भावोपहारः

भावोपहारः

ॐ नमोऽनन्तशक्तये शिवाय । अथ भावोपहारः । श्रीमच्चक्रपाणिनाथविरचितः (श्री भट्टज्योग्देवात्मजभट्टरम्यदेवाचार्यविरचित मङ्गलश्लोकाः) स्वविमर्शविकचकानन- समुन्मिषद्विषयकुसुमसन्तत्या । करणेश्वरीभिरभितः समर्चितो बोधभैरवो जयति ॥ १॥ विमर्शमय्या निजशक्तिदेव्या विश्वप्रथाभैरवक्लृप्तपूजः । जयत्यकामोदितरश्मिरूप- स्वशक्तिपुञ्जात्मज चक्रनाथः ॥ २॥ क्रमाक्रमक्रियाक्रान्ति- व्यतिक्रमनिकृन्तनम् । देवं चक्रं श्रये क्रीडा- क्रोडीकृतकृतान्तकम् ॥ ३॥ अथ स्तोत्रं - ॐ नमः सूर्यकलाजालकालदेहापहारिणे । आधाराधेयपीठाय भवायाभवदायिने ॥ १॥ नमः शिशुनिशाकान्तकलाकमलमालिने । परमानन्ददेहाय शिवायाव्यक्तमूर्तये ॥ २॥ नमः पाशौघसङ्घट्टलयविश्लेषकाइरिणे । मन्त्रगर्भोदरस्थाय हराय परमातने ॥ ३॥ यद्यपि त्वं गुणातीतो वाकतेरप्यगोचरः । तथाप्या हृदयात्स्तोतुमुद्यता वाक्सदा मम ॥ ४॥ अतिभक्तिरसावेशविवशा विश्वतो मुख । त्वत्प्रेरिता यतो नाथ नापराधोऽस्ति मे क्वचित् ॥ ५॥ त्वत्पादाब्जरजः पूतचिताभूतिविभूषितात् । गृहाण मत्तः श्रीकण्ठ ? भावपूजामकृत्रिमाम् ॥ ६॥ हृत्पुष्कराख्ये स्नात्वान्तस्तीर्थे योगिनिषेविते । सम्बोधधौतवसनः श्यामकण्ठं यजाम्यहम् ॥ ७॥ प्रभूतभूतसम्भूतशोणितैरर्घभाजनम् । क्रियते ते महाकाल काय कङ्कालकन्दले ॥ ८॥ यद्यद्विकल्पना जालं बाह्यार्थप्रतिपत्तये । तत्तद्वाराधिपकुलं तव पूज्यं मनस्विभिः ॥ ९॥ अशेषावरणोन्मुक्तगुप्तसौषुप्तमण्डले । पूज्यसे नगजाकान्त ! ग्रहणे चन्द्रसूर्ययोः ॥ १०॥ हानादानोदयारम्भसदसद्विभ्रमोज्झितम् । ज्ञप्तिमात्रप्रतिष्ठानमासनं त्रिजगत्पते ॥ ११॥ मूर्तिदानमनाभासशक्तिभासोपबृंहितम् । तुर्यपीठप्रतिष्ठानं वितरामि जगत्पते ॥ १२॥ दिक्कालदेशकलनाकलङ्कोज्झितचेतसः । कः करोति बुधः स्थाणोराह्वानादिविसर्जनम् ॥ १३॥ सूर्यशीतांशुनेत्राभ्यां मथित्वा शक्तिवारिधिम् । परामृतरसाभ्यङ्गं शिवाय विनिवेदये ॥ १४॥ इन्द्रियेष्विन्द्रियार्थेषु रागलोभानुयायिषु । निःस्नेहत्वं प्रभुत्वं च रूक्षमुद्वर्तनं तव ॥ १५॥ संशोध्यानच्छकलया बैन्धवं तीर्थमञ्जसा । तद्विरामरसस्नानं देयं चन्द्रार्धमौलये ॥ १६॥ स्वप्रबोधाम्बरोदारविकसद्वस्त्रघर्षणम् । विनिवेश्य भवत्संविद्विकारान्विकरामहे ॥ १७॥ ज्ञानज्ञेयपरित्यागनगनिर्झरविस्रुतम् । परमानन्ददं मेऽन्तस्तव पाद्यमनाबिलम् ॥ १८॥ अमन्दानन्दनिःष्यन्दस्पन्दमन्दिरकन्दरात् । गलत्कैवल्यसलिलमादत्स्वाचमनं विभो ॥ १९॥ प्रक्षाल्य धारणाम्भोभिर्ग्रन्थिपञ्चकमौक्तिकम् । अनर्घ्यमर्घं पादेभ्यः प्रयच्छामि वृषाकपे ॥ २०॥ तुरीयोद्यानविकसत्संवित्सौरभनिर्भरैः । गिरीश तिसृभिर्वाग्भिः स्तुतिपुष्पैः प्रपूज्यसे ॥ २१॥ प्राणवह्निशिखास्त्रेण भङ्क्त्वा ब्रह्मबिलं लसत् । धूपवर्तिनिभाभासो धूपस्ते नगजाधव ॥ २२॥ अनाहता नदत्यन्तर्या गौर्धाम्नि परे परा । सा घण्टा वाद्यते शम्भोरग्रे ग्रन्थार्थ गर्भिणी ॥ २३॥ कन्दानलोल्लसच्छक्तिशिखां दीपशिखोपमाम् । उद्दीपयामि भगवन्मोहध्वान्तापनुत्तये ॥ २४॥ वृत्तित्यागामृतकलाचन्द्रश्चन्द्रकिरीटिनः । समालम्भनवेवास्तु मुमुक्षूणां विमुक्तये ॥ २५॥ नादशक्त्युदितं धाम मलत्रयविवर्जितम् । उष्णीषमस्तु ते रुद्र विद्रावितनभोऽर्गलम् ॥ २६॥ भवद्भक्तिसुधासारसम्प्लावितहृदम्बुधेः । प्रोल्लसद्ब्रह्मकमलममलं तेऽस्तु शेखरम् ॥ २७॥ बोधारविन्दसन्दोहो हर हारलता तव । नित्योदितान्तरव्याप्तिकला चन्द्रकला च ते ॥ २८॥ आकृष्यार्ककरैः शाक्तैर्विश्वाकाशकुशेशयात् । चिच्चन्द्रामृतनिःष्यन्दमास्वादय जगत्पते ॥ २९॥ मन्त्रं मनसि तच्छक्तौ तां स्वधाम्नि सदोदिते । कृत्वा जपविधिं सम्यक् शिवाय विनिवेदये ॥ ३०॥ निःशेषार्थपरित्यागे ग्रहणे वामिताद्द्युते । अनाबिलां परां व्याप्तिं मुद्रां बध्नामि धूर्जटे ॥ ३१॥ शष्कुलीकर्णयोर्बद्ध्वा यो रावोऽत्र विजृम्भते तद्गीतमथ ते वाद्यमाद्यसम्पुटघट्टनात् ॥ ३२॥ भवद्भावरसावेशात्ताण्डवाडम्बरोद्धतः । मन्त्राध्वनि नदाम्यन्तः किमु बाह्यार्थभावनैः ॥ ३३॥ अखण्डमण्डलाकारशिवताभावनाम्बरम् । उपरिष्टान्मया शम्भोर्वितानमुपकल्पितम् ॥ ३४॥ रेचयित्वा करन्ध्रेण भाचक्रं हृदयाम्बरात् । धार्यते धूर्जटेरग्रे चारुचामरवन्मया ॥ ३५॥ नासापुटकुटीकोटिविसृतैः प्रसृतैः पुरः । तालवृन्तैरिव विभो वीज्यसे हंसमारुतैः ॥ ३६॥ सर्वातपविनिर्मुक्तं भवद्भक्तिसुधासितम् । आतपत्रमथास्माभिर्धार्यते ते महाशय ॥ ३७॥ ममतामन्दुरात्यागात्त्रैलोक्याकर्षणक्षमः अहङ्कारतुरङ्गस्ते वाहनाय प्रकल्पितः ॥ ३८॥ स्वसंविन्नन्दनानन्दनागवल्लीदलोज्ज्वलम् । स्फुरत्स्पन्देन्दुसुरभि ताम्बूलं ते निवेद्यते ॥ ३९॥ भोग्यभोक्तृविभेदोत्थवासनेन्धनसञ्चयम् । अद्वैताग्नौ जुहोम्यन्तः शाङ्करे श्रेयसां निधौ ॥ ४०॥ प्रकाशाकाशहस्ताभ्यामवलम्ब्योन्मनास्रुचम् । धर्माधर्मगलत्स्नेहपूर्णां वह्नौ जुहोम्यजे ॥ ४१॥ युष्मद्ध्याननिशानाथकिरणैरुपरञ्जितः । अन्तर्मानविधौ तेऽस्तु चित्तचिन्तामणिर्मम ॥ ४२॥ मोक्षलक्ष्मीकराम्भोजपात्रे विन्यस्य संस्कृताम् । निवेदयामि भगवन् प्राणसर्वस्वदक्षिणाम् ॥ ४३॥ संसारवारिधेः सन्तःपरं पारं तितीर्षवः । चन्द्रमौलेः श्रयन्तूच्चैर्भावपूजातरण्डकम् ॥ ४४॥ इत्थमीशानचरणनुतेर्यत्समुपार्जितम् । श्रेयस्तेन जगत्कृत्स्नं द्वेषदोषाद्विमुच्यताम् ॥ ४५॥ स्तोत्रं गृहाण परमेश्वर विश्वसाक्षिन् मानावमानममतोज्झितचित्तवृत्तेः । मत्तस्त्वदङ्घ्रियुगपीठनिलीनमौलेः भस्मावगुण्ठिततनोर्नृकपालपाणेः ॥ ४६॥ महापाशुपतोद्याने कश्चिद्विश्रम्य तापसः । चक्रे विचिच्चक्रनाथस्य शम्भोर्भावनुतिं पराम् ॥ ४७॥ ॥ इति श्रीचक्रपाणिनाथ विरचितं भावोपहारस्तोत्रं सम्पूर्णम् ॥ गुरुक्रमवन्दनम् - अदृष्टविग्रहागतं मरीचिचक्रविस्तरम् । अनुग्रहैककारणं नमाम्यहं गुरुक्रमम् ॥ Encoded and proofread by Aaditya Kalyanaraman
% Text title            : bhAvopahAraH
% File name             : bhAvopahAraH.itx
% itxtitle              : bhAvopahAraH (chakrapANinAthavirachitaH)
% engtitle              : bhAvopahAraH
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : chakrapANinAtha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Aaditya Kalyanaraman
% Proofread by          : Aaditya Kalyanaraman
% Indexextra            : (Scan)
% Latest update         : November 10, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org