भुशुण्डिरामायणम् पूर्वखण्ड ०३१-०४०

भुशुण्डिरामायणम् पूर्वखण्ड ०३१-०४०

०३१. रामरासो नाम एकत्रिंशोऽध्यायः ।

रामो हि वीक्ष्य शरदागमफुल्लमल्ली वल्लीवनावृतमहीरुह शोभिकुञ्जाः । ता यामिनीः समदकामिजनावकीर्णा रन्तुं चिदेकरमणो हि मनश्चकार ॥ १॥ स्वां योगशक्तिमवलम्ब्य कृतप्रयत्न स्तत्तत्पदार्थविभवं सफलं चिकीर्षुः । सच्चित्सुखानुभवरूप रसात्मकोऽपि चिल्लोकवासिसुखदोऽनुचकार लीलाः ॥ २॥ पूर्णस्तदा परिदृढोऽभ्युदगादुडूनां नाथः स तन्मनस इत्यवदंश्च वेदाः । प्राचीदिशो मुखविलिप्तसकुङ्कुमश्री दीर्घाः शुचोऽपि विमृजन् भुवि वर्षणीनाम् ॥ ३॥ दृष्ट्वा प्रभुः कुमुदबन्धुमखण्डबिम्बं लक्ष्मीमुखाकृतिधरं नवकुङ्कुमाक्तम् । भूयः प्रमोदवनमस्य कलानुरक्तं रामो जगौ कलपदं सुदृशां मनोज्ञम् ॥ ४॥ आकर्ण्य तन्मुरलिकानुरवं मनोऽभूत् प्रोत्साहवर्द्धनकरं व्रजवामनेत्राः । श्रीरामचन्द्रकरमुष्टिनिबद्धचित्ता दोयुः प्रमोदवनमस्ति स यत्र कामी ॥ ५॥ कामोद्धता जवविलोलकबर्युदार केयूरहारमणिकुण्डलमास्यभूषाः नद्यो यथा बलविदारितदीर्घशैला स्ता लोकवेदपथलङ्घनपूरिताशाः ॥ ६॥ काश्चिद् दुहन्त्य उदिताः परिमुक्तदोहाः काश्चित् पचन्त्य इनतोऽनवतीर्य पाकम् । काश्चित् पतिप्रियसुतान् परिवेषयन्त्यः काश्चिच्छिशूनथ मुदा परिपालयन्त्यः ॥ ७॥ शुश्रूषयन्त्य इतरा पतिनामभाजोऽ श्नन्त्यश्च काश्चन जवेन विहाय तत्तत् । काश्चित्तनौ घुसृणलेपनमाचरन्त्यः काश्चिन्मृजन्त्य इतरा दृशमञ्जयन्त्यः ॥ ८॥ व्यत्यस्तक्लृप्तवसनाभरणाश्च काश्चिद् रामान्तिकं ययुरनङ्गशरौघविद्धाः । ता वार्यमाणवपुषः पतिभिः सुहृद्भि र्मित्रैः सहोदरजनैः खलु बन्धुभिश्च ॥ ९॥ श्रीरामवेणुनिनदापहृतान्तरास्ताः प्रेमैकमोहिहृदया नितरां निवृत्ताः । काश्चिद् गृहान्तरगता अनवाप्तयाना रामं निदध्युरुरुभावनिमीलिताक्षाः ॥ १०॥ भूयः सुदुःसहवियोगजतापतप्ता ध्यानावक्लृप्तपरिरम्भसुखाब्धिमग्नाः । साक्षात् तमेव परमात्मसुखानुभूतिं जारेतिभावनजुषोऽपि निवृत्तबन्धाः ॥ ११॥ हित्वा गुणव्यतिकरात्मकमर्त्यदेहं प्रापुः प्रमेयबलतो यतिनामलभ्यम् । ताः कामिनीर्निशि वने विजने समीप मभ्यागताः स्मरशरार्तहृदोऽपि वीक्ष्यः ॥ १२॥ ईशः पराशयविदप्यमलेन वाचां वृन्देन मोहमतुलं जनयन्नुवाच ॥ श्रीराम उवाच । सुस्वागतं व इह दारशिरोमणीनां मत्तः किमीप्सितमिति ब्रुवतानुरक्ताः ॥ १३॥ कश्चिद्व्रजेषु पशुपालनिकेतनेषु वर्वर्त्ति वार्त्तमभितो सदुपाश्रयेषु । तद्व्रूत यद्विसमये यदिहाभ्युपेता मत्सन्निधौ कुलवधूजनशङ्कनीये ॥ १४॥ सौन्दर्यवांश्च तरुणश्च सुविग्रहोऽहं किं वः प्रभूतवनविश्वसनक्रियार्हः । एषा निशा भयकरा भयदातिसङ्ख्य सत्त्वाङ्किता शशिकरैर्विशदीकृतात्मा ॥ १५॥ गोष्ठं प्रति व्रजत नेह च वर्तितव्यं स्त्रीभिः परिस्फुरदुरोजभरालसाभिः । युष्माकमाप्तसुहृदाः पितृमातृपुत्र भ्रातृप्रियप्रमुखबन्धुगणा विमृग्याः ॥ १६॥ अप्राप्य वश्च कुलिता भवितार एव तन्मा कुरुध्वमियतोमतिवृत्तिमुच्चैः । दृष्टं प्रमोदवनमृत्वधिराजजुष्टं पूर्णं निशाकरकरप्रकरावकीर्णम् ॥ १७॥ नित्योत्तरङ्गसरयूसलिलानिलौघ व्यालोलकुञ्जतरुपल्लवराजिशोभि । तस्माद् व्रजं व्रजत मा चिरमत्र साध्व्यः शुश्रूषत प्रियतमान् बहुमानपूर्णम् ॥ १८॥ क्रन्दन्ति वत्सनिवहाः शिशवश्च वस्तान् स्तन्यान्निदध्वमनुदुह्यत धैनुकानि । मत्स्नेहपाशविनिबद्धहृदो भवत्यः प्राप्तास्तदेतदुपपन्नतरं समन्तात् ॥ १९॥ प्रीयन्त एवमपि केऽपि जना विशेषा येषामहं स्वजनबन्धुधनादिभूमा । यद्भर्त्तृसेवनमकैतवतः स्वधर्मः स्त्रीणामिति प्रसभमाह च वैदिकीर्गीः ॥ २०॥ तत्किं प्रबोध्यमितराननुवृत्ति साध्यं युष्मासु साहजिकधर्मधिया सतीषु । शीलोर्ज्जितोऽपि भगलेशविवर्जितोऽपि वृद्धोऽपि जातजडिमोऽपि सदामयोऽपि ॥ २१॥ श्रीनिर्गतोऽपि पतिरेव परायणं स्यात् स्त्रीणामिति प्रकथनं भवतीषु किं स्यात् । स्वर्गापवर्गकुशलप्रतिकूलभूतं पूर्वप्रभूतयशसोऽपि विलोपकं च ॥ २२॥ दुःसाध्यमस्थिरमतीव भयावहं च निन्द्यं च जारसुरतं कुलकामिनीनाम् । भावो मयि श्रवणकीर्तनचिन्तनाद्यै रन्यत्र दर्शनमपि प्रकटं भवेन्नः ॥ २३॥ किं सन्निकर्षमितरे भुवने लभेयुः पूर्वार्जितैः सुकृतकोटिभिरभ्युपेताः । तद्यूयमक्षिभिरिदं मम रूपमुच्चै र्दृष्ट्वार्पितप्रणयपर्वतभारखिन्नाः ॥ २४॥ मोहात् प्रयात मदनुस्मरणेन तृप्ता स्तत्रैव वः सुफलमेष्यति गेहधर्मः । इत्यप्रियं निजमनोरथविघ्नभूत माकर्ण्य भूपतिकुमारवचोऽप्रमेयम् ॥ २५॥ खिन्नप्रभावमनसोऽतिवियोगतप्ता श्चिन्तामवापुरुपजात महार्तिमोहाः । वक्त्राण्यवाञ्चि बहुदुःखभरानुविद्ध श्वासानुशुष्यदधराणि विधाय बध्वः ॥ २६॥ अङ्गुष्ठसाग्रचरणेन भुवं लिखन्त्यो वाष्पैः सकज्जलकणैः कुचलेपमार्गाः । तूष्णीं बभूवुरथ तन्नयने विमृज्य भूयिष्ठरोचनभरोपहते मृगाक्ष्यः ॥ २७॥ रामं तदर्थविनिवर्त्तितलोकवेदाः प्रोचुः सगद्गदगिरः प्रसभं प्रवीणाः । गोप्य ऊचुः । नैवं प्रियो वदति कश्चन सुन्दरेन्दो त्वं यद्ब्रवीषि वचनं त्वभिलाषशून्यम् ॥ २८॥ जानीमहे ननु कयापि सपत्नभावा दस्मद्विषद्धृदयया परिशिक्षितोऽसि । क्रूरं वचः कथयता भवता हरिण्यो व्याधोत्तमेन च यथा किममूर्न विद्धाः ॥ २९॥ किं कुर्महे वयमनन्यगतिं प्रपन्ना स्तत्त्वं न चार्हसि नृशंसतयेति वक्तुम् । श्रीरामचन्द्र चरणाम्बुजमूलमाप्तान् भक्तान् भजस्यविरतं कृपया समेतः ॥ ३०॥ त्वं नस्तितिक्षसि तदेतदतीव नार्ह देवोत्तमस्य भवतः पुरुषोत्तमस्य । प्रेयांस्त्वमेव जगतां निजबन्धुरूपः स्वात्मा परायणमतः प्रणयं विदध्मः ॥ ३१॥ किं पत्यपत्यसुतबन्धुसुहृद्भिरन्यै स्त्वय्यात्मनि प्रणयिनि प्रियतास्पदैस्तैः । किं देहगेहविभवैः परमार्त्तिभूतै स्त्त्वां ये विना निरयशोकभरं जुषन्ति ॥ ३२॥ त्वं चेत् समग्रमभवः सुखवारिराशेः सर्वस्वमेव यदिदं नखतः शिखाग्रम् । पूर्वं जहार हृदयं हरिणेक्षणानां हासावलोकनसुधारसलेशदानैः ॥ ३३॥ श्रीपूर्णचन्द्ररचनावचनैरिदानीं यन्नो निवारयसि तत्तव नैव युक्तम् । बिम्बाधराश्रयसुधारससेचनेन नो जीवयस्यतनुतापभरेण तृप्ताः ॥ ४३॥ अस्मान् निजाङ्घ्रिसरसीरुहमध्ययाना भूयोऽप्यनन्यगतिकाः कतिचिन्मृगाक्षीः । नो चेद्वयं विरहपावकमध्यभूरि ज्वालावलीवलितविग्रहभस्मभूताः ॥ ३५॥ ध्यानेन ते चरणयोः प्रतिविष्टचित्ता भूयास्म योगिन इवात्मनि संविलीनाः । सीतापते यदि भवन्तमृतेऽन्यसङ्गं स्वप्नेऽपि वाञ्छति मनोजवशं मनो नः ॥ ३६॥ तर्हि त्वदङ्घ्रितलमब्धिसुतासमेतं सद्यः स्पृहाम निजसत्त्वविशोधनाय । यत्ते प्रमोदवननाथ वृतं तुलस्या योगीन्द्रमानसविभूषितराजहंसम् ॥ ३७॥ तन्नस्त्रिलोकशरणं चरणारविन्दं तापत्रयार्त्तिहरणार्थमुपार्थयामः । तस्माद्वयं जनकजारमण त्वयाद्य कार्या अनन्यगतयस्तु निजानुचर्यः । त्याज्या न कर्हिचिदनङ्गखलावसन्ना स्त्वादृक्कथं न शरणं शरणागतानाम् ॥ ३८॥ एतत्तवास्यमलकभ्रमरालिजुष्टं मध्यस्फुरन्मकरकुण्डलगण्डशोभम् । बिम्बाधरं हसितवल्गु विलोकयन्त्यः कृष्टाःस्म कामकरमुष्टिनिविष्टचित्ताः ॥ ३९॥ सीताकठोरकुचकुम्भविलिप्तभूयः काश्मीरकल्करुचिरञ्जनमञ्जु वक्षः । भूयो भुजौ च भुजगाधिपभोगभाजौ बिभ्राण एव हृदयं मदयस्यमन्दम् ॥ ४०॥ आकर्ण्य ते भुवनभूषण वेणुनादं नित्यावरुद्धमकरध्वजमूलमन्त्रम् । का स्त्री विहाय कठिनानि कुलव्रतानि दासीभविष्णुहृदया न चलेत् त्रिलोक्याम् ॥ ४१॥ गावो मृगाश्च विहगाश्च महीरुहाश्च वल्लीवनानि च निजैर्नयनैर्निरीक्ष्य । स्पृष्ट्वा च तावकवपुर्भुवनाद्वितीयं त्वं हर्षोत्करेण विसरत्पुलका बभूवुः ॥ ४२॥ त्वं सर्वतस्त्रिभुवनार्त्तिसमूहहारी जातोऽसि सम्प्रति महापुरुषाङ्कजुष्टः । तन्नो निजैकशरणाः करुणां विहाय विक्रीय मन्मथकरे किमु निर्वृतोऽसि ॥ ४३॥ इत्याकलय्य करुणानि वचांसि तासां योगेश्वरेश्वरकिरीटनिघृष्टपादः । रामः प्रहृष्य सकलाः व्रजवामनेत्राः स्वात्माश्रयोऽपि निभृतं रमयाञ्चकार ॥ ४४॥ ताभिर्युतः स भगवान् कमनीयमूर्त्तिः पारेपरार्द्धशतपञ्चशरावतारी । रेजे परस्परितकान्तिविशेषजुष्टो मध्ये तमाल इव काञ्चनवल्लरीणाम् ॥ ४५॥ शरत्समयचन्द्रमसं तदंशु व्याप्तान्तरं कुमुदकाननमध्यमस्थम् । तां कौमुदीं च स जगौ ललनाजनस्तु श्रीरामनाम विविधस्वरयुक्तमेकम् ॥ ४६॥ गोपीजनैः स्वरभृतैरुपगीयमान उद्गायमान उदितस्वरभृत्स्वयं च । गोपाङ्गनाशतकयूथपतिः स्रजा च श्रीवैजयन्त्यभिधया परिशोभमानः ॥ ४७॥ श्रीमत्प्रमोदवनमण्डलयोग्यलक्ष्मी कान्तो व्यरोचत चिरं विचरन् समन्तात् ॥ ४८॥ ज्योत्स्नामृतप्रविशदं पुलिनं सरय्वा आविश्य गोकुलनिकेतवराङ्गनाभिः । अक्षुब्धधीररमणप्रवराभिकः स निःशेषकोकजकलाकुशलो रमेशः ॥ ४९॥ उत्सङ्गसङ्गपरिरम्भणचुम्बनास्य हासावलोकननिघर्षणमर्शनाद्यैः । नर्मप्रहाससविलासविकर्षणाभिः संस्तभ्य वीर्यमबला रमयाञ्चकार ॥ ५०॥ क्वचित् कुञ्ज शय्याशतमवकरोद्भोगकृतये क्वचिद् भूमौ विश्वाधिकरमणमासैककलयन् । क्वचित् कुञ्जावासाङ्गणलसितकौशल्यकलितो मनोजस्योत्साहं यदि रुचददौ राघववरः ॥ ५१॥ एवं तास्तेन लोकोत्तरमदनचमत्कारभूम्ना सुखेन रामेण क्रीड्यमाना व्रजहरिणदृशो भूरिलीलामनोज्ञाः । अन्योन्यं लब्धमानाः कलितरतिकला दर्शयन्त्यः स्वकीयं प्रावीण्यं भूरि चक्रुः किमपि रघुपतौ कामुके दर्पभावम् ॥ ५२॥ काचिन्माने रघुपतिं पातयामास पादयोः । काचित्प्रणामयामासं मुखमध्यकृताञ्जलिम् ॥ ५३॥ काचित्संस्कारयामास दासीवन्निजविग्रहम् । काचिदुद्वर्तयामास लेपयामास काचन ॥ ५४॥ काचित्प्रसादयामास केशान् कङ्कतिकाकरा । काचिच्च विततां वेणीं ग्रन्थयामास राघवम् ॥ ५५॥ काचिच्च गुम्फयामास कटिभूषणमालिकाम् । काचिन्नियोजयामास प्रसूनावचये प्रियम् ॥ ५६॥ काचिद्भूषणसन्दोहं देहेष्वर्पयितुं हरिम् । काचिच्च कथयामास भां नयस्व वनाद्वनम् ॥ ५७॥ सर्वासां वचनं चक्रे जानकीव रघूद्वहः । ताश्च सर्वा ववृतिरे जानकीवत् प्रियोत्तमे ॥ ५८॥ अन्योन्यं सुदृढः प्रेमा ववृधे प्रतिवासरम् । ततस्ता मेनिरे दृप्ताः स्वात्मानमधिकं प्रियाः ॥ ५९॥ कदाचिद्राम एकान्ते सीताया रमणेच्छया । तासां सञ्जातदर्पाणां मध्ये चान्तरधीयत ॥ ६०॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामरासो नाम एकत्रिंशोऽध्यायः ॥ ३१॥ ६०/१३४९

