसौ सम्पन्नौ परया श्रिया ॥ ३१॥
दशरथभवनं सदा समृद्धं
सुविततमूर्जितमिन्दिरानिवासम् ।
रामजनुषि सुमङ्गले च जाते
व्यरुचदतीव मनोज्ञयैव लक्ष्म्या ॥ ३२॥
तथैवाविर्बभूवुस्ते बाला वै लक्ष्मणादयः ।
बभौ राजा समासाद्य निखिलांश्च मनोरथान् ॥ ३३॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे जन्मोत्सवर्णनं नाम
द्वादशोऽध्यायः ॥ १२॥
३३/३०३
०१३. वसिष्ठकृतसहस्रकथनं नाम त्रयोदशोऽध्यायः ।
ब्रह्मोवाच ।
अथ त्रयोदशतमे दिने नामविघित्सया ।
कुमाराणां सुजनुषां परमायुश्चिकीर्षया ॥ १॥
वसिष्ठो वंशपौरौधाः मुदायुक्तः समाययौ ।
राज्ञो दशरथस्यान्तःपुरे सर्वसमर्द्धने ॥ २॥ (समृद्धने)
समायातं मुनिधेष्ठं राजा दशरथोऽग्रहीत् ।
अहो मे भाग्यसम्पत्या सङ्गतोऽद्य पुरोहितः ॥ ३॥
प्राजापत्यो मुनिश्रेष्ठः परमानन्ददर्शनः ।
नमस्ते मुनिशार्दूल प्राजापत्य महाप्रभ ॥ ४॥ (महाप्रभो)
वसिष्ठ उवाच ।
नरेन्द्र वत ते भाग्यं जातोऽसि तनु पुत्रवान् ॥ ५॥
तेषामहं कुमाराणां नामकृत्यं सुखप्रदम् ।
तवाज्ञया विधास्यामि यद्गोप्यममरैरपि ॥ ६॥
अहो अमी प्रभोरंशा रामस्यामिततेजसः ।
योऽसौ तव कुमाराणामग्रणी राम एव सः ॥ ७॥
अस्य चत्वार एवांशाः ब्रह्मरूपाः सनातनाः ।
वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ॥ ८॥
चत्वार एते पुरुषाः स्वस्वकार्यविधायकाः ।
धर्मरूपास्तु रामस्य पुरुषोत्तमरूपिणः ॥ ९॥
ततः संस्तातसंस्कारान् मन्त्रितान् विधिवर्त्मना ।
नामानि चक्रे व्रह्मर्षिः कोटिकल्पविदुत्तमः ॥ १०॥
वसिष्ठ उवाच ।
रामः श्यामो हरिर्विष्णुः केशवः केशिनाशनः ।
नारायणो माधवश्च श्रीधरो मधुसूदनः ॥ ११॥
रावणारिः कंसनिहा वकीप्राणनिवर्त्तनः ।
ताडकाहननोद्युक्तो विश्वामित्रप्रियः कृती ॥ १२॥
वेदाङ्गो यज्ञवाराहो धर्मज्ञो मेदिनीपतिः ।
वासुदेवोऽरविन्दाक्षो गोविन्दो गोपतिः प्रभुः ॥ १३॥
पद्माकान्तो विकुण्ठाभूः कीर्तिकन्यासुखप्रदः ।
जानकीप्राणनाथश्च सीताविश्लेषनाशनः ॥ १४॥
मुकुन्दो मुक्तिदाता च कौस्तुभी करुणाकरः ।
खरदूषणनाशी च मारीचप्राणनाशकः ॥ १५॥
सुबाहुमारणोत्साही पक्षिश्राद्धविधायकः ।
विहङ्गपितृसम्बन्धी क्षणतुष्टो गतिप्रदः ॥ १६॥
पूतनामातृगतिदो विनिवृत्ततृणानिलः ।
पावनः परमानन्दः कालिन्दीजलकेलिकृत् ॥ १७॥
सरयूजलकेलिश्च साकेतपुरदैवतः ।
मथुरास्थाननिलयो विश्रुतात्मा त्रयीस्तुतः ॥ १८॥
कौन्तेयविजयोद्युक्तः सेतुकृत् सिन्धुगर्भवित् ।
सप्ततालप्रभेदी च महास्थिक्षेपणोद्धुरः ॥ १९॥
कौशल्यानन्दनः कृष्णः किशोरीजनवल्लभः ।
आभीरीवल्लभो वीरः कोटिकन्दर्पविग्रहः ॥ २०॥
गोवर्द्धनगिरिप्राशी गोवर्द्धनगिरीश्वरः ।
गोकुलेशो न्नजेशश्च सहजाप्राणवल्लभः ॥ २१॥
भूलीलाकेलिसन्तोषी वामाकोटिप्रसादनः ।
भिल्लपत्नीकृपासिन्धुः कैवर्त्तकरुणाकरः ॥ २२॥
जाम्बवद्भक्तिदो भोक्ता जाम्बवत्यङ्गनापतिः ।
सीताप्रियो रुक्मिणीशः कल्याणगुणसागरः ॥ २३॥
भक्तप्रियो दाशरथिः कैटभारिः कृतोत्सवः ।
कदम्बवनमध्यस्थः शिलासन्तारदायकः ॥ २४॥
राघवो रघुवीरश्च हनुमत्सख्यवर्द्धनः ।
पीताम्बरोऽच्युतः श्रीमान् श्रीगोपीजनवल्लभः ॥ २५॥
भक्तेष्टो भक्तिदाता च भार्गवद्विजगर्वजित् ।
कोदण्डरामः क्रोधात्मा लङ्काविजयपण्डितः ॥ २६॥
कुम्भकर्णनिहन्ता च युवा कैशोरसुन्दरः ।
वनमाली घनश्यामो गोचारणपराक्रमी ॥ २७॥
काकपक्षधरो वेषो विटो धृष्टः शठः पतिः ।
अनुकूलो दक्षिणश्च तारः कपटकोविदः ॥ २८॥
अश्वमेधप्रणेता च राजा दशरथात्मजः ।
राघवेन्द्रो महाराजः श्रीरामानन्दविग्रहः ॥ २९॥
क्षत्त्रः क्षत्त्रकुलोत्तसो महातेजाः प्रतापवान् ।
महासैन्यो महाचापो लक्ष्मणैकान्तसुप्रियः ॥ ३०॥
कैकेयीप्रणनिर्माता वीतराज्यो वनालयः ।
चित्रकूटप्रियस्थानो मृगयाचारतत्परः ॥ ३१॥
किरातवेषः क्रूरात्मा पशुमांसैकभोजनः ।
फलपुष्पकृताहारः कन्दमूलनिषेवणः ॥ ३२॥
पयोव्रतो विधानज्ञः सद्धर्मप्रतिपालकः ।
गदाधरो यज्ञकर्त्ता श्राद्धकर्ता द्विजार्चकः ॥ ३३॥
पितृभक्तो मातृभक्तो बन्धुः स्वजनतोषकृत् ।
मत्स्यः कूर्मो नृसिंहश्च वराहो वामनस्तथा ॥ ३४॥
रघुरामः परशुरामो बलरामो रमापतिः ।
रामलिङ्गस्थापयिता शिवभक्तिपरायणः ॥ ३५॥ (रुद्रमाहात्म्यवर्धनः)
चण्डिकार्चनकृत्यज्ञश्चण्डीपाठविधानवित् ।
अष्टमीव्रतकर्मज्ञो विजयादशमीप्रियः ॥ ३६॥
कपिसैन्यसमारम्भी सुग्रीवप्राणदः परः ।
सूर्यवंशध्वजो धीरो ब्रह्मण्यो ब्राह्मणप्रियः ॥ ३७॥
ब्रह्मार्पणी ब्रह्महोता ब्रह्मकर्मविदुत्तमः ।
ब्रह्मज्ञो ब्राह्मणाचारः कृतकृत्यः सनातनः ॥ ३८॥
सच्चिदानन्दरूपश्च निरीहो निर्विकारकः ।
नित्याकारो निराधारो रामो रमयतां वरः ॥ ३९॥
रकारादिर्मकारादिः रामः कैवल्यमङ्गलः ।
सन्दर्भो संशयच्छेत्ता शेषशायी सतां गतिः ॥ ४०॥
पुरुषः पुरुषाकारः प्रमेयः पुरुषोत्तमः ।
वशीधरो विहारज्ञो रसानन्दीजितस्मरः ॥ ४१॥
पूर्णातिथिविनोदी च वृन्दावनविलासकृत् ।
रत्नकटकधरो वीरो मुक्ताहारविभूषणः ॥ ४२॥
नृत्यप्रियो नृत्यकरो नित्यसीताविहारवान् ।
महालक्ष्मीदृढानन्दो प्रमोदवननायकः ॥ ४३॥
परप्रेमा परानन्दः परभक्तिस्वरूपकः ।
अग्निरूपः कालरूपः प्रलयान्तमहानलः ॥ ४४॥ (महाबलः)
सुप्रसन्नः प्रसादात्मा प्रसन्नास्यः परः प्रभुः ।
प्रीतिः प्रीति मनाः प्रीतिः शकटासुरभञ्जनः ॥ ४५॥ (प्रीतः प्रीत मनाः)
खट्वासुरवधोद्युक्तः कालरूपो दुरन्तकः ।
हंसः स्मरसहस्रात्मा स्मरणीयो रुचिप्रदः ॥ ४६॥
पण्डा पण्डितमानी च वेदरूपः सरस्वती ।
गुह्यार्थदो गुरुर्देवो मन्त्रज्ञो मन्त्रदीक्षितः ॥ ४७॥
योगज्ञो योगविन्नाथः स्वात्मयोगविशारदः ।
अध्यात्मशास्त्रसारज्ञो रसरूपो रसात्मकः ॥ ४८॥
शृङ्गारवेशो मदनो मानिनीमानवर्द्धनः ।
चन्दनद्रवसशीतश्चन्दनद्रवलेपनः ॥ ४९॥
श्रीवत्सलाञ्छनः श्रीमान् मानी मानुषविग्रहः ।
करणं कारणं कर्ताऽऽधारो विधरणो धरः ॥ ५०॥
धरित्रीधरणो धीरः स्त्र्यधीशः सत्यवाक् प्रियः ।
सत्यकृत् सत्रकर्ता च कर्मी कर्मविवर्द्धनः ॥ ५१॥
कार्मुकी विशिखी शक्तिधरो विजयदायकः
ऊर्ज्जस्वलो बली जिष्णुर्लङ्केशप्राणनाशकः ॥ ५२॥
शिशुपालप्रहन्ता च दन्तवक्त्रविनाशनः ।
परमोत्साहनोऽसह्यः कलिदोषविनाशनः ॥ ५३॥ (परमोत्साहनो सत्त्व)
जरासन्धमहायुद्धो निःकिञ्चनजनप्रियः । (योद्धा)
द्वारकास्थाननिर्माता मथुरावासशून्यकृत् ॥ ५४॥
काकुत्स्थो विनयी वाग्मी मनस्वी दक्षिणाप्रदः ।
प्राच्यवाचीप्रतीच्युक्तदक्षिणो भूरिदक्षिणः ॥ ५५॥
दक्षयज्ञसमानेता विश्वकेलिः सुरार्चितः ।
देवाधिपो दिवोदासो दिवास्वापी दिवाकरः ॥ ५६॥
कमलाक्षः कृपावासो द्विजपत्नीमनोहरः ।
विभीषणशरण्यश्च शरणं परमा गतिः ॥ ५७॥
चाणूरबलनिर्माथी महामातङ्गनाशनः ।
बद्धकक्षो महामल्ली मल्लयुद्धविशारदः ॥ ५८॥
अप्रमेयः प्रमेयात्मा प्रमाणात्मा सनातनः ।
मर्यादावतरो विज्ञो मर्यादापुरुषोत्तमः ॥ ५९॥
महाक्रतुविधानज्ञः क्रतुकर्मा क्रतुप्रियः ।
वृषस्कन्धो वृषस्कन्दो वृषध्वजमहासखः ॥ ६०॥
