सीतारामविंशति अथवा नमःशतकम्

सीतारामविंशति अथवा नमःशतकम्

सीतां श्रियः श्रियं रामं ब्रह्म नत्त्वा गुरुं तथा । श्रीसीतारामयोः कुर्वे विंशतिं सुखदायिनीम् ॥ वेदैर्वेद्यौ च वन्द्यौ च सीतारामौ परेश्वरौ । नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ १॥ दिव्यवैभवसम्पन्नौ सीतारामौ परात्परौ । नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ २॥ क्लेशहीनो जगद्धेतू सीतारामौ कलेश्वरौ । नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ ३॥ दिव्यदेहावदोषौ च सीतारामौ गुणाम्बुधी । नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ ४॥ अगतीनां गती रम्यौ सीतारामौ महेश्वरौ । नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ ५॥ सुबन्धू बन्धुहीनानां सीतारामौ दयोदधी । नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ ६॥ सर्वाधारौ निराधारौ सीतारामौ महाबलौ । नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ ७॥ सकृत्पादप्रपत्यैव सीतारामावभीतिदौ । नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ ८॥ अशरण्यशरण्यौ च सीतारामौ कृपार्णवौ । नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ ९॥ योगिनां च महाध्येयौ सीतारामौ सुमुक्तिदौ । नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ १०॥ विभूत्योश्च द्वयोरीशौ सीतारामौ महौजसौ । नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ ११॥ विभूतिद्वयधर्त्तारौ सीतारामौ हि स्वांशतः । नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ १२॥ कृतज्ञौ चाकृतघ्नौ हि सीतारामौ विवेकिनौ । नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ १३॥ आप्तकामौ परात्मानौ सीतारामौ सुशक्तिदौ । नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ १४॥ श्रीसम्प्रदायमूलौ च सीतारामौ जगद्गुरू । नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ १५॥ श्रितानां दुःखहर्त्तारौ सीतारामौ सुखप्रदौ । नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ १६॥ श्रिताघं नैव वीक्षेते सीतारामौ सुवत्सलौ । नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ १७॥ परस्परमभिन्नौ च सीतारामौ रसात्मकौ । नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ १८॥ सच्चिदानन्दरूपौ च सीतारामौ सुसुन्दरौ । नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ १९॥ सर्वदौ सकलाराध्यौ सीतारामौ च सर्वगौ । नमस्ताभ्यां नमस्ताभ्यां नमस्ताभ्यां नमो नमः ॥ २०॥ श्रीश्रियानन्दशिष्येण हर्यानन्देन निर्मिता । पाठात् कल्याणकृद् भूयाच्छ्रीसीतारामविंशतिः ॥ इति प्रतिपक्षिभयङ्कर जगद्गुरु श्रीहर्यानन्दाचार्य सिद्धशिरोमणि निर्मिता श्रीसीतारामविंशति (नमःशतकम्) सम्पूर्णम् । (स्वशताब्दी में जगद्गुरु श्रीहर्यानन्दाचार्य द्वारा पठित स्तोत्रप्रबन्ध) Proofread by Parashara Ranganathan
% Text title            : Sitaramavimshati or Namah Shatakam
% File name             : sItArAmaviMshatinamaHshatakam.itx
% itxtitle              : sItArAmaviMshati athavA namaHshatakam (haryaAnandAchAryavirachitA) 
% engtitle              : sItArAmaviMshati or namaHshatakam
% Category              : raama, rAmAnanda, viMshati, sItA, devii
% Location              : doc_raama
% Sublocation           : raama
% SubDeity              : sItA
% Author                : Haryanandacharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Parashara Ranganathan
% Indexextra            : (Scan)
% Latest update         : January 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org