०३२. रामरासो नाम त्रयंस्त्रिंशोऽध्यायः ।

अर्नाहते रसिकनायकशीर्षरत्ने रामे रमारमणमात्ररसाभिरामे । रामाः प्रभूतविरहार्त्तिभरे निमग्नाः स्वाङ्गानि वोढुमशकन्नहि तास्तदानीम् ॥ १॥ अन्योन्यमीक्षणपराः श्वसितानिलौघ चिन्तान्तरस्थविरहानलकीलदग्धाः । नो किञ्चनाभिलपितुं स्मरवाणविद्धाः शक्या बभूवुरपमृत्युभयात्त्रसन्त्यः ॥ २॥ रामस्य मन्मथकलारसिकस्य तास्ता लीलाः स्मरन्त्य उरुजातवियोगतापाः । आभीरिकाः सपदि तन्मयतामवापु र्येन प्रियोऽहमिति चेतसि मेनिरेऽमूः ॥ ३॥ याश्चावलोकहसितेक्षणभाषणादि ष्वैकात्म्यमेत्य रघुवंशविभूषणेन । उन्मत्तवत् प्रतिदिनं वनिता विचेरुः प्रेमोदयेन विपिनाद्विपिनं विशन्त्यः ॥ ४॥ क्वचिद्धसन्त्यो गायन्त्यो धावन्त्यः क्वापि संहताः । क्वचिदाकाशमालिङ्ग्य भवन्त्यः प्रेमविह्वलाः ॥ ५॥ क्वचिदुच्चैः क्रीडमानाः अन्योन्याबद्धबाहवः । केचित्परस्परोन्मन्दैर्विशन्त्यः कुञ्जमन्दिरम् ॥ ६॥ इत्येवं सुफलारम्भैर्भ्रमन्त्यो विरहातुराः । प्रमोदविपिनान्तःस्थान् प्रपच्छुस्ता वनस्पतीन् ॥ ७॥ भो अश्वत्थ महाबाहो वनस्पतिपते त्वया । क्वचिद् दृष्टो रघुपतिरस्माकं चित्ततस्करः ॥ ८॥ क्वचिद्वटतरो देव बहुपादविराजित । क्वचिद् दृष्टो न वा रामो हृत्वा नो हृदयं व्रजन् ॥ ९॥ भो भो अशोकविटपिन् बहुभद्रकारिन् किंस्विद्व्यलोकि भवता रसिकोत्तमः सः । यस्याङ्घ्रिपाणिमधुराधरकोमलानि जानाति सम्प्रति परं तव पल्लवानि ॥ १०॥ भो चम्पकद्रुम किमप्यथ पृच्छमान स्त्वं किं धुनोषि करपल्लवसङ्घमेव । पुष्पाणि ते रसिकराघवपुङ्गवस्य पीताम्बरेण सदृशानि विलोकयामः ॥ ११॥ भो नागकेशर महीरुहनागभूत पुन्नाग किन्नु युवयोर्योवदितो न वाभूत् । व्रीडा मनांसि खलु नः प्रणयेन रामो विक्रीतवान् मनसिजस्य खलस्य हस्ते ॥ १२॥ आम्रातक त्वमपि रक्तदलोऽसि नूनं मन्ये क्वचिद् रघुवरेण करे गृहीतः । कच्चित् परोपकरणेऽपि विचक्षणोऽसि यन्नाम ते कुरवकेति भुवि प्रसिद्धम् ॥ १३॥ योऽन्तः प्रमोदवनवासिनि सेवकानां कल्याणकारिणि तुलस्यमरेन्द्रवन्द्ये । अस्मान्निहत्य तव देवि पतिः स रामो यातः क्वचिन्न विदितो विपिनान्तरेऽस्मिन् ॥ १४॥ हे आलि मालति महासखि मल्लिकेऽस्म च्चित्तप्रसादनपरे नवजातिवल्लि । अस्मानिव प्रियतरो वत राघवेन्द्रो युष्मानपि व्यथितवान् विरहं प्रदाय ॥ १५॥ भो भो तमालविटपिन् बहुधासि दृष्टः किं पृच्छनीयमसकृद्भवते वतेदम् । यद्राघवेन्द्रजलदोत्तमसङ्गमेन जातोऽसि मेचकवपुः कपटैः प्रवृद्धः ॥ १६॥ पनसद्रुम कस्मात्त्वमस्थाने फलितोऽसि भोः । जानीमहे राघवेन्द्रसङ्गात् सञ्जातसम्भ्रमः ॥ १७॥ रसाल भवतो रम्या मञ्जरीः शिरसा दधत् । कौशल्यानन्दनः कान्तः क्व यातस्तद्वदस्व नः ॥ १८॥ पीलुप्रियालमधुकासननागरङ्ग श्रीरामपूगतरुतालकदम्बसालाः । कच्चिद्वनेऽत्र विचरन् जनकात्मजेशो दृष्टो न वा हृदयहारकतस्करो नः ॥ १९॥ धन्ये प्रमोदवनसन्ततशोभमाने हे नर्मदे सरयु हे सखि सूर्यकन्ये । कामोद्धतस्तव तटान्तनिरीक्षणोत्कः श्रीरामचन्द्ररसिकोऽत्र किमभ्युपेतः ॥ २०॥ मातः प्रमोदवनशोभिनिकुञ्जभूमे किन्नु त्वदीयसुकृतं वयमीरयामः । रोमाञ्चितासि नवशाद्वलकैतवेन रामाङ्गसङ्गसुखिता प्रणयोत्करेण ॥ २१॥ हे कृष्णसार ललना न भवादृशीना मस्मत्सखी समुचिता ननु वृत्तिरेषा । एकान्ततो यदसकृद्विपुलैः कटाक्षैः कान्तं प्रपश्यथ वधूजनवञ्चिशीलम् ॥ २२॥ सख्यो लता न भवतोषु कृतः स्वबुद्ध्या शाखाशतैर्विटपिभिः परिरम्भ एषः । उद्वीक्ष्य किन्नु विकसत्कुसुमाक्षिरन्ध्रैः कान्ताकुचग्रहपरं रसिकेन्द्ररत्नम् ॥ २३॥ जानीमहे बहुलसौरभसारिलिङ्गा देतास्युपायपदवीं खलु राघवेन्द्रे । तस्य प्रियाकुचविलिप्तसचन्द्रसार कालागुरुद्रवगुणैरिह वाति वायुः ॥ २४॥ एताः प्रमोदवनवल्लय एव धन्या या दूतिकाभिरलिनीभिरुपात्तमन्त्राः । श्रीराघवेन्द्रविलसत्तनुसङ्गिनीभि र्वाञ्छन्ति भोगमतुलं वयमेव यद्वत् ॥ २५॥ रे भूरुहाः कथयत क्व गतः स चौरः श्यामः सुतीक्ष्णनयनेषुधिपूर्णबाणः । प्राप्येत चेत्प्रणयरज्जुशतेन बद्ध्वा स्थाप्योऽधुना निजनिकेतन मध्य एव ॥ २६॥ एवं प्रियं विचिन्वन्त्यो गोप्यो विश्लेषभीरवः । अपश्यन् भूरिशः पत्युः पदानि विपिनान्तरे ॥ २७॥ ता रेखयोर्ध्वगामिन्या उच्चैर्वज्ज्राङ्कुशादिभिः । विज्ञाय वल्लभस्यैव प्रोचुर्वचनमादरात् ॥ २८॥ तस्यैव तस्करेन्द्रस्य पदान्येतानि कानने । शङ्खचक्राम्बुजाद्यङ्कैरङ्कितानि प्रपश्यत ॥ २९॥ दक्षिणस्य पदोऽङ्गुष्ठमूले चक्रं विराजते । अस्मादृशीनां नम्राणामङ्गोच्छेदन हेतवे ॥ ३०॥ मध्यमाङ्गुलिमूलेतु भाति कमललाञ्छनम् । अस्मच्चित्तद्विरेफाणां लोभनायातिशोभनम् ॥ ३१॥ पद्मस्याधो ध्वजं भाति सर्वानर्थजयध्वजम् । कनिष्ठामूलतो वज्रं भाति पापाद्रिभेदनम् ॥ ३२॥ पार्ष्णिमध्येऽङ्कुशो भक्तचित्तेभवशकारकः । भोगसम्पन्नयं धत्ते यवमङ्गुष्ठपर्वणि ॥ ३३॥ अथ वामपदाङ्गुष्ठमूलभक्तोन्मुखं दरम् । सर्वविद्याप्रकाशाय दधाति भगवानसौ ॥ ३४॥ पद्मादीन्यपि चिह्नानि दृश्यन्ते दक्षपादवत् । एतत्पदानुसारेण गवेष्यो रघुनन्दनः ॥ ३५॥ अत्रैव कानने क्वापि प्रियया सह वर्तते । इत्युक्त्वा गोपवद्ध्वस्तास्तत्पदानुसृतिं क्रमात् ॥ ३६॥ अन्वयुः सान्द्रविपिने समस्ता विरहातुराः । प्रियापदैः सुपृक्तानि तत्रैक्षन्त व्रजाङ्गनाः ॥ ३७॥ मध्य एवाविरभवत् कासौ धन्यतमा वधूः । अंसे विन्यस्य दोर्वल्लीं सह गच्छति यामुना ॥ ३८॥ इयं हि सहजानन्दकेलीनिर्वृतमानसा । अस्मान् हित्वा यदासक्तः क्रीडते व्रजवल्लभः ॥ ३९॥ सहजानन्दिनी नाम शक्तिरेषैव कामिनी । सा वल्लभमनाश्रान्तं रमयत्यनुरागिणी ॥ ४०॥ परस्परासक्तबाहुदण्डाभ्यां विधिपूर्वकम् । अत्र विक्रीडितं ताभ्यां भ्रमणाक्रीडनाभिधम् ॥ ४०॥ अत्र भूषासमारोपः प्रियायाः प्रेयसा कृतः । परस्परं सम्मुखस्थौ दृश्येते ललितैः पदैः ॥ ४२॥ अत्राभ्यां रचिता केलिः पुष्पावचयनाभिधा । विना पार्ष्णितलन्यासं पदान्येतानि पश्यत ॥ ४३॥ अत्र स्थित्वा कृतास्ताभ्यां विचित्राः कुसुमस्रजः । स्वं स्वं चातुर्यविभवं दर्शयद्भ्यां परस्परम् ॥ ४४॥ अत्र प्रियेण प्रेयस्याश्चक्षुषो रज्जनं कृतम् । स्पष्टं पङ्केरुहां पत्रं प्रोञ्छनैर्मलिनीकृतम् ॥ ४५॥ अत्र प्रियः स्वप्रियायै प्रादात्ताम्बूलवीटिकाम् । चूर्णं खदिरसारं च दृश्यतां पतितं भुवि ॥ ४६॥ अत्राभ्यां रचितं सौख्यं मन्मथोत्सवदायकम् । पद्मपत्रमयी शय्या व्यत्यस्ता दृश्यते स्त्रियः ॥ ४७॥ अत्र प्रियाभिरुच्यैव प्रेयस्या पुरुषायितम् । दृश्यतेऽन्तः प्रियवपुः परितः प्रेयसीपदे ॥ ४८॥ स्त्रस्तानि नवपुष्पाणि विग्रन्थिकबरान्तरात् । अहो हारलता भग्ना विकीर्णा मणयोऽमलाः ॥ ४९॥ तां कोमलाङ्घ्रिकमलामिह खिद्यमाना मंसे निधाय दयितामिह नीतवान् सः । नातः परं परिलसन्ति पदानि यस्याः स्वाधीनतागुणवशीकृतवल्लभायाः ॥ ५०॥ धन्याः परं युवतयो रघुनन्दनस्य भर्त्तुः पदाम्बुरुहसम्भवरेणवोऽमी । यां पद्मयोनिरघहन्यव ईश्वरश्च मूर्द्ध्ना दधाति कमला च नितान्तभक्ता ॥ ५१॥ यां कामुको रसितवानितरां विहाय भूयो वियोगभरकालदवाग्नितप्ताः । सात्मानमभ्यधिकमानममंस्त सम्यक् स्त्रीणां निजायनजुषां प्रमदेतरासाम् ॥ ५२॥ भूयोऽब्रवीच्च खलु सा प्रिय पारयामि नो गन्तुमध्वनि निकुञ्जविशीर्णपर्णे । आरोप्य सम्प्रति निजांसमितो नयेश्चे त्युक्तः प्रियश्च सहसा विदधौ तथैव ॥ ५३॥ ततोऽन्तरितवान् रामः सहजानन्दविग्रहः । तस्यै निजवियोगोत्थां वेदनामनुभावयन् ॥ ५४॥ ततस्तु ताः पद्मदृशः समस्ता यावद्रहस्यं दयितस्य मत्वा । नाग्रे प्रवृत्ताश्चलितुं साऽपि तावत् प्रियोत्तमाभिर्ददृशे प्रेयसीभिः ॥ ५५॥ प्रियस्य विश्लेषभरेण खिन्ना शून्यादिशश्चकितं वीक्ष्यमाणा । पुनः पुनः स्वल्पदुरात्मभावं दर्पं च सञ्चिन्त्य विलज्जमाना ॥ ५६॥ हा नाथ हे रमण सुन्दरवर्यधुर्य ! प्रेष्ठ प्रिय प्रियतम प्रणयामृताब्धे । दासीं विहाय ननु मां निविडे निकुञ्जे क्वासीति दीनवचनैरनुनाथमाना ॥ ५७॥ सा तान् व्रजाभीरवधूसमूहाना पृच्छमानान् स्वपतेरुदन्तम् । सर्वस्वहेतुं कथयाञ्चकार श्रीः स्वस्य मानं च तथावमानम् ॥ ५८॥ तयोक्तमाकर्ण्य मृगीदृशस्ता जग्मुः परं विस्मयमात्रहासाः । तया समेताश्च पुनस्तथैव वियोगभारव्यथिता बभूवुः ॥ ५९॥ उन्मत्तवत्तत्र वनाद्वनान्तरं गवेषयन्त्यो रघुनन्दनं प्रियम् । तद्ध्यानतस्तन्मयतामवाप्य तास्तस्यैव लीलां व्यदधुः परात्मनः ॥ ६०॥ कस्याश्चिद्राक्षसीयन्त्या रामायन्त्यपिबत्स्तनम् । खट्वायन्तीं परामन्या तोकायित्वा पदाहनत् ॥ ६१॥ दैत्यायन्ती परा काचित् कृत्वारामार्भभावनाम् । जहार जानुसम्मर्दैरिङ्गन्तीं नूपुरस्वनैः ॥ ६२॥ रामायन्ती बभूवान्या गोपायन्त्यश्च काश्चन । सर्पायन्तीं खगायन्ती जघान निजविक्रमैः ॥ ६३॥ वेणं क्वणन्तीमन्या तु काचिच्चानुजगौ स्वरैः । रामायन्त्याजुहावान्या नाम्नान्यां धेनुकायतीम् ॥ ६४॥ तत्रैका लक्ष्मणायन्ती भरतायन्ती तथा परा । शत्रुघ्नायन्त्यथो काचिद्रामेन्दुं परिववृरे ॥ ६५॥ अन्या माङ्गल्यकायन्ती गवेन्द्रायन्त्यथोऽपराः । रामायन्त्यभिशुशुभे व्रजे तं मातरौ यथा ॥ ६६॥ माभैसुरिन्द्रकोपेन त्राताहं ननु राघवः । वर्षर्तुः प्रलयासारा इत्युक्त्वा निदधेऽम्बरम् ॥ ६७॥ शुचौ पश्यत गोपाला दावाग्निं विश्वतोमुखम् । चक्षूंष्यपि दधध्वं चेत् क्षेममाप्तुमिहेच्छथ ॥ ६८॥ इत्युक्त्वा राममात्मानं मत्वा कोरकितानना । पपौ निमेषमात्रेण सर्वानाश्वास्य पावकम् ॥ ६९॥ काचिद् भुजङ्गमायन्त्याः कस्याश्चिन्मस्तकेऽनटत् । समुद्रं गच्छ दुष्टाहे भाषमाणा रुषारुणा ॥ ७०॥ काचिद्दाम्ना बबन्धान्यां द्रुमायन्त्याश्च मूलतः । सा च तां पातयामास स्तुवन्तं विविधैः स्तवैः ॥ ७१॥ एवं तन्मयतामेत्य तल्लीला व्यदधुः क्रमात् । गवेषयन्त्यो विपिनाद्विपिनान्तरमाययुः ॥ ७२॥ यावद्वनलताकुञ्जे चन्द्रज्योत्स्ना न दृश्यते ततोऽन्धकारगहनं वनं वीक्ष्यातिगह्वरम् । सर्वा निववृतुस्तस्मात्पृच्छ्यमाना लताद्रुमान् ॥ ७३॥ तमेव कान्तं मनसि स्मरन्त्य स्तमालपन्त्यश्च बहिः समक्षम् । तस्यैव चेष्टा विदधन्त्य उच्चै स्तदात्मिका नात्मगृहाणि सस्मरुः ॥ ७४॥ पुनर्निवृत्ताः पुलिने सरय्वा यत्र प्रियेणाभिरता पुराभूः । समेत्य सर्वाः स्वरमूर्च्छनाभि र्जगुर्यथा किन्नरवर्यवध्वः ॥ ७५॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामरासो नाम द्वात्रिंशोऽध्यायः ॥ ३२॥ ७५/१४२४