चक्री शार्ङ्गी गदापाणिः शङ्खभृत् सुस्मिताननः ।
योगध्यानी योगगम्यो योगाचार्यो दृढासनः ॥ ६१॥
जिताहारो मिताहारः परहा दिग्जयोद्धुरः ।
सुपर्णासनसंस्थाता गजाभो गजमोक्षणः ॥ ६२॥
गजगामी ज्ञानगम्यो भक्तिगम्यो भयापहः ।
भगवान् सुमहैश्वर्यः परमः परमामृतः ॥ ६३॥
स्वानन्दी सच्चिदानन्दी नन्दिग्रामनिकेतनः ।
वर्होत्तंसः कलाकान्तः कालरूपः कलाकरः ॥ ६४॥
कमनीयः कुमाराभो मुचुकुन्दगतिप्रदः ।
मुक्तिभूरिफलाकारः कारुण्यधृतविग्रहः ॥ ६५॥
भूलीलारमणोद्युक्तः शतधाकृतविग्रहः ।
रसास्वादी रसानन्दी रसातलविनोदकृत् ॥ ६६॥
अप्रतर्क्यः पुनीतात्मा विनीतात्मा विधानवित् ।
भुज्युः सभाजनः सभ्यः पण्डः पण्डुर्विपण्यजः ॥ ६७॥
चर्षणी उत्कटो वीतो वित्तदः सविताऽविता ।
विभवो विविधाकारो रामः कल्याणसागरः ॥ ६८॥
सीतास्वयवरोद्युक्तो हरकार्मुकभञ्जनः ।
रावणोन्मादशमनः सीताविरहकातरः ॥ ६९॥
कुमारकुशलः कामः कामदः कोतिवर्द्धनः ।
दुर्योधनमहावैरी युधिष्ठिरहितप्रदः ॥ ७०॥
द्रौपदीचीरविस्तारी कुन्तीशोकनिवारणः ।
गान्धारीशोकसन्तानः कृपाकोमलमानसः ॥ ७१॥
चित्रकूटकृतावासो गङ्गासलिलपावनः ।
ब्रह्मचारी सदाचारः कमलाकेलिभाजनः ॥ ७२॥
दुरासदः कलहकृत् कलिः कलिविनाशनः ।
चारी दण्डाजिनी छत्री पुस्तकी कृष्णमेखलः ॥ ७३॥ (ब्रह्मचारी दण्डछत्री)
दण्डकारण्यमध्यस्थः पञ्चवट्यालयस्थितः ।
परिणामजयानन्दी नन्दिग्रामसुखप्रदः ॥ ७४॥
इन्द्रारिमानमथनो बद्धदक्षिणसागरः ।
शैलसेतुविनिर्माता कपिसैन्यमहीपतिः ॥ ७५॥
रथारूढो गजारूढो हयारूढो महाबली ।
निषङ्गी कवची खड्गी खलगर्वनिवहणः ॥ ७६॥
वेदान्तविज्ञो विज्ञानी जानकीब्रह्मदर्शनः ।
लङ्काजेता विमानस्थो नागपाशविमोचकः ॥ ७७॥
अनन्तकोटिगणभूः कल्याणः केलिनीपतिः ।
दुर्वासापूजनपरो वनवासी महाजवः ॥ ७८॥
सुस्मयः सुस्मितमुखः कालियाहिफणानटः ।
विभुर्विषहरो वत्सो वत्सासुरविनाशनः ॥ ७९॥
वृषप्रमथनो वेत्ता मरीचिर्मुनिरङ्गिराः ।
वसिष्ठो द्रोणपुत्रश्च द्रोणाचार्यो रघूत्तमः ॥ ८०॥
रघुवर्यो दुःखहन्ता वनधावनसश्रमः ।
भिल्लग्रामनिवासी च भिल्लभिल्लिहितप्रदः ॥ ८१॥
रामो रविकुलोत्तंसः वृष्णिगर्भो महामणिः । (पृश्निगर्भो)
यशोदाबन्धनप्राप्तो यमलार्जुनभञ्जनः ॥ ८२॥
दामोदरो दुराराध्यो दूरगः प्रियदर्शनः ।
मृत्तिकाभक्षणक्रीडो ब्रह्माण्डावलिविग्रहः ॥ ८३॥
बाललीलाविनोदी च रतिलीलाविशारदः ।
वसुदेवसुतः श्रीमान् भव्यो दशरथात्मजः ॥ ८४॥
वलिप्रियो वालिहन्ता विक्रमी केसरी करी ।
सनिग्रहफलानन्दी सनिग्रहनिवारणः ॥ ८५॥
सीतावामाङ्गसंलिष्टः कमलापाङ्गवीक्षितः ।
स्यमन्तपञ्चकस्थायी भृगुवंशमहायशाः ॥ ८६॥
अनन्तोऽनन्तमाता च रामो राजीवलोचनः ।
इत्येवं नामसाहस्रं राजेन्द्र तनयस्य ते ॥ ८७॥
यः पठेत्प्रातरुत्थाय धौतपादः शुचिव्रत्रः ।
स याति रामसायुज्यं भुक्त्वान्ते केवलं पदम् ॥ ८८॥
न यत्र त्रिगुणग्रासो न माया न स्मयो मदः ।
तद्याति विरजं स्थानं रामनामानुकीर्तयन् ॥ ८९॥
न ते पुत्रस्य नामानि सङ्ख्यातुमहमीश्वरः ।
सङ्क्षेपेण तु यत्प्रोक्तं तन्मात्रमवधारय ॥ ९०॥
यावन्ति सन्ति रूपाणि विष्णोरमिततेजसः ।
तावन्ति तव पुत्रस्य परब्रह्मस्वरूपिणः ॥ ९१॥
पाज्वभौतिकमेतद्धि विश्वं समुपधारय ।
ततः परं परब्रह्म विद्धि रामं सनातनम् ॥ ९२॥
नश्वरं सकलं दृश्यं रामं ब्रूमः सनातनम् ।
एतद्धि तव पुत्रत्वं प्राप्तो रामः परात्परः ॥ ९३॥
सद्वेदैरपि वेदान्तैर्नेति नेतीति गीयते । (वेदान्ते)
तमेव जलदश्यामं रामं भावय भावय ॥ ९४॥
य एतत् पठते नित्यं रामसाहस्रकं विभो ।
स याति परमां मुक्तिं रामकैवल्यरूपिणीम् ॥ ९५॥
मा शङ्किष्ठा नराधीशः श्रीरामरसिकस्य च ।
अनन्तकोटिरूपाणि रामस्तेषां विभावकः ॥ ९५॥
त्रैलोक्यमेतदखिलं रामवीर्ये प्रतिष्ठितम् ।
विजानन्ति नराः सर्वे नास्य रूपं च नाम च ॥ ९७॥
य एतस्मिन् महाप्रीतिं कलयिष्यन्ति मानवाः ।
त एव धन्या राजेन्द्र नान्ये स्वजनदूषकाः ॥ ९८॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसवादे वसिष्ठकृतसहस्रकथनं
नाम त्रयोदशोऽध्यायः ॥ १३॥
९८/४०१
०१४. सीतानामसाहस्रकं नाम चतुर्दशोऽध्यायः ।
वसिष्ठ उवाच ।
या श्रीरेतस्य सहजा सीता नित्याङ्गसङ्गिनी ।
भवित्री जनकस्यैव कुले सर्वाङ्गसुन्दरी ॥ १॥
तस्याश्च नामसाहस्रं कथयिष्यामि भूपते ।
यथा रामस्तथैवेयं महालक्ष्मीः सनातनी ॥ २॥
नानयोः सम्मतो भेदः शास्त्रकोटिशतैरपि ।
अस्यैव नित्यरमणी बहुनामस्वरूपतः ॥ ३॥
तस्यास्तु नामसाहस्रं यथावदुपधारय ।
ॐ सहजानन्दिनी सीता जानकी राधिका रतिः ॥ ४॥
रुक्मिणी कमला कान्ता कान्तिः कमललोचना ।
किशोरी रामललना कामुकी करुणानिधिः ॥ ५॥
कन्दर्पवर्द्धिनी वीरा वरुणालयवासिनी ।
अशोकवनमध्यस्था महाशोकविनाशिनी ॥ ६॥
चम्पकाङ्गी तडित्कान्तिर्जाह्नवी जनकात्मजा ।
जानकी जयदा जप्या जयिनी जैत्रपालिका ॥ ७॥
परमा परमानन्दा पूर्णिमामृतसागरा ।
सूधासूतिः सुधारश्मिः सुधादीपितविग्रहा ॥ ८॥
सुस्मिता सुस्मितमुखी तारका सुखदेक्षणा ।
रक्षणी चित्रकूटस्था वृन्दावनमहेश्वरी ॥ ९॥
कन्दर्पकोटिजननी कोटिब्रह्माण्डनायिका ।
शरण्या शारदा श्रीश्च शरत्कालविनोदिनी ॥ १०॥
हंसी क्षीराब्धिवसतिर्वासुकी स्थावराङ्गना ।
वराङ्गासनसंस्थाना प्रियभोगविशारदा ॥ ११॥
वसिष्ठविश्ववसिनी विश्वपत्नी गुणोदया ।
गौरी चम्पकगात्रा च दीपद्योता प्रभावती ॥ १२॥
रत्नमालाविभूषा च दिव्यगोपालकन्यका ।
सत्यभामारतिः प्रीता मित्रा चित्तविनोदिनी ॥ १३॥
सुमित्रा चैव कौशल्या कैकेयीकुलवर्द्धिनी ।
कुलीना केलिनी दक्षा दक्षकन्या दयावती ॥ १४॥
पार्वती शैलकुलजा वंशध्वजपटीरुचिः ।
रुचिरा रुचिरापाङ्गा पूर्णरूपा कलावती ॥ १५॥
कोटिब्रह्माण्डलक्ष्मीशा स्थानदात्री स्थितिः सती ।
अमृता मोदिनी मोदा रत्नाचलविहारिणी ॥ १६॥
नन्दभानुसुता धीरा वंशीरवविनोदिनी ।
विजया वीजिनी विद्या विद्यादानपरायणा ॥ १७॥
मन्दस्मिता मन्दगतिर्मदना मदनातुरा ।
वृंहिणी वृंहती वर्या वरणीया वराङ्गना ॥ १८॥
रामप्रिया रमारूपा रासनृत्यविशारदा ।
गान्धर्विका गीतरम्या सङ्गीतरसवर्द्धिनी ॥ १९॥
तालदा तालवक्षोजा तालभेदनसुन्दरी ।
सरयूतीरसन्तुष्टा यमुनातटसंस्थिता ॥ २०॥
स्वामिनी स्वामिनिरता कौसुम्भवसनावृता ।
मालिनी तुङ्गवक्षोजा फलिनी फलमालिनी ॥ २१॥
वैडूर्यहारसुभगा मुक्ताहारमनोहरा ।
किरातीवेशसंस्थाना गुञ्जामणिविभूषणा ॥ २२॥
विभूतिदा विभा वीणा वीणानादविनोदिनी ।
प्रियङ्गुकलिकापाङ्गा कटाक्षा गतितोषिता ॥ २३॥
रामानुरागनिलया रत्नपङ्कजमालिनी ।
विभावा विनयस्था च मधुरा पतिसेविता ॥ २४॥
शत्रुघ्नवरदात्री च रावणप्राणमोचिनी ।
दण्डकावनमध्यस्था बहुलीला विलासिनी ॥ २५॥
शुक्लपक्षप्रिया शुक्ला शुक्लापाङ्गस्वरोन्मुखी ।
कोकिलस्वरकण्ठी च कोकिलस्वरगायिनी ॥ २६॥
पञ्चमस्वरसन्तुष्टा पञ्चवक्त्रप्रपूजिता ।
आद्या गुणमयी लक्ष्मीः पद्महस्ता हरिप्रिया ॥ २७॥
हरिणी हरिणाक्षी च चकोराक्षी किशोरिका ।
