श्रीमद्द्राक्षापुरीवास भीमेश्वरसुप्रभातम्

श्रीमद्द्राक्षापुरीवास भीमेश्वरसुप्रभातम्

श्रीमद्दक्षपुरीवास भीमेश्वर महाप्रभो । भवच्चरणसान्निद्ध्ये सुप्रभातं मयार्पितम् ॥ १॥ उत्तिष्ठोत्तिष्ठ भीमेश उत्तिष्ठ वृषवाहन । उत्तिष्ठ शिव गौरीश त्रैलोक्यं मङ्गलं कुरु ॥ २॥ जय दक्षपुराधीश जय श्रीवृषभध्वज । जय माणिक्यदेवीश त्रैलोक्यं मङ्गलं कुरु ॥ ३॥ मातस्समस्तजगतां सुखदानदक्षे भीमेशवामनिलये श्रितपारिजाते । शर्वाणि दक्षपुरनित्यनिवासदीक्षे भीमेशदेवदयिते तव सुप्रभातम् ॥ ४॥ तव सुप्रभातमरविन्दलोचने भवतु प्रसन्नमुखचन्द्रशोभिते । विधिवासुदेववनितादिपूजिते भीमेशदेवदयिते तव सुप्रभातम् ॥ ५॥ शर्वाणि सस्मितलसन्मुखचन्द्रबिम्बे भीमाधरोष्ठपरिपूर्णकृपावलम्बे । कादम्बिकावननिवासिनि लोकमान्ये भीमेशदेवदयिते तव सुप्रभातम् ॥ ६॥ चम्पालताङ्गि शुभकारिणि शातकुम्भ- शुम्भत्प्रभाजयविराजदुरोजयुग्मे । शर्मप्रदायिनि शशाङ्ककलावतंसे भीमेशदेवदयिते तव सुप्रभातम् ॥ ७॥ देवेन्द्रमौलिमणिस्थलनतपादपद्म सर्वाप्सराभिनयशोभितचत्वरान्त । भक्तार्तिपर्वतसुवज्रशिवेश शम्भो श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ ८॥ श्रीभीमनाथ करुणाकर दीनबन्धो श्रीशादिदेवगणपालितलोकबन्धो । श्रीपार्वतीवदनपङ्कजपद्मबन्धो श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ ९॥ ब्रह्मादिदेवनुत देवगणाधिनाथ देवेन्द्रवन्द्य मृदुपङ्कजपादयुग्म । देवर्षिनारदमुनीन्द्रसुगीतकीर्ते श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ १०॥ हीरादिदिव्यमणियुक्तकिरीटहार- केयूरकुण्डललसत्कवचाभिराम । भक्तार्चित प्रणववाच्यनिजस्वरूप श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ ११॥ श्रीदक्षवाटपुरसंस्थितदिव्यलिङ्ग त्रैलिङ्गलिङ्ग त्रिगुणात्मक शक्तियुक्त । वन्दारुवृन्दनुत वेदवनीविहार श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ १२॥ पञ्चाक्षरादिमनुयन्त्रितगाङ्गतोयैः पञ्चामृतैः प्रमुदितेन्द्रयुतैर्मुनीन्द्रैः । पट्टाभिषिक्त हरियुक्त शिवासनाथ श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ १३॥ कैलासनाथ कलिदोषमहान्धसूर्य कञ्जासनादिसुरवन्दितपादपद्म । वेश्याप्रनृत्यपरितुष्टमनोऽम्बुजात श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ १४॥ अग्रे वसन्ति तव पादतले सुभक्त्या दिक्पालका विनयनम्रशिरःप्रयुक्ताः । शम्भो महेश इति देव वदन्ति ये त्वां श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ १५॥ लिङ्गाकृते निखिलजीवगणात्मलिङ्ग गङ्गाधर प्रमथसेवितदिव्यपाद । भोगीन्द्रहार परिरक्षितसाधुलोक श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ १६॥ शम्भो शशाङ्कधर शङ्कर शूलपाणे स्वामिन् त्रिशूलधर मोक्षद भोगदायिन् । सर्वावतारधर पालितजीवलोक श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ १७॥ श्रीभीमनाथ हर दिव्यतलाधिवास श्रीपार्वतीहृदयपङ्कजभृङ्गरूप । श्रीनीलकण्ठ पर शर्व उमेश शम्भो श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ १८॥ कन्दर्पदर्पहर कञ्जभवादिवन्द्य गौरीकुचाम्बुरुहकुट्मललोलदृष्टे । भद्रप्रदातृभवभक्तिसुलभ्य देव श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ १९॥ भस्मप्रलिप्तशुभदायक दिव्यमूर्ते भस्मासुरादिखलमर्दनकम्ररूप । गौरीविनिर्मितसुभक्ष्यसुभोज्यभोजिन् श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ २०॥ नन्दीशवाह नरकार्णवकर्णधार नारायणादिसुरसंस्तुतदिव्यनाम । श्रीदक्षवाटपुरनिर्मितदिव्यसौध श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ २१॥ श्रीमन्गणादिमुनिभावितदिव्यदेह त्रय्यन्तवेद्य त्रिपुरान्तक श्रीत्रिनेत्र । ज्ञानार्थदानपरिनिष्ठितदिव्यचित्त श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ २२॥ व्यासादिपण्डितवरस्तुत दिव्यचित्त भक्तालिदिव्यपदवीप्रद भासुराङ्ग । संसारसार शिव शान्त सुरूप शम्भो श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ २३॥ उन्मील्य नेत्रयुगलं द्विजवृन्दमाशु पञ्चाक्षरीजपसुनिष्ठितदिव्यचित्त । आयाति ते पदसरोजतलन्तु नित्यं श्रीभीमशङ्करविभो तव सुप्रभातम् ॥ २४॥ तन्त्रीनिबद्धस्वरयुक्तवर्णा गायन्ति ते दिव्यचरित्रमारात् । भक्त्या नितान्तं भवनारदाद्या भीमेशभूयात् तव सुप्रभातम् ॥ २५॥ श्रितालिसत्काम्यसुपारिजात श्रीविष्णुचक्रप्रद भव्यतीर्थ । श्रीसूर्यहस्तार्चितदिव्यपाद भीमेशभूयात् तव सुप्रभातम् ॥ २६॥ श्रीबिल्वपत्रार्चितपादपद्म श्रीविष्णुहृत्तामरसाभिरम्य । नागेन्द्रभूषाप्रिय नाकवन्द्य भीमेशभूयात् तव सुप्रभातम् ॥ २७॥ श्रीसप्तगोदावरिहेमपदैः सम्पूजितुं त्वां तु नितान्तभक्त्या । आयान्ति भक्ताश्च सुदूरदेशात् भीमेशभूयात् तव सुप्रभातम् ॥ २८॥ श्रीसप्तगोदावरिपूतनीरैः मूर्धाभिषिक्तेश्वर मङ्गलाङ्ग । शम्भो महादेव जगन्निवास भीमेशभूयात् तव सुप्रभातम् ॥ २९॥ इत्थं वृषध्वजविभोरिह सुप्रभातं ये सज्जनाः प्रतिदिनं पठितुं प्रवृत्ताः । तेषां प्रभातसमये शिवभक्तिमाद्यां प्रज्ञां सुमुक्तिपदवीं श्रियमाशु दद्यात् ॥ ३०॥ इति द्राक्षारामभीमेश्वरसुप्रभातं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : Shri Maddrakshapurivasa Bhimeshvarasuprabhatam
% File name             : drAkShApurIvAsabhImeshvarasuprabhAtam.itx
% itxtitle              : drAkShApurIvAsabhImeshvarasuprabhAtam
% engtitle              : drAkShApurIvAsabhImeshvarasuprabhAtam
% Category              : shiva, suprabhAta
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Indexextra            : (Video)
% Latest update         : April 25, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org