०३३. रामरासो नाम त्रयंस्त्रिंशोऽध्यायः ।

गोप्य ऊचुः जयति प्रिय जन्मभृता भवता सरयूतटभूमिरुदञ्चशुभा । त्वदुदारमुखेन्दुविलोकनजं परिदीव्यति यत्र मुदां प्रसरः ॥ १॥ अथ चेद्बहुलार्तिरिहास्ति पते भवदेकपरास्वबलासु भृशम् । रघुनन्दन सापि परं भवता परिहार्यतमा स्मितपूर्वदृशा ॥ २॥ अथ याध्वसहस्र वियोगभवा प्रिय नार्त्तिरसौ ह्रियते भवता । तदिहैष्यति सन्ततमुज्वलतः करुणारस एव कठोरतरम् ॥ ३॥ प्रलयाभ्रगणाद्दववह्निभरात् पवनप्रचयाद्विविधारिभयात् । परिरक्षितवानसि नः प्रणयिन् विरहार्तिमहाभयभोगकृतः ॥ ४॥ अपि पद्मभवादिभिरर्थित इत्युदयत्वमितोऽसि ककुत्स्थकुले । धरणीभरसंहरणाय तथा निजभक्तजनामितदुःखकृते ॥ ५॥ तदिदं स्वजनाभयदानदृढं सकलेप्सितपूरणकल्पतरुम् । निजपाणिमिमं पुरुषोत्तम नः शिरसि प्रणयेन निधेहितमाम् ॥ ६॥ अयि वीरवर व्रजवल्लभ हे रघुवंशविभूषण चारुमते । निजदास्यकरीर्भज सुन्दर नः प्रियदर्शनचारुमुखाम्बुरुहम् ॥ ७॥ भुवनत्रयसन्तततापहरं जनपापहरं कमलासदनम् । चरणाब्जयुगं कुरु वक्षसि नः शमय स्मरदुर्जयवाणरुजम् ॥ ८॥ तव दर्शनसङ्गमसंस्पृहिता सुमहार्त्तिकरा विरहादधुना । हृदि सम्मथिताः रघुनन्दन नः कृपयाधरसिन्धुसुधाभिद्रवैः ॥ ९॥ रुचिरस्मरण प्रिय सम्प्रति न स्तव दिव्यकथामृतमेव गतिः । विबुधेश न चेद्विरहाग्निभरो भसितोत्तरकं कलयेन्न किमु ॥ १०॥ रघुनाथ भवत्परिरम्भभुवः प्रमुदः स्मृतिमात्रमिता अधुना । व्यथयन्तितमां हृदयानि न नः प्रतिकूलतया खलु चित्रमिदम् ॥ ११॥ मृदुलेन पदाब्जयुगेन भवान् यदि नाथ निकुञ्जवनेष्वटसि । तदिहेहि कठोरतृणाङ्कुरकै र्भृशमर्द्द्यत एव मनः खलु नः ॥ १२॥ विलुलत् कुटिलालकजालवृतं भ्रमरीगणसेवितमब्जमिव । स्मृतिमेति यथा तव नाथ मुखं भवतीव तथा व्यथितं हृदयम् ॥ १३॥ कमलाकरसेवनभाजनकं तव चारु पदाब्जयुगं जयति । स्तनकोरकयोः कृतमात्रमथो खलु यत् स्मरदुःखहरं भवति ॥ १४॥ विरहज्वरसम्भवतापहरं विषमेषुभवव्यथनाशमनम् । अधरामृतसीधुरसं रुचिरं रघुदेव वितीर्य सुखं वितर ॥ १५॥ यदुदारमनर्घ्यभवद्वदनं प्रविलोक्य रसोढतमो निमिषः । अधुना तदनेकदिनान्तरितं स्तवगम्य धिगस्तु दृशौ सुदृशौ ॥ १६॥ पतिपुत्रसहोदरबन्धुसुखं स्वजनं परिहृत्य जवात् स्वमितः । अबलाः प्रबलात्मभुवा ग्रथिताः क उदार जहातु भवन्तमृते ॥ १७॥ तदनेकरहस्यकथावसरे परिरम्भरसाकुलमात्तमुरः । तव कान्त तमालसमप्रतिमं स्मरतीः किमु मूर्छयसे वत नः ॥ १८॥ मृदुलोपलवत् कठिमानमिमं कुत एव भवानसि शिक्षितवान् । यदिमाः स्वगतीरिह नाक्षिकला कलनादवसि व्रजवामदृशः ॥ १९॥ भवतो वपुरङ्गशिरीषमृदु स्पृहया कठिनेषु कुचेषु यथा । कलयाम तथा भयमेति मनः पुलकाङ्कुरकण्ठरुगञ्चतु मा ॥ २०॥ स भवान् विजने विपिने निशि नः प्रविधाय खलु स्मरहस्तगताः । अवधिं गतवानसि किं नितरा मितरां भजमान उदारमनाः ॥ २१॥ अथ धन्यतमा खलु सा रमणी रमणीनिवहादपकृष्य वने । विजनेऽत्र भवन्तमतिप्रणयं प्रिय नीतवती बहुसाहसिका ॥ २२॥ अयि धूर्त्तधुरन्धर धीरमते विलपन्तमिमं रमणीनिवहम् । नयनेन निभालयले न कथं कलयन्नपि सन्तमघे रमणम् ॥ २३॥ प्रणयेन पुरा खलु यामनयो विलपत्यति सापि सहैव चिरम् । प्रणयिन्यबलेयमितोप्यपरा प्रिय कास्ति भवत्सविधे रमणी ॥ २४॥ नहि तत्र भवान् विजनेऽस्ति परं स्वयमेव नरेन्द्रकुमारमणे । न खलु क्षणमप्यसि केलिकला रहितोऽखिलकोककलैकपटुः ॥ २५॥ अथ या भवदङ्गसुसङ्गकरी त्वितरैव विभाति रमा खलु सा । नहि नाथ तया रहितोऽस्ति भवान् नहि सा सहते विरहं क्वचन ॥ २६॥ वयमीश तथा तव सङ्गमने प्रिय विघ्नलवं कलयाम कदा । युगलं खलु तद्भवतोः सुचिरं व्यतिभातु विशेषविलासकरम् ॥ २७॥ तनुकान्तिरिव प्रथिता भवतः प्रियसङ्गम एव सदा वसतु । इत एव भवत्वनिशं भवते ह्यबलाजनदुःखभरो विदितः ॥ २८॥ अपि नोदय तं स्पृहणीयुगणे भवती परिवेत्तु दशां खलु नः । अथवा विदितेदृशदुःखदशा किमु वेत्स्यति नित्यविलासपरा ॥ २९॥ स्वजनेषु तथापि परां करुणां परिपालय लोकपतेर्महिषी । निजनित्यविलासयुतं दयितं परिदर्शय नो नयनोत्सवदम् ॥ ३०॥ जनकस्य जगत्प्रणयैकजुषः करुणारसकोमलितात्महृदः । तनया भवतीति मनांसि च नः खलु विश्वसितं भवति त्वधुना ॥ ३१॥ इह वां सुरतान्तधृतश्रमयो र्मनुवारिकणाञ्चितविग्रहयोः । सुखदायि पटुः परिरम्भकरः परिवाति मरुद्वहुभाग्यभृतः ॥ ३२॥ असकौ ननु सौरभसारभरः परिवाति मुहुर्मरुताकलितः । यदिहोदयते कलकल्पलता युतमल्पतरोरधिकः पटिमा ॥ ३३॥ अयि वामविधे व्रजवामदृशां कलयिष्यति भूरि कदा नु भवान् । सहजं सहजेन मनोत्सवदं युगलं खलु दम्पतिभावयुतम् ॥ ३४॥ रघुनन्दन दर्शनदानकृते मुनयेऽत्रिसुताय नमोऽस्तु च नः । पुनरेव नमोऽस्तु रघूद्वह ते वरदाय निजात्मवरोत्तम हे ॥ ३५॥ पुनरेव नमोऽस्तु वधूमणये निमिवंशमहोत्सवदायिदृशे । इतराभ्य इदं खलु दत्तवती प्रणयेन धनं स्वरहस्यमपि ॥ ३६॥ त्रिजगल्ललनौघशिखामणये पुनरेव नमोऽस्तु नमोस्तु च नः । सहजात्मसुखाकृतये सहजा सहजात्मचिदाकृतये हृतये ॥ ३७॥ सहजामहिषीरतिरात्मसुखा प्रमदा पुरुषां जगेदकजनिः । अथ चिल्लतिकापि च चिन्निधिरि त्यवगच्छ नवात्मकनाम मनः ॥ ३८॥ श्रीर्माया मदना सरस्वतिपरा तारात्रया पद्मजा त्रैलोक्येश्वरवृंहिताङ्कसदनस्था सच्चिदानन्दिनी । पञ्चात्मा निखिलप्रपञ्चरचनाचातुर्यगा तुर्यगा तुर्यातीतकला परावरतरा सीता सिता चासिता ॥ ३९॥ इतिबहुविक्लवातुरहृदो व्रजवामदृशः प्रसभतरं विलप्य करुणास्मरवाणरुजा । वत वत सम्भ्रमेण बहुवीक्षितशून्यदृशः सुभगतरस्वरेण रुरुदुर्विजने विपिने ॥ ४०॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामरासो नाम त्रयंस्त्रिंशोऽध्यायः ॥ ३३॥ ४०/१४६४

