ईश्वरप्रोक्तं शिवार्चनोपदेशम्

ईश्वरप्रोक्तं शिवार्चनोपदेशम्

(शिवरहस्यान्तर्गते उग्राख्ये) नित्यमव्यभिचारेण पूजयध्वं ततः शिवम् । पूजितः श्रीमहादेवो मोक्षं दास्यत्यसंशयम् ॥ ४९४॥ श्रीरुद्राय निवेद्यान्नं भोक्तव्यं प्रत्यहं द्विजाः । रुद्राभिषिक्तमेवाम्भः पीतव्यं प्रत्यहं द्विजैः ॥ ४९५॥ श्रीरुद्राघ्रातमाघ्रेयं पत्रपुष्पादिकं द्विजैः । परिधेयं नवं वस्त्रं श्रीरुद्राय समर्पितम् ॥ ४९६॥ सर्वदा शिवनामैव जपनीयं द्विजैर्द्विजाः । सर्वदा शिवपूजैव कर्तव्या मुक्तिकाङ्क्षिभिः ॥ ४९७॥ शिवपूजैव सर्वेषां मुक्तिदा मङ्गलावहा । शिवार्चनं विहायान्यन्नास्ति मोक्षस्य साधनम् ॥ ४९८॥ शिवार्चनविहीनानामपि मुक्तिर्भवेद्यदि । तदा विन्ध्योऽपि जलधिं तरेदेव न संशयः ॥ ४९९॥ शिवार्चनं विना मोक्षो न भविष्यति सर्वथा । सत्यमेतत्पुनः सत्यमुद्धृत्य भुजमुच्यते ॥ ५००॥ शिवस्यैव प्रसादेन मुक्ताः पूर्वं मुनीश्वराः । स शिवस्य प्रसादात्तु न शिवाराधनं विना ॥ ५०१॥ शिवाराधनहीनानां शिवो नैव प्रसीदति । शिवप्रसादविरहे मोक्षोऽपि न भविष्यति ॥ ५०२॥ येनैवाव्यभिचारेण कृतं शङ्करपूजनम् । तेनैव शाङ्करः प्राप्यः प्रसादो मुक्तिदायकः ॥ ५०३॥ अत्यन्तदुर्लभा मुक्तिः सा तु शङ्करपूजया । अत्यन्तसुलभा जाता शङ्करैकरतात्मनाम् ॥ ५०४॥ शङ्करैकरता धन्याः शङ्करैकार्चनप्रियाः । अतस्तैः प्राप्यते मोक्षो दुर्लभोऽप्यतिलीलया ॥ ५०५॥ यथा गृहपतिः स्वीयं गृहं गृहपतिर्यथा । शिवैकशरणो मर्त्यः शिवं प्राप्नोति लीलया ॥ ५०६॥ स्वाधीनमन्नं क्षुधितो यथा भुङ्क्ते मुदा तथा । शिवैकशरणो मर्त्यः शिवं प्राप्नोति लीलया ॥ ५०७॥ युवा यथा स्वकां कान्तां प्राप्नोति मुदितस्तथा । शिवैकशरणो मर्त्यः शिवं प्राप्नोति लीलया ॥ ५०८॥ मुक्तिदः शिव एवातः स शिवः शैववत्सलः । शैवेभ्य एव सन्तुष्टो मुक्तिमिष्टां प्रयच्छति ॥ ५२१॥ कल्पान्ते मुच्यते मर्त्यो ब्रह्महापि मुनीश्वराः । अशैवस्त्वशिवाचारः कल्पान्तेऽपि न मुच्यते ॥ ५२२॥ अतो यत्नेन सतत यूयं मुक्त्यर्थिनो द्विजाः । पूजयध्वं महादेवं सर्वदेवशिखामणिम् ॥ ५२३॥ अतो भजध्वमनिशं भगवन्तमुमापतिम् । यूयं विना विलम्बेन पशुपाशविमोचकम् ॥ ५३१॥ भगवान् श्रीमहारुद्रादपरो नास्ति सर्वथा । सत्यमेतत्पुनः सत्यमुद्धृत्य भुजमुच्यते ॥ ५३२॥ यो वै रुद्रः स भगवानित्यथर्वशिरः स्वयम् । भगवान् रुद्र एवेति वदत्येव मुहुर्मुहुः ॥ ५३३॥ तस्मात्स एव भगवानिति `वै' कारतो द्विजाः । निर्णयोऽपि कृतस्तेन दुष्टसंशयहारकः ॥ ५३४॥ नमस्ते अस्तु भगवन्नित्येषापि श्रुतिः श्रुता । नित्योऽयं भगवच्छब्दः शङ्करस्यैव वाचकः ॥ ५३५॥ अत एव महारुद्रान्नापरो भगवांस्तुतः । पूजयध्वं महारुद्रं भगवन्तमुमापतिम् ॥ ५३६॥ नित्यं श्रीरुद्रमाराध्य रुद्राध्यायेन योऽर्चयेत् । स निर्मुक्तो महापापैः शिवसायुज्यतामियात् ॥ ५३७॥ सर्वाङ्गोद्धूलनं कृत्वा कृत्वा रुद्राक्षधारणम् । यः श्रीरुद्रं जपेन्नित्यं स रुद्रो भवति ध्रुवम् ॥ ५३८॥ रुद्रावर्तनशीलानां श्रीरुद्राविष्टचेतसाम् । नित्य बिभेति कालोऽपि सत्यमेवोच्यते मया ॥ ५३९॥ रुद्राध्यायजपे योग्यो भस्मरुद्राक्षभूषणः । तज्जपे नेतरो योग्यो यागे पुल्कसवद्ध्रुवम् ॥ ५४३॥ रुद्राध्यायजपे योग्योः शैव एव न चापरः । शैव एव यतो योग्यः शैवमन्त्रानुवर्तने ॥ ५४४॥ शिवमन्त्रपरिक्रान्तो रुद्राध्यायोऽत एव सः । जपनीयोऽतियत्नेन शैवैरेव शिवार्चकैः ॥ ५४६॥ शिवैकशरणो यस्तु मनोवाक्कायकर्मभिः । स शैव इति विज्ञेयो वेदविद्भिर्मुनीश्वराः ॥ ५५०॥ भवन्तोऽपि महादेवं मनोवाक्कायकर्मभिः । अनन्यमनसो नित्यं पूजयध्वं (न्तु) प्रयत्नतः ॥ ५५१॥ भस्मनोद्धूलनं कृत्वा सभ्यगापादमस्तकम् । रुद्राध्यायेन गौरीशं तोषयन्तु प्रयत्नतः ॥ ५५२॥ ततो बिल्वदलैरीशमर्चयध्वं मुनीश्वराः । बिल्वार्चनाद्रुद्रजपात्तोषयध्वं महेश्वरम् ॥ ५५३॥ क्रियते येन सततं केवलं भस्मधारणम् । येनेशः पूज्यते बिल्वैः स याति शिवसन्निधिम् ॥ ५५४॥ यो भस्मोद्धूलितवपुर्यो रुद्राक्षविभूषितः । स एव योग्यो विप्रेन्द्राः श्रीमहादेवपूजने ॥ ५५५॥ त्यक्त्वा श्रुतिस्मृतं शुद्धं केवलं भस्मधारणम् । कुर्वन्वैदिककर्माणि यात्येव नरकं ध्रुवम् ॥ ५५६॥ इदं तु वैदिकं कर्म श्रीमहादेवपूजनम् । रुद्राक्षधारणं नित्यं केवलं भस्मधारणम् ॥ ५५७॥ शिवार्चनं च विप्रेन्द्रा वैदिकं मोक्षसाधनम् । महादेवार्चनं कार्यं न विना भस्मधारणम् ॥ ५५८॥ शैववर्ममुपाश्रित्य रुद्राध्यायपरो द्विजाः । रुद्रलोकमवाप्यान्ते श्रीरुद्रमधिगच्छति ॥ ५५९॥ अविच्छिन्नाम्बुधारावद्रुद्रमावर्तयेद्द्विजाः । शिवलिङ्गं योऽभिषिञ्चेत्स निष्पापो भविष्यति ॥ ५६०॥ ॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं शिवार्चनोपदेशं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २३। वावृत्तश्लोकाः॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 23 . vAvRRittashlokAH.. Notes: Īśvara ईश्वर delivers a detailed Upadeśa उपदेश about the merits worship of Rudra-Śiva रुद्र-शिव. The Rudrastavaḥ रुद्रस्तवः ``Yo vai Rudraḥ यो वै रुद्रः,'' can be referred to from two of the links given below. Proofread by Ruma Dewan
% Text title            : Ishvaraproktam Shivarchanopadesham
% File name             : IshvaraproktaMshivArchanopadesham.itx
% itxtitle              : shivArchanopadesham IshvaraproktaM (shivarahasyAntargatam)
% engtitle              : IshvaraproktaM shivArchanopadesham
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 23| vAvRittasholkAH||
% Indexextra            : (Scan, rudrastavaH 1, 2)
% Latest update         : June 21, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org