श्रीमदानन्दनटराजाष्टोत्तरशतनामस्तोत्रम्

श्रीमदानन्दनटराजाष्टोत्तरशतनामस्तोत्रम्

चिदम्बरेश्वरः शम्भुः नटेशो नटनप्रियः । अपस्मारहरो हंसो नृत्तराजः सभापतिः ॥ १॥ पुण्डरीकपुराधीशः श्रीमद्धेमसभेश्वरः । शिवश्चिदम्बरमनुर्मन्त्रमूर्तिहरिप्रियः ॥ २॥ द्वादशान्तस्थितो नृत्तो नृत्तमूर्तिः परात्परः । परानन्दः परञ्ज्योतिः आनन्दो विबुधेश्वरः ॥ ३॥ परप्रकाशो नृत्ताङ्गो नृत्तपादस्त्रिलोचनः । व्याघ्रपादप्रियो मन्त्रराजस्तिल्ववनेश्वरः ॥ ४॥ हरो रत्नसभानाथः पतञ्जलिवरप्रदः । मन्त्रविग्रह ओङ्कारः शङ्करश्चन्द्रशेखरः ॥ ५॥ नीलकण्ठो ललाटाक्षो वह्निहस्तो महेश्वरः । आनन्दताण्डवः श्वेतो गङ्गाधरो जटाधरः ॥ ६॥ चक्रेशः कुञ्चितपदः श्रीचक्राङ्गोऽभयप्रदः । मणिनूपुरपादाब्जः त्रिपुरावल्लभेश्वरः ॥ ७॥ बीजहस्तः चक्रनाथो बिन्दुत्रैकोणवासकः । पाञ्चभौतिकदेहाङ्गः परमानन्दताण्डवः ॥ ८॥ भुजङ्गभूषणः पञ्चदशाक्षरमनोहरः । विश्वेश्वरो विरूपाक्षो विश्वातीतो जगद्गुरुः ॥ ९॥ त्रिचत्वारिंशत्कोणाङ्गः प्रभाचक्रेश्वरः प्रभुः । नवावरणचक्रेशो नवचक्रेश्वरीप्रियः ॥ १०॥ नाट्येश्वरः सभानाथः सिंहवर्मप्रपूजितः । व्याघ्रचर्माम्बरधरोभीमः ह्री(क्ली)ङ्कारनायकः ॥ ११॥ ह्रीं(ऐं) काररुद्रस्रिशिवस्तत्त्वातीतो निरञ्जनः । रामोऽनन्तस्तत्त्वमूर्तिः रुद्रः कालान्तकोऽव्ययः ॥ १२॥ क्ष्म्र्यूङ्कार शम्भुरव्यक्तः त्रिगुणश्चित्प्रकाशकः । सौङ्कारसोमस्तत्वज्ञोऽघोरो दक्षाध्वरान्तकः ॥ १३॥ कामारिर्गजसंहर्ता वीरभद्रः सदाशिवः । भिक्षाटनः कृष्णगन्धप्रियः कङ्कालभैरवः ॥ १४॥ नृसिंहगर्वहरणो भद्रकालीमदान्तकः । निर्विकल्पो निराकारो निर्मलाङ्गो निरामयः ॥ १५॥ ब्रह्मविष्णुप्रियः आनन्दनटेशो भक्तवत्सलः । श्रीमद्दभ्रसभानाथः शिवकामीमनोहरः ॥ १६॥ श्रीमदानन्दनटराजस्याष्टोत्तरं शतम् । नाम्नां सङ्कीर्तयेत् नित्यं सर्वपापप्रणशकम् ॥ १७॥ पुत्रपौत्रप्रदं वंशवृद्धिदं विषनाशनम् । आयुष्करं व्याधिहरं सर्वसम्पत्प्रदायकम् ॥ १८॥ सर्वमङ्गलसंप्राप्तिः जायते तस्य हि धुवम् । इति श्रीमदानन्दनटराजाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥ Proofread by Aruna Narayanan
% Text title            : Shrimad Ananda Nataraja AshTottarashatanama Stotram
% File name             : AnandanaTarAjAShTottarashatanAmastotram.itx
% itxtitle              : AnandanaTarAjAShTottarashatanAmastotram
% engtitle              : AnandanaTarAjAShTottarashatanAmastotram
% Category              : shiva, aShTottarashatanAma
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : See corresponding nAmAvalI
% Indexextra            : (Scan, nAmAvalI)
% Latest update         : May 9, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org