गुणहृष्टा शरज्ज्योत्स्ना स्मितस्नपितविग्रहा ॥ २८॥
विरजा सिन्धुगमनी गङ्गासागरयोगिनी ।
कपिलाश्रमसंस्थाना योगिनी परमाकला ॥ २९॥
खेचरी भूचरी सिद्धा वैष्णवी वैष्णवप्रिया ।
ब्राह्मी माहेश्वरी तिग्मा दुर्वारबलविभ्रमा ॥ ३०॥
रक्तांशुकप्रिया रक्ता नवविद्रुमहारिणी ।
हरिप्रिया ह्रीस्वरूपा हीनभक्तविवर्द्धिनी ॥ ३१॥
हिताहितगतिज्ञा च माधवी माधवप्रिया ।
मनोज्ञा मदनोन्मत्ता मदमात्सर्यनाशिनी ॥ ३२॥
निःसपत्नी निरुपमा स्वाधीनपतिका परा ।
प्रेमपूर्णा सप्रणया जनकोत्सवदायिनी ॥ ३३॥
वेदिमध्या वेदिजाता त्रिवेदी वेदभारती ।
गीर्वाण गुरुपत्नी च नक्षत्रकुलमालिनी ॥ ३४॥
मन्दारपुष्पस्तवका मन्दाक्षनयवर्द्धिनी ।
सुभगा शुभरूपा च सुभाग्या भाग्यवर्द्धिनी ॥ ३५॥
सिन्दूराङ्कितमाला च मल्लिकादामभूषिता ।
तुङ्गस्तनी तुङ्गनासा विशालाक्षी विशल्यका ॥ ३६॥
कल्याणिनी कल्मषहा कृपापूर्णा कृपानदी ।
क्रियावती वेधवती मन्त्रणी मन्त्रनायिका ॥ ३७॥
कैशोरवेशसुभगा रघुवंशविवर्द्धिनी ।
राघवेन्द्रप्रणयिनी राघवेन्द्रविलासिनी ॥ ३८॥
तरुणी तिग्मदा तन्वी त्राणा तारुण्यवर्द्धिनी ।
मनस्विनी महामोदा मीनाक्षी मानिनी मनुः ॥ ३९॥
आग्नेयीन्द्राणिका रौद्री वारुणी वशवर्तिनी ।
वीतरागा वीतरतिर्वीतशोका वरोरुका ॥ ४०॥
वरदा वरसंसेव्या वरज्ञा वरकाङ्क्षिणी ।
फुल्लेन्दीवरदामा च वृन्दा वृन्दावती प्रिया ॥ ४१॥
तुलसीपुष्पसङ्काशा तुलसीमाल्यभूषिता ।
तुलसीवनसंस्थाना तुलसीवनमन्दिरा ॥ ४२॥
सर्वाकारा निराकारा रूपलावण्यवर्द्धिनी ।
रूपिणी रूपिका रम्या रमणीया रमात्मिका ॥ ४३॥
वैकुण्ठपतिपत्नी च वैकुण्ठप्रियवासिनी ।
वद्रिकाश्रमसंस्था च सर्वसौभाग्यमण्डिता ॥ ४४॥
सर्ववेदान्तगम्या च निष्कला परमाकला ।
कलाभासा तुरीया च तुरीयाश्रममण्डिता ॥ ४५॥
रक्तोष्ठी च प्रिया रामा रागिनी रागवर्द्धिनी ।
नीलांशुकपरीधाना सुवर्णकलिकाकृतिः ॥ ४६॥
कामकेलिविनोदा च सुरतानन्दवर्द्धिनी ।
सावित्री व्रतधर्त्री च करामलकनायका ॥ ४७॥
मराला मोदिनी प्राज्ञा प्रभा प्राणप्रिया परा ।
पुनाना पुण्यरूपा च पुण्यदा पूर्णिमात्मिका ॥ ४८॥
पूर्णाकारा व्रजानन्दा व्रजवासा व्रजेश्वरी ।
व्रजराजसुताधारा धारापीयूषवर्षिणी ॥ ४९॥
राकापतिमुखी मग्ना मधुसूदनवल्लभा ।
वीरिणी वीरपत्नी च वीरचारित्रवर्द्धिनी ॥ ५०॥
धम्मिल्लमल्लिकापुष्पा माधुरी ललितालया ।
वासन्ती वर्हभूषा च वर्होत्तंसा विलासिनी ॥ ५१॥
बर्हिणी बहुदा बह्वी बाहुवल्ली मृणालिका ।
शुकनासा शुद्ध रूपा गिरीशवरवर्द्धिता ॥ ५१॥
नन्दिनी च सुदन्ता च वसुधा चित्तनन्दिनी ।
हेमसिंहासनस्थाना चामरद्वयवीजिता ॥ ५२॥
छत्रिणी छत्ररम्या च महासाम्राज्यसर्वदा ।
सम्पन्नदा भवानी च भवभीतिविनाशिनी ॥ ५४॥
द्राविडी द्रविडस्थाना आन्ध्री कार्णाटनागरी ।
महाराष्ट्रैकविषया उदग्देशनिवासिनी ॥ ५५॥
सुजङ्घा पङ्कजपदा गुप्तगुल्फा गुरुप्रिया ।
रक्तकाञ्चीगुणकटिः सुरूपा बहुरूपिणी ॥ ५६॥
सुमध्या तरुणश्रीश्च वलित्रयविभूषिता ।
गर्विणी गुर्विणी सीता सीतापाङ्गविमोचनी ॥ ५७॥
ताटङ्किनी कुन्तलिनी हारिणी हीरकान्विता ।
शैवालमञ्जरीहस्ता मञ्जुला मञ्जुलापिनी ॥ ५८॥
कवरीकेशविन्यासा मन्दहासमनोरथा ।
मधुरालापसन्तोषा कौबेरी दुर्गमालिका ॥ ५९॥
इन्दिरा परमश्रीका सुश्रीः शैशवशोभिता ।
शमीवृक्षाश्रया श्रेणी शमिनी शान्तिदा शमा ॥ ६०॥
कुञ्जेश्वरी कुञ्जगेहा कुञ्जगा कुञ्जदेवता ।
कलविङ्ककुलप्रीता पादाङ्गुलिविभूषिता ॥ ६१॥
वसुदा वसुपत्नी च वीरसूर्वीरवर्द्धिनी ।
सप्तशृङ्गकृतस्थाना कृष्णा कृष्णप्रिया प्रिया ॥ ६२॥
गोपीजनगणोत्साहा गोपगोपालमण्डिता ।
गोवर्द्धनधरा गोपी गोधनप्रणयाश्रया ॥ ६३॥
दधिविक्रयकर्त्री च दानलीलाविशारदा ।
विजना विजनप्रीता विधिजा विधुजा विधा ॥ ६४॥
अद्वैता द्वैतविच्छिन्ना रामतादाम्यरूपिणी ।
कृपारूपा निष्कलङ्का काञ्चनासनसंस्थिता ॥ ६५॥
महार्हरत्नपीठस्था राज्यलक्ष्मी रजोगुणा ।
रक्तिका रक्तपुष्पा च ताम्बूलीदलचर्विणी ॥ ६६॥
विम्बोष्ठी व्रीडिता व्रीडा वनमालाविभूषणा ।
वनमालैकमध्यस्था रामदोर्दण्डसङ्गिनी ॥ ६७॥
खण्डिता विजितक्रोधा विप्रलब्धा समुत्सुका ।
अशोकवाटिकादेवी कुञ्जकान्तिविहारिणी ॥ ६८॥
मैथिली मिथिलाकारा मैथिलैकहितप्रदा ।
वाग्वती शैलजा शिप्रा महाकालवनप्रिया ॥ ६९॥
रेवा कल्लोलसुरता सत्यरूपा सदार्चिता ।
सभ्या सभावती सुभ्रूः कुरङ्गाक्षी शुभानना ॥ ७०॥
मायापुरी तथायोध्या रङ्गधामनिवासिनी ।
मुग्धा मुग्धगतिर्मोदा प्रमोदा परमोन्नता ॥ ७१॥
कामधेनुः कल्पवल्ली चिन्तामणिगृहाङ्गणा ।
हिन्दोलिनी महाकेलिः सखीगणविभूषिता ॥ ७२॥
सुन्दरी परमोदारा रामसान्निध्यकारिणी ।
रामार्द्धाङ्गा महालक्ष्मीः प्रमोदवनवासिनी ॥ ७३॥
विकुण्ठापत्यमुदिता परदारप्रियाप्रिया ।
रामकैङ्कर्यनिरता जम्भजित्करवीजिता ॥ ७४॥
कदम्बकाननस्था च कादम्बकुलवासिनी ।
कलहंसकुलारावा राजहंसगतिप्रिया ॥ ७५॥
कारण्डवकुलोत्साहा ब्रह्मादिसुरसंस्थिता ।
सरसी सरसीकेलिः पम्पाजलविनोदिनी ॥ ७६॥
करिणीयूथमध्यस्था महाकेलिविधायिनी ।
जनस्थानकृतोत्साहा काञ्चनन्यङ्कुवञ्चिता ॥ ७७॥
कावेरीजलसुस्नाता तीर्थस्नानकृताश्रया ।
गुप्तमन्त्रा गुप्तगतिर्गोप्या गोपतिगोपिता ॥ ७८॥
गम्भीरावर्तनाभिश्च नानारसबिलम्बिनी ॥ ७९॥
शृङ्गाररससालम्बा कादम्बामोदमादिनी ।
कादम्बिनी पानमत्ता घूर्णिताक्षी स्खलद्गतिः ॥ ८०॥
सुसाध्या दुःखसाध्या च दम्भिनी दम्भवर्जिता ।
गुणाश्रया गुणाकारा कल्याणगुणयोगिनी ॥ ८१॥
सर्वमाङ्गल्यसम्पन्ना माङ्गल्या मतवल्लभा ।
सुखितात्मजनिप्राणा प्राणेशी सर्वचेतना ॥ ८२॥
चैतन्यरूपिणी ब्रह्मरूपिणी मोदवर्द्धिनी ।
एकान्तभक्त सुलभा जयदुर्गा जयप्रिया ॥ ८३॥
हरचापकृतक्रोधा भङ्गुरोक्षणदायिनी ।
स्थिरा स्थिरगतिः स्थात्री स्थावरस्था वराश्रया ॥ ८४॥
स्थावरेन्द्रसुता धन्या धनिनी धनदार्चिता ।
महालक्ष्मीर्लोकमाता लोकेशी लोकनायिका ॥ ८५॥
प्रपञ्चातीतगुणनी प्रपञ्चातीतविग्रहा ।
परब्रह्मस्वरूपा च नित्या भक्तिस्वरूपिणी ॥ ८६॥
ज्ञानभक्तिस्वरूपा च ज्ञानभक्तिविवर्द्धिनी ।
ब्रह्म सायुज्यसाधुश्च रामसायुज्यसाधना ॥ ८७॥
ब्रह्माकारा ब्रह्ममयी ब्रह्मविष्णुस्वरूपिणी ।
महाधम्मिल्लशोभा च कवरीकेशपाशिनी ॥ ८८॥
चिन्मयानन्दरूपा च चिन्मयानन्दविग्रहा ।
कैवर्तकुलसम्पत्तिः शवरीपरिवारिणी ॥ ८९॥
कनकाचलसंस्थाना गङ्गा त्रिपथगामिनी ।
त्रिपुटा त्रिवृता विद्या प्रणवाक्षररूपिणी ॥ ९०॥
गायत्री मुनिविद्या च सन्ध्या पातकनाशिनी ।
सर्वदोषप्रशमनी सर्वकल्याणदायिनी ॥ ९१॥
रामरामा मनोरम्या स्वयंलक्ष्म्या (क्ष्या ?)स्वसाक्षिणी ।
अनन्तकोटिनामा च अनन्तकोटिरूपिणी ॥ ९२॥
भूलीला रुक्मिणी राधा रामकेलिविबोधिनी ।
वीरा वृन्दा पौर्णमासी विशाखा ललिता लता ॥ ९३॥
लावण्यदा लयाकारा लक्ष्मीर्लोकानुबन्धिनी ।
सृष्टिस्थितिलयाकारा तुर्यातुर्यातिगावधिः ॥ ९४॥
दुर्वासावरलभ्या च विचित्र बलवर्द्धिनी ।