०३४. रामरासो नाम चतुस्त्रिंशोऽध्यायः ।

ब्रह्मोवाच । तत आविरभूद्रामस्तासां विरहकातरः । वामभागसमासक्तसीतालिङ्गितविग्रहः ॥ १॥ मधुराननसंशोभिकोटिचन्द्रोज्ज्वलस्मितः । तडित्कान्तिचमत्कारिपीताम्बरसमावृतः ॥ २॥ नवीनपुष्पग्रथितां पञ्चवर्णस्त्रजं दधत् अनेकरत्नसञ्जुष्टहेमचन्द्रावतंसकः ॥ ३॥ सम्भ्रान्तपद्महस्ताभिस्तडिदुज्ज्वलकान्तिभिः । सम्पन्ननिष्ककण्ठीभिः श्यामाभिः शुभदृष्टिभिः ॥ ४॥ रत्नाकल्पमनोज्ञाभिः कान्तपीयूषवृष्टिभिः । सहस्राधिकरामाभिः संसेवितशुभाननाम् ॥ ५॥ कल्याणकारिणीं दिव्यां दिव्यकेलिविभूषिताम् । निजवामांससंसक्तां सहजानन्दरूपिणीम् ॥ ६॥ वामभागे प्रियां रामो जुषमाणः सुलोचनः । कस्तूरीतिलकोपेतपूर्णभालस्थलप्रभः ॥ ७॥ प्रेमासवरसास्वादपूर्णमान हृदुन्मदः । वामाक्षिहृदयोल्लासकारिवीक्षणकारकः ॥ ८॥ महामारकतोद्योतिमयूराकृतिकुण्डलः । दिव्यचूडासमावद्धमल्लीमाल्यमनोहरः ॥ ९॥ रत्नकेयूरसुभगबाहुद्वयविराजितः । रत्नहारमनोहारिविशालसदुरस्थलः ॥ १०॥ रत्नकाञ्चीगुणाबद्ध कटिवस्त्रविभूषितः । निम्ननाभिहृदोदग्रवलित्रयविराजितः ॥ ११॥ वामपादसमाक्रान्तदक्षपादप्रियाकृतिः । त्रिभङ्गीललिताश्यामवामकामदविग्रहः ॥ १२॥ लसन्नूपुरमञ्जीरकिङ्किणीपादपङ्कजः । नासाग्रमिहितोत्तुङ्गनवमौक्तिकमञ्जुलः ॥ १३॥ ताम्बूलीदलसंस्निग्धरञ्जिताधरपल्लवः । पुरुषायितकामिन्या क्रीडोचितलसद्वपुः ॥ १४॥ अश्मश्रुचिबुकोन्नद्धतिलबिन्दुविराजितः । महिलाजनदृग्भङ्गपीयमानमुखासवः ॥ १५॥ भूयः षोडशवर्षेण वयोमाधुर्यमञ्जिमा । नित्यलीलाचमत्कारि श्रीविग्रहविराजितः ॥ १६॥ तं वीक्ष्यं गतिमात्मानं प्रणयोल्लासिलोचनाः । सर्वास्ताः सहसा तत्र समुत्तस्थुर्मृगीदृशः ॥ १७॥ देवतास्तत्त्वरूपिण्यो यथापूर्वमचेतनाः । चैतन्यमुपलभ्याथ प्रविष्टे तु परात्मनि ॥ १८॥ काचित् तदीयकरपङ्कजमञ्जुलस्थे कृत्वा सुखेन निदधाति निजे कपोले । काचिच्च सङ्गमयते नयनद्वयेन काचिच्च वक्षसि च नाभिहृदे च काचित् ॥ १९॥ काचिच्च तस्य भुजदण्डमहीन्द्रभोग श्रीखण्डवृक्षविटपप्रतिमं गृहीत्वा । अंसे दधाति च कापि च मूर्द्ध्नि कापि काचित् सहर्षमुपगृह्य जहाति पापम् ॥ २०॥ ताम्बूलचर्वितकमञ्जलिना च काचिद् गृह्णाति तन्निपतदर्द्धपथे निरुध्य । काचित् तदङ्घ्रिकमलं विरहज्वरेण सन्तापिनि स्तनयुगे निदधाति तन्वी ॥ २१॥ अन्या च काचन निमेषविवर्जिताभ्यां दृग्भ्यां प्रियस्य वदनाम्बुरुहं पिबन्ती । नैवाद्य तृप्तिमबला सुखसिन्धुमग्ना चित्रार्पितेव विटपाश्रयिणी बभूव ॥ २२॥ काचित् तमोक्षणपथेन हृदि प्रविश्य नेत्रे निमील्य पुलकौघविसंस्थुलाङ्गी । दोर्भ्यां दृढं समवगृह्य निबद्धमौना योगीव चित्सुखमहोदधिनिर्वृतास्ते ॥ २३॥ काचिन्मनोजधनुषा भृकुटिद्वयेन संयोज्य तीक्ष्णविशिखान् कुटिलान् कटाक्षान् । दृष्ट्वा रुषेव दशनैर्दशनच्छदं स्व मैक्षिष्ट कान्तमतुलप्रणयाघ्नतीव ॥ २४॥ अन्ये सुवर्णलतिकेव रुचा स्फुरन्त्यौ तस्यांसयुग्ममवलम्ब्य विरोचमाने । तत्र प्रमोदवनदिव्यतमालकान्ति मत्यद्भुतां पुपुषतुः प्रभयानुरूपे ॥ २५॥ काचित् तदीयममलं मुकुरायमानं स्वच्छं कपोलतलमुत्प्रणया चुचुम्ब । अन्या तदक्षियुगलं रदनच्छदाभ्यां ताम्बूलिकादलरसैरनुरज्यमानम् ॥ २६॥ एका तदीयमधरं मधुरं सुधायाः संस्थानमन्दिरमिवापिवदाननेन । अन्या मदेन परिरभ्य निवृत्तलज्जा स्वानन्दसिन्धुरसवीचिषु निर्ममज्ज ॥ २७॥ इत्थं रमण्यस्ताः सर्वाः प्रियदर्शननिर्वृताः । सन्तापं विजहुर्यद्वत्प्राप्यानन्दमयं जनाः ॥ २८॥ भूयस्तदङ्गसङ्गिन्यै सच्चिदानन्दशक्तये । पश्यन्त्यस्तदभेदेन नाभ्यसूयन् मृगीदृशः ॥ २९॥ एषास्य सहजानन्दशक्तिर्लीलाविनोदिनी । नानारसासवावासा प्रमोदविपिनेश्वरी ॥ ३०॥ एषा श्रीः सततं चास्य पुरुषस्य महात्मनः । यामाद्यां सहजां शक्तिं मुनयः सम्प्रचक्षते ॥ ३१॥ प्राप्स्यामो भूरिदौर्भाग्यमनया रहिता वयम् । प्रियोऽपि नास्मत्सविधे संस्थास्यत्यनया विना ॥ ३२॥ अहो चन्द्रमसः सेयं चन्द्रिकेव विराजिता । कोर्थोऽनया विनास्माकं दासीनां प्रभुतुल्यया ॥ ३३॥ वयमेनां समाराध्य कामदां कामयामहे । पुत्रीं जनकराजस्य प्रमोदविपिनेश्वरीम् ॥ ३४॥ जय देवि महाराज्ञि यासि त्वन्नः परानिधिः । नित्यं परिचरिष्यामस्त्वां वयं दासिका इव ॥ ३५॥ ततोऽनयाभ्यनुज्ञाताः समस्तास्ता मृगीदृशः । व्यरुचन् परितस्तस्य चन्द्रस्योडुगणा इव ॥ ३६॥ सोऽपि ताभिर्भावनिर्द्धूतविरहामलकान्तिभिः । स्वशक्तिभिः समग्राभिः शुशुभे पुरुषोत्तमः ॥ ३७॥ यूथव्यूहं समादाय वामदक्षिणयोर्विभुः । सरय्वाः पुलिनं रामः प्राविशत् केलिकाम्यया ॥ ३८॥ नित्यं विकसितानन्तदिव्यानेकसुरद्रुमम् । गुञ्जद्भ्रमरसङ्घुष्टनिकुञ्जललिताङ्गणम् ॥ ३९॥ वीचीभुजसमास्तीर्णकोमलस्वच्छवालुकम् । उपर्यास्तीर्णवनितावेषचन्द्राच्छचन्द्रिकम् ॥ ४०॥ मन्दारविपिनान्दोलसुरभ्यनिलसेवितम् । रत्नवेदीसमुत्थांशुसंव्याप्त गगनान्तरम् ॥ ४१॥ उदञ्चत्पञ्चमालापविकस्वरपिकस्वरम् । राजहंसवधूवृन्दानुकृतप्रमदागणम् ॥ ४२॥ नानारतिरहस्योत्थशब्दचाटुशुकीरवम् । उद्गतानन्दकन्दर्पसपर्यायोग्यसंविधम् ॥ ४३॥ प्रियेण तास्तत्र समेत्य निर्वृता स्तदाननालोकसुधात्तभोजनाः । विधूतविश्लेषरुजो मृगीदृशो निकाममापुः सकलान् मनोरथान् ॥ ४४॥ निजोत्तरीयैः कुचकुम्भलेपित श्रीखण्डचन्द्रागुरुकुङ्कुमाङ्कितैः । अरीरचन्नद्भुत लीलनोत्सुका प्राणेश्वरायातिमहार्हमासनम् ॥ ४५॥ तत्रास्थितोऽसौ शुशुभे रघूद्वहः प्राणेश्वरो लोचनलास्यलालितः । पारेपरार्द्धस्मररूपदर्पहा गोपाङ्गनामण्डलमण्डनाकृतिः ॥ ४६॥ परस्परालापनिरीक्षणस्मित भ्रूविभ्रमाश्लेषकरग्रहादिभिः । सम्पूज्य संस्तुत्य तथात्मनः प्रियं प्रियाः समेताः किमपीदमूचिरे ॥ ४७॥ गोप्य ऊचुः ये सेवमाना ननु सेवमाना असेवमानानपि सेवमानाः । ये सेवमानान् परितो सेवमाना न सेवमानास्त इमे के वदस्व ॥ ४८॥ मातॄः पितॄन् स्निग्धतमानपत्य भ्रात्रादिकान् सुहृदश्चात्मबन्धून् । हित्वा च पादाब्जतलं प्रपद्य त्वं सेवमानान् परिपासि कच्चित् ॥ ४९॥ किंवा भवैकान्तरतानभव्यान् निन्दापरान् लम्पटान् नीचसत्त्वान् । कन्दर्पानुध्यानपथे प्रवृत्तां स्त्वसेव्यमानान् भजसे नाथ कच्चित् ॥ ५०॥ किंवोभयभ्रष्टहृदः शिलामयान् कुयोगिनो नासि पापेषु निष्ठान् । ईदृग्विधान् मानुषाख्यान् पशूंस्त्वं प्रपूर्णरङ्गं भजसे नाथ कच्चित् ॥ ५१॥ इत्येवमुक्तो भृशमाभीरदारैः परात्परो भगवान् रामचन्द्रः । श्रियायुतः कोटिकन्दर्पकान्तिः स्मित्वा रेभे प्रतिवक्तुं महात्मा ॥ ५२॥ श्रीराम उवाच । विहाय संसारमपारसान्तरं भवादृशान् भजतः प्राकृतौघान् । भजामि नित्यं निजवामाङ्गभागं रमामपि प्रेयसीं संविहाय ॥ ५३॥ संसारिणो विषयैकान्तलुब्धान् न मां परं भजतो नो भजामि । कामानुरूपां गतिमेषां ददामि कुर्वे सुरानासुरीष्वेव भूषु ॥ ५४॥ नान्यानहं सेवमानान् भजामि जनान् प्रसिद्धोभयधर्महीनान् । प्रपद्यन्ते ये यथा मां मनुष्याः प्रपद्येऽहं तांस्तथा भावयुक्तः ॥ ५५॥ न वस्तुतोऽहं भजतो भजामि कुतश्चैवाभजतो भूमिजन्तून् । आत्मारामः सन्निजैकान्तकेलि र्लोकातीतः क्रीडमानश्च नित्यम् ॥ ५६॥ भजाम्यहं क्वापि भजतोऽपि जन्तून् कृपावशस्तत्कृतमीक्ष्यमाणः । स्नेहातुरान् दैवदृष्ट्यावरार्थान् तथातुरान् मानहीनानशक्तान् ॥ ५७॥ यत्सङ्गता मद्वपुषोंऽशवः प्रिया यथेयं श्रीर्भाति वामाङ्गसंस्था । इतोपि सख्योऽभ्यधिका रासकाले यदेवमन्तर्मयिमानसं वः ॥ ५८॥ मदङ्गसङ्गोपचिता शिखावद् यूयं प्राणेभ्योऽपि मे प्रेयसीः स्थः । नपारयेऽहं भवतीप्रेमबन्धं निष्कारणं मित्रभावं जुषाणाः ॥ ५९॥ भवतीनां वै विप्रलम्भानुभूत्यै तिरोहितो भवतीस्थो मयात्मा । आविर्भावं प्रापितस्तत्क्षणेन मा मा हिंसीज्जातवेदाः स्मरोत्थः ॥ ६०॥ तन्मेऽसूया नैव कार्या कदाचित् प्रेम्णौदार्यं वीक्ष्यमाणाय शश्वत् । लोके प्रेम्णः पदवीं शिक्षयाणः किं किं चित्रं नैव कुर्वे रमण्यः ॥ ६१॥ लीलावैचित्र्यात् सहजानन्दरूपा प्यन्तर्द्धानं यावदेषा जगाम । नैवामुष्यां मद्वियोगः कदाचिद् दृष्टो भूतः स्वप्नभावे सुषुप्तौ ॥ ६२॥ सम्पूर्णाः शरदो भजमानाः प्रियं मां धन्या धन्या धन्यधन्याश्च धन्याः । प्राप्तं मनागीदृशं प्रेम दिव्यं युष्मास्वेवं प्रियमेकान्तवत्यः ॥ ६३॥ संसेवनीयः किमुतान्यैर्मयापि पुण्यस्तीर्थो भवतीपादरेणुः । स्त्रियो भूत्वा पौरुषं दिव्यमेवं यूयं प्राप्ताः शङ्कराद्यैरलभ्यम् ॥ ६४॥ प्रेम्णामलेनान्तरात्मप्रसादात् प्रीतः क्रीतो भवतीभिः सदाहम् । अविप्रयुक्तः सततं चैव रंस्ये वश्यां वृत्तिं दर्शयानः समग्राम् ॥ ६५॥ नित्ये धाम्नि दिव्यसाकेतसंज्ञे सरयपुलिने परे नित्यरम्ये । सीतालोके भूरि प्रमुदवने यत्र क्रीडेऽहं तत्र तत्र स्थ यूयम् ॥ ६६॥ यूयं नित्याः कीर्तिता वेदमूर्ध्नि, नित्यानन्दा नित्यगा नित्यसिद्धाः । लोकोऽयं वो नित्यसच्चित्सुखात्मा किञ्चिज्ज्ञात्वा कामितो ब्रह्मविद्भिः ॥ ६७॥ तेऽमी स्थिताः पुरतोऽग्नेः कुमारा ब्रह्म विन्दन्तः षष्टिसाहस्रसङ्ख्याः । तद्वत् स्थिताः श्रुतयोऽमूः पुरो वो ब्रह्म विन्दन्तीः सततं कामयानाः ॥ ६८॥ अन्ये च सिद्धा ऋषयो ब्रह्मनिष्ठाः ब्रह्मर्षयो वन्दिता नारदाद्यैः । नेमे लोकं प्राप्तुमर्हन्ति सख्यो यद्यप्येते कामतत्त्वेन विद्धाः ॥ ६९॥ सर्वस्योर्ध्वं भाति वैकुण्ठधाम ऊर्ध्वं वैकुण्ठाद्या (दा)दिवैकुण्ठधाम । राधालोकं तस्य चोर्ध्वं विभाति सीतालोकस्तस्यचाप्यूर्ध्व एषः ॥ ७०॥ नातः परं लोकसंस्थागमेषु दृष्ट्वा क्वचित् सरहस्येषु तेषु । चिल्लोकोऽयं मामकीनो मदात्मा पूर्णः सदा पूर्णपूर्णः सुपूर्णः ॥ ७१॥ आनन्दात्मा स्वे महिम्नि प्रतिष्ठः सत्याकारः सत्यधर्मा सुसत्यः । चिद्रूपोऽयं चित्प्रतिष्ठाप्रतिष्ठः कालातीतो मायया चाप्यधृष्यः ॥ ७२॥ यस्माज्जातः पूरुषः कोऽपि कालः श्रीमान् विष्णुर्लोकलोकेशनाथः । जिष्णुर्विष्णुः कृष्ण इत्याद्यनेकैर्नाम्नां वृन्दैः कीर्तितः सोऽपि चांशः ॥ ७३॥ यल्लोकोऽसौ कीर्तितो रामलोकः सीतालोकस्तत्र चानन्दलोकः । ईदृक्प्रेम्णा तमिमं प्राप्य यूयं जाताः सख्यः कृतकृत्या पुरैव ॥ ७४॥ न यत्र दुःखं न जरा न मृत्यु र्न कालबाधा प्रकृतेर्न प्रभावः । नित्ये सत्ये तत्र यूयं रमध्वं रसेन संयुग्विप्रयोगात्मकेन ॥ ७५॥ संयोगाद्विप्रयोगो मे प्रियो नित्याभिभाषितः । रामात्मनाहं संयोगी रामात्मा विप्रयोगवान् ॥ ७६॥ संयोगरसभोगाय रामोऽहं वै वसे वने । विप्रयोगानुभूत्यै तु रामः साकेतपत्तने ॥ ७७॥ रसनामा तु रामोऽहं रामोहं रासनायकः । उभयोर्नित्यभोगाय प्रमोदवनमास्थितः ॥ ७८॥ गावो गोपास्तथा गोप्यो नित्यलीलापरिच्छदाः । राजन्ति स्वस्वभावेन प्रमोदविपिने मम ॥ ७९॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डिसंवादे रामरासो नाम चतुस्त्रिंशोऽध्यायः ॥ ३४॥ ७९/१५४३

