श्रीमदानन्दनटराजाष्टोत्तरशतनामावलिः

श्रीमदानन्दनटराजाष्टोत्तरशतनामावलिः

ॐ चिदम्बरेश्वराय नमः । शम्भवे नमः । नटेशाय नमः । नटनप्रियाय नमः । अपस्मारहराय नमः । हंसाय नमः । नृत्तराजाय नमः । सभापतये नमः । पुण्डरीकपुराधीशाय नमः । श्रीमद्धेम सभेश्वराय नमः । शिवाय नमः । चिदम्बरमनवे नमः । मन्त्रमूर्तये नमः । हरिप्रियाय नमः । द्वादशान्तस्थिताय नमः । नृत्ताय नमः । नृत्तमूर्तये नमः । परात्पराय नमः । परानन्दाय नमः । परं (परस्मै) ज्योतिषे नमः । २० ॐ आनन्दाय नमः । विबुधेश्वराय नमः । परप्रकाशाय नमः । नृत्ताङ्गाय नमः । नृत्तपादाय नमः । त्रिलोचनाय नमः । व्याघ्रपाद प्रियाय नमः । मन्त्रराजाय नमः । तिल्ववनेश्वराय नमः । हराय नमः । रत्नसभानाथाय नमः । पतञ्जलिवरप्रदाय नमः । मन्त्रविग्रहाय नमः । ओङ्काराय नमः । शङ्कराय नमः । चन्द्रशेखराय नमः । नीलकण्ठाय नमः । ललाटाक्षाय नमः । वह्निहस्ताय नमः । महेश्वराय नमः । ४० ॐ आनन्दताण्डवाय नमः । श्वेताय नमः । गङ्गाधराय नमः । जटाधराय नमः । चक्रेशाय नमः । कुञ्चितपदाय नमः । श्रीचक्राङ्गाय नमः । अभयप्रदाय नमः । मणिनूपुरपादाब्जाय नमः । त्रिपुरावल्लभेश्वराय नमः । बीजहस्ताय नमः । चक्रनाथाय नमः । बिन्दुत्रैकोणवासकाय नमः । पाञ्चभौतिकदेहाङ्गाय नमः । परमानन्दताण्डवाय नमः । भुजङ्गभूषणाय नमः । पञ्चदशाक्षरमनोहराय नमः । विश्वेश्वराय नमः । विरूपाक्षाय नमः । विश्वातीताय नमः । ६० ॐ जगद्गुरवे नमः । त्रिचत्वारिंशत्कोणाङ्गाय नमः । प्रभाचक्रेश्वराय नमः । प्रभवे नमः । नवावरणचक्रेशाय नमः । नवचक्रेश्वरीप्रियाय नमः । नाट्येश्वराय नमः । सभानाथाय नमः । सिंहवर्मप्रपूजिताय नमः । व्याघ्रचर्माम्बरधराय नमः । भीमाय नमः । ह्रीं (क्लीं) कारनायकाय नमः । ह्रीं(ऐं) काररुद्राय नमः । त्रिशिवाय नमः । तत्त्वातीताय नमः । निरञ्जनाय नमः । रामाय नमः । अनन्ताय नमः । तत्त्वमूर्तये नमः । रुद्राय नमः । ८० ॐ कालान्तकाय नमः । अव्ययाय नमः । क्ष्म्र्यूङ्कारशम्भवे नमः । अव्यक्ताय नमः । त्रिगुणाय नमः । चित्प्रकाशकाय नमः । सौङ्कार सोमाय नमः । तत्त्वज्ञाय नमः । अघोराय नमः । दक्षाध्वरान्तकाय नमः । कामारये नमः । गजसंहर्त्रे नमः । वीरभद्राय नमः । सदाशिवाय नमः । भिक्षाटनाय नमः । कृष्णगन्धप्रियाय नमः । कङ्कालभैरवाय नमः । नृसिंहगर्वहरणाय नमः । भद्रकालीमदान्तकाय नमः । निर्विकल्पाय नमः । १०० ॐ निराकाराय नमः । निर्मलाङ्गाय नमः । निरामयाय नमः । ब्रह्मविष्णुप्रियाय नमः । आनन्दनटेशाय नमः । भक्तवत्सलाय नमः । श्रीमद्दभ्रसभानाथाय नमः । शिवकामीमनोहराय नमः । १०८ ॐ चित्सभेशाय विद्महे । नटराजायधीमहि । तन्नः शिवः प्रचोदयात् । इति श्रीचिदम्बरकल्पोक्त श्रीनटेश्वराष्टोत्तरशतनामावलिः समाप्ता । Proofread by Aruna Narayanan
% Text title            : Shrimad Ananda Nataraja AshTottarashatanamavali 108 Names
% File name             : AnandanaTarAjAShTottarashatanAmAvaliH.itx
% itxtitle              : AnandanaTarAjAShTottarashatanAmAvaliH
% engtitle              : AnandanaTarAjAShTottarashatanAmAvaliH
% Category              : shiva, aShTottarashatanAmAvalI
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : See corresponding stotram
% Indexextra            : (Scan, stotram)
% Latest update         : May 9, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org