रमणी रामरमणी सारात्सारा परात्परा ॥ ९५॥
इति श्रीजानकीदेव्याः नामसाहस्त्रकं स्तवम् ।
नामकर्मप्रसङ्गेन मया तुभ्यं प्रकाशितम् ॥ ९६॥
गोपनीयं प्रयत्नेन त्रैलोक्येऽप्यतिदुर्लभम् ।
सीतायाः श्रीमहालक्ष्म्याः सद्यः सन्तोषदायकम् ॥ ९७॥
यः पठेत्प्रयतो नित्यं स साक्षाद्वैष्णवोत्तमः ।
नित्यं गुरुमुखाल्लब्ध्वा पठनीयं प्रयत्नतः ॥ ९८॥
सर्वसम्पत्करं पुण्यं वैष्णवानां सुखप्रदम् ।
कीर्तिदं कान्तिदं चैव धनदं सौभगप्रदम् ॥ ९९॥
प्रमुद्वनविहारिण्याः सीतायाः सुखवर्द्धनम् ।
रामप्रियाया जानक्या नामसाहस्रकं परम् ॥ १००॥
इति श्रीमदादिरामायणे ब्रह्म भुशुण्डसंवादे सीतानामसाहस्रकं
नाम चतुर्दशोऽध्यायः ॥ १४॥
१००/५०१
०१५. लक्ष्मणसहस्रनामकथनं नाम पञ्चदशोऽध्यायः ।
वसिष्ठ उवाच ।
इदानीं तव पुत्रस्य द्वितीयस्य महात्मनः ।
नामसाहस्रकं वक्ष्ये सुगोप्यं दैवतैरपि ॥ १॥
एष साक्षाद्धरेरंशो देवदेवस्य शार्ङ्गिणः । (देवरामस्य)
यः शेष इति विख्यातः सहस्रवदनो विभुः ॥ २॥
तस्यैतन्नामसाहस्रं वक्ष्यामि प्रयतः शृणु ।
लक्ष्मणः शेषगः शेषः सहस्रवदनोऽनलः ॥ ३॥
सङ्कर्षणः कालरूपः सहस्रार्चिर्महानलः ।
कालरूपो दुराधर्षो बलभद्रः प्रलम्बहा ॥ ४॥
कृतान्तः कालवदनो विद्युज्जिह्वो विभावसुः ।
कालात्मा कलनात्मा च कलात्मा सकलोऽकलः ॥ ५॥
कुमारब्रह्यचारी च रामभक्तः शुचिव्रतः ।
निराहारो जिताहारो जितनिद्रो जितासनः ॥ ६॥
महारुद्रो महाक्रोधो इन्द्रजित्प्राणनाशकः ।
सीताहितप्रदाता च रामसौख्यप्रदायकः ॥ ७॥
यतिवेशो वीतभयः सुकेशः केशवः कृशः ।
कृष्णांशो विमलाचारः सदाचारः सदाव्रतः ॥ ८॥ (कृशांशो)
बर्हावतंसो विरतिर्गुञ्जाभूषणभूषितः ।
शेषाचलनिवासो च शेषाद्रिः शेषरूपधृक् ॥ ९॥
अधोहस्तः प्रशान्तात्मा साधूनां गतिदर्शनः ।
सुदर्शनः सुरूपाङ्गो यज्ञदोषनिवर्तनः ॥ १०॥
अनन्तो वासुकिर्नागो महीभारो महीधरः । (वासुकीनागो)
कृतान्तः शमनत्राता धनुर्ज्याकर्षणोद्भटः ॥ ११॥
महाबलो महावीरो महाकर्मा महाजवः ।
जटिलस्तापसः प्रह्वः सत्यसन्धः सदात्मकः ॥ १२॥
शुभकर्मा च विजयी नरो नारायणाश्रयः ।
वनचारी वनाधारो वायुभक्षो महातपाः ॥ १३॥
सुमन्त्रो मन्त्रतत्त्वज्ञः कोविदो राममन्त्रदः ।
सौमित्रेयः प्रसन्नात्मा रामानुव्रत ईश्वरः ॥ १४॥
रामातपत्रभृद् गौरः सुमुखः सुखवर्द्धनः ।
रामकेलिविनोदी च रामानुग्रहभाजनः ॥ १५॥
दान्तात्मा दमनो दम्यो दासो दान्तो दयानिधिः ।
आदिकालो महाकालः क्रूरात्मा क्रूरनिग्रहः ॥ १६॥
वनलीलाविनोदज्ञो विछेत्ता विरहापहः ।
भस्माङ्गरागधवलो यती कल्याणमन्दिरः ॥ १७॥
अमन्दो मदनोन्मादी महायोगी महासनः ।
खेचरीसिद्धिदाता च योगविद्योगपारगः ॥ १८॥
विषानलो विषह्यश्च कोटिब्रह्माण्डदाहकृत् । (विषयश्च)
अयोध्याजनसङ्गीतो रामैकानुचरः सुधीः ॥ १९॥
रामाज्ञापालको रामो रामभद्रः पुनीतपात् ।
अक्षरात्मा भुवनकृद् विष्णुतुल्यः फणाधरः ॥ २०॥
प्रतापी द्विसहस्राक्षो ज्वलद्रूपो विभाकरः ।
दिव्यो दाशरथिर्बालो बालानां प्रीतिवर्द्धनः ॥ २१॥
वाणप्रहरणो योद्धा युद्धकर्मविशारदः ।
निषङ्गी कवची दृप्तो दृढवर्मा दृढव्रतः ॥ २२॥
दृढप्रतिज्ञः प्रणयी जागरूको दिवाप्रियः ।
तामसी तपनस्तापी गुडाकेशो धनुर्द्धरः ॥ २३॥
शिलाकोटिप्रहरणो नागपाशविमोचकः ।
त्रैलोक्यहिंसकर्त्ता च कामरूपः किशोरकः ॥ २४॥
कैवर्तकुलविस्तारः कृतप्रीतिः कृतार्थनः । (कुलनिस्तारः)
कौपीनधारी कुशलः श्रद्धावान् वेदवित्तमः ॥ २५॥
व्रजेश्वरोमहासख्यः कुञ्जालयमहासखः ।
भरतस्याग्रणीर्नेता सेवामुख्यो महामहः ॥ २६॥
मतिमान् प्रीतिमान् दक्षो लक्ष्मणो लक्ष्मणान्वितः ।
हनुमत्प्रियमित्रश्च सुमित्रासुखवर्द्धनः ॥ २७॥
रामरूपो राममुखो रामश्यामो रमाप्रियः ।
रमारमणसङ्केती लक्ष्मीवाँल्लक्ष्मणाभिधः ॥ २८॥
जानकीवल्लभो वर्यः सहायः शरणप्रदः ।
वनवासप्रकथनो दक्षिणापथवीतभीः ॥ २९॥
विनीतो विनयी विष्णुवैष्णवो वीतभीः पुमान् ।
पुराणपुरुषो जैत्रो महापुरुषलक्ष्मणः ॥ ३०॥ (लक्षणः)
महाकारुणिको वर्मी राक्षसौघविनाशनः ।
आर्तिहा ब्रह्मचर्यस्थः परपीडानिवर्त्तनः ॥ ३१॥
पराशयज्ञः सुतपाः सुवीर्यः सुभगाकृतिः ।
वन्यभूषणनिर्माता सीतासन्तोषवर्द्धनः ॥ ३२॥
राधवेन्द्रो रामरतिर्गुप्त सर्वपराक्रमः । (रतिर्युक्त)
दुर्द्धर्षणो दुर्विषहः प्रणेता विधिवत्तमः ॥ ३३॥
त्रयीमयोऽग्निमयः त्रेतायुगविलासकृत् ।
दीर्घदंष्ट्रो महादंष्ट्रो विशालाक्षो विषोल्वणः ॥ ३४॥
सहस्रजिह्वाललनः सुधापानपरायणः ।
गोदासरित्तरङ्गार्च्यो नर्मदातीर्थपावनः ॥ ३५॥
श्रीरामचरणसेवी सीतारामसुखप्रदः ।
रामभ्राता रामसमो मार्त्तण्डकुलमण्डितः ॥ ३६॥
गुप्तगात्रो गिराचार्यो मौनव्रतधरः शुचिः ।
शौचाचारैकनिलयो विश्वगोप्ता विराड् वसुः ॥ ३७॥
क्रुद्धः सन्निहितो हन्ता रामार्चापरिपालकः ।
जनकप्रेमजामाता सर्वाधिकगुणाकृतिः ॥ ३८॥
सुग्रीवराज्यकाङ्क्षी च सुखरूपी सुखप्रदः ।
आकाशगामी शक्तीशोऽनन्तशक्तिप्रदेर्शनः ॥ ३९॥ (शक्तिष्टो)
द्रोणाद्रिमुक्तिदोऽचिन्त्यः सोपकारजनप्रियः ।
कृतोपकारः सुकृती सुसारः सारविग्रहः ॥ ४०॥
सुवंशो वंशहस्तश्च दण्डी चाजिनमेखली ।
कुण्डो कुन्तलभृत् काण्डः प्रकाण्डः पुरुषोत्तमः ॥ ४१॥
सुबाहुः सुमुखः स्वङ्गः सुनेत्रः सम्भ्रमो क्षमी ।
वीतभीर्वीतसङ्कल्पो रामप्रणयवारणः ॥ ४२॥
वद्धवर्मा महेश्वासो विरूढः सत्यवाक्तमः ।
समर्पणी विधेयात्मा विनेतात्मा क्रतुप्रियः ॥ ४३॥
अजिनी ब्रह्मपात्री च कमण्डलुकरो विधिः ।
नानाकल्पलताकल्पो नानाफलविभूषणः ॥ ४४॥
काकपक्षपरिक्षेपी चन्द्रवक्त्रः स्मिताननः ।
सुवर्णवेत्रहस्तश्च अजिह्मो जिह्मगापहः ॥ ४५॥
कल्पान्तवारिधिस्थानो बीजरूपो महाङ्कुरः ।
रेवतीरमणो दक्षो वाभ्रवी प्राणवल्लभः ॥ ४६॥
कामपालः सुगौराङ्गो हलभृत् परमोल्वणः ।
कृत्स्नदुःखप्रशमनो विरञ्जिप्रियदर्शनः ॥ ४७॥
दर्शनीयो महादर्शो जानकीपरिहासदः ।
जानकोनर्मसचिवो रामचारित्रवर्द्धनः ॥ ४८॥
लक्ष्मीसहोदरोदारो दारुणः प्रभुरूर्जितः ।
ऊर्जस्वलो महाकायः कम्पनो दण्डकाश्रयः ॥ ४९॥
द्वीपिचर्मपरीधानो दुष्टकुञ्जरनाशनः ।
पुरग्राममहारण्यवटीद्रुमविहारवान् ॥ ५०॥
निशाचरो गुप्तचरो दुष्टराक्षसमारणः ।
रात्रिञ्जरकुलच्छेत्ता धर्ममार्गप्रवर्तकः ॥ ५१॥
शेषावतारो भगवान् छन्दोमूतिर्महोज्ज्वलः ।
अहृष्टो हृष्टवेदाङ्गो भाष्यकारः प्रभाषणः ॥ ५२॥
भाष्यो भाषणकर्ता च भाषणीयः सुभाषणः ।
शब्दशास्त्रमयो देवः शब्दशास्त्रप्रवर्त्तकः ॥ ५३॥
शब्दशास्त्रार्थवादी च शब्दज्ञः शब्दसागरः ।
शब्दपारायणज्ञानः शब्दपारायणप्रियः ॥ ५४॥
प्रातिशाख्यो प्रहरणो गुप्तवेदार्थसूचकः ।
दृप्तवित्तो दाशरथिः स्वाधीनः केलिसागरः ॥ ५५॥
गैरिकादिमहाधातुमण्डितश्चित्रविग्रहः ।
चित्रकूटालयस्थायी मायी विपुलविग्रहः ॥ ५६॥
जरातिगो जराहन्ता ऊर्ध्वरेता उदारधीः ।
मायूरमित्रो मायूरो मनोज्ञः प्रियदर्शनः ॥ ५७॥
मथुरापुरनिर्माता कावेरीतटवासकृत् ।