०३५. रामरासो नाम पञ्चत्रिंशोऽध्यायः ।

ब्रह्मोवाच एवं श्रुत्वा रसिकेन्द्रस्य दिव्य रसात्मनो राघवेन्द्रस्य वाचः । गोपाङ्गनास्तुष्टुवुस्ताः समस्ता स्त्यक्त्वा वियोगप्रसवं चित्ततापम् ॥ १॥ अथेप्सितानां व्रजसुन्दरीणां परस्पराबद्धकराम्बुजानाम् । मध्ये स्थितो रामचन्द्रो विरेजे तत्कण्ठयोविलसद्वाहुयुग्मः ॥ २॥ इत्थं शतं सहस्रं च मूर्तीः कृत्वा निजात्मनः । रेमे रामो रमोन्मादचलच्चरणतालवृक् ॥ ३॥ तासां प्रेयो नाभिमध्योदरान्त र्लोलान्योन्याबद्ध हस्ताम्बुजानाम् । एको हस्तः खे चलन् भावरीत्या कामाम्भोजे भ्राजिनालो विरेजे ॥ ४॥ ताः प्रेयसो नूपुरकिङ्किणीनां नादैः स्वाङ्घ्रिस्थायिनां नूपुराणाम् । नादान् मुहुर्मेलयित्वा नटन्त्यः स्वारस्यमापुर्ललितं सामरस्यम् ॥ ५॥ तस्मिंश्च रासे तालशङ्खा मृदङ्गाः सझर्झरा पटहाः झल्लरीश्च । भेरीवीणावेणुवाद्यप्रभेदाः सम्मूर्त्तिकाश्चिन्मयाः प्रादुरासुः ॥ ६॥ दृष्ट्वा रासोत्सुकं रामं प्रेयसीश्चापि तस्य ताः । वाद्यवादनकारिण्यः प्रादुरासुर्वरस्त्रियः ॥ ७॥ ततानां विततानां च छादितानां समन्ततः । घनानां सुषिराणां च प्रादुरासीन्महान् ध्वनिः ॥ ८॥ तं ध्वानमनुकृत्याभूद्दिवि दुन्दुभिजो ध्वनिः । अवाकिरंश्च मन्दारमाल्यानि त्रिदिवौकसः ॥ ९॥ चलच्चरणनूपुरैर्ललितकिङ्किणीनां गणै रनेकवलयैस्तथा विधुत बाहुवल्लीस्थितैः । अभूत् सततकाहलः किमपि तत्र कोलाहलः सुवर्णमणिभूषणप्रकरसिञ्जितैर्मिश्रितः ॥ १०॥ प्रेयसीरनुचकार वल्लभो वल्लभं च ललना अनुचक्रुः । ते परस्परविधेयचातुरीवेधसः शुशुभिरे रसरासे ॥ ११॥ प्रेयसीमधुरकण्ठसुस्वरैः प्रेयसो जयति कण्ठसुस्वरः । यत्प्रमोदवनवासिकोकिला मौनमापुरनुसर्तुमक्षमाः ॥ १२॥ मध्ये मध्ये कनकलतिकाजातमालैस्तमालै र्मध्ये मध्ये विलुलिततडिन्मोदमानैः पयोदैः । मध्ये मध्ये कनकमणिभा सङ्गशीलैश्च नीलैः प्राप्तुं शक्या नखलु रमणं राममासां विलासाः ॥ १३॥ एवं स ताभिः शुशुभे रमाभिः कामप्यपूर्वां परमां दधानः । वेणं क्वणन्मध्यगतो दामिनीनां मध्ये तडित्वानिव जातगर्जः ॥ १४॥ मुग्धाङ्घ्रीणां विलासै रणरणकरणत्किङ्किणीनूपुराद्यै र्दोर्वल्लीनामुञ्चद्वलयकलकलैः सस्मितैर्भ्रूविजृम्भैः । सानङ्गैर्मध्यभङ्गैः कुचपटचलनैः कुण्डलैर्गण्डलोलैः काञ्चीवेणीकलापैः श्लथलसदलकग्रन्थिभिस्ता विरेजुः ॥ १५॥ स्वेदाञ्चितानि वदनानि विभावतीनां स्वेदाञ्चितानि च वपूंषि विलासलासैः । रासोन्मदप्रणयपाणिविकर्षितानां रेजुर्नितान्तसुरतान्तगतानि यद्वत् ॥ १६॥ सीता शीतांशुसीता च सुधा श्रीः कमला कला । कामिनी कामदा कामा कमनीया कलावती ॥ १७॥ राधा कृष्णानुराधा च सुधाधारा मणीरमा । ललनाकोटियूथेषु षोडशैव सुमध्यमाः ॥ १८॥ एता मुख्यतमाः प्रोक्ता यथा कान्तस्तथैव ताः । स्वामिनीशब्दभाजश्च दामिनीतुल्यकान्तयः ॥ १९॥ रामेण सह नृत्यन्त्यो रेजिरे रासमण्डले । स्वस्वमण्डलमुख्याश्च प्रेयसा प्रतिलालिताः ॥ २०॥ जगुरुच्चैः स्वरेणैताः प्रियकण्ठस्वरोर्जिताः शुद्धमिश्रप्रभेदाश्च स्वरजातीः सलक्षणाः । प्रियेण सह गायन्त्यः पुपुषुः परमां श्रियम् ॥ २१॥ काश्चित् परं वेणुरवानुमोहिता प्रमत्तपुँस्कोकिलकण्ठजित्वरैः । स्वरैरगायन् वनिता वनान्तरे प्रियेण साकं बहुजातसम्भ्रमाः ॥ २२॥ काश्चित्स्वयूथमवलम्व्य सह प्रियेण गायन्त्य उच्चतरकण्ठरवाप्तमानाः । अन्याः सुनृत्यकलया दधतीः पटुत्व मौत्सुक्यसङ्गतहृदो नदयाम्बभूवुः ॥ २३॥ कदाचिद् वनिता एव सर्वाः सञ्जगुरुच्चकैः । अनृत्यत् प्रिय एकाकी कलाचातुर्यदर्शनैः ॥ २४॥ कदाचिद् गायतोऽत्युच्चैः प्रेयसस्तुष्टिहेतवे । अनृत्यन् वनिताः सर्वाश्चातुर्याञ्चितविग्रहाः ॥ २५॥ काचिच्च रामपरिवर्तनजश्रमेण श्रान्ता गुरुस्तननितम्बभरालसाङ्गी । स्विद्यन्मुखी श्लथलसद्रसना प्रियांसे प्रादाद् भुजं तरलकूजितकङ्कणाढ्या ॥ २६॥ काचिद् भुजौ दृढतरस्मरपाणिपाशौ कण्ठे निधाय दयितस्य च लम्बमाना । शम्पामयी स्रगिव मेचकमेघ लग्ना रेजेतरां तरुणिरग्रिमधर्मकान्तिः ॥ २७॥ काचिन्मुखेन रमणस्य निजाङ्कसंस्थं काश्मीरचन्दनकुरङ्गमदानुलिप्तम् । आघ्राय जातपुलका प्रणयोत्करेण गोपी सुगुप्तगतिरेव मुहुश्चुचुम्ब ॥ २८॥ कस्यैचिदाकलितरासविलासनृत्य विक्षिप्तकुण्डलमणीगणमण्डिते स्वे । गण्डे स्वगण्डफलकं श्रमतो दधत्यै प्रादात् प्रियो हि लतिकादलचर्वितं स्वम् ॥ २९॥ अन्या च रासरसितैर्वलयैर्नदन्ती कूजन्महार्हमणिनूपुरमेखलाद्या । पार्श्र्वस्थितस्य रुचिरं रमणस्य हस्तं श्रान्ता स्तनोपरि निधाय सुखान्यवाप ॥ ३०॥ काचिज्जवेन दयितं परिरभ्य तुङ्ङ्ग वक्षोजविक्षुभितमक्षि चुचुम्ब तस्य । इष्टं पृथक् पृथगनङ्गरसं निगूढ रासान्तरे पुपुषुरद्भुतकेलिदक्षाः ॥ ३१॥ गोपाङ्गना रुचिरराजकुमारवर्य हस्तद्वयाकलितगाढगृहीतकण्ठ्यः । रासक्रियाललितमण्डितमण्डलीषु स्वच्छन्दमेव बहुधा विदधुर्विहारम् ॥ ३२॥ कदाचिद् गोपतरुणीमण्डलान्तरमण्डनः । रामः सीतासमं रेजे क्वणद्वेणुयुताधरः ॥ ३३॥ कदाचित् स्वाङ्गकान्त्यैव प्रियामन्तर्हितां दधत् । चकार कौतुकं स्त्रीणां क्व गता महिषीत्यहो ॥ ३४॥ तासु सम्भ्रान्तचित्तासु स्थित्वा मण्डलमध्यतः । दर्शयन् सहजां लक्ष्मीं जयेति मुहुरीडितः ॥ ३५॥ साखिलव्रजकान्ताभिर्दीप्ताभिरपि मण्डले । अप्रधृष्यैव शुशुभे लोकसौन्दर्यजीवनी ॥ ३६॥ कदाचित्तस्या हस्तेन हस्तमादाय वल्लभः । जगाम कुञ्जभवने दासीवत्तास्तु तस्थिरे ॥ ३७॥ आज्ञापयिष्यति प्रभ्वी प्रभुर्वा किं न दूत्यमूः । सावधानतया तस्थुः कुञ्जद्वारलसदृशः ॥ ३८॥ कुञ्जालयं सुखं गम्य कृत्वा पूर्ण मनोरथम् । एताभ्यां पुनरेताभ्यां जयेत्युच्चैस्तरां जगुः ॥ ३९॥ सम्भुक्तिपानपरिधानविभूगणानि लेपाग्ञ्जनालभनमार्जनव्यञ्जनाद्यैः । तौ ता विशेषधिषणा परिचेरुरुच्चै र्दासीवदप्यनुपदं कलितावधानाः ॥ ४०॥ कान्तेन भूरितरकेलिषु कोविदेन ताः संसदि प्रतिपदं बहुदत्तमानाः । नैतां प्रियां समनुलङ्घितुमीशिरेऽपि पूर्वं विसोढविरहस्मृतिकातराक्ष्यः ॥ ४१॥ नैवापि तासु वनितासु कुमारकेण सार्द्धं प्रभूतरमणोत्सवसम्भ्रमेषु । प्रत्यूहलेशमकरोद्यदमुष्य साक्षा न्नित्याङ्गसङ्गमवतो सहजैव लक्ष्मीः ॥ ४२॥ अश्रान्तरासरसिको रमणः स इत्थं गुप्तस्फुटं प्रकट केलिविधानदक्षः । रेमे रमैकरमितो रमणो रमाभि राभीरराजकुलभूषणसुन्दरीभिः ॥ ४३॥ कदाचिन्नृत्यमानानां वनितानां प्रियैः सह । भ्रमरालिरभूद्वीणा कोकिलामुरजध्वनिः ॥ ४४॥ रामरासरसं वीक्ष्य देवा ब्रह्मशिवादयः । विचिन्त्यमाना मनसि बभूवुः प्रेमघूर्णिताः ॥ ४५॥ अस्तमाममरनागनगीनां रूपसारभरजोऽप्यभिमानः । किङ्करीवदिह दर्शनमापुरतो रसिकरासरसेषु ॥ ४६॥ आदित्या विश्वेदेवाश्च वसवस्तुषितास्तथा । भास्कराश्चानिलाश्चैव महाराजिकसाध्यकाः ॥ ४७॥ रुद्राः समुद्रा गिरयो नदा नद्योऽप्सरोगणाः । विद्याधराश्च यक्षाश्च गन्धर्वाश्चैव किन्नराः ॥ ४८॥ ग्रहनक्षत्रताराद्याः प्रह्लादश्च विभीषणः । ब्रह्मर्षयो वसिष्ठाद्यास्तथा देवर्षयोऽखिलाः ॥ ४९॥ लक्ष्मीनारायणौ चैव पार्वतीशङ्करौ तथा । गायत्री चापि सावित्री सरस्वत्यप्सरः शची ॥ ५०॥ सर्वे देवगणाश्चैव हर्षिताः स्वस्वचेतसि । योषारूपं समास्थाय रामरासे समाययुः ॥ ५१॥ तेषां विमानसन्दोहैरभवत् सङ्कुलं नभः । रामो नवघनश्यामो महारत्नविभूषितः ॥ ५२॥ लक्ष्मीं दधद् गोपिकाभिः संस्थितो रासमण्डले । स्वस्वभावानुसारेण सर्वेषां दर्शनं ददौ ॥ ५३॥ गोपीं गोपीमन्तरा रामचन्द्रो रामं रामं चान्तरा गोपनार्यः । इत्थं जाते मण्डले मञ्जुलाभो रेमे रामो रामया राजमानः ॥ ५४॥ श्रीहस्ताब्जबद्धसम्बद्धकण्ठ्यो रन्योन्यं वा बद्धबाह्वोर्युवत्यः । वामं हस्तं चोर्द्धयित्वानयोश्च मध्ये रेमे रामचन्द्रः कदाचित् ॥ ५५॥ इत्थं द्वेधा मण्डलं कल्पयित्वा पर्यायेण क्रीडमानो वधूभिः । योगाधीशस्तत्र योगीव रामो रेमे स्वानां सम्मुदं वर्धयानः ॥ ५६॥ रासक्रीडावेषविस्त्रस्तबन्धै र्धम्मिलैः स्वैर्मल्लिकाः संवमन्त्यः । विद्युद्वल्लीजैत्रविद्योतिताङ्ग्यो गोप्यो रासे नाटकं चक्रुरुच्चैः ॥ ५७॥ रासे समुद्भूतरमाविलासे श्रीरामचन्द्रेण समं नटन्त्यः । धम्मिलवल्ल्युप्तनितम्बभारं वोढुं न शक्ता वनिता बभूवुः ॥ ५८॥ नितम्बौ त्रस्तकाञ्चीको कुचौ विगतकञ्चुकौ । धम्मिलान् बन्धनोन्मुक्तान् वहन्त्यो रेजिरे स्त्रियः ॥ ५९॥ खेचरौघाः सह स्त्रीभिश्चन्द्रश्चोडुगणैः सह । रामरासं समालोक्य विस्मितोऽभून्निरन्तरम् ॥ ६०॥ यावद्विजहार भगवान् ताव त्कालं रजनीशः संस्थितोऽभूत् । चन्द्रेण स्वस्यां गतौ विस्मृतायां स्वस्वस्थाने खेचराश्चापि तस्थुः ॥ ६१॥ यावन्तस्ता मण्डले गोपनार्य स्तावद्रूपो राघवेन्द्रो बभूव । अन्योन्यं चालक्ष्य लीलाविनोदं रेमे ताभिर्भूरि दाक्षिण्यशाली ॥ ६२॥ तासां प्रभूतश्रमकर्षितगोपिकानां वक्त्राणि वारिकणसंवलितालककानि । हस्ताम्बुजेन स ममर्षतरां ततोऽमूः पीयूषपातसुखिता इव सम्बभूवुः ॥ ६३॥ इत्थं हरेर्भगवतः पुरुषोत्तमस्य रामस्य राघवकुलामलकीर्तनस्य । यः संश‍ृणोति रतिरासविलासलीलां सः रामसम्पदमुपैति विमुक्तकामः ॥ ६४॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामरासो नाम पञ्चत्रिंशोऽध्यायः ॥ ३५॥ ६४/१६०७

