ऋभुप्रोक्तं नित्यहोमं वर्णनम्

ऋभुप्रोक्तं नित्यहोमं वर्णनम्

(एवं होमं सुदुर्लभम्) (ऋभुनिदाघसंवादे) नित्यहोमं प्रवक्ष्यामि सर्ववेदेषु दुर्लभम् । सर्वशास्त्रार्थमद्वैतं सावधानमनाः श‍ृणु ॥ १०.२८॥ - - अहं ब्रह्मास्मि शुद्धोऽस्मि नित्योऽस्मि प्रभुरस्म्यहम् । ॐकारार्थस्वरूपोऽस्मि एवं होमं सुदुर्लभम् ॥ १०.२९॥ परमात्मस्वरूपोऽस्मि परानन्दपरोऽस्म्यहम् । चिदानन्दस्वरूपोऽस्मि एवं होमं सुदुर्लभम् ॥ १०.३०॥ नित्यानन्दस्वरूपोऽस्मि निष्कलङ्कमयो ह्यहम् । चिदाकारस्वरूपोऽहं एवं होमं सुदुर्लभम् ॥ १०.३१॥ न हि किञ्चित्स्वरूपोऽस्मि नाहमस्मि न सोऽस्म्यहम् । निर्व्यापारस्वरूपोऽस्मि एवं होमं सुदुर्लभम् ॥ १०.३२॥ निरंशोऽस्मि निराभासो न मनो नेन्द्रियोऽस्म्यहम् । न बुद्धिर्न विकल्पोऽहं एवं होमं सुदुर्लभम् ॥ १०.३३॥ न देहादिस्वारूपोऽस्मि त्रयादिपरिवर्जितः । न जाग्रत्स्वप्नरूपोऽस्मि एवं होमं सुदुर्लभम् ॥ १०.३४॥ श्रवणं मननं नास्ति निदिध्यासनमेव हि । स्वगतं च न मे किञ्चिदेवं होमं सुदुर्लभम् ॥ १०.३५॥ असत्यं हि मनःसत्ता असत्यं बुद्धिरूपकम् । अहङ्कारमसद्विद्धि कालत्रयमसत् सदा ॥ १०.३६॥ गुणत्रयमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.३७॥ श्रुतं सर्वमसद्विद्धि वेदं सर्वमसत्सदा । सर्वतत्त्वमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.३८॥ नानारूपमसद्विद्धि नानावर्णमसत्सदा । नानाजातिमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.३९॥ शास्त्रज्ञानमसद्विद्धि वेदज्ञानं तपोऽप्यसत् । सर्वतीर्थमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४०॥ गुरुशिष्यमसद्विद्धि गुरोर्मन्त्रमसत्ततः । यद्दृश्यं तदसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४१॥ सर्वान्भोगानसद्विद्धि यच्चिन्त्यं तदसत्सदा । यद्दृश्यं तदसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४२॥ सर्वेन्द्रियमसद्विद्धि सर्वमन्त्रमसत्त्विति । सर्वप्राणानसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४३॥ जीवं देहमसद्विद्धि परे ब्रह्मणि नैव हि । मयि सर्वमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४४॥ दृष्टं श्रुतमसद्विद्धि ओतं प्रोतमसन्मयि । कार्याकार्यमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४५॥ दृष्टप्राप्तिमसद्विद्धि सन्तोषमसदेव हि । सर्वकर्माण्यसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४६॥ सर्वासर्वमसद्विद्धि पूर्णापूर्णमसत्परे । सुखं दुःखमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४७॥ यथाधर्ममसद्विद्धि पुण्यापुण्यमसत्सदा । लाभालाभमसद्विद्धि सदा (दानं) देहमसत्सदा ॥ १०.४८॥ सदा जयमसद्विद्धि सदा गर्वमसत्सदा । मनोमयमसद्विद्धि संशयं निश्चयं तथा ॥ १०.४९॥ शब्दं सर्वमसद्विद्धि स्पर्शं सर्वमसत्सदा । रूपं सर्वमसद्विद्धि रसं सर्वमसत्सदा ॥ १०.५०॥ गन्धं सर्वमसद्विद्धि ज्ञानं सर्वमसत्सदा । भूतं भव्यमसद्विद्धि असत्प्रकृतिरुच्यते ॥ १०.५१॥ असदेव सदा सर्वमसदेव भवोद्भवम् । असदेव गुणं सर्वं एवं होमं सुदुर्लभम् ॥ १०.५२॥ शशश‍ृङ्गवदेव त्वं शशश‍ृङ्गवदस्म्यहम् । शशश‍ृङ्गवदेवेदं शशश‍ृङ्गवदन्तरम् ॥ १०.५३॥ - - इत्येवमात्महोमाख्यमुक्तं प्रकरणं मया । यः श‍ृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥ १०.५४॥ ॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं नित्यहोमंवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः १० । २९-५४॥ - .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 10 . 29-54.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content. Proofread by Ruma Dewan
% Text title            : Ribhuproktam Nityahomamvarnanam
% File name             : RRibhuproktaMnityahomaMvarNanam.itx
% itxtitle              : nityahomavarNanam (RibhuproktaM shivarahasyAntargatam evaM homaM sudurlabham)
% engtitle              : RRibhuproktaM nityahomaM varNanam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | shaNkarAkhyaH ShaShThAMshaH | adhyAyaH 10 | 29-54||
% Indexextra            : (Scan)
% Latest update         : August 5, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org