कृष्णातीराश्रमस्थानो मुनिवेशो मुनीश्वरः ॥ ५८॥
मुनिगम्यो मुनीशानो भुवनत्रयभूषणेः ।
आत्मध्यानकरो ध्याता प्रत्यक्सन्ध्याविशारदः ॥ ५९॥
वानप्रस्थाश्रमासेव्यः संहितेषु प्रतापधृक ।
उष्णीषवान् कञ्चुकी च कटिबन्धविशारदः ॥ ६०॥
मुष्टिकप्राणदहनो द्विविदप्राणशोषणः । (प्रानहननो)
उमापतिरुमानाथ उमासेवनतत्परः ॥ ६१॥
वानरव्रातमध्यस्थो जाम्बुवद्गणसस्तुतः ।
जाम्बुवद्भक्तसुखदो जाम्बुर्जाम्बुमतीसखः ॥ ६२॥
जाम्बुवद्भक्तिवश्यश्च जाम्बूनदपरिष्कृतः ।
कोटिकल्पस्मृतिव्यग्रो वरिष्ठो वरणीयभाः ॥ ६३॥
श्रीरामचरणोत्सङ्गमध्यलालितमस्तकः ।
सीताचरणसंस्पर्शविनीताध्वमहाश्रमः ॥ ६४॥
समुद्रद्वीपचारी च रामकैङ्कर्यसाधकः ।
केशप्रसाधनामर्षी महाव्रतपरायणः ॥ ६५॥
रजस्वलोऽतिमलिनोऽवधूतो धूतपातकः ।
पूतनामा पवित्राङ्गो गङ्गाजलसुपावनः ॥ ६६॥
हयशीर्षमहामन्त्रविपश्चिन्मन्त्रिकोत्तमः ।
विषज्वरनिहन्ता च कालकृत्याविनाशनः ॥ ६७॥
मदोद्धतो महायानो कालिन्दीपातभेदनः ।
कालिन्दीभयदाता च खट्वाङ्गी मुखरोऽनलः ॥ ६८॥
तालाङ्कः कर्मविख्यातिर्धरित्रीभरधारकः ।
मणिमान् कृतिमान् दीप्तो बद्धकक्षो महातनुः ॥ ६९॥
उत्तुङ्गो गिरिसंस्थानो राममाहात्म्यवर्द्धनः ।
कीर्तिमान् श्रुतिकीर्तिश्च लङ्काविजयमन्त्रदः ॥ ७०॥
लङ्काधिनाथविषहो विभीषणगतिप्रदः ।
मन्दोदरीकृताश्चर्यो राक्षसीशतघातकः ॥ ७१॥
कदलीवननिर्माता दक्षिणापथपावनः ।
कृतप्रतिज्ञो बलवान् सुश्रीः सन्तोषसागरः ॥ ७२॥
कपर्दी रुद्रदुर्दर्शो विरूपवदनाकृतिः ।
रणोद्धुरो रणप्रश्नी रणघण्टावलम्बनः ॥ ७३॥
क्षुद्रघण्टानादकटिः कठिनाङ्गो विकस्वरः ।
वज्रसारः सारधरः शार्ङ्गी वरुणसंस्तुतः ॥ ७४॥
समुद्रलङ्घनोद्योगी रामनामानुभाववित् ।
धर्मजुष्टो घृणिस्पृष्टो वर्मी वर्मभराकुलः ॥ ७५॥
धर्मयाजो धर्मदक्षो धर्मपाठविधानवित् ।
रत्नवस्त्रो रत्नधौत्रो रत्नकौपीनधारकः ॥ ७६॥
लक्ष्मणो रामसर्वस्वं रामप्रणयविह्वलः ।
सबलोऽपि सुदामापि सुसखा मधुमङ्गलः ॥ ७७॥
रामरासविनोदज्ञो रामरासविधानवित् ।
रामरासकृतोत्साहो रामराससहायान् ॥ ७८॥
वसन्तोत्सवनिर्माता शरत्कालविधायकः ।
रामकेलीभरानन्दी दूरोत्सारितकण्टकः ॥ ७९॥
इतीदं तव पुत्रस्य द्वितीयस्य महात्मनः ।
यः पठेन्नामसाहस्रं स याति परमं पदम् ॥ ८०॥
पीडायां वापि सङ्ग्रामे महाभय उपस्थिते ।
यः पठेन्नामसाहस्रं लक्ष्मणस्य महौ मेधय ।
स सद्यः शुभमाप्नोति लक्ष्मणस्य प्रसादतः ॥ ८१॥
सर्वान् दुर्गान् तरत्याशु लक्ष्मणेत्येकनामतः ।
द्वितीयनामोज्वारेण देवं वशयति ध्रुवम् ॥ ८२॥
पठित्वा नामसाहस्रं शतावृत्या समाहितः ।
प्रतिनामाहुतिं दत्वा कुमारान् भोजयेद्दश ॥ ८३॥
सर्वान् कामानवाप्नोति रामानुजकृपावशात् ।
लक्ष्मणेति त्रिवर्गस्य महिमा केन वर्ण्यते ॥ ८४॥
यच्छ्रुत्वा जानकीजानेर्हदि मोदो विवर्द्धते ।
यथा रामस्तथा लक्ष्मीर्यथा श्रीर्लक्ष्मणस्तथा ॥ ८५॥ (लक्ष्म्या यथा)
रामद्वयोर्न भेदोऽस्ति रामलक्ष्मणयोः क्वचित् ।
एष ते तनयः साक्षाद्वामेण सह सङ्गतः ॥ ८६॥
हरिष्यति भुवो भारं स्थाने स्थाने वने वने ।
द्रष्टव्यो निधिरेवासौ महाकीर्तिप्रतापयोः ॥ ८७॥
रामेण सहितः क्रीडां बह्वीं विस्तारयिष्यति । (बाह्वीं)
रामस्य कृत्वा साहाय्यं प्रणयं चार्चयिष्यति ॥ ८८॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे
लक्ष्मणसहस्रनामकथनं नाम पञ्चदशोऽध्यायः ॥ १५॥
८८/५८९
०१६. बाल्यवर्णनं नाम षोडशोऽध्यायः ।
वसिष्ठ उवाच ।
अथास्य ते तृतीयस्य कुमारस्याग्निवर्चसः ।
शृणु नामानि भूमीश पावनानि युगे युगे ॥ १॥
भरणो भरणात्मा च भूभारहरणोत्कटः ।
अयोध्यापुरभर्ता च भरणीयो भरावहः ॥ २॥
प्रद्युम्नो मन्मथोऽनङ्गो वीरकर्मा निराकुलः ।
पुष्पधन्वा त्रिलोकीजिच्छम्बरारिर्मनोभवः ॥ ३॥
परप्रतापनो वंशः सर्वाश्चर्यनिकेतनः ।
मीनकेतुर्महामारः कामिनीजनरोषणः ॥ ४॥
पोषणस्तोषणः क्रोशी द्वारकापुरपालकः ।
रामविश्लेषसहनो रामविश्लेषकातरः ॥ ५॥
कन्दर्पो दर्पहा दर्पो दर्पणो दर्पनाशनः ।
अयोध्याजनसंस्नेहो रामविश्लेषवारकः ॥ ६॥
श्रीराम गमनाकाङ्क्षी प्रजादुर्भिक्षपोषकः ।
प्रजादुःखहरो वीरो धार्मिकः प्रतिपालकः ॥ ७॥
वाभ्रवीप्राणदयितो माण्डवीप्राणवल्लभः ।
रामतुल्यो रामबलो रामवत्प्रियसाधकः ॥ ८॥
कैकेयीनेत्रसुखदो महासाम्राज्यभाजनः ।
रुक्मिणीनेत्रसुखदो रुक्मिणीप्रीतिवर्द्धनः ॥ ९॥
त्यक्तराज्यो रामगतिर्विष्णुर्भरतरूपधृक् ।
अथोच्यन्ते चतुर्थस्य नामानि तनयस्य ते ॥ १०॥
शत्रुघ्नः शत्रुहन्ता च मथुरापुरपालकः ।
श्रीमान् मधुवनानन्दी मधुजिज्जयवर्द्धनः ॥ ११॥
चापहस्तः कुशलधीरनिरुद्धोऽप्युषापतिः ।
श्रुतकीर्तिप्रियाकान्तः कामिनीजनवल्लभः ॥ १२॥
चित्र लेखाकृतोत्साह उषावरणकामुकः ।
परसद्मप्रवेशी च परपत्तनदाहकृत् ॥ १३॥
परदारप्रभोगी च वाणासुरविरोधकृत् ।
वाणजिद् वाणदहनो धर्ममूर्तिः सनातनः ॥ १४॥
एतान्यन्यानि च तथा नामानि तनयस्य ते ।
चत्वार एते सदृशा नाम्ना कीर्त्या च मेधया ॥ १५॥
अहमेतद्विजानामि भवान् ज्ञास्यसि कालतः ।
एते रविकुलोत्तंसा रघुवंशविभूषणाः ॥ १६॥
धर्मसंस्थापनार्थायावतरन्ति युगे युगे ।
एषां प्रभावं ब्रह्मापि न जानाति कुतोऽपरे ॥ १७॥
रामस्यैवाखिला देहास्तत्तत्कार्यविधित्सया ।
अवतीर्णस्य पूर्णस्य पूर्णब्रह्मस्वरूपिणः ॥ १८॥
रामऽचन्द्रस्य सर्वेऽपि अवताराः सनातनाः ।
एवं नामविधिं कृत्वा तूष्णीम्भूते महामुनौ ॥ १९॥
राजा दशरथः प्रादाद् द्विजेभ्यः सुमहद्धनम् ।
रामनाममहाकर्मण्यमराः सकला अपि ॥ २०॥
शृङ्गारितस्त्रीसहिताः समाजग्मुर्मुदा युताः ।
तेभ्यो दशरथः प्रादादलङ्काराननेकधा ॥ २१॥
ते प्रोणिता वहुवसनान्नभूषणैः
कृताशिषो दशरथभूपसूनुषु ।
यथागतं प्रतिययुरात्मनो गृहान्
मनोरथैर्बहुपरिपूरितान्तराः ॥ २२॥
ते जातनामान उदाररोचिषो
वर्द्धिष्णवस्तुल्यवयोविभाविताः ।
धनुर्द्धरा बालककेलिकारिणो
बभुर्यथा कुञ्जरराजशावकाः ॥ २३॥
दिने दिने पूर्णकलस्तु रामः
प्रभावभृद् दशरथनेत्रनन्दनः ।
व्यरोचत त्रिभुवनशोकनाशनः
शनैः शनैः क्षितितलरिङ्ङ्गणादिभिः ॥ २४॥
कौशल्या रहसि तमिन्दुशोभिवक्रं
क्रीडन्तं क्षितितलरिङ्गणादिरीत्या ।
मायूरीः स्वशिरसि चन्द्रिका वहन्तं
सम्प्रेक्ष्य प्रसभमवाप दृष्टिसौख्यम् ॥ २५॥
राजापि प्रणयवशीकृतान्तरोऽभूद्
रामस्य स्मितसुभगं मुखं विलोक्य ।
रिङ्गन्तं शिशुकमजातचूडकृत्तं
नो शेकुः स्वमुप विलोक्य संविभर्तुम् ॥ २६॥
सुन्दर्यो नरनगनागदेवकन्या
दृग्दोषं शमयितुमात्तराजिकास्ताः ।
चुम्बन्त्यो रहसि मुखं रघूद्वहस्य
श्लिष्यन्त्यो नवघनसुन्दरं वपुश्च ॥ २७॥
भूयस्योऽन्तः पुरमुषिताश्चिराय नार्यो
रामेन्द्रं प्रणयवशाद्विलोकयन्त्यः ।
आत्मानं सपदि न सस्मरुः स्वरूपं
सौन्दर्यामृतरससारमापिबन्त्यः ॥ २८॥
कौशल्या कैकेयी चैव सुमित्रा च हरेर्मुखम् ।
वीक्ष्य तृप्तिं न चैवाप विधुं कुमुदिनी यथा ॥ २९॥
सोऽव्यक्तकलया वाण्या बन्धूनां नाम सङ्गिरन् ।