०३६. रामरासो नाम षट्त्रिंशोऽध्यायः ।

ब्रह्मोवाच । रामस्य रासं नयनैर्निपीय ते दण्डकारण्यजुषोऽग्निपुत्राः । कामेन सङ्क्षुब्धहृदः समन्ता त्तन्मण्डलं तुष्टुवुः कल्पिताशाः ॥ १॥ सुनय ऊचुः प्रावृट्समुन्नतनवीनघनाभिरामं योषासमूहपरिकल्पितमण्डलस्थम् । पीताम्बरद्युतितडित्प्रकराभिरामं रासस्थितं रघुपतिं सततं भजामः ॥ २॥ श्रीमत्प्रमोदवनमञ्जुलकुञ्जवीथी विद्योतमानपरिपूर्णकलाहिमांशुम् । सामस्वरक्वणितवेणुसनाथपाणिं रासस्थितं रघुपतिं सततं भजामः ॥ ३॥ रत्नावलीयुतसुवर्णसुदिव्यमौलि मुक्तास्त्रगद्भुतसुलक्ष्यविशालवक्षः । श्रीवत्सलक्ष्मसुभगोत्तमदिव्यगात्रं रासस्थितं रघुपतिं सततं भजामः ॥ ४॥ उद्यद्विशालमणिमञ्जुलतुङ्गनासं गण्डस्थलप्रतिफलत्कलकुण्डलाग्रम् । कस्तूरिकातिलकभूषितभालदेशं रासस्थितं रघुपतिं सततं भजामः ॥ ५॥ केयूरलम्बनललामभुजद्व याग्र बन्धोद्गृहीततरकौस्तुभशोभि कण्ठम् । पादाम्बुजक्वणितनूपुरकिङ्किणीकं रासस्थितं रघुपतिं सततं भजामः ॥ ६॥ एकद्वयत्रिचतुरादिभृतक्रमात्त तालप्रबन्धरचनानयनाभिरा मम् । सङ्गीतशास्त्रवितताछलका गुरुं तं रासस्थितं रघुपतिं सततं भजामः ॥ ७॥ नृत्यन्तमद्भुतकलानिकरप्रवीण मानापलापरचनैकविधानदक्षम् । वंशीधरं नटवरं वरदोत्तमाङ्गं रासस्थितं रघुपतिं सततं भजामः ॥ ८॥ अङ्गोन्मिलन्मलयजद्रवजातभक्तिं रङ्गत्त्रिभङ्गकलितातिललामकामम् । कैशोरवेशमतिवर्त्य परिस्फुटन्तं रासस्थितं रघुपतिं सततं भजामः ॥ ९॥ मन्दारमूलमधिगम्य विराजमानं गोपाङ्गनाविरचितोत्तममण्डलास्यम् । पोतांशुकच्छविनिबद्धकटिप्रदेशं रासस्थितं रघुपतिं सततं भजामः ॥ १०॥ मन्दस्मिताधरसुधारसरञ्जितोष्ठं लोलालकावलितमुग्धकपोलदेशम् । पादाम्बुजप्रथिततालविधाननृत्यं रासस्थितं रघुपतिं सततं भजामः ॥ ११॥ ताम्बूलिकादलसुचर्वणचारुराग संवर्धगोपरमणीक्षणचुम्बनोग्रम् । तत्तुङ्गवक्षसिजमर्दनलग्नहस्तं रासस्थितं रघुपतिं सततं भजामः ॥ १२॥ सीतानिरन्तरविभूषितवामभागं मध्यस्थलच्छविविनिर्जितसिंहमध्यम् । मन्दस्मितप्रसर मण्डितमण्डलास्यं रासस्थितं रघुपतिं सततं भजामः ॥ १३॥ श्रीरत्नवेदिविपुलीकृतमण्डलान्तः कोटिप्रकारपरिक्लृप्तनिजप्रकाशम् । वामाङ्गसङ्गिसहजास्पृहणीय केलिं रासस्थितं रघुपतिं सततं भजामः ॥ १४॥ श्रीमत्प्रमोदवनकल्पितमण्डलाब्ज सत्कर्णिकार्पितरमारमणैक मूर्तिम् । स्वस्वामिनीसमनुवाञ्छितदिव्यरासं रासस्थितं रघुपतिं सततं भजामः ॥ १५॥ ब्रह्मेन्द्रशङ्करमुखत्रिदिवालयौघ हस्ताम्बुजच्युतसुरद्रुमपुष्पवृष्टिम् । कोटीन्दुजित्वरकिरीटमणिप्रभाढ्यं रासस्थितं रघुपतिं सततं भजामः ॥ १६॥ जय जय जय सहजानन्दरसनिर्भरनिजविलासमोहितब्रह्मादिसुरसंस्तूयमान कुटिल गोपाङ्गनाजनकटाक्षसमुद्भूतनूतनकन्दर्पशरलक्ष्यीकृतचित्त कुन्दवनेश्वरिमनोरथपूर्तिप्रभावप्रेमपरिपालक सच्चिदानन्दमयपरब्रह्म रस स्वानन्दैककन्द सहजकल्याणगुणनिधान नमस्ते नमस्ते ॥ १७॥ किं त्वामशेषमतिसाक्षिणमर्थयामो जानासि सर्वमपि नः स्पृहणीयमर्थम् । अस्यैव तावकविलासरसस्य नित्यं पात्राणि किं नहि भवाम वयं स्मरार्ताः ॥ १८॥ किं वा सहस्त्र जनुरर्जितकोटिपुण्य नैष्कर्म्यसिद्धिसुहितेन ननु त्वयैव । दत्तामलभ्यवरभाजनतामुपेत्य नित्यं भजाम निजवाञ्छितलाभतृप्ताः ॥ १९॥ नो चेद् वयं विरहपावकदग्धदेहाः स्नेहानुबन्धमहिमोद्धृतमोक्षसौख्याः । त्वत्पादपद्मपदवीं समुपेत्य भूयो जन्मान्तरेऽपि कलयाम न किञ्चिदिष्टम् ॥ २०॥ इति तेषां द्विजेन्द्राणां दण्डकारण्यवासिनाम् । श्रुत्वा विक्लवितं रामः प्रहसन्निदमुक्तवान् ॥ २१॥ श्रीराम उवाच । सुविहिततपसो मुनीन्द्रवर्या दहनसुताः खलु दुर्लभोऽयमर्थः । श्रुतिभिरपि मदेककामुकीभिः शतशतकल्पजनुस्तपस्विनीभिः ॥ २२॥ तदपि मयि निवेद्य वाञ्छितार्थे यदि न भवन्त उपेतवान्छिताः स्युः । इदमपि न ददेत तद्भवद्भ्यो दुरधिगमोऽपि मयोपकल्पितोऽर्थः ॥ २३॥ कृष्णावताररूपेण समनुक्रीडता मया । आगामिनि भवे यूयं कृतकृत्या भविष्यथ ॥ २४॥ कृष्णो नाम ममैवांशो जनिता नन्दगोकुले । तद्द्वारा मां समासाद्य फलितार्था भविष्यथ ॥ २५॥ इयं च सहजाशक्तिः सच्चिदानन्दलक्षणा । तत्रैवांशेन भविता राधानाम्नी मम प्रिया ॥ २६॥ तयाविष्टासु सर्वासु सुन्दरीषु रतिं भजन् । विहरिष्याम्यहं तत्र दिव्ये वृन्दावने वने ॥ २७॥ सीता लोकस्य सामग्री समस्ता खलु तत्र माम् । उपस्थास्यति विप्रेन्द्राः स्वस्वांशेन विनोदकृत् ॥ २८॥ तावद्यूयं जातवेदःकुमाराः शुद्धप्रेमाणः सततं मां भजध्वम् । ईदृग् लीलाकारमीदृक् स्वरूप मीदृग्भावं प्राप्स्यथोच्चैः प्रसादात् ॥ २९॥ इति तस्माद्वरं लब्ध्वा दण्डकारण्यवासिनः । मुनयस्तत्र सिद्धार्थास्तस्थुर्थ्यानपरायणाः ॥ ३०॥ एवं स रसिकेन्द्रस्य विलासो राससंज्ञितः । त्रैलोक्यं शोभयामास कामतत्त्वेन जृम्भितः ॥ ३१॥ नद्यः स्तब्धतया तस्थुर्लतावृक्षाश्चकम्पिरे । दद्रुवुश्चैव पाषाणाः साध्यसत्त्वानि तत्यजुः ॥ ३२॥ जहौ शम्भुः समाधिं च विश्वकृद्विश्वकल्पनाम् । भ्रमणं शिशुमारान्तस्तत्याज ग्रहमण्डलम् ॥ ३३॥ सर्वे बभूवुः सहसा परमानन्दनिर्वृताः । रामरासरसोन्मादवासिताखिलवृत्तयः ॥ ३४॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामरासो नाम षट्त्रिंशोऽध्यायः ॥ ३६॥ ३४/१६४१

०३७. जलविहारवर्णनं नाम सप्तत्रिंशोऽध्यायः ।

ब्रह्मोवाच । सप्तत्रिंशोऽध्यायः ततः सनृत्यश्रमजातभूयः स्वेदाम्बुलग्नाङ्गदुकूल ईशः । निषेव्य शीतं सुरभि समीरं लीलावगाहाय सरो जगाम ॥ १॥ तत्पृष्टतः पङ्कजलोचनानां तडित्त्विषां स्वेदकणास्रुतीनाम् । जगाम पङ्क्तिः खलु कामिनीनां सञ्चारिणीनामिव वल्लरीणाम् ॥ २॥ तासामनु व्रजन्तीनां किङ्किणीनूपुरध्वनिः । उद्बुद्धराजहंसौघश्चक्रे कोलाहलं निशि ॥ ३॥ स्वच्छाय कुञ्जवनवृक्षलतातलेषु तासां तनुद्युतिभरेण महोद्धतेन । आच्छाद्य ताः समजनि प्रकटं निगूढ श‍ृङ्गारकेलिसरसोगमनाध्वमध्ये ॥ ४॥ धम्मिलकूटकुचकुम्भनितम्बबिम्ब भूयो भरोद्वहनजश्रमखिन्नगात्राः । एणीदृशो रसिकराजनिपीतसाराः कष्टेन केलिसरसीषु प्रजग्मुरेताः ॥ ५॥ हेमत्विषां पुलिनभूमिषु संस्थितानां तासां मुखेन्दुनिवहेन पयोगतेन । सा रामकेलिसरसी सहसैव रेजे सम्पूर्णकोटिविधुमण्डलमण्डितेव ॥ ६॥ दिव्यावतंसमणिदीधितिवासिताभिः श्रीरामचन्द्रचरणाब्जनखप्रभाभिः । तद्दिव्यकेलिसरसीसरसीरुहाणि तत्कालमेव सविलासविकासमापुः ॥ ७॥ तासां मुखेन्दुशतशारदचन्द्रिकाभिः प्रोद्भासितानि किल कैरविणां कुलानि । मञ्जीरमञ्जुलनिनादभरेण भूयो निद्रायिता बुबुधिरेऽखिलराजहंसाः ॥ ८॥ उत्तार्य भूषणभरं वसनानि चामूः स्नानक्रियासमुचितां तनुमुद्वहन्त्यः । कान्त्यैव संशुशुभिरे व्रजवामनेत्रा हैम्यो लता इव विधूतदला वसन्ते ॥ ९॥ निश्रेणिका पथझणझ्झणितातिमञ्जु मञ्जीरशिञ्जितविमोहितराजहंसाः । तास्तत्र केलिसरसीमवगाहनाय श्रीराघवेन्द्ररसिकेन सहावतेरुः ॥ १०॥ गम्भीरनाभिषु डुमड्डुमितानुनाद लीलाविधायितजलोर्मिषु लोलमानाः । सद्योभवाः श्रिय इवाम्बुनिधौ लसन्त्य उक्षाम्बभूवुरभितो रघुवंशरत्नम् ॥ ११॥ रामोऽपि ताः करसरोरुहपत्रबद्ध वाराम्भरैः सरसिजानुनिपातधारैः । अभ्युक्ष्यतिस्म रतिकेलिनितान्ततान्ति श्रान्तान्मनः कमलवृन्दपरागगर्भैः ॥ १२॥ गोपाङ्गनाकुचतटीपरिलिप्तभूरि काश्मीरचन्दनकुरङ्गमदप्रवाहैः । व्यामिश्रितं सपदि सारवमम्बुतत् त्रिवेणीप्रवाहपदवीमवहत् तदानीम् ॥ १३॥ वक्रत्विषा सरसिजानि दृशा द्विरेफान् गत्या मरालकुलमूर्मिकुलं त्रिवल्या । शैवालिकाः स्फुरदनुत्तमरोमपङ्क्त्या प्रापुः पराभवमनः स्खलनं सुसाम्यम् ॥ १४॥ आलोडितं रघुवरेण सरो विलोल वीचीविचालितसरोजपरागपूर्णम् । रेजे तमालकलिकानुकृते निजाङ्गे पीताम्बरद्युतिमवाप तदञ्जसैव ॥ १५॥ नीचैरतुल्यमधरीयमथोत्तरीय मुच्चैः कुचेषु च सकञ्चुकभावमञ्चत् । आन्दोलितं प्रियकरैर्व्रजकामिनीनां केलीसरोजलमनेकरुचा विरेजे ॥ १६॥ गोपी नितान्तमवगाह्य सरोजलेऽस्मिन् रामाङ्कसङ्गमवशादमृतादपीड्ये । सम्भोगसङ्गमसमुद्भवमङ्गसङ्गं व्याप्य स्थितं श्रमभरं मुमुचुः सलीलम् ॥ १७॥ मन्दानिलप्रचलतीरमहीरुहेभ्यः सम्पातिनी विविधसौरभिपुष्पवृष्टिः । स्नान्तीषु गोपतरुणीषु चिरं बभासे संसूच्यमानपुरुषायितविक्रमेव ॥ १८॥ सर्वाः समं प्रियतमं करयन्त्रिकाभि राबध्य वारिपटलं परिषेचयन्त्यः । अम्भोधरं स्वकिरणैरभितः किरन्त्य स्तारा इव द्युतिभृतो गगने विरेजुः ॥ १९॥ कान्तोऽपि तासु बहुधा करयन्त्रबन्ध धारायितानि सलिलानि नितान्तमुक्षन् । प्रावृट्पयोद इव काञ्चनवल्लरीषु धाराजलानि कलयन् नितरां रराज ॥ २०॥ काश्चित्परस्परमुदीर्णरसाः सयूथं चक्रुः करोत्करबलैर्जलकेलियुद्धम् । याश्चैव बिभ्रति पराभवमत्र तासां पक्षे स्वयं भवति राघवसार्वभौमः ॥ २१॥ बिम्बाधरामृतनिपापरिरम्भचुम्ब मुख्यैः करैर्विरचिताम्बुनियुद्ध खेलः । निर्जित्य ताः सरसि सङ्कुचतीर्मृगाक्षी र्जग्राह धावनकरी रसिकेन्द्र उच्चैः ॥ २२॥ ता एकसार्थमिलिता वनिता विजित्य शैवालिकानलिननालगुणैर्निबद्ध्य । रामं त्रिलोकजनकं नयनाभिरामं चुम्बन्ति लान्ति बहुशः परिरम्भयन्ति ॥ २३॥ इत्थं परस्परमनेकविधां जलान्तः केलीं विधाय वनिताः सह वल्लभेन । पद्मैरनेकविधवर्णविराजिपत्रै र्भूषाविधानमतुलं रचयाम्बभूवुः ॥ २४॥ श्रुत्योर्विभूषणमकुर्वत कर्णिकाभिः पद्मच्छदैर्विरचयन् कुचकञ्चुकानि । केयूरहारवलयादिमृणालिकाभिः स्वच्छन्दमेव विदधुर्वनिताः प्रवीणाः ॥ २५॥ प्रत्यङ्गमेवमभिभूष्य सरोजहस्ता उत्तेरुरम्बुजदृशः सरसीजलेभ्यः । कान्तं निषेवितुमिताः पुरुषोत्तमं तं नेत्रोत्सवाः प्रियसुखा मितरूपसाराः ॥ २६॥ तासां पुरः कमलहारधरः समन्तात् किञ्जल्ककल्पितमनोहर मालिकाद्यः । रामो मृणाललतिकारसनाभिरामो रेजे मतङ्गज इवानुसृतो गजीभिः ॥ २७॥ इति श्रीमदादिरामायणे ब्रह्म भुशुण्डसंवादे जलविहारवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ ३७॥ २७/१६६८

