श्रीरामसहस्रनामावलिः २

श्रीरामसहस्रनामावलिः २

ॐ आर्यश्रेष्ठाय नमः । धरापालाय । साकेतपुरपालकाय । एकबाणाय । धर्मवेत्त्रे । सत्यसन्धाय । अपराजिताय । इक्ष्वाकुकुलसम्भूताय । रघुनाथाय । सदाश्रयाय । अघध्वंसिने । महापुण्याय । मनस्विने । मोहनाशनाय । अप्रमेयाय । महाभागाय । सीतासौन्दर्यवर्धनाय । अहल्योद्धारकाय । शास्त्रे । कुलदीपाय नमः ॥ २० ॐ प्रभाकराय नमः । आपद्विनाशिने । गुह्यज्ञाय । सीताविरहव्याकुलाय । अन्तर्ज्ञानिने । महाज्ञानिने । शुद्धसंज्ञाय । अनुजप्रियाय । असाध्यसाधकाय । भीमाय । मितभाषिणे । विदांवराय । अवतीर्णाय । समुत्ताराय । दशस्यन्दनमानदाय । आत्मारामाय । विमानार्हाय । हर्षामर्षसुसङ्गताय । अभिगम्याय । विशालात्मने नमः ॥ ४० ॐ विरामाय नमः । चिन्तनात्मकाय । अद्वितीयाय । महायोगिने । साधुचेतसे । प्रसादनाय । उग्रश्रिये । अन्तकाय । तेजसे । तारणाय । भूरिसङ्ग्रहाय । एकदाराय । सत्त्वनिधये । सन्निधये । स्मृतिरूपवते । उत्तमालङ्कृताय । कर्त्रे । उपमारहिताय । कृतिने । आजानुबाहवे नमः ॥ ६० ॐ अक्षुब्धाय नमः । क्षुब्धसागरदर्पघ्ने । आदित्युकलसन्तानाय । वंशोचितपराक्रमाय । सतामनुकूलाय । भावबद्धकरैः सद्भिः स्तुताय । उपदेष्ट्रे । नृपोत्कृष्टाय । भूजामात्रे । खगप्रियाय । ओजोराशये । निधये । साक्षात्क्षणदृष्टात्मचेतनाय । उमापरीक्षिताय । मूकाय । सन्धिज्ञाय । रावणान्तकाय । अलैकिकाय । लोकपालाय । त्रैलोक्यव्याप्तवैभवाय नमः ॥ ८० ॐ अनुजाश्वासिताय नमः । शिष्टाय । चापधारिषु वरिष्ठाय । उद्यमिने । बुद्धिमते । गुप्ताय । युयुत्सवे । सर्वदर्शनाय । ऐक्ष्वाकाय । लक्ष्मणप्राणाय । लक्ष्मीवते । भार्गवप्रियाय । इष्टदाय । सत्यदिदृक्षवे । दिग्जयिने । दक्षिणायनाय । अनन्यवृत्तये । उद्योगिने । चन्द्रशेखरशान्तिदाय । अनुजार्थसमुत्कण्ठाय नमः ॥ १०० ॐ सुरत्राणाय नमः । सुराकृतये । अश्वमेधिने । यशोवृद्धाय । तरुणाय । तारणेक्षणाय । अप्राकृताय । प्रतिज्ञात्रे । वरप्राप्ताय । वरप्रदाय । अभूतपूर्वाय । अद्भुतध्येयाय । रुद्रप्रेमिणे । सुशीतलाय । अन्तःस्पृशे । धनुःस्पृशे । भरतापृष्टकौशलाय । आत्मसंस्थाय । मनःसंस्थाय । सत्त्वसस्थाय नमः ॥ १२० ॐ रणस्थिताय नमः । ईर्ष्याहीनाय । महाशक्तये । सूर्यवंशिने । जनस्तुताय । आसनस्थाय । बान्धवस्थाय । श्रद्धास्थानाय । गुणस्थिताय । इन्द्रमित्राय । अशुभहराय । मायाविमृगघातकाय । अमोघेषवे । स्वभावज्ञाय । नामोच्चारणसंस्मृताय । अरण्यरुदनाक्रान्ताय । बाष्पसङ्गुललोचनाय । अमोघाशीर्वचसे । अमन्दाय । विद्वद्वन्द्याय नमः ॥ १४० ॐ वनेचराय नमः । इन्द्रादिदेवतातोषाय । संयमिने । व्रतधारकाय । अन्तर्यामिणे । विनष्टारये । दम्भहीनाय । रविद्युतये । काकुत्स्थाय । गिरिगम्भीराय । ताटकाप्राणकर्षणाय । कन्दमूलान्नसन्तुष्टाय । दण्डकारण्यशोधनाय । कर्तव्यदक्षाय । स्नेहार्द्राय । स्नेहकृते । कामसुन्दराय । कैकयीलीनप्रवृत्तये । निवृत्तये । नामकीर्तिताय नमः ॥ १६० ॐ कबन्धघ्नाय नमः । भयत्राणाय । भरद्वाजकृतादराय । करुणाय । पुरुषश्रेष्ठाय । पुरुषाय । परमार्थविदे । केवलाय । सुतसङ्गीताकर्षिताय । ऋषिसङ्गताय । काव्यात्मने । नयविदे । मान्याय । मुक्तात्मने । गुरुविक्रमाय । क्रमज्ञाय । कर्मशास्त्रज्ञाय । सम्बन्धज्ञाय । सुलक्षणाय । किष्किन्धेशहिताकाङ्क्षिणे नमः ॥ १८० ॐ लघुवाक्यविशारदाय नमः । कपिश्रेष्ठसमायुक्ताय । प्राचीनाय । वल्कलावृताय । काकप्रेरितब्रह्मास्त्राय । सप्ततालविभञ्जनाय । कपटज्ञाय । कपिप्रीताय । कविस्फूर्तिप्रदायकाय । किंवदन्तीद्विधावृत्तये । निधाराद्रये । विधिप्रियाय । कालमित्राय । कालकर्त्रे । कालदिग्दर्शितान्तविदे । क्रान्तदर्शिने । विनिष्क्रान्ताय । नीतिशास्त्रपुरःसराय । कुण्डलालङ्कृतश्रोत्राय । भ्रान्तिघ्ने नमः ॥ २०० ॐ भ्रमनाशकाय नमः । कमलायताक्षाय । नीरोगाय । सुबद्धाङ्गाय । मृदुस्वनाय । क्रव्यादघ्नाय । वदान्यात्मने । संशयापन्नमानसाय । कौसल्पाक्रोडविश्रामाय । काकपक्षधराय । शुभाय । खलक्षयाय । अखिलश्रेष्ठाय । पृथुख्यातिपुरस्कृताय । गुहकप्रेमभाजे । देवाय । मानवेशाय । महीधराय । गूढात्मने । जगदाधाराय नमः ॥ २२० ॐ कलत्रविरहातुराय नमः । गूढाचाराय । नरव्याघ्राय । बुधाय । बुद्धिप्रचोदनाय । गुणभृते । गुणसङ्घाताय । समाजोन्नतिकारणाय । गृध्रहृद्गतसङ्कल्पाय । नलनीलाङ्गदप्रियाय । गृहस्थाय विपिनस्थायिने । मार्गस्थाय । मुनिसङ्गताय । गूढजत्रवे । वृषस्कन्धाय । महोदाराय । शमास्पदाय । चारवृत्तान्तसन्दिष्टाय । दुरवस्थासहाय नमः ॥ २४० ॐ सख्ये नमः । चतुर्दशसहस्रघ्नाय । नानासुरनिषुदनाय । चैत्रेयाय । चित्रचरिताय । चमत्कारक्षमाय । अलघवे । चतुराय । बान्धवाय । भर्त्रे । गुरवे । आत्मप्रबोधनाय । जानकीकान्ताय । आनन्दाय । वात्सल्यबहुलाय । पित्रे । जटायुसेविताय । सौम्याय । मुक्तिधासे । परन्तपाय नमः ॥ २६० ॐ जनसङ्ग्रहकृते नमः । सूक्ष्माय । चरणाश्रितकोमलाय । जनकानन्दसङ्कल्पाय । सीतापरिणयोत्सुकाय । तपस्विने । दण्डनाधाराय । देवासुरविलक्षणाय । त्रिबन्धवे । विजयाकाङ्क्षिणे । प्रतिज्ञापारगाय । महते । त्वरिताय । द्वेषहीनेच्छाय । स्वस्थाय । स्वागततत्पराय । जननीजनसौजन्याय । परिवाराग्रण्ये । गुरवे । तत्त्वविदे नमः ॥ २८० ॐ तत्त्वसन्देष्ट्रे नमः । तत्त्वाचारिणे । विचारवते । तीक्ष्णबाणाय । चापपाणये । सीतापाणिग्रहिणे । यूने । तीक्ष्णाशुगाय । सरित्तीर्णाय । लङ्घितोच्चमहीधराय । देवतासङ्गताय । असङ्गाय । रमणीयाय । दयामयाय । दिव्याय । देदीप्यमानाभाय । दारुणारिनिषूदनाय । दुर्धर्षाय । दक्षिणाय । दक्षाय नमः ॥ ३०० ॐ दीक्षिताय नमः । अमोघवीर्यवते । दात्रे । दूरगताख्यातये । नियन्त्रे । लोकसंश्रयाय । दुष्कीर्तिशङ्किताय । वीराय । निष्पापाय । दिव्यदर्शनाय । देहधारिणे । ब्रह्मवेत्त्रे । विजिगीषवे । गुणाकराय । दैत्यघातिने । बाणपाणये । ब्रह्मास्त्राढ्याय । गुणान्विताय । दिव्याभरणलिप्ताङ्गाय । दिव्यमाल्यसुपूजिताय नमः ॥ ३२० ॐ दैवज्ञाय नमः । देवताऽऽराध्याय । देवकार्यसमुत्सुकाय । दृढप्रतिज्ञाय । दीर्घायुषे । दुष्टदण्डनपण्डिताय । दण्डकारण्यसञ्चारिणे । चतुर्दिग्विजयिने । जयाय । दिव्यजन्मने । इन्द्रियेशाय । स्वल्पसन्तुष्टमानसाय । देवसम्पूजिताय । रम्याय । दीनदुर्बलरक्षकाय । दशास्यहननाय । अदूराय । स्थाणुसदृशनिश्चयाय । दोषघ्ने । सेवकारामाय नमः ॥ ३४० ॐ सीतासन्तापनाशनाय नमः । दूषणघ्नाय । खरध्वंसिने । समग्रनृपनायकाय । दुर्धराय । दुर्लभाय । दीप्ताय । दुर्दिनाहतवैभवाय । दीननाथाय । दिव्यरथाय । सज्जनात्ममनोरथाय । दिलीपकुलसन्दीपाय । रघुवंशसुशोभनाय । दीर्घबाहवे । दूरदर्शिने । विचाराय । विधिपण्डिताय । धनुर्धराय । धनिने । दान्ताय नमः ॥ ३६० ॐ तापसाय नमः । नियतात्मवते । धर्मसेतवे । धर्ममार्गाय । सेतुबन्धनसाधनाय । धर्मोद्धाराय । मनोरूपाय । मनोहारिणे । महाधनाय । ध्यातृध्येयात्मकाय । मध्याय । मोहलोभप्रतिक्रियाय । धाममुचे । पुरमुचे । वक्त्रे । देशत्यागिने । मुनिव्रतिने । ध्यानशक्तये । ध्यानमूर्तये । ध्यातृरूपाय नमः ॥ ३८० ॐ विधायकाय नमः । धर्माभिप्रायविज्ञानिने । दृढाय । दुः स्वप्रनाशनाय । धरन्धराय । धराभर्त्रे । प्रशस्ताय । पुण्यबान्धवाय । नीलाभाय । निश्चलाय । राज्ञे । कौसल्येयाय । रघूत्तमाय । नीलनीरजसङ्काशाय । कर्कशाय । विषकर्षणाय । निरन्तराय । समाराध्याय । सेनाध्यक्षाय । सनातनाय नमः ॥ ४०० ॐ निशाचरभयावर्ताय नमः । वर्तमानाय । त्रिकालविदे । नीतिज्ञाय । राजनीतिज्ञाय । धर्मनीतिज्ञाय । आत्मवते । नायकाय । सायकोत्सारिणे । विपक्षासुविकर्षणाय । नौकागामिने । कुशेशायिने । तपोधाम्ने । आर्तरक्षणाय ।(तपोधामार्तरक्षणाय)। निःस्पृहाय । स्पृहणीयश्रिये । निजानन्दाय । वितन्द्रिताय । नित्योपायाय । वनोपेताय नमः ॥ ४२० ॐ गुहकाय नमः । श्रेयसान्निधये । निष्ठावते । निपुणाय । धुर्याय । धृतिमते । उत्तमस्वराय । नानाऋषिमखाहूताय । यजमानाय । यशस्कराय । मैथिलीदूषितार्तान्तःकरणाय । विबुधप्रियाय । नित्यानित्यविवेकिने । सत्कार्यसज्जाय । सदुक्तिमते । पुरुषार्थदर्शकाय । वाग्मिने । हनुमत्सेविताय । प्रभवे । प्रौढप्रभावाय नमः ॥ ४४० ॐ भावज्ञाय नमः । भक्ताधीनाय । ऋषिप्रियाय । पावनाय । राजकार्यज्ञाय । वसिष्ठानन्दकारणाय । पर्णगेहिने । विगूढात्मने । कूटज्ञाय । कमलेक्षणाय । प्रियार्हाय । प्रियसङ्कल्पाय । प्रियामोदन- पण्डिताय । परदुःखार्तचेतसे । दुर्व्यसनेऽचलनिश्चयाय । प्रमाणाय । प्रेमसंवेद्याय । मुनिमानसचिन्तनाय । प्रीतिमते । ऋतवते नमः ॥ ४६० ॐ विदुषे नमः । कीर्तिमते । युगधारणाय । प्रेरकाय । चन्द्रवच्चारवे । जागृताय । सज्जकार्मुकाय । पूज्याय । पवित्राय । सर्वात्मने । पूजनीयाय । प्रियंवदाय । प्राप्याय । प्राप्ताय । अनवद्याय । स्वर्निलयाय । नीलविग्रहिणे । परतत्त्वार्थसन्मूर्तये । सत्कृताय । कृतविदे नमः ॥ ४८० ॐ वराय नमः । प्रसन्नाय । प्रयताय । प्रीताय । प्रियप्रायाय । प्रतीक्षिताय । पापघ्ने । शक्रदत्तास्त्राय । शक्रदत्तरथस्थिताय । प्रातर्ध्येयाय । सदाभद्राय । भयभञ्जनकोविदाय । पुण्यस्मरणाय । सन्नद्धाय । पुण्यपुष्टिपरायणाय । पुत्रयुग्मपरिस्पृष्टाय । विश्वासाय । शान्तिवर्धनाय । परिचर्यापरामर्शिने । भूमिजापतये नमः ॥ ५०० ॐ ईश्वराय नमः । पादुकादाय । अनुजप्रेमिणे । ऋजुनाम्ने । अभयप्रदाय । पुत्रधर्मविशेषज्ञाय । समर्थाय । सङ्गरप्रियाय । पुष्पवर्षावशुभ्राङ्गाय । जयवते । अमरस्तुताय । पुण्यश्लोकाय । प्रशान्तार्चिषे । चन्दनाङ्गविलेपनाय । पौरानुरञ्जनाय । शुद्धाय । सुग्रीवकृतसङ्गतये । पार्थिवाय । स्वार्थसन्न्यासिने । सुवृत्ताय नमः ॥ ५२० ॐ परचित्तविदे नमः । पुष्पकारूढवैदेहीसंलापस्नेहवर्धनाय । पितृमोदकराय । अरूक्षाय । नष्टराक्षसवल्गनाय । प्रावृण्मेघ- समोदाराय । शिशिराय । शत्रुकालनाय । पौरानुगमनाय । अवध्याय । वैरिविध्वंसनव्रतिने । पिनाकिमानसाह्लादाय । वालुकालिङ्गपूजकाय । पुरस्थाय । विजनस्थायिने । हृदयस्थाय । गिरिस्थिताय । पुण्यस्पर्शाय । सुखस्पर्शाय । पदसंसृष्टप्रस्तराय नमः ॥ ५४० ॐ प्रतिपन्नसमग्रश्रिये नमः । सत्प्रपन्नाय । प्रतापवते । प्रणिपातप्रसन्नान्मने । चन्दनाद्भुतशीतलाय । पुण्यनामस्मृताय । नित्याय । मनुजाय । दिव्यतां गताय । बन्धच्छेदिने । वनच्छन्दाय । स्वच्छन्दाय । छादनाय । धुवाय । बन्धुत्रयसमायुक्ताय । हृन्नि- धानाय । मनोमयाय । विभीषणशरण्याय । श्रीयुक्ताय । श्रीवर्धनाय नमः ॥ ५६० ॐ पराय नमः । बन्धुनिक्षिप्तराज्यस्वाय । सीतामोचनधोरण्ये । भव्यभालाय । समुन्नासाय । किरीताङ्कितमस्तकाय । भवाब्धितरणाय । बोधाय । धनमानविलक्षणाय । भूरिभृते । भव्यसङ्कल्पाय । भूतेशात्मने । विबोधनाय । भक्तचातकमेघार्द्राय । मेधाविने । वर्धितश्रुतये । भयनिष्कासनाय । अजेयाय । निर्जराशाप्रपूरकाय । भवसाराय नमः ॥ ५८० ॐ भावसाराय नमः । भक्तसर्वस्वरक्षकाय । भार्गवौजसे । समुत्कर्षाय । रावणस्वसृमोहनाय । भरतन्यस्तराज्यश्रिये । जानकीसुखसागराय । मिथिलेश्वरजामात्रे । जानकीहृदयेश्वराय । मातृभत्त्गाय । अनन्तश्रिये । पितृसन्दिष्टकर्मकृते । मर्यादापुरुषाय । शान्ताय । श्यामाय । नीरजलोचनाय । मेघवर्णाय । विशालाक्षाय । शरवर्षावभीषणाय । मन्त्रविदे नमः ॥ ६०० ॐ गाधिजादिष्टाय नमः । गौतमाश्रमपावनाय । मधुराय । अमन्दगाय । सत्त्वाय । सात्त्विकाय । मूदुलाय । बलिने । मन्दस्मितमुखाय । अलुब्धाय । विश्रामाय । सुमनोहराय । मानवेन्द्राय । सभासज्जाय । घनगम्भीरगर्जनाय । मैथिलीमोहनाय । मानिने । गर्वघ्नाय । पुण्यपोषणाय । मधुजाय नमः ॥ ६२० ओमधुराकाराय नमः । मधुवाचे । मधुराननाय । महाकर्मणे । विराधघ्नाय । विघ्नशान्तये । अरिन्दमाय । मर्मस्पर्शिर्शने । नवोन्मेषाय । क्षत्रियाय । पुरुषोत्तमाय । मारीचवञ्चिताय । भार्याप्रियकृते । प्रणयोत्कटाय । महात्यागिने । रथारूढाय । पदगामिने । बहुश्रुताय । महावेगाय । महावीर्याय नमः ॥ ६४० ॐ वीराय नमः । मातलिसारथये । मखत्रात्रे । सदाचारिणे । हरकार्मुकभञ्जनाय । महाप्रयासाय । प्रामाण्यग्राहिणे । सर्वस्वदायकाय । मुनिविघ्नान्तकाय । शस्त्रिणे । शापसम्भ्रान्तलोचनाय । मलहारिणे । कलाविज्ञाय । मनोज्ञाय । परमार्थविदे । मिताहारिणे । सहिष्णवे । भूपालकाय । परवीरघ्ने । मातृस्रेहिने नमः ॥ ६६० ॐ सुतस्नेहिने नमः । स्निग्धाङ्गाय । स्निग्धदर्शनाय । मातृपितृपदस्पर्शिने । अश्मस्पर्शिने । मनोगताय । मृदुस्पर्शाय । इषुस्पर्शिने । सीतासम्मितविग्रहाय । मातृप्रमोदनाय । जप्याय । वनप्रस्थाय । प्रगल्भधिये । यज्ञसंरक्षणाय । साक्षिणे । आधाराय । वेदविदे । नृपाय । योजनाचतुराय । स्वामिने नमः ॥ ६८० ॐ दीर्घान्वेषिणे नमः । सुबाहुघ्ने । युगेन्द्राय । भारतादर्शाय । सूक्ष्मदर्शिने । ऋजुस्वनाय । यदृच्छालाभलघ्वाशिने । मन्त्ररश्मिप्रभाकराय । यज्ञाहूतनृपवृन्दाय । ऋक्षवानरसेविताय । यज्ञदत्ताय । यज्ञकर्त्रे । यज्ञवेत्त्रे । यशोमयाय । यतेन्द्रियाय । यतिने । युक्ताय । राजयोगिने । हरप्रियाय । राघवाय नमः ॥ ७०० ॐ रविवंशाढयाय नमः । रामचन्द्राय । अरिमर्दनाय । रुचिराय । चिरसन्धेयाय । सङ्घर्षज्ञाय । नरेश्वराय । रुचिरस्मितशोभाढ्याय । दृढोरस्काय । महाभुजाय । राज्यहीनाय । पुरत्यागिने । बाष्पसङ्कुललोचनाय । ऋषिसम्मानिताय । सीमापारीणाय । राजसत्तमाय । रामाय । दाशरथये । श्रेयसे । भुवि परमात्मसमाय नमः ॥ ७२० ॐ लङ्केशक्षोभणाय नमः । धन्याय । चेतोहारिणे । स्वयन्धनाय । लावण्यखनये । आख्याताय । प्रमुखाय । क्षत्ररक्षणाय । लङ्कापतिभयोद्रेकाय । सुपुत्राय । विमलान्तराय । विवेकिने । कोमलाय । कान्ताय । क्षमावते । दुरितान्तकाय । वनवासिने । सुखत्यागिने । सुखकृते । सुन्दराय नमः ॥ ७४० ॐ वशिने नमः । विरागिणे । गौरवाय । धीराय । शूराय । राक्षसघातकाय । वर्धिष्णवे । विजयिने । प्राज्ञाय । रहस्यज्ञाय । विमर्शविदे । वाल्मीकिप्रतिभास्रोतसे । साधुकर्मणे । सतां गतये । विनयिने । न्यायविज्ञात्रे । प्रजारञ्जनधर्मविदे । विमलाय । मतिमते । नेत्रे नमः ॥ ७६० ॐ नेत्रानन्दप्रदायकाय नमः । विनीताय । वृद्धसौजन्याय । वृक्षभिदे । चेतसा ऋजवे । वत्सलाय । मित्रहृन्मोदाय । सुग्रीवहितकृते । विभवे । वालिनिर्दलनाय । असह्याय । ऋक्षसाह्याय । महामतये । वृक्षालिङ्गनलीलाविदे । मुनिमोक्षपटवे । सुधिये । वरेण्याय । परमोदाराय । निग्रहिणे । चिरविग्रहिणे नमः ॥ ७८० ॐ वासवोपमसामर्थ्याय । ज्यासङ्घातोग्रनिःस्वनाय । विश्वामित्रपरामृष्टाय । पूर्णाय । बलसमायुताय । वैदेहीप्राणसन्तोषाय । शरणागतवत्सलाय । विनम्राय । स्वाभिमानार्हाय । पर्णशालासमाश्रिताय । वृत्तगण्डाय । शुभदन्तिने । समभ्रूद्वय- शोभिताय । विकसत्पङ्कजाभास्याय । प्रेमदृष्टये । सुलोचनाय । वैष्णवाय । नरशार्दूलाय । भगवते । भक्तरक्षणाय नमः ॥ ८०० ॐ वसिष्ठप्रियशिष्याय नमः । चित्स्वरूपाय । चेतनात्मकाय । विविधापत्पराक्रान्ताय । वानरोत्कर्षकारणाय । वीतरागिणे । शर्मदायिने । मुनिमन्तव्यसाधनाय । विरहिणे । हरसङ्कल्पाय । हर्षोत्फुल्लवराननाय । वृत्तिज्ञाय । व्यवहारज्ञाय । क्षेमकारिणे । पृथुप्रभाय । विप्रप्रेमिणे । वनक्रान्ताय । फलभुजे । फलदायकाय । विपन्मित्राय नमः ॥ ८२० ॐ महामन्त्राय नमः । शक्तियुक्ताय । जटाधराय । व्यायामव्यायताकाराय । विदां विश्रामसम्भवाय । वन्यमानव- कल्याणाय । कुलाचारविचक्षणाय । विपक्षोरःप्रहारज्ञाय । चापधारिबहूकृताय । विपल्लङ्घिने । घनश्यामाय । घोरकृद्राक्षसासहाय । वामाङ्काश्रयिणीसीतामुखदर्शनतत्पराय । विविधाश्रमसम्पूज्याय । शरभङ्गकृतादराय । विष्णुचापधराय । क्षत्राय । धनुर्धरशिरोमणये । वनगामिने । पदत्यागिने नमः ॥ ८४० ॐ पादचारिणे नमः । व्रतस्थिताय । विजिताशाय । महावीराय । दाक्षिण्यनवनिर्झराय । विष्णुतेजोंऽशसम्भूताय । सत्यप्रेमिणे । दृढव्रताय । वानरारामदाय । नम्राय । मृदुभाषिणे । महामनसे । शत्रुघ्ने । विघ्नहन्त्रे । सल्लोकसम्मानतत्पराय । शत्रुघ्नाग्रजनये । श्रीमते । सागरादरपूजकाय । शोककर्त्रे । शोकहर्त्रे नमः ॥ ८६० ॐ शीलवते नमः । हृदयङ्गमाय । शुभकृते । शुभसङ्कल्पाय । कृतान्ताय । दृढसङ्गराय । शोकहन्त्रे । विशेषार्हाय । शेषसङ्गतजीवनाय । शत्रुजिते । सर्वकल्याणाय । मोहजिते । सर्वमङ्गलाय । शम्बूकवधवकाय । अभीष्टदाय । युगधर्माग्रहिणे । यमाय । शक्तिमते रणमेधाविने । श्रेष्ठाय नमः ॥ ८८० ॐ सामर्थ्यसंयुताय नमः । शिवस्वाय । शिवचैतन्याय । शिवात्मने । शिवबोधनाय । शबरीभावनामुग्धाय । सर्वमार्दवसुन्दराय । शमिने । दमिने । समासीनाय । कर्मयोगिने । सुसाधकाय । शाकभुजे । क्षेपणास्त्रज्ञाय । न्यायरूपाय । नृणां वराय । शून्याश्रमाय । शून्यमनसे । लतापादपपृच्छकाय । शापोक्तिरहितोद्गाराय नमः ॥ ९०० ॐ निर्मलाय नमः । नामपावनाय । शुद्धान्तःकरणाय । प्रेष्ठाय । निष्कलङ्काय । अविकम्पनाय । श्रेयस्कराय । पृथुस्कन्धाया बन्धनासये । सुरार्चिताय । श्रद्धेयाय । शीलसम्पन्नाय । सुजनाय । सज्जनान्तिकाय । श्रमिकाय । श्रान्तवैदेहीविश्रामाय । श्रुतिपारगाय । श्रद्धालवे । नीतिसिद्धान्तिने । सभ्याय नमः ॥ ९२० ॐ सामान्यवत्सलाय नमः । सुमित्रासुतसेवार्थिने । भरतादिष्टवैभवाय । साध्याय । स्वाध्यायविज्ञेयाय । शब्दपालाय । परात्पराय । सञ्जीवनाय । जीवसख्ये । धनुर्विद्याविशारदाय । यमबुद्धये । महातेजसे । अनासक्ताय । प्रियावहाय । सिद्धाय । सर्वाङ्गसम्पूर्णाय । कारुण्यार्द्रपयोनिधये । सुशीलाय । शिवचित्त- ज्ञाय । शिवध्येयाय नमः ॥ ९४० ॐ शिवास्पदाय नमः । समदर्शिने । धनुर्भङ्गिने । संशयोच्छेदनाय । शुचये । सत्यवादिने । कार्यवाहाय । चैतन्याय । सुसमाहिताय । सन्मित्राय । वायुपुत्रेशाय । विभीषणकृतानतये । सगुणाय । सर्वथाऽऽरामाय । निर्द्वन्द्वाय । सत्यमास्थिताय । सामकृते । दण्डविदे । दण्डिने । कोदण्डिने नमः ॥ ९६० ॐ चण्डविक्रमाय नमः । साधुक्षेमाय । रणावेशिने । रणकर्त्रे । दयार्णवाय । सत्त्वमूर्तये । परस्मै ज्योतिषे । ज्येष्ठपुत्राय । निरामयाय । स्वकीयाभ्यन्तराविष्टाय । अविकारिणे । नभःसदृशाय । सरलाय । सारसर्वस्वाय । सतां सङ्कल्पसौरभाय । सुरसङ्घसमुद्धर्त्रे । चक्रवर्तिने । महीपतये । सुज्ञाय । स्वभावविज्ञानिने नमः ॥ ९८० ॐ तितिक्षवे नमः । शत्रुतापनाय । समाधिस्थाय । शस्त्रसज्जाय । पित्राज्ञापालनप्रियाय । समकर्णाय । सुवाक्यज्ञाय । गन्धरेखितभालकाय । स्कन्धस्थापिततूणीराय । धनुर्धारणधोरण्ये । सर्वसिद्धिसमावेशाय । वीरवेषाय । रिपुक्षयाय । सङ्कल्पसाधकाय । अक्लिष्टाय । घोरासुरविमर्दनाय । समुद्रपारगाय । जेत्रे । जितक्रोधाय । जनप्रियाय नमः ॥ १००० ॐ संस्कृताय नमः । सुषमाय । श्यामाय । समुत्क्रान्ताय । सदाशुचये । सद्धभप्रेरकाय । धर्माय । धर्मसंरक्षणोत्सुकाय नमः ॥ १००८ इति श्रीरामसहस्रनामावलिः २ सम्पाता । Proofread by PSA Easwaran
% Text title            : rAmasahasranAmAvaliH 2
% File name             : rAmasahasranAmAvaliH2.itx
% itxtitle              : rAmasahasranAmAvaliH 2 (divAkaraghaisAsavirachitA AryashreShThAya)
% engtitle              : rAmasahasranAmAvaliH 2
% Category              : raama, sahasranAmAvalI, nAmAvalI
% Location              : doc_raama
% Sublocation           : raama
% Author                : Pandit Divakar Anant Ghaisas
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : Edited by S. V. Radhakrishna Shastriji
% Indexextra            : (VSM 2)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : April 12, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org