विततान मुदं भूरि राज्ञो दशरथस्य च ॥ ३०॥
बालोऽपि रामचन्द्रोऽभूत् स्वानां मोदाय पुष्टिवान् ।
भ्रातृभिर्वयसा तुल्यैर्भूयसीं कान्तिमावहन् ॥ ३१॥
कमनीयं किशोरस्य श्यामलं कोमलं वपुः ।
विलोक्य मुदमाजग्मुस्त्रैलोक्यस्थानवासिनः ॥ ३२॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे बाल्यवर्णनं
नाम षोडशोऽध्यायः ॥ १६॥
३२/६२१
०१७. पूतनावधो नाम सप्तदशोऽध्यायः ।
ब्रह्मोवाच ।
एतस्मिन्नेव काले तु देवर्षिर्नारदो मुनिः ।
रावणालयमभ्येत्य शशंसामरगोपितम् ॥ १॥
देवगुप्तं परं तत्त्वं रहस्यं नारदो मुनिः ।
शशंसाभ्येत्य दैत्याय दशवक्त्राय साध्वसम् ॥ २॥
नारद उवाच ।
लङ्केश विदितं तेऽस्ति जातस्तव निषूदनः ।
देवानां प्रार्थनेनैव जायमानो युगे पुरा ॥ ३॥
पुरा हिरण्यकशिपुस्त्वं येन विनिपातितः ।
हिरण्याक्षस्तव भ्राता स जातः कुम्भकर्णकः ॥ ४॥
स इदानीमपि तथा रामस्तव शिरोहरः ।
क्वचिज्जातोऽस्ति धरणौ त्रिदशैः प्रार्थितो भृशम् ॥ ५॥
तत्प्रतीकारमतुलमधुनैव विचिन्तय ।
नोचेद्रिपौ गते वृद्धिं पश्चात्समनुतप्स्यसि ॥ ६॥
एवमुक्त्वा तु देवर्षौ नारदे निर्गते गृहात् ।
चकम्पे वीरवर्योऽपि राक्षसेन्द्रो महाबलः ॥ ७॥
अहो मम बलं देवैर्मर्शितुं नैव शक्यते ।
स्वयं बलविहीनास्ते बलवन्तं गवेषिणः ॥ ८॥
सोऽहं शिवस्य चरणे स्वशिरांसि धृत्वा
तत्प्रीतिलब्धबलवीर्य महाविभूतिः ।
देवान् नयामि सहसा त्रिदिवादधोऽद्य
विस्त्रंसयन् स्वपदतो वितथप्रभावान् ॥ ९॥
धर्मं च हन्मि शिवपूजनतोऽतिरिक्तं
सोऽपि स्वमात्रकृत एव सुखाय मेऽस्तु ।
नोचेच्छिवो यदरिषु प्रणयं विदध्यात्
तेन क्वचिन्मम भवेद्विभवस्य पातः ॥ १०॥
विष्णुस्तु धर्मसदनो मम किं करिष्य
त्यज्ञात एव निगमागमधर्मभेत्तुः ।
ये वैष्णवास्त्रिजगति द्विष एव ते मे
तेषामहं शिवनिषेवणतोऽस्मि जेता ॥ ११॥
दाम्भिका मोघकर्माणो वृथालापनपण्डिताः ।
वैष्णवास्तु मया क्षेप्यास्त्रयीधर्मवहिर्मुखाः ॥ १२॥
ब्रह्मलोकाद् बहिः कार्यो ब्रह्मा चेन्द्रः स्वलोकतः ।
एवमन्येऽपि सूर्याद्या निराकार्या मयाधुना ॥ १३॥
तेषां स्थानानि दासेभ्यो दास्यामि स्वाधिकारतः ।
ते तत्र विचरिष्यन्ति राक्षसा मे महाबलाः ॥ १४॥
यत्रामी संस्थिता यद्वन्मन्दिरे ग्रामसूकराः ।
मदाज्ञापालनपरान् करिष्यामि भृशं सुरान् ॥ १५॥
न मे भुजबलं सोढुं विष्णुः सम्प्रभविष्यति ।
इतिकृत्वा मतिं क्रूरां पौलस्त्यः कालचोदितः ॥ १६॥
चकार भगवद्द्वेषं तदुपाश्रयपीडनः ।
देवाश्च विद्रुतास्तेन प्राप्ता दशरथं नृपम् ॥ १५॥
गुप्तभावेन तिष्ठन्ति प्रमोदवनमध्यगाः ।
केचित्तमेव शरणं राक्षसेन्द्रमुपाययुः ॥ १८॥
परे गिरिदरीष्वेव निलीय क्वचिदाश्रिताः ।
एवं श्रुत्वा महाकष्टं रावणाल्लोकरावणात् ॥ १९॥
राजा दशरथोऽप्यासीत् पुत्ररक्षापरायणः ।
रावणेन विसृष्टाश्च राक्षसा ब्रह्मराक्षसाः ॥ २०॥
डाकिन्यः पूतनाद्याश्च कूष्माण्डकुणपास्तथा ।
इतस्ततो घातयन्तो विचेरुर्धरणीतले ॥ २१॥
राजापि भयसन्त्रस्तः पुत्रप्रणयकातरः ।
धात्रीगृहे कुमाराणां सन्निवेशं चकार सः ॥ २२॥
कौशल्यां च सुमित्रां च कैकेयीं च स्ववेश्मतः ।
सरय्वा अपरे पारे गोपराजस्य वेश्मनि ।
सन्निवेश्य द्विजातिभ्यो बालस्वस्त्ययनं व्यधात् ॥ २३॥
ते बालकास्तत्र गवेन्द्रधाम
न्यलङ्कृता हेममयैर्विभूषणैः ।
विचेरुरानन्दितबन्धुलोचनाः
स्वरूपसौन्दर्यलसत्प्रतीकाः ॥ २४॥
कदाचिदेका खलु राक्षसी छलाद्
विधाय रूपं किल लोकवञ्चकम् ।
साक्षादिव श्रीरगमन्निहन्तुं
यत्रास्ति रामः खलु तत्र वेश्मनि ॥ २५॥
स गोपवध्वा पयसा प्रपायितः
शंशायितो मृदुशयनेऽति बालकः ।
तूर्णं तयागत्य जनैरदृष्टया
गृहीत एव स्तनदानवाञ्छया ॥ २६॥
तस्याः स्तनोत्थं विषहं विषं हरि
र्गृहणन् प्राणैः साकमह्नाय देवः ।
प्राणान् पपौ येन तदा तथा व्यसुः
प्रकाशयामास निजं कलेवरम् ॥ २७॥
गव्यूतिपञ्चकपदं युगयोजनान्त
र्विक्षिप्तमध्यमिनयोजन वज्ज्रहस्तम् ।
सञ्चूर्णयन् गिरिनगालयगोव्रजौघान्
दीर्घारवेण निपपात सुघोररूपम् ॥ २८॥
तस्याः पतन्त्याः श्वसितानलो मुखा
न्नियन् सुघोरेण रवेण निर्ययौ ।
वपुश्च सञ्चूर्णितगोव्रजाङ्गणं
पपात लोकैस्तददृष्टपूर्वम् ॥ २९॥
रवं तमाकर्ण्य जना दधाविरे
खेलन्तमस्या उरसि व्यपश्यन् ।
रामं नवेन्दीवरदामकोमलं
बालं भयावेगविवर्जितं तदा ॥ ३०॥
सहसादाय कौशल्या माङ्गल्या गोपसुन्दरी ।
सविकम्पा परिष्वज्य प्राप्तप्राणमिवाग्रहीत् ॥ ३१॥
अथाभ्यधावद्दशरथभूपतिर्जवात्
स्वमन्दिराद् भयमाकर्ण्यावरोधे ।
रामं समादाय करेण वक्षसि
जघ्नौ शिरः किमिदमिति व्यशोचयत् ॥ ३२॥
या राक्षसी शैलदरीविलोचना
शुष्कान्धु नाभिर्द्रुमचरणाङ्गुलीगणा ।
विदीर्णवक्रातिभयं चकार
कथं शिशुर्वक्षसि नानया धृतः ॥ ३३॥
राजोवाच ।
अहो इयं बहुभयदायिविग्रहा
क्व वा अयं क्व च खलु मामकः शिशुः ।
दिष्ट्या विमुक्तो विधिनैव मोचितः
प्राणो यथा दीनदीनस्य दीनः ॥ ३४॥
ततः स ब्राह्मणैः साकमकरोत् स्वस्तिवाचनम् ।
देवान् सम्पूज्य विधिवद्युत्वाग्नौ स्वाशिषोऽवदन् ॥ ३५॥
यन्मे व्रतं च दत्तं च यन्मे देवाः कृतार्चनाः ।
यन्मे प्रसादिता विप्रास्तेनायं जीवताच्छिशुः ॥ ३६॥
यन्मे भाग्यं तथायुश्च यन्मे पुण्यं सनातनम् ।
यन्मे तमः परं किञ्चित्तेनायं जीवि (व?)ताच्छिशुः ॥ ३७॥
यन्मे शुभाशिषः प्रादात् प्राजापत्यो महामुनिः ।
याज्ञवल्क्यश्च भगवाँस्तेनासौ जीवि (व?)ताच्छिशुः ॥ ३८॥
चिरं जीवतु मे बालो बन्धुभिर्भ्रातृभिः सह ।
देवतानां प्रसादेन मुनीनां च विशेषतः ॥ ३९॥
माङ्गल्याद्या महागोप्यः कौशल्याद्याश्च मातरः ।
पितुर्हस्तात् समादाय प्रायुञ्जन् सत्यमाशिषः ॥ ४०॥
गोविन्दः पातु ते शीर्षं दृशौ पातु चतुर्भुजः ।
कर्णौ दामोदरः पातु नासिके पुरुषोत्तमः ॥ ४१॥
ओष्ठौ च पातु गोविन्दश्चिबुके देवकीसुतः ।
करौ च पातु वैकुण्ठो वक्षः पातु गदाग्रजः ॥ ४२॥
कुक्षि पातु सदा विष्णुर्नाभिं पातु सदा हरिः ।
पादौ सहस्त्रपात् पातु पातु पादाङ्गुलीर्विभुः ॥ ४३॥
श्रीशः पादतलं पातु सर्वतः पातु कंसहा ।
इति रामकुमारस्य प्रयुञ्जानाः शुभाशिषः ॥
मुहुः सम्भावयामासुर्गोपा गोप्यश्च मातरः ॥ ४४॥
अहो इयं क्रूरमतिर्निजैनसा
मृता विधात्रैव परापकारिणी ।
अस्मद्भगैरेव चिरं रघुप्रियो
रामः सदा मोदमानः स्वलीके ॥ ४५॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पूतनावधो
नाम सप्तदशोऽध्यायः ॥ १७॥
४५/६६६
०१८. रामबालचरित्रवर्णनं नामाष्टादशोऽध्यायः ।
ब्रह्मोवाच ।
अपरेद्युश्च माङ्गल्या यापयित्वा स्तनोद्भवम् ।
निधाय दन्तखट्वायां राममस्वापयच्छिशुम् ॥ १॥
तत्र कश्चिन्महाघोरो विकटाख्यो महासुरः ।
इयाय खट्वामाविश्य स्थितो रामजयाशया ॥ २॥
तं प्रभुः सहसा ज्ञात्वा कामरूपं महासुरम् ।
चूर्णयामास स्वाङ्गस्य भारेण भगवान् प्रभुः ॥ ३॥
सञ्चूर्णिते रामशरीरभारै
र्व्व्यभज्यतासौ खलु खट्वाङ्गसङ्घैः ।
स आरवो व्याप्य दिशो नभश्च