०३८. वनविहारो नाम अष्टत्रिंशोध्यायः ।

ब्रह्मोवाच । एवं कृत्वा जलक्रीडा रामो रमणपण्डितः । वनक्रीडां समारेभे सह व्रजवधूजनैः ॥ १॥ पुष्पस्तवकरम्येषु लताविटपवेश्मसु । उच्चावचेषु गुल्मेषु भूरुहेषु च भूरिषु ॥ २॥ काचिद्रघुपतेरंसमवलम्ब्य व्रजाङ्गना । पुष्पाण्यवचिनोतिस्म तुङ्गवृक्षगतान्यपि ॥ ३॥ एकाधिमालतीकुञ्जेऽहसत् केनापि हेतुना । अपराञ्जलिमुन्नीय तस्थौ पुष्पावलिप्सया ॥ ४॥ चन्द्रिकानिचयस्थानैर्व्रजस्त्रीणां मुखेन्दुभिः । दधुः सुमनसां केलिं भूरि व्याकोशपुष्पताम् ॥ ५॥ चम्पकानामभूद् ग्लानिस्तासां भूरितनुत्विषाम् । दूरात्प्रमत्तमधुपस्तोमैराद्रियमाणया ॥ ६॥ कण्टकप्रकराकीर्णस्वर्णकेतककाननम् । विहाय तासामङ्गानि भेजे भ्रमरमण्डली ॥ ७॥ कर्णेषु रोचयामासुः कार्तस्वरगणानतः । अलयो व्रजकान्तानामङ्गसौरभ्यनिर्वृताः ॥ ८॥ भूषयामासुरङ्गेषु रसालतरुमञ्जरीः । ताः सौरभ्यविशेषेण बभूवुः पूरितान्तराः ॥ ९॥ स्थूलैः फलैः सवक्षोजा व्याकोशकुसुमान्विताः । स्त्रीभिः समाबभुःकाश्चित्प्रमोदवनवल्लयः ॥ १०॥ अवलम्ब्य प्रियस्यांसं चिन्वन्त्यः पुष्पधोरणीम् । विजिग्युर्लतिकाः कान्ता विटपान्तरसङ्गताः ॥ ११॥ नानाविधानि पुष्पाणि स्मरचापशराकृतीः । अवचिक्युर्भूरुहेभ्यो लताभ्यश्च व्रजस्त्रियः ॥ १२॥ कदम्बगोलकग्राममवचीय व्रजस्त्रियः । वेणीर्विभूषयामासुः प्रान्तस्तवकशालिनीः ॥ १३॥ सन्नाह मञ्जुलाकारा वञ्जुलद्रुममञ्जरीः । गण्डयोर्मण्डयामासुर्निबध्यालकरज्जुभिः ॥ १४॥ रसालमञ्जरीरन्यालकपाशैर्निवध्य च । चक्रे कपोलयोर्भूषां स्मरदर्पणदीप्तयोः ॥ १५॥ अन्याश्च कर्णिकारौघैश्चक्रुः कर्णेषु कर्णिकाः । मोहनं प्रियचित्तस्य तदुन्मानैव सेहिरे ॥ १६॥ अतसीकुसुमैः काश्चिज्जुगुफुः कटिमेखलाः । गजमुक्ताफलस्थूलकिङ्किणीजालशालिनीः ॥ १७॥ काञ्चीः प्रकल्पयामासुः काश्चिद्वकुलदामभिः । वलयानि प्रकोष्ठेषु भुजयोरङ्गदानि च ॥ १८॥ अन्याश्च गुम्फनाभिज्ञाः कान्तस्वान्तनिवेशिनः । आकल्पान्कल्पयामासुः नागपुन्नागकेसरैः ॥ १९॥ काश्चित्प्रियङ्गुकलिकाः कदम्बकुसुमैः सह । सम्मेल्य मालिकां चक्रुस्तुङ्गवक्षोजयोः स्रजः ॥ २०॥ क्रीडापराजिताः काश्चिच्चाम्पेयकुसुमैः सह । सम्मेल्य मालिकां चक्रुः प्रियप्रेमविवर्द्धिनीम् ॥ २१॥ मालतीकुसुमैरेव काश्चिद्भूषागणान्यधुः । काश्चिज्जपाभिरेवान्याश्चम्पकैरेव केवलम् ॥ २२॥ काश्चिदाकल्पमातेनुः पञ्चवर्णैः प्रसूनकैः । प्रेयांसं मोहयामासुरिन्द्रचापलता इव ॥ २३॥ तासामाकल्पसामग्रीकल्पनाय समन्ततः । प्रमोदविपिने तत्राविरासीत् कुसुमाकरः ॥ २४॥ अनेकवर्णकुसुमजातिभिः समलङ्कृतः । कूजत्कोकिलभृङ्गौघहृदुत्कण्ठाविवर्द्धनः ॥ २५॥ साद्य (सद्यः ?)सम्फुल्लविविधपद्मजातिसुखप्रदः । मधूकपल्लवस्तोमरञ्जिताष्टदिगन्तरः ॥ २६॥ स्मरप्रतापसङ्काशश्चलत्किंशुकराजिकः । निशातकरपत्राभविस्फुरत्केतकच्छदः ॥ २७॥ सुवर्णमालतीजालसञ्चरन्मत्तषट्पदः । केतकीकाननोद्भूतपरागापूरिताम्बरः ॥ २८॥ रक्ताशोकलतासद्म सङ्गीतशुकसारिकः । प्रियालमञ्जरीधूलीधूसरीकृतदिक्तटः ॥ २९॥ समन्ततः सम्प्रवृत्ते वनान्तः कुसुमाकरे । आस्फालयामास धनुरुन्मदो मनसः सुतः ॥ ३०॥ रामारामा हृताकल्या रामेण सह सङ्गताः । वसन्ते रेमिरे रम्यं रतिरङ्गरसात्मकम् ॥ ३१॥ रसालमञ्जरीवृन्दकल्पितोत्तंससुन्दरः । रेमे चात्म विहारेण रामो रमयतांवरः ॥ ३२॥ वनराजीः परिस्पृष्टा नीतमन्दसुगन्धयः । अलिझङ्कारभवनाः पवनास्तं सिषेविरे ॥ ३३॥ प्रमोदवनकुञ्जेषु कुसुमाकल्पमालिनीः । लता इव सिषेवेऽसौ कामिनीः कान्तभूरुहः ॥ ३४॥ सान्धकारेषु कुञ्जेषु दृङ्निमीलनलीलया । चौरो भूत्वा स्वयं रेमे रामो रामासुखप्रदः ॥ ३५॥ कदाचित्कामिनीवृन्दैर्दृङ्निमीलनकृत्प्रियः । अन्योन्यं रमयामास रमणीः कृतकौतुकाः ॥ ३६॥ इत्थं जलस्थलवनेषु विहारशाली व्यालीढकोटिललनासमुदायचित्तः । क्रीडां चकार रघुवंशविभूषणोऽसौ श्रीमान् प्रमोदवनकुञ्जलतातलेषु ॥ ३७॥ इत्येतद्व्रजरमणीगणेन सार्धं यो विक्रीडितमनिशं श‍ृणोति मर्त्यः । पूतात्मा स निजजनिं कृतार्थयित्वा चिल्लोके वसति सदा समुपैति रामभक्तिम् ॥ ३८॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे वनविहारो नाम अष्टत्रिंशोध्यायः ॥ ३८॥ ३८/१७०६

०३९. रासचचरितवर्णनं नाम एकोनचत्वारिंशोऽध्यायः ।

ब्रह्मोवाच । इत्थं प्रियेण प्रतिलाल्यमाना व्रजस्त्रियस्ताः प्रणयेनैव बद्धाः । अलौकिकं भोगमवाप्य निर्वृता न किञ्चिदप्राप्तमितो मेनिरे ताः ॥ १॥ त्रैलोक्यमध्येऽथाधिक्यं यत्किं चिद्भोगवस्तु प्राप्यमथाप्यवाप्यम् । तत्प्राप्तं रामरामाभिरङ्गे यावत्तत्रोदेति चित्तस्य वाञ्छा ॥ २॥ प्रतिक्षणं पाल्यमानाः प्रियेण क्रीतेनेव तेन पुंसांवरेण । आत्मानं लोकाधिकं मन्यमानाः समाचकाङ्क्षुः सह जायाः पदं याः ॥ ३॥ तद्वत्त्रिवेदीशिरसां रहस्यं चिल्लोकस्थं परमैश्वर्यपात्रम् । रूपं पूर्णं ब्रह्मणस्तत्परं यन्निर्णीयते नेतिनेतीतिविद्भिः ॥ ४॥ ता एकदा प्रमुदकाननमध्यदीव्यत् सौवर्णसौधशिखरेऽमलरत्नदीप्ते । अन्वासितं सहजयैव तया रमण्यः प्रेयांसमेव ददृशुः खलु शुक्लवर्णम् ॥ ५॥ एभिश्चतुर्भिरपि शङ्खगदादिभिस्तै रश्रान्तमायुधवरैः समुपास्यमानम् । मूर्तैः स्फुरद्भिरणिमादिक सिद्धिसङ्घै स्तद्वद्भगैश्च सकलैरनुमृग्यमानम् ॥ ६॥ त्रैलोक्यरचनातीतैः पदार्थैः सकलैर्युतम् । तावन्मात्रे सौधतले कोटियोजनविस्तरे ॥ ७॥ तदप्यस्यैव सामर्थ्याद् दृश्यमानं चिदात्मकम् । यद्रामपरमं स्थानं धिया पश्यन्ति सूरयः ॥ ८॥ दृष्टं तु सर्वगोपीभिस्तमसः परमद्भुतम् । शुद्धसत्त्वाव्यवहितं यद्रूपं ब्रह्मणः परम् ॥ ९॥ तत्रैकदेशे ददृशुः साकेतपुरकल्पनाम् । मधुरां द्वारकां चैव श्रीमद्वृन्दावनं तथा ॥ १०॥ तस्मिन् सौधतले दृष्ट्वा विस्मयं परमं ययुः । साकेतनगरे तत्र नृपं दशरथं तथा ॥ ११॥ चतुरस्तस्य रामादीन् कुमारान् दीप्तवर्चसः । ज्येष्ठस्य च कुमारस्य रावणाद्यसुरद्विषः ॥ १२॥ स्वप्रेयसो रामनाम्नः सविधे स्वात्मसंस्थितः । प्रमोदवनसंयुक्तं दृष्ट्वाश्चर्यं परं ययुः ॥ १३॥ मथुरायां च कंसारिं केशवं लोकसुन्दरम् । अंशं श्रीरामचन्द्रस्य वीक्ष्य विस्मयमागताः ॥ १४॥ श्रीमद्वृन्दावने दिव्ये प्रमोदवनस्यांशके । ईदृग्विधाभिर्लीलाभिः खेलन्तं नन्दनन्दनम् ॥ १५॥ ईदृग्रूपगुणाकारं ईदृग्भूषाविभूषितम् । ईदृक्चेष्टावयोऽवस्थासन्निवेशविशेषितम् ॥ १६॥ ईदृक्परिकरोपेतं वीक्ष्य ता विस्मयं ययुः । अहो अयं स्वप्न उतेशमाया किंवास्मदीयो मतिविभ्रमः स्यात् । किंवा कैश्चित्कृत्रिमं सम्प्रयुक्तं येनास्मदीयं भ्रमतीवेक्ष्य चित्तम् ॥ १७॥ अथो अयं (मुं ?)त्रिगुणातीतलोकं चिल्लोकाख्यं तस्य भर्तुः प्रासादात् । सच्चित्सुखैकनिधिमग्रगण्यं वरेण्यं वयं प्रपन्नाः शरणं तस्य तेन ॥ १८॥ एतत्साकेतनगरे पूर्वसिद्धे नवांशकम् । तत्किन्नु पश्याम एवं साकेताख्यं मथुरायां किं वा विमृष्यामो मथुरां साकेतधाम्नि । किं जानीमो द्वारकायामयोध्या मयोध्यायां द्वारकां वापि किंस्वित् ॥ १९॥ वृन्दावने किं प्रमोदारण्यमेतत् प्रमोदारण्ये किन्नु वृन्दावनं तत् । चित्रं हि सौधस्य विशालतेयं यत्रानन्तो भात्यसौ कोऽपि देशः ॥ २०॥ अयं प्रमोदविपिने किं विभाति किं वैतस्मिन् प्रमुदवनं चकास्ति । दिव्यं स्वानन्दौघं चिन्मयमप्रतर्क्यं सत्त्वातीतं शुद्धसत्त्वात्मकं च ॥ २१॥ अस्माकं वै पुरत इदं चकास्ति किं वै स्फीतं धाम विष्वक्प्रवाहम् । पश्यामोऽत्र प्रेयसा सार्धमेतत् स्वीयानां वै वृन्दमानन्दयुक्तम् ॥ २२॥ पश्यन्त्यस्ता इत्थमग्रे चलित्वा श्यामं रामं ददृशुः पूर्ववच्च । तत्राप्येनं परिकरमात्मना समेतं गोप्यो वीक्षाञ्चक्रिरे साभ्यसूयम् ॥ २३॥ सहजा (जे ?)यं तथा स्वामी रूपान्तरविधानतः । प्रेयसोऽत्यन्तवैषम्यं दृष्ट्वा गोप्योऽवदन्निति ॥ २४॥ दृष्टं क्वचिदहो आल्यः प्रेयसोऽस्य छलात्मनः । अतिधूर्तस्य मूर्तस्य कैतवस्यैव कैतवम् ॥ २५॥ तथास्त्ययमसावत्र कृत्वा रूपान्तरग्रहम् । प्रेयसीं रमयत्येनां विजातीयसुखात्मना ॥ २६॥ प्रियो विश्वसनीयोऽसौ नैव सख्यः कथञ्चन । गुणक्रियायां व्यक्तौ वा यत्प्रामाण्यं न विद्यते ॥ २७॥ आराध्योऽसौ पुनर्वृत्ते सहजानन्दलब्धये । नो चेत्प्राणपरित्यागं कुरुध्वं मानवर्जिताः ॥ २८॥ को विशेषो मतस्त्वस्यामस्मत्सौभाग्यधर्षणः । यद्वशीभावितो धूर्तो रमत्येकान्तसङ्गतः ॥ २९॥ इत्यन्योन्यं समामन्त्र्य दुरात्मानो दृढव्रताः । प्रमोदवनवीथीषु देहान् सन्त्यज्य गोपिकाः ॥ ३०॥ सहजामाविशन् सर्वाः सत्त्वांशेन मृगीदृशः । प्रियेणैकान्तभोगाय चक्रिरे कर्म दुष्करम् ॥ ३१॥ तावत्तासां शरीराणि कालशक्तिर्जुगोप च । न म्लानिर्न च विक्लेदो बभूव तत्प्रसादतः ॥ ३२॥ ततः स सहजानन्दशक्त्या रेमे च पूर्ववत् । सम्भोगविप्रलम्भाभ्यां स्वस्वकालोचितक्रियः ॥ ३३॥ साप्याचकाङ्क्षे कान्तस्य स्वरूपानन्दलब्धये । ततः साप्यविशद्रामं तद्रूपानन्दलब्धिहृत् ॥ ३४॥ परमानन्दपाथोधिस्वभावचिद्वपुर्द्धरम् । स्वरूपमात्रनिरतं विरतं विषयग्रहात् ॥ ३५॥ सममित्रार्युदासीनमध्यस्थद्वेष्यबान्धवम् । तं प्राप्य सहजालक्ष्मीः परब्रह्मस्वरूपिणम् ॥ ३६॥ न प्रापातिशयानन्दं प्राप्ता न रतिजां मुदम् । यत्र सर्वे महानन्दा एकीभूता भवन्ति वै ॥ ३७॥ परस्परा न लक्ष्यन्ते गुणाः स्वार्थविवर्जिताः । मोक्षेति नाम्ना विख्याताः केवलं शून्यरूपिणः ॥ ३८॥ तामवस्थां गतो रामः केवलं ब्रह्मशब्दभाक् । संयोगं नैव जानाति केवलानन्दरूपधृक् ॥ ३९॥ स्मृत्वा पूर्वविलासौघं विप्रलम्भरसोऽभवत् । तदा प्राणप्रियां स्मृत्वा जजागार महारुजः ॥ ४०॥ क्व याता मे प्रिया सीता चन्द्रवक्त्रा चकोरदृक् । अहो प्राणप्रिया सा मे हाहा प्राणप्रिया मम ॥ ४१॥ क्व गता क्व गता देवी वञ्चयित्वेव मामपि । स्वरूपं विस्मृतं भाति तां विना मृगलोचनाम् ॥ ४२॥ ततो हृदयदेशात्तु रामस्यानन्दरूपिणः । एकदूती समुद्भूता या पुरा दृष्टविग्रहा ॥ ४३॥ विलपन्तं तदा दृष्ट्वा प्राह सत्वरमेव सा । दूत्युवाच । सर्वास्ता व्रजसुन्दर्यो सीतामर्षवशङ्गताः ॥ ४४॥ अस्याः सुखं परिप्राप्तुं लिल्युरस्यां चिदाकृतौ । इयं त्वयि विलीनाभूत्तत्त्वं किमनुशोचसि ॥ ४५॥ श‍ृङ्गारस्यैव संहारकालोऽयं समुपस्थितः । एतासु लीनरूपासु शून्यं विश्वं विभाति मे ॥ ४६॥ शून्यं प्रमोदविपिनं शून्यं साकेतपत्तनम् । शून्यं ब्रह्मसुखं चैव त्वं शून्यमिव लक्ष्यसे ॥ ४७॥ तस्मात्त्वमधुना राम प्रादुर्भावय भामिनीम् । यदा श‍ृङ्गाररूपस्य जन्म जायेत पूर्ववत् ॥ ४८॥ ततो रामो रतिं कर्तुमिच्छां चक्रे सनातनीम् । इच्छां चक्रे स्वरूपं च सच्चिदानन्दविग्रहे ॥ ४९॥ एकोऽहं बहुरूपेण रंस्ये स्वानन्दशक्तिभिः । ततः प्राणप्रिया सीता श्रीमज्जनकनन्दिनी ॥ ५०॥ हृद्देशात् रामचन्द्रस्य प्रादुरासीत् सुलोचना । प्रकाशयन्ती हरितः स्वरुचा दीप्यमानया ॥ ५१॥ साब्रवीत्तु पतिं प्रेम्णा प्रणयालोकतत्परा । अहो त्वयि विलीनापि विरहं लब्धवत्यहम् ॥ ५२॥ क्वायं तव मुखाम्भोजदर्शनप्रोद्भवो रसः । क्व च स्वरूपानन्दान्तर्लयजाः परमा मुदः ॥ ५३॥ उत्कृष्टोऽपि ममात्यन्तं ब्रह्मानन्दो न रोचते । यथा त्वद्भजनानन्दो नित्यमास्वादिमद्रसः ॥ ५४॥ विप्रलम्भो मया जातस्त्वयि कान्त विलीनया । मयि लीनास्तु ताःसर्वाः किं जानासि व्रजाङ्गनाः ॥ ५५॥ मय्यमर्षपरा भूत्वा मत्पदं सङ्गतास्तु ताः । इत्युक्त्वा निजहृद्देशात् प्रादुर्भावितवत्यसौ ॥ ५६॥ ततः समस्तास्ता गोप्यो यथापूर्वं बभाषिरे । स्वानि स्वानि शरीराणि जगृहुः पूर्ववत्तु ताः ॥ ५७॥ प्रणम्य कान्तं कान्तां च इदं वचनमब्रुवन् । वयं त्वया स्पर्द्धमाना गतास्त्वत्पदवीं सखि ॥ ५८॥ त्वदीयानन्दभोगाय किमर्थं त्वं लयं गता । पृथग्भूततया स्थित्वा सम्भोगं नाचरः कुतः ॥ ५९॥ सीतोवाच । प्रियस्वरूपावाप्त्यै च लीना प्रागभवं प्रियाः । ततः शून्यतयातिष्ठं नान्वभूवं किमप्यहम् ॥ ६०॥ ततो विक्लविता भूत्वा प्रादुर्भूता पृथक्तया । युष्माभिर्मयि लीनाभिः किं कृतं वामलोचनाः ॥ ६१॥ युष्माकमेव भोगार्थमहं जाता पृथक् प्रभोः । नानेनैक्येऽपि वर्तेयं स्वरूपानन्दरूपिणी ॥ ६२॥ अतः परं तु मां यूयं नानुसूयितुमर्हथ । संहारः स्यात्तदा सख्यः श‍ृङ्गारस्य रसेशितुः ॥ ६३॥ तस्मात्स्वस्वात्ममर्यादां न विलम्बितुमर्हथ । अहं प्रिया भवत्यश्च सततं शर्म बिभ्रतु ॥ ६४॥ अशक्यं न प्रभोरस्य सर्वासां भोगभोजने । यथा चन्द्रस्य सर्वेषां कुमुदानां प्रकाशने ॥ ६५॥ एनं हि सर्वभावेन सर्वा एव भजन्त्विति । ओमित्युक्त्वा तु ताः सर्वाः पूर्ववन्मुदमाप्नुवन् ॥ ६६॥ नित्यरासविलासादींश्चक्रुः स्वप्रेयसा सह । एवं विहरतस्तस्य प्रमोदविपिनान्तरे ॥ ६७॥ बहु संवत्सरा जग्मुर्दिव्यतारुण्यशालिनः । प्रमोदविपिनद्वारे कदाचिल्लक्ष्मणादिभिः ॥ ६८॥ भ्रातृभिः सह सञ्जातः सङ्ग्रामोऽसुरयूथपैः । तेषां प्रयुद्ध्यतां तत्र उदतिष्ठन्महान् ध्वनिः ॥ ६९॥ तं श्रुत्वा रघुशार्दूलो गोपिकाः प्रत्युवाच ह । कोऽसौ ध्वनिः श्रूयतेऽद्य प्रमोदविपिनाद्बहिः ॥ ७०॥ प्रायो मे भ्रातरः केनाप्याक्रान्ता सुरवैरिणा । नियुद्धस्येव संरावः श्रूयते व्रजयोषितः ॥ ७१॥ तत्र गछाम्यहं शीघ्रं पुनरेष्यामि वोऽन्तिकम् । ततस्ताभिरनुज्ञातो लक्ष्मणस्यान्तिकं ययौ ॥ ७२॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रासचचरितवर्णनं नाम एकोनचत्वारिंशोऽध्यायः ॥ ३९॥ ७२/१७७८

