श्रीरघुनाथशतकम्

श्रीरघुनाथशतकम्

॥ श्रीः ॥ ॥ नमो राघवाय ॥ अथ महाकविमहामहोपाध्यायश्रीचित्रकूटतुलसीपीठाधीश्वर- जगद्गुरुरामानन्दाचार्यस्वामिरामभद्राचार्यप्रणीतं श्रीरघुनाथशतकं प्रारभ्यते । ॥ शार्दूलविक्रीडितम् ॥ श्रीसीताननचारुचन्द्रचटुलोऽचञ्चच्चकोरप्रभो सीतानेत्रचकोरपार्वणविधो विश्वेन्द्र विश्वग्विभो । सीतासत्प्रियया सहैव विलसत्कोट्यश्वमेधिन्हरे सीताश्री रघुनाथ राम रमसे श्रीचित्रकूटेऽवधे ॥ १॥ आनन्दात्मतनुं विकाररहितां ब्रह्मस्वरूपां शुभां सच्चित्सौख्यमयीमपास्तसमलां गुण्यां सुपुण्यां सदा । द्यन्तीमुत्पलशक्ररत्नवनमुक्तापिच्छदूर्वामदं मूर्तिं श्रीरघुनाथ राजसि वहन्सन्मानसेष्वन्वहम् ॥ २॥ नीलेन्दीवरकान्तया कमनया लावण्यलक्ष्मीपुषा सीतालोचनभृङ्गजुष्टसुषमामाध्व्या सदा सौम्यया । दीव्यद्देवतयेव लब्धपदया श्रीसन्मनोमन्दिरे मूर्त्या श्रीरघुनाथ मूर्छयसि वै कोटीर्मनोजन्मनाम् ॥ ३॥ कौसल्यासुकृताब्धिसोमसुषमां माधुर्यमन्दाकिनीं माहेयीसुमनोमहोमहमहीं सौन्दर्यसारच्छविम् । रम्यां लोचनपुत्तलीं दशरथस्याजेर्मनोदेवतां मूर्तिं स्वां रघुनाथ मद्दृगतिथिं कारुण्यतस्तां कृणु ॥ ४॥ यामिन्दीवरसौभगां भगवतीं नेत्रैस्त्रिभिर्धूर्जटि र्दीपितभक्तिभिर्वितनुते नीराजयन्मङ्गलम् । श्यामा पारमहंससिद्धिगरिमा कारुण्यकादम्बिनी सा मूर्ती रघुनाथ मूर्छयतु मे कामादिकांस्तावकी ॥ ५॥ शाश्वद्धर्मसुविग्रहा पदजुषां सङ्कल्पितानुग्रहा वेधोविश्वविलक्षणा गुणचणा वात्सल्यवार्धिः शुचिः । सीतानेत्रयुगप्रपा कृतकृपा पापापहा पापिनां देयात्कं रघुनाथ नाथितमला मूर्तिस्तव श्यामला ॥ ६॥ ब्रह्मानन्दघना प्रसन्नवदना सम्पुष्टनिष्किञ्चना भक्तिश्रीसदना कृपामृतधना संस्वर्धुनी धन्विनी । तूणीरेषुधनुर्धरा करकरा वात्सल्यधाराधरा मूर्तिस्ते रघुनाथ मङ्गलमयी जूर्तिं बलाद्धन्तु मे ॥ ७॥ भास्वन्मूर्ध्नि हिरण्यहेमगुजयप्रख्यं सुमौलिं वहन् धत्से माकरकुण्डले श्रवणयोर्हारं हरं वक्षसि । पाणौ बाणशरासने कटितटे पीताम्बरं स्वेषुधी नूनं ते रघुनाथ भूषणधृतिस्तेषां रुचो वृद्धये ॥ ८॥ न्यस्तानर्थवरूथतः कथमिमेऽनर्थान्विहन्युर्बलात् सौन्दर्यामृतसागरे कथममी दध्युश्छवेर्विप्रुषः । आधिक्यं किमु तन्यतां निरधिके तस्मादपार्थाः समे नूनं स्वं रघुनाथ धातुमनसो बाभान्ति ते विग्रहे ॥ ९॥ ॥ वंशस्थम् ॥ जयत्यशेषैनसतूलपावको महापराधाऽहिजतार्क्ष्यशावकः । सुरद्रुमारामसमोऽभिकाम तविवैद्यवर्णं रघुनाथ नाम ते ॥ १०॥ जयत्यजेयं द्विभुजं जरज्वरं गुणाकरं निर्गुणमीड्यमैश्वरम् । पयोजपाथोजसरोजसुन्दरं वरं नृरूपं रघुनाथ तेऽजरम् ॥ ११॥ जयन्ति संसारसमुद्रसेतवः स्वलोकलीलाः स्वसुखैकहेतवः । कुपातकालातकधूमकेतवः श्रुतीड्यगाथा रघुनाथ हे तव ॥ १२॥ जयत्यघौघौघविनाशचातुरी त्वराकमानन्दमयं सुचिन्मयम् । सदात्मकं ब्रह्मविभूति राम ते निरामयं श्रीरघुनाथ धाम ते ॥ १३॥ जयन्ति जाग्रज्जनदिष्टसत्पथाः सदैव मर्यादितमानवप्रथाः । पुराणरामायणगा गतव्यथाः श्लथत्च्छ्लथाः श्रीरघुनाथ ते कथाः ॥ १४॥ जयन्ति रामायणकोटिकोटिषु श्रुतानि गीतानि मुनीन्द्रसूरिभिः । चरन्ति चैत्यं चरितानि सेविनां पुनन्ति पापं रघुनाथ तेऽनघ ॥ १५॥ जयत्यदभ्रं शतकोटिविस्तृतं सुरम्यरामायणमादिकाव्यकम् । सदैव वाल्मीकिमुखेन्दुसोमकं जगत्त्रये ते रघुनाथ शाश्वतम् ॥ १६॥ जयत्यदो रामचरित्रमानसं सुरामगाथाशतकोटिसारभृत् । दलं तुलस्यास्तुलसीरितं यथा सदानवद्यं रघुनाथ तेऽमलम् ॥ १७॥ जयत्यनल्पाघविनाशकारिणी विहारिणी सज्जनमानसाजिरे । प्रहीणगङ्गाशुचिता शुचिप्रिया सदैव कीर्ती रघुनाथ तेऽनघा ॥ १८॥ ॥ वसन्ततिलका ॥ सीतामुखाम्बुरुहमञ्जुलचञ्चरीकं सीताहृदम्बुरुहपावनपुण्डरीकम् । सीताकराम्बुरुहलालितमव्यलीकं सीतापतिं रघुपतिं रघुनाथमीडे ॥ १९॥ सैरध्वजीनयनचातकवारिवाहं सौन्दर्यसारजितमन्मथकोटिकोटिम् । माधुर्यधुर्यमपराजितमप्रमेयं वन्देऽनवद्यचरितं रघुनाथमीशम् ॥ २०॥ श‍ृङ्गारसारसरसीभवचित्रभानुं भास्वत्कुलाम्बुरुहभास्वरचित्रभानुम् । उद्दण्डचण्डतरचण्डनचित्रभानुं नाथं प्रणौमि रघुनाथमनाथनाथम् ॥ २१॥ इन्दीवराम्बुधरनीलमणिप्रकाशं कन्दर्पदर्पदलनाद्भुतकम्रकान्तिम् । कान्तालकं ललितहासमुदारकीर्तिं श्रीशर्वरीशवदनं रघुनाथमीडे ॥ २२॥ दन्तप्रभाविजितदाडिमबीजराजिं राजीवलोचनमघौघविमोचनञ्च । कोदण्डमण्डितकरं श्रितचण्डकाण्डं यामो वयं हि शरणं रघुनाथमाद्यम् ॥ २३॥ प्रातर्दिवाकरकरोपमपीतवस्त्रं वक्षोलसत्तुलसिकावनमालमीशम् । आजानुबाहुमजपौत्रसुतेन्दुराहुं तं वै व्रजामि शरणं रघुनाथमार्यम् ॥ २४॥ श्रीजाह्नवीकरणकारणकारणाङ्घ्रि पाथोरुहं मुनिवधूदुरितघ्नपादम् । लोकेश्वरं जनकनन्दिनीपूतपाणि पद्मं व्रजामि शरणं रघुनाथमेनम् ॥ २५॥ हे हेमशैलतनुमारुतिमोदकारिन् हे हेमपर्वतनिषण्णमनोविहारिन् । हे हेमभूषणशरासनबाणधारिन् क्षिप्रं सनाथय जनं रघुनाथ राम ॥ २६॥ त्वत्पादपद्ममकरन्दमधुव्रतो हि स्वप्नेऽपि नैव लभते भवतो नकारम् । तन्मां वसिष्ठकुलजं किल याचमानं मा मां निराशय हरे रघुनाथ भिक्षुम् ॥ २७॥ ॥ वैतालिकम् ॥ नवनीलतमालसुन्दरं सुभगं भीमभवाब्धिमन्दरम् । दशकन्धरशत्रुमन्वहं रघुनाथं शरणं समाश्रये ॥ २८॥ शरणं करवाणि सादरं सरलं सर्वहितैषिणं हरिम् । शरणागतवत्सलं प्रभुं रघुनाथं तमनाथसंश्रयम् ॥ २९॥ शरणागतवज्रपञ्जरं शरणं सर्वनृणां समाश्रयम् । शरणागतरक्षणव्रतं शरणं श्रीरघुनाथमाश्रये ॥ ३०॥ शरणं शरणामि शाश्वतं मरणत्रं शरणैषुणां नृणाम् । करुणं कलकञ्जलोचनं रघुनाथं नरनाथविग्रहम् ॥ ३१॥ न धनं न बलं न बान्धवा न हि माता न पिता न वा सुहृत् । निरुपाय उदस्तसम्बलो रघुनाथं शरणं श्रयाम्यहम् ॥ ३२॥ न जपो न तपो न साधनं नहि विद्या न विचारणा शुभा । कुगतिं कुमतिं च मादृशं रघुनाथाव जनं जनार्दन ॥ ३३॥ रघुनाथ कृपा हि तावकी सुरवल्लीसदृशी श्रुतौ श्रुता । किमहो मम भाग्यविप्लवात्कृपणा सा निरपत्रपाभवत् ॥ ३४॥ गणिकाशबरीजटायुषो विमला यत्र सरित्यथाभवन् । मयि सा रघुनाथ केन ते करुणा देवधुनी न्यशोषि भो ॥ ३५॥ न हि मादृश एनसां निधिर्न भवादृक्करुणानिधिः क्वचित् । विधिदत्तमिदं ह्यनन्वयं रघुनाथाव न नाथ्यतां जनः ॥ ३६॥ ॥ शिखरिणी ॥ स्मरं कक्षं गुञ्ज मधुपमरविन्दं जलधरं ललामं सौत्रामं गगनमविजातोयमुडुपम् । हरिं हारं हारं हरतनयहारं हरिधनुः कविं जीवं सौम्यं जयति रघुनाथोऽधिकुधरम् ॥ ३७॥ दधानस्तूणीरं धनुरथ गभीरस्वनमयं प्रकाण्डं वैकाण्डं दलितदशकण्ठाटविवनम् । वसानः कौशेयं बलमपरिमेयं विलसयन् घनश्यामो रामो जयति रघुनाथोऽधिकुधरम् ॥ ३८॥ विधुः श्रीकौसल्यासुजठरपयोधेर्गुणनिधि र्दशास्याब्धेरौर्वो दशरथमखापूर्वमनघः । तमालाभो लाभो धृतमधुरमूर्तिर्दृशिमतां स्वमर्यादातन्तून्वयति रघुनाथोऽधिकुधरम् ॥ ३९॥ कृपासिन्धुर्बन्धुर्विनतजनतानां हरहरो हरिर्हृष्टः पुष्टः सततमथ सीतासहचरः । महात्मा पूतात्मा प्रथितपरमात्मा पदजुषां नृणां दोषान्दूरं नयति रघुनाथोऽधिकुधरम् ॥ ४०॥ जुषाणः श्रीसीतावदनवनरुक्सारममलं पुषाणः पार्थिव्याः परमरसराड्भावमनघम् । मुषाणो माहेयी मनसिजततं लक्ष्मणसखो वरो वै वैदेह्या वसति रघुनाथोऽधिकुधरम् ॥ ४१॥ वपुः स्वीकुर्वाणः शुभदगुणरत्नाकरमहो लसत्स्वेच्छारूपं क्षपितभवकूपं परमया । मया युक्तो मुक्तोचितविगतमायोऽपकरणो जयन्कामं रामो लसति रघुनाथोऽधिकुधरम् ॥ ४२॥ क्वचित्सीतावक्षोरुहकलशपाटीररचना रसं शन्तन्वानो विलसितविधानो रसपतेः । समञ्चन् श‍ृङ्गारं प्रथितमुपहारं महिभुवो रहो रासं रासं रसति रघुनाथोऽधिकुधरम ॥ ४३॥ कुटीरे वानीरे विधुविमलनीरे सुसरितः सुतीरे सद्धीरे शिशिरितसमीरे तृणमये । विराजन् राजन्यो भुवनकुलधन्योऽवनिजया प्रपन्नेषु प्रेष्ठो द्रवति रघुनाथोऽधिकुधरम् ॥ ४४॥ कृपादृष्ट्या वृष्ट्या कलितसुखसृष्ट्या त्रिजगतां तुदंस्तापं पापं भवभयकलापं कलपदैः । भवानीजानीष्टो विबुधविनतेष्टो निजगिरा जनानन्दस्यन्दं च्यवति रघुनाथोऽधिकुधरम् ॥ ४५॥ ॥ पुष्पिताग्रा ॥ अभिनववनमुक्ततमालनीलं निगममनुष्वभिगीतसौम्यशीलम् । जनकनृपसुतावरं वरार्हं शरणमहं रघुनाथमेमि भक्त्यै ॥ ४६॥ मनसिजशतकोटिकाम्यकान्तिं मनसिजशत्रुनिसृष्टशिष्टशान्तिम् । मनसिजतततप्ततापतान्तिं मनसिजकं रघुनाथमाश्रयामि ॥ ४७॥ करुणमनसमद्भुतस्वभावं प्रणतजनावनदीक्षमार्तरक्षम् । रघुकुलकुमुदेन्दुमीश्वरेशं शरणमहं रघुनाथमाव्रजामि ॥ ४८॥ भवदवदहनेन दह्यमानो विपिनकरीव करालकालकाल्यः । हरिणतृषिकृशः कुलौल्यलोभः शरणमये रघुनाथसत्तटागम् ॥ ४९॥ विषयविषभुजङ्गदष्टसत्त्वो मदनमनोरथभूतकाभिभूतः । मरणभयत आतुरो मुमुक्षुः शरणमये रघुनाथगारुडीकम् ॥ ५०॥ जहि जहि रघुनाथ वासनाहिं न कुरु विलम्बमनाथनाथ केकिन् । त्वयि खलु विमुखे सुबाहुशत्रौ हरिशिशुमेनमशिष्यतीह भेकः ॥ ५१॥ नहि मम जपयागयोगशक्ति र्न खलु समाधिविधौ च मे प्रतीतिः । गतदृश इव यष्टिरार्तबन्धो त्वमसि सदा रघुनाथ मेऽवलम्बः ॥ ५२॥ जगति जनिमतामवमाननाढ्यः शुनक इवास्मि कुटुम्बतो निरस्तः । कलिकलिलगतो यथा जरद्गौ खनमहं रघुनाथतोऽप्यपेक्षे ॥ ५३॥ गुणगणजलधे कृपैकमूर्ते भुवनपते प्रणतैककामपूर्ते । रघुवर वरणीयशीलसिन्धो स्वजनमिमं रघुनाथ पाह्यनाथम् ॥ ५४॥ ॥ उपेन्द्रवज्रा ॥ तव स्वभावो रघुनाथ ईदृ ग्गृहीतरागा रिपवोऽपि यत्र । न बद्धवैरोऽपि दशाननस्त्वां कदापि निन्दास्पदमाततान ॥ ५५॥ न कोऽपि मित्रं नहि कोऽपि शत्रु स्तवत्त्रिलोक्यां रघुनाथ राम । अतो जगौ श्रीकविकोकिलोऽपि मुहू रिपूणामपि वत्सलं त्वाम् ॥ ५६॥ वहन्नकेकान्प्रतिलोमलोकां स्तथापि मातुः पयसि स्पृहावान् । ध्रुवं स्वभावो रघुनाथ तेऽय मणोरणीयस्त्वमयप्रकाशः ॥ ५७॥ समस्तलोकेश्वरलोकपाला यदाज्ञया स्वं चरितार्थयन्ति । स एव गाधेयवशंवदोऽभू त्स कस्स्वभावो रघुनाथ चित्रम् ॥ ५८॥ त्वदीयपादाब्जरजोऽभिमर्शा द्बभूव पूता ह्यघवत्यहल्या । तथापि पश्चात्तपसेऽभिमृश्य पदस्पृशे त्वं रघुनाथ पापम् ॥ ५९॥ निरागसोऽप्याह विवासनं ते पिता समात्रा परिणोदितः सन् । तथापि नो विव्यथिषे न निन्दां चकर्थ रुष्टो रघुनाथ मातुः ॥ ६०॥ चकार पापं जडधीर्जयन्तो बिभेद चञ्च्वा चरणौ कुजायाः । तथापि नो रोषवशं जगन्थ कियान्मृदुस्त्वं रघुनाथ शीलात् ॥ ६१॥ विहाय राज्यं सुरदुर्लभं त्वं सुवर्णमायामृगमन्वधावः । न वेद यत्नादपि ते स्वभावं स्वभीष्टनाकं रघुनाथ वाकम् ॥ ६२॥ बबन्ध पौलस्त्यसुतावमेहो भवन्तमुग्रैः किल नागपाशैः । भवानपीमं प्रजिघाय नाकं कियद्विचित्रं रघुनाथशीलम् ॥ ६३॥ ॥ इन्द्रवज्रा ॥ ये नाम जप्त्वा मुनयो दुरन्तं संसारबन्धं तरसा तुदन्ति । स त्वं कथं शक्रजिता निबद्धः कीदृक्स्वभावो रघुनाथ तेऽयम् ॥ ६४॥ यत्पादपङ्केरुहसेवया वै सर्वज्ञतां यान्ति मुनीन्द्रवर्याः । मूढो यथा शत्रुमृतेरुपायं पृच्छस्यहो श्रीरघुनाथ मित्रम् ॥ ६५॥ सीतागतिं भो रघुनाथ पृच्छ स्येणादिकानज्ञवदार्तचित्तः । मुक्तिं कथं रासि जटायुषे वै कीदृग्विरोधीव तव स्वभावः ॥ ६६॥ सूर्यस्य सूर्यस्य हि सौरिमित्रं विष्णोश्च विष्णोः कपयः सहायाः । लक्ष्म्याश्च लक्ष्म्याः रघुनाथ कष्टं सर्वं स्वभावस्य समञ्जसं ते ॥ ६७॥ सीता विराजत्यथ मानसे ते लङ्कां तथापि प्रहिणोषि वातिम् । नूनं लघून्वर्धयितुं तवेष्टा चेष्टा विशिष्टा रघुनाथदृष्टा ॥ ६८॥ सङ्कल्पतो यस्य विरञ्चिसर्गो जाग्रज्जगत्यां यश आतनोति । स त्वं कथं शोषयितुं समुद्रं सन्धातुमैच्छो रघुनाथ बाणम् ॥ ६९॥ दुर्वार्यकालोऽस्ति धनुर्यदीयं संवत्सरात्मा यदमोघबाणः । स त्वं कथं राक्षसनाशनाय निर्देष्टुमैक्षो रघुनाथ कीशान् ॥ ७०॥ नूनं स्वभावो रघुनाथ तेऽसौ सङ्क्रीडसे यल्लघुभिश्च कीशैः । मित्रे च सुग्रीवविभीषणौ ते पुत्रो वयः श्रीहनुमांस्त्वदीयः ॥ ७१॥ तं ते स्वभावं परितो निशम्य श्रुत्वा त्वदीयाञ्च दयालुताम्भो । त्वन्निष्ठचित्तः शरणं प्रपद्ये त्वमातुरं मां रघुनाथ रक्ष ॥ ७२॥ ॥ उपजातिः ॥ यत्सच्चिदानन्दवपुर्बिभर्षि स्वप्रीतये श्रीरघुनाथ रम्यम् । तदेव दृष्ट्वा प्रतिबिम्बभावे मुग्धो नरीनर्त्सि कियद्विचित्रम् ॥ ७३॥ न मोदसे त्वं पदपद्मधूल्या पापामहल्यामपि तारयित्वा । चेखिद्यसे वै रघुनाथ तत्के पादस्पृशे कीदृगहो स्वभावः ॥ ७४॥ विभज्य चापं तृणभञ्जमाजे र्न वा स्म दर्पं रघुनाथ यासि । स्वयंवरे जानकिजैत्रमालां गृह्णासि नम्रो विनयः कियांस्ते ॥ ७५॥ कुठारपाणेः परुषाक्षराणि स्वीकृत्य वाक्यानि यथाशिषस्त्वम् । न रोषमागाः कृतपादपूजो लोकातिगं ते रघुनाथ शीलम् ॥ ७६॥ गुहं निगूहन्भरतन्भुजाभ्यां चकर्थ मित्रं ननु मित्रमित्रः । स्वपादपाथोजमरन्दतोयं कैवर्तकेभ्यो रघुनाथ रासि ॥ ७७॥ चकार यद्यप्यहितं प्रियायाः काकायमानो जडधीर्जयन्तः । तथापि तस्मै ददिथासुदानं विलक्षणं ते रघुनाथ शीलम् ॥ ७८॥ पितुः क्रियायां भरतं नियुज्य जटायुषः श्राद्धमहो चकर्थ । तस्मै ह्यदाः स्वीयगतिं च भक्तिं कीदृक्स्वभावो रघुनाथ तेऽसौ ॥ ७९॥ अम्बात्रये जागृति वत्सलाढ्ये यद्भिल्लभामां जननीमकार्षीः । इदं हि ते श्रीरघुनाथ नूनं दिव्यस्वभावानुगणं चरित्रम् ॥ ८०॥ स्वयं समर्थोऽतिरथोऽपि वीरः सुग्रीवमुख्यांश्च विभीषणं च । चकर्थ मित्राणि निजान्सहाया न्तदेव ते श्रीरघुनाथ शीलम् ॥ ८१॥ ॥ इन्द्रवंशा ॥ तं ते स्वभावं परिमृश्य शत्रुह न्संसारसिन्धौ पतितोऽतिपामरः । पापी प्रपद्ये तव पादपल्लवं दीनानुकम्पिन् रघुनाथ रक्ष माम् ॥ ८२॥ यद्यप्यहं जातु जडोऽतिजाल्मको मायापिशाची परिभूतसत्वकः । किन्तु त्वमप्यार्तिहरो हरार्चित स्तस्मात्प्रपन्नं रघुनाथ पाहि माम् ॥ ८३॥ नैवास्ति मादृग्भुवनेषु पातकी त्वादृच्च नैवास्ति जगत्स्वघापहः । इत्यावयोर्ब्रह्मकृतं ह्यनन्वयं त्रायस्व यत्नाद्रघुनाथ मा त्यज ॥ ८४॥ जानन्नपि स्वं दुरितैकसागरं वात्सल्यवार्धिञ्च भवन्तमीश्वरम् । त्यक्त्वा त्रपां त्वां शरणं समाश्रये नूनं व्रतं नो रघुनाथ हास्यसे ॥ ८५॥ यस्यां कृपादेवसरित्यनेकशः क्रूरान्नृशंसान्प्रपुनासि पापिनः । तस्यां कथं पापशिरोमणिं हि मां पूतं विधातुं रघुनाथ लज्जसे ॥ ८६॥ एकत्र गर्जन्कलिकालकुञ्जरो मद्बुद्धिवल्लीं प्रसभं जिघत्सति । अन्यत्र मामाधिप्रियं पिशाचिनी नेतुं विनाशं रघुनाथ नाथते ॥ ८७॥ यद्यप्यहं क्रूरकुकर्मपाप भुग्दण्ड्यो भवेयं नहि नाथ विस्मयः । किन्तु त्वदङ्घ्रौ पतितस्य पीडया लोकापवादो रघुनाथ ते भवेत् ॥ ८८॥ कामं व्रजेयं नरकेष्वनेकधा पापच्यमानः कटुकर्मजाग्निना । किन्तु त्वदङ्घ्र्यम्बुजभावनासवो मा मानसान्मे रघुनाथ हीयताम् ॥ ८९॥ मा याहि दूरं पतितं पुनीहि भो मा धेहि धीमन् जनदूषणं हृदि । मा देहि दीनं कलये कदाचन मा पाहि पापं रघुनाथ पाहि माम् ॥ ९०॥ ॥ द्रुतविलम्बितः ॥ मरकताम्बुजवारिदसुन्दरं समरकर्कशकाण्डधनुर्धरम् । विगतकल्मषदिव्यगुणाकरं तमधुना रघुनाथमहं भजे ॥ ९१॥ कमललोचनमाधिविमोचनं जलजरोचनरोचनरोचनम् । कुधरशोचनशोचनशोचनं तमधुना रघुनाथमुपाश्रये ॥ ९२॥ परमकारुणिकं करुणार्णवं नवलनीरदनीरजविग्रहम् । दशरथात्मजमात्तधनुश्शरं शरणदं रघुनाथहं श्रये ॥ ९३॥ जनकजाननचन्द्रचकोरकं भरतमाधिहरं भरताग्रजम् । ललितलक्ष्मणलालितलालसं तमनिशं रघुनाथमहं भजे ॥ ९४॥ महितमारुतिमञ्जुलमानसं महितमारुतिमञ्जुलमानसम् । महितमारुतिमञ्जुलमानसं तमनघं रघुनाथमुपब्रुवे ॥ ९५॥ भवभवं शरणागतवत्सलं भवभवं शरणागतवत्सलम् । भवभवं शरणागतवत्सलं तममलं रघुनाथमहं श्रये ॥ ९६॥ जनकजामहितं महिताहितं जनकजामहितं महिताहितम् । जनकजामहितं महिताहितं सुखकरं रघुनाथमहं गृणे ॥ ९७॥ हरिमहं रघुनाथमिमं भजे हरिमहं रघुनाथमिमं भजे । हरिमहं रघुनाथमिमं भजे हरिमहं रघुनाथमिमं भजे ॥ ९८॥ हरिमयं रघुनाथमुपास्महे हरिमयं रघुनाथमुपास्महे । हरिमयं रघुनाथमुपास्महे हरिमयं रघुनाथमुपास्महे ॥ ९९॥ ॥ रथोद्धता ॥ नीलकञ्जनवकञ्जसुन्दरं भीमदुस्तरभवाब्धिमन्दरम् । सर्वसद्गुणमनोज्ञमन्दिरं भावयामि रघुनाथमादरात् ॥ १००॥ शार्ङ्गसायकनिषङ्गधारिणं सत्प्रपन्नभवभीतिहारिणम् । मैथिलीमहमनोविहारिणं मानयामि रघुनाथमन्वहम् ॥ १०१॥ ताटकासुभुजदर्पहारिणं कौशिकाध्वरविकासकारिणम् । ऐश्वरेण मुनिदारतारिणं तं सदैव रघुनाथमाश्रये ॥ १०२॥ वीरमीश्वरपिनाकभञ्जनं भार्गवेन्द्रमदगर्वगञ्जनम् । जानकीजयमशेषरञ्जनं राममेव रघुनाथमाद्रिये ॥ १०३॥ चित्रकूटशुचिशैलवासिनं जानकीहृदयसद्मकासिनम् । तापसं हरिसुतैकशासिनं राममत्र रघुनाथमेम्यहम् ॥ १०४॥ जानकीशमविवंशभूषणं भग्नघोरखरमस्तदूषणम् । एणनाशनमनर्घ्यपूषणं चिन्तयामि रघुनाथमीश्वरम् ॥ १०५॥ शीलतुष्टशबरीजटायुषं भावपुष्टहनुमद्वनायुषम् । रावणान्तकविभीषणायुषं रामभद्ररघुनाथमीड्महे ॥ १०६॥ रामभद्रचरणाम्बुजं श्रये रामभद्रमनिशं समाद्रिये । राघवेन्द्रसुगुणावलीं ब्रुवे राघवं च रघुनाथमाह्वये ॥ १०७॥ रामचन्द्रचरणाब्जकिङ्करं जानकीचरणचारुचारणम् । गिर्धरं गिरिधरं गिरापते दर्शनेन रघुनाथ नाथय ॥ १०८॥ इति श्रीरघुनाथस्य शतकं देवभाषया । श्रीरामभद्राचार्येण गीतं स्यात्तुष्टये श्रियः ॥ ॥ श्रीसीतारामार्पणमस्तु ॥ इति श्रीतुलसीपीठाधीश्वरजगद्गुरुरामानन्दाचार्य- स्वामिरामभद्राचार्यप्रणीतं श्रीरघुनाथशतकं सम्पूर्णम् । ॥ श्रीराघवः शन्तनोतु ॥ Encoded and proofread by Vishal Pandey
% Text title            : raghunAthashatakam
% File name             : raghunAthashatakam.itx
% itxtitle              : raghunAthashatakam (svAmirAmabhadrAchAryapraNItam)
% engtitle              : raghunAthashatakam
% Category              : raama, shataka
% Location              : doc_raama
% Sublocation           : raama
% Author                : Swami RamabhadrachArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishal Pandey
% Proofread by          : Vishal Pandey
% Indexextra            : (Scan)
% Acknowledge-Permission: Shri Tulasipitha Seva NyasaH, SwAmi RamabhadrachArya
% Latest update         : September 12, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org