प्रभूतवांस्तत्र यथा ययुर्जनाः ॥ ४॥
खट्वाङ्गसङ्गं (ङ्घं ?)प्रविलोक्य चूर्णितं
जनाः परं विस्मयमाययुर्हृदि ।
तत्राभवन् साक्षिणः केऽपि बाला
अनेन खट्वेयमहो विचूर्णिता ॥ ५॥
तद्बालभाषितं मत्वा नैव श्रद्दधिरे जनाः ।
इत्येवं विकटो नाम चूर्णितः स महासुरः ।
रामेण बालरूपेण रिङ्गता गोकुलाङ्ङ्गणे ॥ ६॥
अथान्येद्युरुपायातो वात्यारूपो महासुरः ।
भूतलं स्वस्तलं चैव कुर्वन् तिमिरसङ्कुलम् ॥ ७॥
प्रचण्डवेगारवचूर्णितान्त
स्तृणोच्चयं भूरि समुत्क्षिपन्नितः ।
अतीव वात्यामयकामविग्रहः
कठोररावः प्रसभं समाययौ ॥ ८॥
सुदुःसहापूरितशर्कराभरो
विलोपिताशेषजनेक्षणक्रियः ।
दुरन्तपांशुप्रकरप्रवर्षणो
गवेन्द्रधामाकुलमातनोत्तराम् ॥ ९॥
तस्मिन् क्षणे तु माङ्गल्या कौशल्या चाङ्कसंस्थितम् ।
रामं कृतमहाभारं न्यवेशयदिलातलम् ॥ १०॥
तं दानवो बहुतर वेगवत्तया
रामं समादाय नभः समास्थितः ।
तावत् प्रसूर्बालमपश्यती स्थले
चकार हा क्रन्दमलब्धजीविता ॥ ११॥
रामोऽपि नभसा यान्तं वात्यासुरमकारणम् ।
आत्मापहारिणं मत्वा दृढं दध्रे कृकाटिकाम् ॥ १२॥
स रामहस्ताग्रनिबद्धघाटा
निर्मुक्तजीवो भृशपीडयाहतः ।
तत्याज देहं विकटं महीतले
महाशिलापातविशेषचूर्णितम् ॥ १३॥
तस्मिन् रिपोरुरसि पपात राघवः
सञ्चूर्णयन्निजवपुषो भरेण तम् ।
आगत्य व्रजसुदृशो ग्रहीषुरेनं
भाग्येन द्युतलगतं व्युपागतं च ॥ १४॥
कौशल्यया भूरि सकम्पया मुहुः
स्वाङ्के समारोप्य भृशं स लालितः ।
माङ्गल्ययागत्य चिरं गृहीतः
शिरस्युपाघ्राय मुखेन चुम्बितः ॥ १५॥
एवं बहव उत्पाता आसन् गोपीन्द्रगोकुले ।
रावणस्याज्ञया नित्यं चरद्भिर्घोरराक्षसैः ॥ १६॥
ततस्ते मन्त्रणां चक्रुर्गोपालाः सुखितादयः ।
राज्ञो दशरथस्याग्रे निबद्धाञ्जलयोऽखिलाः ॥ १७॥
गोपा ऊचुः ।
राजन्नत्र महोत्पाता दृश्यन्ते प्रतिवासरम् ।
भाग्येन जीविता बालाः प्राणादप्यधिका अमी ॥ १८॥
सा राक्षसी मानुषघोरदर्शना
समागता बालकानां जिघांसया ।
दिष्ट्या मृता सा रविवंशजानां
पुण्यप्रभावेन महीयसैव ॥ १९॥
ततः परं सातिकठोरखट्वा
स्वयं व्यशीर्यत् पापरूपा परेषाम् ।
तस्यांशया नो नृप रामचन्द्रो
भाग्येन लब्धो व्रजवासिनां नः ॥ २०॥
ततः स वात्यासुर उज्जहार
रामं धरण्यां निहितं जनन्या ।
स एव यातो यमसादनं खलो
बालस्तावत् क्लेशभराद् विमुक्तः ॥ २१॥
एकदास्य पदस्पृष्टौ शाखिनौ गगनस्पृशौ ।
स्वयं निपतितौ भूम्यां किञ्चिद्दूरेऽयमत्यगात् ॥ २२॥
इत्येवमस्मद्भाग्येन त्वत्पूर्वसुकृतेन च ।
चिरं जीवति रामोऽसौ परं चिन्ताकुला वयम् ॥ २३॥
जानीमहेऽमी रमणा निजांश
विनिर्मितकोटिब्रह्माण्डनाथाः ।
तथापि भूपाल सुरक्षणीयाः
सर्वस्वभूता भवतो नो विशेषात् ॥ २४॥
पश्यन्त्य एतान् वनिता व्रजौकसां
जीवन्ति मीनाः सलिलान्तरे यथा ।
गायन्त्य एतान् मधुरस्वनेन
दिवानिशं बिभ्रति मानसे मुदम् ॥ २५॥
राजोवाच ।
जानीमहे महोत्पातान् तदत्रैव विधीयताम् ।
सरय्वाः पुरतः पारे विशालं कामिकावनम् ॥ २६॥
तत्र निश्चीयतां गोपा भवद्भिर्वसतिर्निजा ।
नीयतां गोधनान्यग्रे पश्चान्निर्गम्यतां जवात् ॥ २७॥
स्वान् स्वान् दारान् समादाय शकटैरनुडुद्युतैः ।
एवं बुद्ध्वा मतं राज्ञो गोपा गोप्यः सगोधनाः ॥ २८॥
गोकुलेन्द्रं पुरस्कृत्य प्रययुः कामिकावनम् ।
यत्र सन्दीपनं नाम वनानामुत्तमं वनम् ॥ २९॥
सौगन्धिको नाम गिरिर्महारत्नविभूषितः ।
यत्रासने महारम्याः कतिशो रत्नवापिकाः ॥ ३०॥
सरयूजलकल्लोलतलस्त्रोतविभाविताः ।
कदम्बकाननं यत्र सर्वर्तुकुसुमान्वितम् ॥ ३१॥
यत्र वृक्षाः सदानम्राः पक्वामृतफलान्विताः ।
तत्रावासं चकारोच्चै राजापि स्वयमादरात् ॥
धात्रीगृहे कुमाराणां वर्द्धतां सुखकाम्यया ॥ ३२॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामबालचरित्रवर्णनं
नाम अष्टादशोऽध्यायः ॥ १८॥
३२/६९८
०१९. विश्वरूपदर्शनं नाम एकोनविंशोऽध्यायः ।
ते तत्र नित्यं परिवर्द्धमानाः
स्वगात्रलक्ष्मीं पुपुषुः कुमाराः ।
सञ्जातदन्ताः स्मितवक्त्रचन्द्राः
श्रिया जनानां हृदयं हरन्तः ॥ १॥
धात्रीकराङ्गुलिभरेण वितिष्ठमाना
भूयो रणच्चरणनूपुरजातहर्षाः ।
मध्याङ्गकिङ्किणिकया कृतभूरिनृत्याः
स्वानां मुदं व्यधुरुदारगुणाभिरामाः ॥ २॥
गोपालबालनिवहेषु विराजमानाः
सद्रत्नदण्डभररम्यकटाश्चरन्तः ।
गोपाङ्गणेषु नवनीतकराढ्यहस्ताः
श्रीरामलक्ष्मणमुखाः शिशवो विरेजुः ॥ ३॥
रामः सलक्ष्मणस्तत्र विचरन् व्रजवीथिषु ।
गोपालबालकैः साकं चिक्रीडे बहुधा प्रभुः ॥ ४॥
क्वचिद् वत्सान् समादाय धावमानो व्रजाङ्गणे ।
क्वचिन्मयूरशिशुभिः परिवारितविग्रहः ॥ ५॥
क्वचिद्धंसैश्च कादम्बैः कारण्डवकुलैस्तथा ।
चटकैश्च कपोतैश्च चिक्रीडे गोकुले चरन् ॥ ६॥
स गोकुलवरस्त्रीणां हृदयानि प्रमोदयन् ।
बालकेलिं चकारोच्चैर्मोहयन् गोपकन्यकाः ॥ ७॥
कस्तूरीतिलकविराजिभालदेशो
मुक्तास्त्रङ्मणिगल चारुकण्ठहारः ।
नासाग्रे पृथुगजमौक्तिकं दधानो
बिभ्राणः करकमलेन मञ्जुवेणुम् ॥ ८॥
चूडालः करयुगहेमकङ्कणश्रीः
श्रीखण्डद्रवमकरीविरोचिगात्रः ।
गोपाली मनसि विवर्द्धयन् मनोजं
कुर्वाणो दधिनवनीतचौर्यलीलाम् ॥ ९॥
गृहे गृहे विशन् रामो विचरन् बालकैः सह ।
माङ्गल्यां चैव कौशल्यां समुपालम्भयज्जनैः ॥ १०॥
ता गोपकन्याः स्मरबाणविद्धा
रामेण विस्त्रंसयता मनांसि ।
समाययुः कान्तविलोकनार्थ
गृहानुपालम्भमिषेण लुब्धाः ॥ ११॥
गोप्य ऊचुः ।
हे माङ्गल्ये गवेन्द्रगेहिनि हे कौशल्ये दशरथमहिषि ।
तव तनया अनयाश्चत्वारस्तेषामेष सुधूर्तो रामः ॥ १२॥
कृत्वा बहु नवनीतस्तेयं भोजयति कपीन् शिशूंश्च शश्वत् ।
दृष्टः सपदि पलायति बालैः पुनरायाति च गालीं दत्ते ॥ १३॥
व्याकुलयति कुलवनिता शश्व त्मुखमवगुण्ठनपिहितं पश्यन् ।
आकर्षत्यधुनैव विलज्जो गोकुलकन्यातरुवसनानि ॥ १४॥
उक्तः किमपि पलायति दूरे साक्षात् काम इवातिजिघांसुः ।
खेदयति मुहुरति विपुलश्रोणीः कुर्वन् सन्ततमलमपराधम् ॥ १५॥
हसति च हासयते च शिशुभ्यः कुरुते विग्नाः गोकुलरामाः ।
किमपि च वक्तुं न पारयामः शिक्षय मातर्ननु निजबालम् ॥ १६॥
एष स लक्ष्मणमपि शिक्षयति साधुमिमं स्वसमं च चिकीर्षुः ।
बहिरन्तश्च विजित्य समस्तं यथार्थनामा राजति रामः ॥ १७॥
स्फोटयति प्रसभं दधिभाण्डं विगुणीभवति निवारित एषः ।
एवमादि वचनानि वदन्त्यः कान्तविलोकनपूरितकामाः ।
जग्मुरात्मसदनानि तरुण्य स्तमेव सततं भावयमानाः ॥ १८॥
कदाचिद् बालकैः साकं क्रीडन् रामो व्रजाङ्गणे ।
वर्जितोऽपि जनन्या ऽऽद कुपथ्यं बदरीफलम् ॥ १९॥
बालैर्निवेदिता माता तर्जयामास तं शिशुम् ।
स तर्जितो जनन्या च प्रहसंस्तामुवाच ह ॥ २०॥
राम उवाच ।
मातर्नाहं जघासाद्य कुपथ्यं बदरीफलम् ।
नोचेदुद्घाट्य वदनं मदीयं प्रविलोकय ॥ २१॥
ब्रह्मोवाच ।
एवमुक्त्वा व्यात्तमुखस्तु रामः
प्रदर्शयामास मुखे समस्तम् ।
सजङ्गमं स्थावरमेतदुच्चै
र्यद्दृश्यजातं वरिवर्ति लोके ॥ २२॥
अद्रयः सागरा नद्यो द्वीपाः ग्रामाः पुराणि च ।