०४०. रामप्रयाणो नाम चत्वारिंशोऽध्यायः ।

ब्रह्मोवाच । तत्र गत्वा दर्दशासौ युद्ध्यन्तं लक्ष्मणं परि । भरतं चैव शत्रुघ्नं दानवैर्बलसंवृतैः ॥ १॥ आगतं राममालोक्य अभियुक्ताः परैस्तु ते । लक्ष्मणो भरतोऽरिघ्नो हर्षमापुरनुत्तमम् ॥ २॥ ततो रामसहायास्ते परान् जिग्युश्च तत्क्षणात् । स्वस्था भूत्वा ततो ज्येष्ठमूचिरे वचनं त्विदम् ॥ ३॥ लक्ष्मण उवाच । स्वागतं ते गुणाधीश कार्यं सम्पादितं प्रभो । सेवनात् कामराजस्य कच्चित् सम्पूरिता स्पृहा ॥ ४॥ त्वदाज्ञातत्पराः सर्वे वयं गोपगणैः सह । धेनुरक्षापरा नानातीतवन्तः स्म वासरान् ॥ ५॥ प्रत्यूहाश्चेह सञ्जाता बहवोऽप्यसुरैः कृताः । तेऽपि नीताः क्षयं राम त्वत्प्रसादजुषा मया ॥ ६॥ एतौ च भ्रातरौ सम्यगवर्तेतां त्वदाज्ञया । अधुना यत्तु कर्तव्यं तदपि श्रूयतां परम् ॥ ७॥ राज्ञा दशरथेन त्वमस्माभिः सेवकैः सह । आकारितोऽसि नीतिज्ञ विवाहार्थं वयोयुतः ॥ ८॥ धात्रीगृहे वयं सर्वे जाताः स्म धृतपुष्टयः । अधुना पितुरादेशादयोध्यां याम राघव ॥ ९॥ गजाश्वरथसन्दोहः पित्रा नः प्रेषितोऽनघ । गजा ध्वजपरिप्रौढाः स्वर्णालङ्कारशालिनः ॥ १०॥ हेमपल्याणिनश्चैव रथाश्वाः सपरिच्छदाः । सेवकाश्चापि बहवो नीता दिग्देशभूमिपाः ॥ ११॥ अस्मदानयनार्थाय प्रेषिताः सर्वभूभृता । श्रीमद्दशरथेनास्मत्तातेन प्रवयोजुषा ॥ १२॥ आर्य त्वां च कृतोद्वाहं राज्यकार्ये नियोज्य सः । प्रियोऽस्माकं पितृवृत्तिं वानप्रस्थं श्रयिष्यति ॥ १३॥ तदार्य तत्र सङ्गम्य पितरौ नन्दयामहे । धात्रीगृहे निवसतां बहवो वत्सरा ययुः ॥ १४॥ इदानीं पितृगेहस्य कुर्मोऽलङ्करणं वयम् । किं तैः सुतैर्ये न कुर्युः पितृसन्तोषणक्रियाम् ॥ १५॥ जीवतो गेहसन्तोषो मृते वा पारलौकिकः । एवमुक्तस्तु तै राम ओमित्यूचे वचः प्रभुः ॥ १६॥ अयोध्यां प्रतिगच्छामो नन्दयामः पितॄनथ । ततस्ते कृतसङ्कल्पाः प्रयाणाय पितुर्गुहे ॥ १७॥ सुखिताख्येन गोपेन गवेन्द्रेणेदमीरिताः ॥ हे राम हे लक्ष्मण भूरिकर्मन् हे शत्रुहन् भरत पितुर्गृहं प्रति । किं प्रस्थिता यूयमितोऽधुना व्रजे कः पालयिष्यत्यखिला अमूर्गाः ॥ १८॥ एताः खलु प्रेमभरेण युष्म त्सम्पालिताः कञ्चन विश्वसन्ति न । अहो धर्मजा तत्क्षणादेव चामू र्विनाशमेष्यन्ति च त्वद्वियोगात् ॥ १९॥ अस्माकं वा कागतिस्तात युष्म त्प्रेमामृतैकाश्रयिणां गोपकानाम् । अयं व्रजो वा मुखदर्शने क्वचि त्पलार्द्धमप्यन्तरायं न सोढा ॥ २०॥ क्रीतः प्रेम्णा राजपुत्रैर्भवद्भि र्लोकोऽत्रत्यः कां गतिं लभ्यतेऽसौ । क्व युष्माकं मन्दिरे नः प्रवेशो भूमेरेकश्छत्रछायास्पदानाम् ॥ २१॥ यूयं तदेवं कर्तुमर्हन्ति नैव धर्मज्ञातारः सत्कृपासिन्धुचित्ताः । अनन्यभाजां खलु नो यूयमेव चित्रं वित्तं चेह चामुत्रपूर्णम् ॥ २२॥ नान्यं भजामो न च संस्मरामो न चाश्रयामो न च वीक्षयामः । भवत्पदाम्भोरुहमत्र नः परं परं शरण्यं शरणागतानाम् ॥ २३॥ माङ्गल्योवाच । वत्स राम भवतः प्रणयेन प्रायशो व्रजजनोऽस्ति निबद्धः । अद्य का गतिरमुष्य भवित्री प्रेषिते त्वयि चिरात्कृतसङ्गे ॥ २४॥ जीवतां खलु जनो भवतासौ चापदां समुदयानपनीय । अद्य किं स न मरिष्यति युष्मद्वक्त्रपूर्णविधुदर्शनहीनः ॥ २५॥ यः खलु प्रतिदिनं त्वया विना वर्तितुं क्षणमपि क्षमते न । स त्वदाननविलोकनं विना कीदृशीं गतिमवाप्स्यति लोकः ॥ २६॥ तत्पुरीं प्रति न याहि साम्प्रतं रामचन्द्र पितराविहैव ते । आगमिष्यत इदं वचनं नः पालयस्व वरदेश्वरेश्वर ॥ २७॥ एष गोपनृपतिस्त्वया परं पुत्रितां समुपगम्य निर्वृतः । वत्स राम तदमुष्य वियोगं दातुमर्हति भवान्न कदापि ॥ २८॥ गोपा ऊचुः । अयि मित्राणि निबोधत रामसुमित्रातनयभरतशत्रुघ्नाः युष्मद्विरह भयार्त्तिः कदाचिदपि नानुभूतपूर्वा नः । सम्प्रति भवतां नगरे प्रस्थानं श्रूयतेऽस्माभिः दीर्घमजनिष्ट दुःखं प्राणान्तादप्यतीव गरीयः ॥ २९॥ अथ भविता किमतोऽग्रे मित्रवियोगेन मरणमस्माक मथवा पूर्वं मरणं तदनु वियोगो भवतु भवाय ॥ ३०॥ सार्द्धन्तदस्माभिरा बाल्याद्बहुलं सुखं लसितम् । तेषां क्षणवियोगेऽपि कथं स्थास्यामहे वयम् ॥ ३१॥ एषां विलोकनेऽस्माभिर्निमेषोऽपि विगर्हितः । वहन्तो विरहं तेषां कथं स्थास्यामहे वयम् ॥ ३२॥ पानभोजनशय्यादौ यैर्विना न च संस्थिताः । विप्रयोगे चिरं तेषां कथं स्थास्यामहेऽधुना ॥ ३३॥ एषां राजकुमाराणां तिष्ठतां रत्नवेश्मसु । दौवारिकैर्वयं रुद्धा प्राप्स्यामः किं प्रवेशनम् ॥ ३४॥ यौवराज्ये स्थितो रामः किन्त्वस्मान् संस्मरिष्यसि (ति ?)। इन्द्रादिदिविषद्वन्द्यो वन्दनीयपदाम्बुजः ॥ ३५॥ एवमालपतां तेषां वचांस्याकर्ण्य गोपिकाः । अमी वदन्ति किं तावदिति प्रोचुः परस्परम् ॥ ३६॥ तत्रैकापि च लोकेभ्यो रामयानं विजानती । प्रोवाच गाढधैर्येण नस्फुटद्धृदया सती ॥ ३७॥ अयि गोपा अहो आल्यः सर्वेऽपि नगरं प्रति । प्रस्थानं रामचन्द्रस्य समाचक्षत आर्त्तिदम् ॥ ३८॥ अयं खलु पितृभ्यां वै धात्रीगेहे चिरोषितः । यौवराज्याभिषेकार्थमाहूत इति शुश्रुमः ॥ ३९॥ एते खलु नरेन्द्रस्य कुमारा अग्निवर्चसः । राक्षसानां भयेनात्र गोपगेहे निवेशिताः ॥ ४०॥ इह तिष्ठद्भिरेतैस्तु कति दैत्या विनाशिताः । राक्षसाः पूतनाद्यास्तु विकटाद्याश्च राक्षसाः ॥ ४१॥ रामेण क्रीडता सख्यः सद्य एव विनाशिताः ॥ त्रिलोकमध्ये नरदैत्यदैवतात् कुतोऽप्यमीषां हि भयं न विद्यते । एते खलु क्ष्मातलसाधुपालकाः कृतावताराः पुरुषोत्तमाः स्वयम् ॥ ४२॥ यथा रामस्तथा लक्ष्मा यथा स भरतस्तथा । यथैव भरतो वीरः तथा शत्रुघ्न उच्चकैः ॥ ४३॥ एते स्वयं रुचा पूर्णा भगवन्तो नरोत्तमाः । पितृभ्यामिति विज्ञाय समाहूताः स्वपत्तने ॥ ४४॥ जीवने चापि सन्देहः किन्त्वस्माकमतः परम् । येषां क्षणेऽपि विच्छेदो नानुभूतः कदाचन ॥ ४५॥ तेऽमी प्रयाताः स्वपुरं द्रष्टव्याः कथमक्षिभिः । इति श्रुत्वा सखीवाक्यं सर्वास्ता व्रजयोषितः ॥ ४६॥ मूर्छिताः सहसा तत्र निपेतुर्धरणीतले । पतितास्वासु धरणौ महान् कोलाहलोऽभवत् ॥ ४७॥ ता एवोपचरन्तीनां गछन्तीनामितस्ततः । दूतीनां च सखीनां च सद्य एव व्रजाङ्गणे ॥ ४८॥ तालवृन्तानि कुरुत नाडी पश्यत पश्यत । मुखेषु सलिलं दत्त किञ्चित्पृच्छत पृच्छत ॥ ४९॥ अहो हि निमिषत्येषा श्वसित्येषा तु किञ्चन । अहो किञ्चिद्वदत्येषा ईषद्विस्फुरिताधरा ॥ ५०॥ इत्येवं वदतां तत्र जनानां च परस्परम् । ततश्चिराय प्रतिलब्धचेतना गवेन्द्रघोषस्य कुरङ्गलोचनाः । प्रिय प्रयाणश्रवणेन कातरा परं वचः प्रोचुरिदं परस्परम् ॥ ५१॥ अहो वयस्याः प्रतिकूलदेवाः क्वचित्समाकर्णितमीदृशं वचः । अयं खलु श्वो नगरं प्रयाता हूतः पितृभ्यां युवराजयोग्यः ॥ ५२॥ ततः कथं जीवनमाप्नुयामः कदाप्यनभ्यस्तवियोगवेदनाः । गतिस्मिताप्रेक्षणभाषणादिभिः सख्योऽमुनाकृष्टवशीकृतान्तराः ॥ ५३॥ ईदृग्विपत् क्वापि कदापि जन्मनि प्राप्ता नचास्मासु यतः सुसंशयः । अहोऽमुना वर्षदवानलादिना प्राणान्तकेभ्यः किमु रक्षिता वयम् ॥ ५४॥ इत्युक्त्वा सहसा गोप्यो गलत्कज्जलकैश्चलैः । कदम्बकुसुमस्थूलैर्बहुलैरश्रुविन्दुभिः ॥ ५५॥ ममृजुः कुचकाश्मीरं दीर्घनिःश्वासकम्पिताः । यथा कथञ्चिद्धैर्येण प्राणान् संरुध्य तस्थिरे ॥ ५६॥ इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे रामप्रयाणो नाम चत्वारिंशोऽध्यायः ॥ ४०॥ ५६/१८३४ Encoded and proofread by Vishal Pandey
% Text title            : Bhushundi Ramayanam Purvakhanda 031-040
% File name             : bhushuNDirAmAyaNam_pUrva_031-040.itx
% itxtitle              : bhushuNDirAmAyaNam pUrvakhaNDa 031\-040
% engtitle              : bhushuNDirAmAyaNam pUrvakhaNDa 031-040
% Category              : raama, bhushuNDirAmAyaNam
% Location              : doc_raama
% Sublocation           : raama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishal Pandey
% Proofread by          : Vishal Pandey
% Description/comments  : bhushuNDirAmAyaNam | pUrvakhaNDa | adhyAya 031-040||
% Indexextra            : (Scan)
% Latest update         : September 27, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org