रामाष्टोत्तरशतनामावली त्यागराजविरचिता

रामाष्टोत्तरशतनामावली त्यागराजविरचिता

(जगदानन्दकारकश्रीरामशतनामावलिः) अथ राघवाष्टोत्तरशतनामावलिः । ॐ जगदानन्दकारकाय नमः । ॐ जयाय नमः । ॐ जानकी-प्राणनायकाय नमः । ॐ गगनाधिपसत्कुलजाय नमः । ॐ राजराजेश्वराय नमः । ॐ सुगुणाकराय नमः । ॐ सुरसेव्याय नमः । ॐ भव्यदायकाय नमः । ॐ सदा सकलजगदानन्दकारकाय नमः । ॐ जयाय नमः । १० ॐ जानकी-प्राणनायकाय नमः । ॐ अमरतारकनिचयकुमुदहिताय नमः । ॐ परिपूर्णाय नमः । ॐ अनघाय नमः । ॐ सुरासुरभूजाय नमः । ॐ दधि पयोधिवास हरणाय नमः । ॐ सुन्दरतरवदनाय नमः । ॐ सुधामयवचो वृन्दाय नमः । ॐ गोविन्दाय नमः । ॐ सानन्दाय नमः । २० ॐ मावराय नमः । ॐ अजराय नमः । ॐ आपशुभकराय नमः । ॐ अऽख़्केकजगदानन्दकारकाय नमः । ॐ जयाय नमः । ॐ जानकीप्राणनायकाय नमः । ॐ निगम नीरजामृतज पोषकाय नमः । ॐ अनिमिषवैरिवारिदसमीरणाय नमः । ॐ खगतुरङ्गाय नमः । ॐ सत्कविहृदालयाय नमः । ३० ॐ अगणितवानराधिपनतांघ्रियुगाय नमः । ॐ जगदानन्दकारकाय नमः । ॐ जय जानकीप्राणनायकाय नमः । ॐ इन्द्रनीलमणिसन्निभपघनाय नमः । ॐ चन्द्रसूर्यनयनाय नमः । ॐ अप्रमेयाय नमः । ॐ वागीन्द्रजनकाय नमः । ॐ सकलेशाय नमः । ॐ शुभ्राय नमः । ॐ नागेन्द्रशयनाय नमः । ४० ॐ शमनवैरिसन्नुताय नमः । ॐ जगदानन्दकारकाय नमः । ॐ जयाय नमः । ॐ जानकीप्राणनायकाय नमः । ॐ पादविजितमौनिशापाय नमः । ॐ सवपरिपालाय नमः । ॐ वरमन्त्रग्रहणलोलाय नमः । ॐ परमशान्तचित्ताय नमः । ॐ जनकजाधिपाय नमः । ॐ सरोजभववरदाय नमः । ५० ॐ अखिलजगदानन्दकारकाय नमः । ॐ जयाय नमः । ॐ जानकीप्राणनायकाय नमः । ॐ सृष्टिस्थित्यन्तकारकाय नमः । ॐ अमित कामित फलदाय नमः । ॐ असमानगात्राय नमः । ॐ शचीपतिनुताय नमः । ॐ अब्धिमदहरणाय नमः । ॐ अनुराग राग राजित कथासार हिताय नमः । ॐ जगदानन्दकारकाय नमः । ६० ॐ जय जानकीप्राणनायकाय नमः । ॐ सज्जन मनसाब्धि सुधाकराय नमः । ॐ कुसुमविमानाय नमः । ॐ सुरसा-रिपु कराब्जलालित चरणाय नमः । ॐ अवगुणासुरगणमदहरणाय नमः । ॐ सनातनाय नमः । ॐ अजनुताय नमः । ॐ जगदानन्दकारकाय नमः । ॐ जय जानकीप्राणनायकाय नमः । ॐ ॐकारपञ्जरकीराय नमः । ७० ॐ पुरहर सरोजभव केशवादि रूपाय नमः । ॐ वासवरिपुजनकान्तकाय नमः । ॐ कलाधराय नमः । ॐ कलाधराप्ताय नमः । ॐ घृणाकराय नमः । ॐ शरणागत जन पालनाय नमः । ॐ सुमनो रमणाय नमः । ॐ निर्विकाराय नमः । ॐ निगमसारतराय नमः । ॐ जगदानन्दकारकाय नमः । ८० ॐ जय जानकी प्राणनयकाय नमः । ॐ करधृतशरजालाय नमः । ॐ असुरमदापहरणाय नमः । ॐ अवनीसुर सुरावनाय नमः । ॐ कवीन बिलजमौनि कृतचरित्र सन्नुताय नमः । ॐ श्रीत्यागराजनुताय नमः । ॐ पुराणपुरुषाय नमः । ॐ नृवरात्मजाय नमः । ॐ आश्रितपराधीनाय नमः । ॐ खर-विराध-रावण विरावणाय नमः । ९० ॐ अनघाय नमः । ॐ पराशरमनोहराय नमः । ॐ अविकृताय नमः । ॐ त्यागराजसन्नुताय नमः । ॐ जगदानन्दकारकाय नमः । ॐ जय जानकीप्राणानायकाय नमः । ॐ अगणिकगुणाय नमः । ॐ कनकचेलाय नमः । ॐ सालविदळनाय नमः । ॐ अरुणाभसमानचरणाय नमः । १०० ॐ अपारमहिम्ने नमः । ॐ अद्भुताय नमः । ॐ सुकविजनहृत्सदनय नमः । ॐ सुरमुनिगणविहिताय नमः । ॐ कलशनीरनिधिजारमणाय नमः । ॐ पापगजनृसिंहाय नमः । ॐ वर त्यागराजादिनुताय नमः । ॐ जगदानन्दकारकाय नमः । १०८ श्रीमत्काकर्लवंशाब्धि-चन्द्रायामल तेजसे । पूर्णाय पुण्यशीलाय त्यागराजाय मङ्गलम् ॥ रामब्रह्म-सुपुत्राय रामनाम-सुखात्मने । रामचन्द्रस्वरूपाय त्यागरजय मन्गलम् ॥ श्री सीतारामचन्द्र परब्रह्मणे नमः ॥ The nAmAvali of shrI rAghava simha is composed by Shri Tyagaraja. See the commentary in http://www.kamakotimandali.com/misc/rama108tml
% Text title            : Ramashtottarashata Namavalih Tyagaraja Virachita 3
% File name             : rAmAShtottaramtyAgarAjA.itx
% itxtitle              : rAmAShTottarashatanAmAvaliH 3 rAghavAShTottarashatanAmAvaliH jagadAnandakArakashrIrAmashatanAmAvaliH (tyAgarAjavirachitA)
% engtitle              : Ramashtottarashatanamavali 3 jagadAnandakArakashrIrAmashatanAmAvaliH
% Category              : aShTottarashatanAmAvalI, raama, nAmAvalI
% Location              : doc_raama
% Sublocation           : raama
% Texttype              : nAmAvalI
% Author                : Tyagaraja
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sunder Hattangadi
% Indexextra            : (Article, kRitis)
% Latest update         : October 19, 2013
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org