रामरक्षा आनन्दरामायणान्तर्गता

रामरक्षा आनन्दरामायणान्तर्गता

श्री शतकोटि रामचरितान्तर्गत श्रीमदानन्दरामायणे पञ्चमः सर्गः प्रारम्भः । विष्णुदास उवाच - श्रीरामरक्षया प्रोक्तं कुशायह्यभिमन्त्रणम् । कृतं तेनैव मुनिना गुरो तां मे प्रकाशय ॥ १॥ रामरक्षां वरां पुण्यां बालानां शान्तिकारिणीम् । इति शिष्यवचः श्रुत्वा रामदासोऽब्रवीद्वचः ॥ २॥ श्रीरामदास उवाच - सम्यक् पृष्टं त्वया शिष्य रामरक्षाऽधुनोच्यते । या प्रोक्ता शम्भुना पूर्वं स्कन्दार्थे गिरिजां प्रति ॥ ३॥ श्रीशिव उवाच - देव्यद्य स्कन्दपुत्राय रामरक्षाभिमन्त्रणम् । कुरु तारकघाताय समर्थोऽयं भविष्यति ॥ ४॥ इत्युक्त्वा कथयामास रामरक्षां शिवः स्त्रियै । नमस्कृत्य रामचन्द्रं शुचिर्भूत्वा जितेन्द्रियः ॥ ५॥ अथ ध्यानम् । वामे कोदण्डदण्डं निजकरकमले दक्षिणे बाणमेकं पश्चाद्भागे च नित्यं दधतमभिमतं सासितूणीरभारम् । वामेऽवामे वसद्भयां सह मिलिततनुं जानकीलक्ष्मणाभ्यां श्यामं रामं भजेऽहं प्रणतजनमनःखेदविच्छेददक्षम् ॥ ६॥ ॐ अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य बुधकौशिकऋषिः । श्रीरामचन्द्रो देवता राम इति बीजम् । अनुष्टुप् छन्दः । श्रीरामप्रीत्यर्थे जपे विनियोगः ॥ ॥ ॐ ॥ चरितं रघुनाथस्य शतकोटिप्रविस्तरम् । एकैकमक्षरं पुंसां महापातकनाशनम् ॥ ७॥ ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् । जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम् ॥ ८॥ सासितूणधनुर्बाणपाणिं नक्तञ्चरान्तकम् । स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् ॥ ९॥ रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम् । शिरो मे राघवः पातु भालं दशरथात्मजः ॥ १०॥ कौसल्येयो दृशौ पातु विश्वामित्रप्रियः श्रुती । घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥ ११॥ जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः । स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥ १२॥ करौ सीतापतिः पातु हृदयं जामदग्न्यजित् । पार्श्वे रघुवरः पातु कुक्षी इक्ष्वाकुनन्दनः ॥ १३ ॥ मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः । सुग्रीवेशः कटिं पातु सक्थिनी हनुमत्प्रभुः ॥ १४॥ ऊरू रघूत्तमः पातु गुह्यं रक्षःकुलान्तकृत् । जानुनी सेतुकृत् पातु जङ्घे दशमुखान्तकः ॥ १५॥ पादौ विभीषणश्रीदः पातु रामोऽखिलं वपुः । एतां रामबलोपेतां रक्षां यः सुकृती पठेत् ॥ स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥ १६॥ पातालभूतलव्योमचारिणश्छद्मचारिणः । न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥ १७॥ रामेति रामभद्रेति रामचन्द्रेति वा स्मरन् । नरो न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ॥ १८॥ जगज्जैत्रैकमन्त्रेण रामनाम्नाऽभिरक्षितम् । यः कण्ठे धरयेत्तस्य करस्थाः सर्वसिद्धयः ॥ १९॥ वज्रपञ्जरनामेदं यो रामकवचं पठेत् । अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम् ॥ २०॥ आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हरः । तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ॥ २१॥ रामो दशरथिः शूरो लक्ष्मणाऽनुचरो बली ॥ काकुत्स्थः पुरुषः पूर्णः कौसल्यानन्दवर्धनः ॥ २२॥ वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः । जानकीवल्लभः श्रीमानप्रमेयपराक्रमः ॥ २३॥ इत्येतानि जपेन्नित्यं यद्भक्तः श्रद्धयाऽन्वितः । अश्वमेधाधिकं पुण्यं लभते नात्रसंशयः ॥ २४॥ var अश्वमेधायुतं सन्नद्धः कवची खड्गी चापबाणधरो युवा । गच्छन् मनोरथोऽस्माकं रामः पातु सलक्ष्मणः ॥ २५॥ तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ । पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥ २६॥ फलमूलाशनौ दान्तौ तापसौ ब्रह्मचारिणौ । पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥ २७॥ धन्विनौ बद्धनिस्त्रिंशौ काकपक्षधरौ श्रुतौ । वीरौ मां पथि रक्षेतां तावुभौ रामलक्ष्मणौ ॥ २८॥ शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम् । रक्षःकुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ॥ २९॥ आत्तसज्जधनुषाविषुस्पृशावक्षयाशुगनिषङ्गसङ्गिनौ । रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम् ॥ ३०॥ आरामः कल्पवृक्षाणां विरामः सकलापदाम् । अभिरामस्त्रिलोकानं रामः श्रीमान् स नः प्रभुः ॥ ३१॥ रामाय रामभद्राय रामचन्द्राय वेधसे । रघुनाथाय नाथाय सीतायाः पतये नमः ॥ ३२॥ श्रीराम रघुनन्दन राम राम श्रीराम भरताग्रज राम राम । श्रीराम रणकर्कश राम राम श्रीराम शरणं भव राम राम ॥ ३३॥ लोकाभिरामं रणरङ्गधीरं राजीवनेत्रं रघुवंशनाथम् । कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये ॥ ३४॥ दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मजा । var तु पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥ ३५॥ गोष्पदीकृतवारीशं मशकीकृतराक्षसम् । रामायणमहामालारत्नं वन्देऽनिलात्मजम् ॥ ३६॥ अघौघ तिष्ठ दूरे त्वं रोगास्तिष्ठन्तु दूरतः । वरीवर्ति सदाऽस्माकं हृदि रामो धनुर्धरः ॥ ३७॥ मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥ ३८॥ राम राम तव पादपङ्कजं चिन्तयामि भवबन्धमुक्तये । वन्दितं सुरनरेन्द्रमौलिभिर्ध्यायितं मनसि योगिभिः सदा ॥ ३७॥ रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् । राजेन्द्रं सत्यसन्धं दशरथनयं श्यामलं शान्तिमूर्तिं वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥ ४०॥ एतानि रामनामानि प्रातरुत्थाय यः पठेत् । अपुत्रो लभते पुत्रं धनार्थी लभते धनम् ॥ ४१॥ माता रामो मत्पिता रामचन्द्रः स्वामी रामो मत्सखा रामचन्द्रः । सर्वस्वं मे रामचन्द्रो दयालुर्नान्यं जाने नैव जाने न जाने ॥ ४२॥ श्रीरामनामामृतमन्त्रबीजसञ्जीवनी चेन्मनसि प्रविष्टा । हालाहलं वा प्रलयानलं वा मृत्योर्मुखं वा विशतां कुतो भीः ॥ ४३॥ श्रीशब्दपूर्वं जयशब्दमध्यं जयद्वयेनापि पुनः प्रयुक्तम् । त्रिःसप्तकृत्वो रघुनाथनाम जपान्निहन्याद्द्विजकोटिहत्याः ॥ ४४॥ एवं गिरीन्द्रजे प्रोक्ता रामरक्षा मया तव । मयोपदिष्टा या स्वास्यैर्विश्वामित्राय वै पुरा ॥ ४५॥ श्रीरामदास उवाच - एवं शिवेनोपदिष्टां श्रुत्वा देवी गिरीन्द्रजा । रामरक्षां पठित्वा सा स्कन्दं समभिमन्त्रयत् ॥ ४६॥ तस्यास्तेजोबलेनैव जघान तारकासुरम् । षडाननः क्षणादेव कृतकृत्योऽभवत्पुरा ॥ ४७॥ सैवेयं रामरक्षा ते मयाऽऽख्याताऽतिपुण्यदा । यस्याः श्रवणमत्रेण कस्यापि न भयं भवेत् ॥ ४८॥ वाल्मीकीनाऽनया पूर्वं कुशाय ह्यभिषेचनम् । कृतं बालग्रहाणां च शान्त्यर्थं सा मयोदिता ॥ ४९॥ बालानां ग्रहशान्त्यर्थं जपनीया निरन्तरम् । रामरक्षा महाश्रेष्ठा महाघौघनिवारिणी ॥ ५०॥ नास्याः परतरं स्तोत्रं नास्याः परतरो जपः । नास्याः परतरं किञ्चित्सत्यं सत्यं वदाम्यहम् ॥ ५१॥ इति श्रीशतकोटिरामचरितान्तर्गते श्रीमदानन्दरामायणे वाल्मीकीये जन्मकाण्डे रामरक्षाकथनं नाम पञ्चमः सर्गः ॥ ( सन्दर्भ : आनन्द रामायण - ( जन्मकाण्ड - ५ वा सर्ग ) भटिया शालीय ठक्कर गोवर्धनदास लक्ष्मीदास यान्नी मुंबई येथे जगदीश्वर छापखान्यात लोकहितार्थ छापवून प्रसिद्ध केला शके १८०८ सन् १८८७ छापील पोथी : ग्रन्थालय ग्रन्थ क्र १०३ / १४५ ) इ. स. १५ वे शतक Encoded by Rajagopal Iyer Available from Institude For Oriental Study, Thane http://www.orientalthane.com/ Proofread by Rajagopal Iyer, PSA Easwaran
% Text title            : raamarakShA combined in the Ananda Ramayana
% File name             : completerraksha.itx
% itxtitle              : rAmarakShA (AnandarAmAyaNAntargatA)
% engtitle              : Ramaraksha from Ananda Ramayana
% Category              : raksha, raama, stotra, budhakauShika
% Location              : doc_raama
% Sublocation           : raama
% Texttype              : stotra
% Author                : budhakauShika
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Rajagopal Iyer 
% Proofread by          : Rajagopal Iyer, PSA Easwaran
% Source                : AnandarAmAyaNe janmakANDe pa.nchamaH sargaH
% Indexextra            : (Scan>/a>)
% Latest update         : December 4, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org