नरा देवाश्च गन्धर्वा वनानि भुवनानि च ॥ २३॥
सर्वं राममुखेऽपश्यन्माता माङ्गल्यया सह ।
अदृष्टमश्रुतं चैव सर्वाश्चर्यमयं जगत् ॥ २४॥
कौशल्योवाच ।
किमेष जातो मतिविभ्रमो मे
स्वप्नोऽथवा देववरस्य माया ।
किं वाद्य किञ्चित् कुतुकं प्रदर्शितं
रामेण वोचे स यथा नो वसिष्ठः ॥ २५॥
इत्थं मुहुर्भ्रान्तमतिः प्रसूस्त
मपार्यमाणा वदने विलोकितुम् ।
न्यमीलयन्नेत्रयुगं निजं सा
पुनः समुन्मील्य मुखं ददर्श ॥ २६॥
सा रामचन्द्रस्य मुखेन्दुमन्द
हासावलोकेन पुनः समोहा ।
पुत्रेति मत्वा समपाययत् स्तनं
स्तनन्धयं राममानन्दरूपम् ॥ २७॥
एवं स आद्यः पुरुषः पुराणः
स्वमायया बालभावं प्रपद्य ।
अरञ्जयद् गोकुलयोषितस्ता
यथा तदात्मान इमा बभूवुः ॥ २८॥
तन्मग्नमनसो नित्यं तदालापनतत्पराः ।
तद्गीतगानमुदिता बभूवुस्तन्मयान्तराः ॥ २९॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे विश्वरूपदर्शनं
नाम एकोनविंशोऽध्यायः ॥ १९॥
२९/७२७
०२०. सुनीथमोक्षणं नाम विंशोऽध्यायः ।
एकदा गोपराजस्य पत्नी माङ्गल्यकाभिधा ।
नवनीतप्रियस्यास्य स्वपुत्रस्य प्रियार्थिनी ॥
दधिनिर्मन्थने काले प्रसक्ता शुशुभेतराम् ॥ १॥
पट्टाम्बरं कटिविलग्नमिदं दधाना
हस्ताम्बुजद्वयगृहीतसुमन्थनेत्रा ।
आन्दोलनादिरसना गुणकिङ्किणीका
भूयो रणत्कनककङ्कणशोभमाना ॥ २॥
धम्मिल्लमोचनचलत्वगलत्प्रसून
निर्मन्थनश्रमजतोयकणावकीर्णम् ।
सम्बिभ्रती वदनमिन्दुमिवामृतोत्थं
माङ्गल्यका मणिघटे दधि निर्ममन्थ ॥ ३॥
तस्याः स्तन्यं कामयानो रामो मन्थानमग्रहीत् ।
तमङ्के स्थापयित्वा सा ततः स्तन्यमपाययत् ॥ ४॥
निरीक्ष्यती तद्वदनेन्दुमादरा
द्द्दृष्ट्वा तु वात्सल्यरसानुविद्धा ।
मुहुः परिष्वज्य च चुम्बितानना
गोपी परानन्दपदं समभ्यगात् ॥ ५॥
विलोक्य पय उत्सेकं कीलया कृष्णवर्त्मनः ।
पिबन्तमेव तं त्यक्त्वा प्रययौ रक्षितुं पयः ॥ ६॥
तावत्सुसञ्जातरुषो जनन्या
बभञ्ज दध्नो दृषदा स भाजनम् ।
गृहान्तरे चाहततक्रभाजनो
जगाम शिक्योपरि पातितुं दधि ॥ ७॥
भूमौ घटं निधायाधस्तदुपर्यर्पिताङ्घ्रिणा ।
कृत्वा सूक्ष्मं तु विवरं शिक्यभाण्डस्थितं दधि ॥ ८॥
पपे तत्तेन स्तेनेन शेषं बालैश्च वानरैः ।
तस्मिन् स्थाने समागत्य माङ्गल्या दधिभाजनम् ॥ ९॥
रामेण स्फोटितं वीक्ष्य न तमोक्ष्य च बालकम् ।
गृहान्तरमगात्तूर्णं तत्रापि न विलोकितः ॥ १०॥
ततो गृहान्तरं गत्वा दृष्ट्वा (ष्टः)तादृश एव सः ।
नवनीतकरो यातः पलाय्य सदनान्तरम् ॥ ११॥
नितान्तमनुमृग्यती दधिकणाङ्किते तत्पदे
निरस्य लकुटीं गताऽस्य भयमीक्ष्य माङ्गल्यका ।
तया स सदनान्तरे सपदि वीक्षितः संरुदन्
मृजन्नुभयपाणिना लुलितकज्जले लोचने ॥ १२॥
तस्यापराधान् विविधान् विजानती
बद्धुं समारब्धवती तमीश्वरम् ।
तत्पाणियुग्मं स्वकरे गृहीत्वा
नेत्रेण यावत् प्रकरोति बन्धम् ॥
तावत्तदासीच्चतुरङ्गुलोनकं
ततोऽन्यदादाय बबन्ध नो ममौ ॥ १३॥
अन्यदन्यदुपादाय सूत्रं बद्धवती सुतम् ।
तत्तन्न्यूनं समभवच्चतुरङ्गुलतोऽधिकम् ॥ १४॥
ततो गृहस्थान्यखिलानि नेत्रा
ण्यानीय खिन्नां जननीं विलोक्य ।
स्वेदावकीर्णां पृथुजघनां भरार्ता
मेकेनैव स्वमबन्धयद्गुणेन ॥ १५॥
सुवर्णनेत्रसूत्रेण स बद्ध्वा करयोस्तथा ।
विबद्धः स्वाङ्गणस्थस्य स्तम्भतः कल्पशाखिनः ॥ १६॥
रामो जनन्यां यातायां कर्षयामास नेत्रकम् ।
तत्कृष्टं तेन वृक्षेण साकमेव करेऽवहत् ॥ १७॥
वृक्ष उन्मूलने जाते डोरकाकर्षणक्षणे ।
स्वयं स बद्ध एवास पतितेऽपि महीरुहे ॥ १८॥
तस्मिन्निपतमाने तु तरौ शब्दो महानभूत् ।
तत एको महाकायः पुरुषः पद्मलोचनः ॥ १९॥
सुन्दरः सुमुखः स्वच्छो ददृशे देववद्द्युतिः ।
स साष्टाङ्गं प्रणम्यादौ रामं राजीवलोचनम् ॥ २०॥
तुष्टाव हसितो भूत्वा मुक्तः स्थावरभावतः ।
पुरुष उवाच ।
नमो रामाय रामाय गोविन्दाय नमोनमः ॥ २१॥
नमः सत्त्वाय शान्ताय नमः कारुणिकाय ते ।
नमः श्रीरामचन्द्राय दशाकृतिविधायिने ॥ २२॥
नमो गोपालवेषाय नमो गोपीविलासिने ।
नमोऽनुग्रहरूपाय नमोऽनुग्रहकारिणे ॥ २३॥
नमो रामावतरिणे नमो भक्तिविधायिने ।
नमस्ते फलरूपाय नमस्ते साधनात्मने ॥ २४॥
सत्त्वाव्यवहितं रूपं दधते ते नमोनमः ।
सात्त्विकी मुक्तिमत्येत्य परभक्तिप्रदायिने ॥ २५॥
शान्ताय शान्तातीताय गुणलीलाकराय च ।
चिदानन्दस्वरूपाय तस्मै रामाय ते नमः ॥ २६॥
मेघश्यामाय रामाय पीतकौशेयवाससे ।
बालरूपाय पद्मायाः कन्यायै तन्नमोनमः ॥ २७॥
नमः शुक्लाय रक्ताय पीताय सितिवर्चसे ।
युगलीलाविनोदाय श्रीरामाय नमोममः ॥ २८॥
कलात्मने पूर्णकलाय राघव
अंशात्मनेऽशांशकलाश्रयाय ।
नमो नमस्ते पुरुषोत्तमाय
रामाय रामाय च राघवाय ॥ २९॥
नमस्ते रूपसम्पत्त्या त्रैलोक्यमदनाय च ।
हैयङ्गवीनचौराय रसभोक्त्रे रसात्मने ॥ ३०॥
नमो रसाय रस्याय नित्यलीलामयाय च ।
अथेदं दर्शितं रूपं त्वयानुग्रहकारिणा ॥ ३१॥
अद्य मे सफलं ज्ञानं विशेषादर्पितं त्वयि ।
नाहं किञ्चिद्विजानामि स्वात्मानं परमेव वा ॥ ३२॥
त्वामेकमेव शरणं प्रपद्ये भक्तिभावतः ।
इदं ते कोमलं राम सुन्दरं चरणद्वयम् ॥ ३३॥
त्वद्भक्तिसंसिद्धिकरं मस्तके मे निधीयताम् ।
इति स्तुत्वा गोपबालैः परिवीतं रघूद्वहम् ॥ ३४॥
परिक्रम्य त्रिरानम्य कृतकार्यो दिवं ययौ ।
भुशुण्ड उवाच ।
ब्रह्मन् को नाम पुरुषः समदृश्यत वृक्षतः ॥ ३५॥
कथं वा स्थावरो जातो यातः कुत्र च तादृशः ।
एतन्मे वद साश्चर्यं चरित्रं श्रीरमापतेः ॥ ३६॥
ब्रह्मोवाच ।
विरजायाः परे पारे सुनीथो नाम वै द्विजः ।
ब्रह्मदर्शी सदाचारो न तु भक्तिपरायणः ॥ ३७॥
तत्रस्थैरुपदिष्टोऽपि भक्तिमार्गं न मन्यते ।
आत्ममानी स्तम्भगतिर्मुक्तमानी मुनीश्वरः ॥ ३८॥
ज्ञानेऽस्य योग्यतां दृष्ट्वा नारदो ब्रह्मदर्शनः ।
भक्तिं प्रोवाच सपुनर्ज्ञानमेवाभ्यमन्यत ॥ ३९॥
का भक्तिर्भजनीयः क एकं ब्रह्मैव केवलम् ।
तत्सत्यमपरं तुच्छं कस्य भक्तिं करिष्यसि ॥ ४०॥
ज्ञानेन ज्ञातुमन्विच्छ स्वात्मानममृतात्मकम् ।
प्रमेयं सर्वदेवानां कस्तत्र हरिरीश्वरः ॥ ४१॥
इत्यादिमोहवचनैर्दूषयन् स मुनेर्मतिम् ।
तेनैव मुनिना शप्तो व्रजे जातो महोरुहः ॥ ४२॥
रामपादस्पर्शमात्राद् द्विजः सञ्जातभक्तिकः ।
प्राग्ज्ञानं समनुप्राप्य भक्तराजो भवत्तराम् ॥ ४३॥
तस्माद्रामं परित्यज्य येऽन्यानपि भजन्ति ते ।
विहाय सरसः स्रोतः कूपं कुर्वन्ति बालिशाः ॥ ४४॥
तस्मादेको रामचन्द्रोऽत्र सेव्यः
सर्वैर्लोकैः सर्वभावेन नित्यम् ।
सर्वस्येशः सर्वदेवैकभाव्यः
सर्वाकारः सर्वसर्वश्च सर्वः ॥ ४५॥
रामो रामो रामरामोऽभिरामो
रामो रामो रामरामश्च रामः ।
रामो रम्यो रामचन्द्रो रमेशः
इत्थं चोक्त्वा मुच्यते चैव बन्धात् ॥ ४६॥
यो राममूर्तिं भजते न मानवो
रामेति वर्णौ कुरुते न कर्णौ ।
स नावमासाद्य महानदीजले
निमज्जनं वाञ्छति मूढमानसः ॥ ४७॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे सुनीथमोक्षणं
नाम विंशोऽध्यायः ॥ २०॥
४७/७७४
Encoded and proofread by Vishal Pandey