ऋषिकश्यपप्रोक्तं रुद्राक्षमहिमावर्णनम्

ऋषिकश्यपप्रोक्तं रुद्राक्षमहिमावर्णनम्

(शिवरहस्यान्तर्गते भीमाख्ये) काश्यप उवाच । रुद्राक्षधारणं पुण्यं शिवप्रीतिकरं सदा । प्रसादजनकं साक्षात् शम्भोर्नित्यं पिनाकिनः ॥ १॥ रुद्रनेत्रसमुद्भूता रुद्राक्षतरवोऽभवन् । बिन्दवस्त्रैपुरे युद्धे मीलिताक्षेण शम्भुना ॥ २॥ पतिता भूतले वत्स ते भूमौ तरवोऽभवन् । द्वात्रिंशदक्षजातीयाः सकण्टाः सुषिरावृताः ॥ ३॥ रत्नैः स्वर्णैश्च धार्यास्ते राजतेनाथवा सदा । सूत्रेण क्षौमजेनापि सर्वैर्धाया यथारुचि ॥ ११॥ अशुचिर्वा शुचिर्वापि सर्वावस्थां गतोऽपि वा । रुद्राक्षमालाभरणः पवित्रो नात्र संशयः ॥ १२॥ त्रिणेत्रप्रियपात्रं स इति शास्त्रविदां मतम् । एकाननः शिवः साक्षात्तं धृत्वा शिवसाद्भवेत् ॥ १३॥ द्विमुखं पार्वती शुम्भुस्तं धृत्वा पापमोचितः । त्रिमुखं वह्निरूपात्मा तं धृत्वाऽभक्ष्य पापभुक् (तं त्रिमुखं धृत्वा अभक्ष्यभुक् पापभुक् च पूयते) ॥ १४॥ चतुर्वक्त्रस्स्वयं ब्रह्मा तं धृत्वा ब्रह्मलोकगः । पञ्चवक्त्रः स्वयं शम्भुस्तं धृत्वा पञ्चपातकैः ॥ १५॥ विमुच्यते क्षणेनैव साक्षात् त्र्यक्षप्रसादभाक् । षड्वक्त्रं स्कन्ददैवत्यं धृत्वा स्कन्दसलोकगः ॥ १६॥ सप्ताननं स्वयं देवी तं धृत्वा वह्निलोकगः । अष्टाननं तु रुद्राक्षमष्टमूर्तेः प्रियं सदा ॥ १७॥ तद्धारणादष्टवसुलोकेऽसौ मोदते चिरम् । नवाननं स्वयं भीमो भीमपापैः प्रमुच्यते ॥ १८॥ दशास्यं च सदा धृत्वा न यामीं याति यातनाम् । एकादशाननं रौद्रं तल्लोके निवसेच्च धृक् ॥ १९॥ द्वादशास्यं सोमधाम प्रदोषाघविनाशनम् । त्रयोदशास्यं पापघ्नं धृत्वा विष्णुपदप्रदम् ॥ २०॥ चतुर्दशास्यं रुद्राक्षं शिवज्ञानप्रदं शुभम् । एवं चतुर्दशमुखं रुद्राक्षं धारयेत्क्रमात् ॥ २१॥ सर्वपापैर्विनिर्मुक्तः पश्चान्मुक्तो भविष्यति । द्विजो वा श्वपचो वापि यो रुद्राक्षाणि धारयेत् ॥ २२॥ स तरस्वी स मूर्धन्यो वदान्यो मुक्त एव हि । सदा शिवप्रसादस्य पात्रं नात्र विचारणा ॥ २३॥ मुखं मुखेन संयोज्य धार्या रुद्राक्षमालिका । नो चेत्स्वतपसो हानिर्भविष्यति शिवाज्ञया ॥ २४॥ द्वात्रिंशत्कण्ठस्थाने तु षट् षट् कर्णयुगे तथा । बाह्वोः षोडश धार्याणि मणिबन्धे तु द्वादश ॥ २५॥ वक्षस्यष्टाधिकशतं भ्रुवोश्चैकं शिखास्वपि । द्विचत्वारिंशतिर्मूर्ध्नि सङ्ग्रहोऽयं प्रकीर्तितः ॥ २६॥ सहस्रं बिभृयान्नित्यं माला वा यावती भवेत् । कञ्चुकं वा यथा जोषं मकुटं मूर्ध्नि धारयेत् ॥ २७॥ सहस्रमधमं प्रोक्तमिन्द्रलोकप्रदायकम् । दशसाहस्रधृङ्मर्त्यः सोमलोकमवाप्नुयात् ॥ २८॥ अयुतं सूर्यलोकस्य लक्षं तु ब्रह्मलोकगः । कोटिं बिभर्ति यो दक्षः स च विष्णुमयो भवेत् ॥ २९॥ अनन्ताक्षधरो यस्तु शिव एव भविष्यति । रुद्राक्षमालया जप्तो मन्त्रोऽनन्तफलप्रदः ॥ ३०॥ रुद्राक्षधारणे लज्जा येषामस्ति स्वभावतः । ते सर्वे दुर्भगा ज्ञेया अब्रह्मण्याः सदैव हि ॥ ३१॥ रुद्राक्षेति वदन्मर्त्यो दशगोदानजं फलम् । प्राप्नोति शिवसारूप्यं तेन देहेन मुच्यते ॥ ३२॥ मृण्मयेनापि रुद्राक्षं कृत्वा यत्नेन धारयेत् । रुद्राक्षधारणाद्रुद्रो भवत्येव न संशयः ॥ ३३॥ तेषामेवात्मविज्ञाने ये वै रुद्राक्षधारिणः । भिक्षवोऽपि च रुद्राक्षान् धृत्वा मुक्ता भवन्ति हि ॥ ३४॥ रुद्राक्षमालाभरणः शिवलिङ्गं प्रपूजयेत् । तत्कृतामेव तां पूजां गृह्णाति परमेश्वरः ॥ ३५॥ अरुद्राक्षकृतां पूजां न गृह्णाति महेश्वरः । यो भस्मधारी नियतं स रुद्राक्षधरो भवेत् ॥ ३६॥ यो रुद्राक्षोसहरोसीतभसितमहापुण्ड्रेमस्तोरुबाहु सम्पूज्य प्रमथाधिनाथमजरं(रः) भक्तोऽथ मुक्तिं लभेत् । भूयाच्छङ्करकिङ्करोऽपि सुमहारुद्राक्षभस्माङ्गको मारारातिपदाम्बुजार्चनरतः किं किं न विन्देत्स हि ॥ ३९॥ यो रूद्राक्षोरुवाक्षाः सितभसितलसद्भालबाह्वक्षिमूलो लीलाशीलाहि कालज्वलदनलकुलव्यालमालात्तशूलम् । ध्यायन्बुद्ध्याऽनिशं ध्यायति गतिदहृदा धन्यमान्योरुमन्युं लोकाध्यक्षानुशिक्षाक्षपितकलुषधीर्मुक्तये शाम्भवो यः ॥ ॥ इति शिवरहस्यान्तर्गते ऋषिकश्यपप्रोक्तं रुद्राक्षमहिमावर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः ११ । वावृत्तश्लोकाः ॥ - .. shrIshivarahasyam . bhImAkhyaH aShTamAMshaH . adhyAyaH 11 . vAvRRittashlokAH .. Notes: Ṛṣi Kaśyapa ऋषि कश्यप speaks to Garuḍa गरुड about RudrākṣaMahimā रुद्राक्षमहिमा, and especially mentions about attributes of Rudrākṣa रुद्राक्ष bearing various numbers of faces. Proofread by Ruma Dewan
% Text title            : Rishikashyapaproktam Rudrakshamahimavarnanam
% File name             : RRiShikashyapaproktaMrudrAkShamahimAvarNanam.itx
% itxtitle              : rudrAkShamahimAvarNanam (RiShikashyapaproktaM shivarahasyAntargatam)
% engtitle              : RiShikashyapaproktaM rudrAkShamahimAvarNanam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhImAkhyaH aShTamAMshaH | adhyAyaH 11 | vAvRittashlokAH ||
% Indexextra            : (Scan)
% Latest update         : July 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org