कैलासचतुर्द्वारस्थलिङ्गाभिधानम् १

कैलासचतुर्द्वारस्थलिङ्गाभिधानम् १

(कैलासप्राग्द्वारस्थलिङ्गाभिधानस्तोत्रम् १) ईश्वरः - श्रीकैलासेश्वरो देवि भूतेशश्चाम्बिकेश्वरः । सूतेश्वरो गणेशेशस्स्कन्देशस्तारकेश्वरः ॥ १॥ गङ्गेश्वरो नन्दिकेशो भृङ्गीशो बाणकेश्वरः । चण्डीश्वरो मुण्डि(ञ्जि)केशो रत्नेशो गन्धकेश्वरः ॥ २॥ गर्भेश्वरोऽथ वीरेशो ज्येष्ठेशः कुसुमेश्वरः । वीरभद्रेश्वरो देवि कन्दुकेशः फणीश्वरः ॥ ३॥ सुधेश्वरो गभस्तीशो रुद्रेशो भैरवेश्वरः । करवीरेश्वरश्चैव निषधेशो वटेश्वरः ॥ ४॥ कच्छपेशः काश्यपेशश्चावटेशो घृणीश्वरः । कलशेशो देविकेशः पद्मेशो मगधेश्वरः ॥ ५॥ तुण्डेशश्चैव हुण्डेशस्सौरेशो वरुणेश्वरः । नैरृतेशो वैद्युतेशो मोक्षेशो दण्डकेश्वरः ॥ ६॥ मण्डलीशः कुण्डलीशः खण्डेशो भाण्डलीश्वरः । गण्डेशो गरुडेशच चन्द्रेशो मारुतेश्वरः ॥ ७॥ विधीश्वरस्सुधीशश्च तुण्डकेशो मुनीश्वरः । उमेश्वरः कपर्दीशो भद्रकर्णेश्वरस्तथा ॥ ८॥ वेगेश्वरोऽथ विष्ण्वीशो वैराजेशोऽमरेश्वरः । अहिर्बुध्न्येश्वरश्चैव जमदग्नीश्वरस्तथा ॥ ९॥ विश्वामित्रेश्वरश्चैव रावणेशो बलीश्वरः । मनोन्मनीश्वरश्चैव सुधाधामेश्वरोऽद्रिजे ॥ १०॥ मार्ताण्डेशो ललन्तीशस्स्वर्लीनेशो ध्रुवेश्वरः । गन्धर्वेशोऽतिविश्वेशः पारिभद्रेश्वरस्तथा ॥ ११॥ गर्भेशो मरुधन्वीशस्तोरणेशो धृतीश्वरः । उत्पलेशो महेन्द्रेशस्स्थाण्वेशो भरितेश्वरः ॥ १२॥ अनन्तेशः कर्दमेशो मृडेशो बभ्रुकेश्वरः । वागुरीशो वर्मकेशः पटभद्रेश्वरस्तथा ॥ १३॥ श्रामरेशो मृगेन्द्रेशो हिरण्येशः पवीश्वरः । आग्नीध्रीशस्सन्नतीशो बृहतीशो रणेश्वरः ॥ १४॥ किरातेशो गर्जकेशो वेणुदारेश्वरस्तथा । जयन्तेशो मध्यमेशस्सङ्गमेशोऽगतीश्वरः ॥ १५॥ विद्युद्गर्भेश्वरो देवि त्रिपुरेशो हरीश्वरः । बलप्रमथनेशश्च सर्वभूतदमेश्वरः ॥ १६॥ उशीनरेश्वरश्चैव गर्गेशो मन्त्रकेश्वरः । तन्त्रेश्वरस्सामकेशो व्योमकेशो दिगीश्वरः ॥ १७॥ कपालमोचनेशानो मणिगर्भेश्वरस्तथा । जातुकर्णेश्वरश्चैव नृगेशः पाटलेश्वरः ॥ १८॥ कर्णिकेशश्छत्रकेशः पिङ्गलेशश्शिलेश्वरः । मध्वीश्वरो वामकेशो यौवनेशस्स्थिरेश्वरः ॥ १९॥ भ्रान्तीश्वरोजह्नुकेशोगोमेदेशोऽखिलेश्वरः । विशालेशस्सिह्मिकेशोघण्टाकर्णेश्वरोऽद्रिजे ॥ २०॥ व्याघ्रेशो जम्बुकेशश्च ललितेशो धृतीश्वरः । वेदेश्वरो दिण्डिकेशः कहोलेशो ध्वनीश्वरः ॥ २१॥ बिन्दुकेशो गण्डकीशो नर्मदेशोऽनिलेश्वरः । पिचण्डिलेश्वरोऽत्रीशः कनकेशोऽध्वरेश्वरः ॥ २२॥ सद्योजातेश्वरश्चैव कुलिशेशः प्लवेश्वरः । सोमेश्वरो वारुणेशश्शरभेशो जटेश्वरः ॥ २३॥ भागकारेश्वरो मुग्धकेशो रोगेश्वरस्तथा । भल्लूकेशो विरागेशः क्रथनेशो धनेश्वरः ॥ २४॥ उरगेशः कठोरेशो दर्दुरेशोर्वरीश्वरौ । क्षिप्रेश्वरच दाल्भ्येशो विनतेशश्शशीश्वरः ॥ २५॥ ककुदेशो मुकुन्देशो भवानीशश्शनीश्वरः । वृषभेशो धेनुकेशस्संवर्तेशः कणेश्वरः ॥ २६॥ ऋक्षेश्वरच चन्द्रेशो मत्स्येशो भावनेश्वरः । तुरङ्गेशो मतङ्गेशः कणादेशो भगीश्वरः ॥ २७॥ जलन्धरेश्वरश्चैव श्वेताश्वेशः पिकेश्वरः । रैभ्येशो मुचुकुन्देशः कङ्कणेशः प्रथेश्वरः ॥ २८॥ विद्याधरेशो नीलेशः कक्षीबेशः प्रभेश्वरः । मरुतेशश्चकुर्तीशस्स्वर्गेशो मलयेश्वरः ॥ २९॥ मङ्कणेशो जागतीशो विबुधेशो गिरीश्वरः । चर्वणेशो निघूर्णेशो गोरक्षो वा गजेश्वरः ॥ ३०॥ कन्दर्पेशस्सूर्यकेशः पुष्टेशस्तुष्टकेश्वरः । विनायकेश्वरश्चैव मणिकण्ठेश्वरस्तथा ॥ ३१॥ रन्ध्रेशः पार्वतीशश्च विद्रुमेशो लतेश्वरः । विरिञ्चीशो भद्रकेशः प्रसन्नेशो विशेश्वरः ॥ ३२॥ भारभूतेश्वरश्चैव लोकेशः प्राणिकेश्वरः । अन्धकेशो मुक्तिकेशो हरिकेशो ऋषीश्वरः ॥ ३३॥ गारुडेशः पतङ्गेशः कन्येशो धवलेश्वरः । जातुकर्णेश्वरश्चैव गन्धभद्रेश्वरस्तथा ॥ ३४॥ चक्रेश्वरोऽरुणेशश्चाप्यदाल्भ्येशः खगेश्वरः । त्रियम्बकेश्वरश्चैव गौतमेशः खलेश्वरः ॥ ३५॥ वितण्डेशश्च कण्ठेशो वराहेशः कुलेश्वरः । केदारेशः फलेशश्च किन्नरेशोऽमृतेश्वरः ॥ ३६॥ कैलासशैलामलमौलिवर्ये प्राग्द्वारलिङ्गालयकल्पनं शिवे । ईशानकोणानलकोणसंस्थितं कैलास ईशाद्यमृतेश्वरान्तम् ॥ ३७॥ प्रोद्यत्पताकावलिमौलिकुम्भं मणीन्द्रधामस्थसुलिङ्गमण्डलम् । बिल्वोत्तमाङ्गं फणिभूषणाञ्चितं त्रिपुण्ड्रसंशोभितभालदेशम् ॥ ३८॥ पश्याद्रिजे लिङ्गकुलं ममेदं सन्दर्शनात्पापहरं सदैव ॥ ३९॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासचतुर्द्वारस्थलिङ्गाभिधानम् - १ - कैलासप्राग्द्वारस्थलिङ्गाभिधानस्तोत्रम् ॥ - ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ४० - कैलासप्राग्द्वारस्थलिङ्गाभिधानम् । १-३९॥ - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 40 - kailAsaprAgdvArasthalingAbhidhAnam . 1-39.. Notes: Īśvara ईश्वर lists the names of the several Śivaliṅga-s शिवलिङ्ग around Kailāsa कैलास in the Four Cardinal direction - among which are the Śivaliṅga-s शिवलिङ्ग at the Eastern Gate spanning from īśanakoṇa ईशानकोण (North East) to the analakoṇa अनलकोण (South East). He mentions to Devī देवी; at the conclusion of the list of the Northen Gate, the merits of worshipping and reciting the names of all of the four groups of Śivaliṅga-s शिवलिङ्ग. Encoded and proofread by Ruma Dewan
% Text title            : Kailasachaturdvarasthalingabhidhanam 1
% File name             : kailAsachaturdvArasthalingAbhidhAnam1.itx
% itxtitle              : kailAsachaturdvArasthaliNgAbhidhAnam 1 (shivarahasyAntargatA)
% engtitle              : kailAsachaturdvArasthalingAbhidhAnam 1
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 40 - kailAsaprAgdvArasthaliNgAbhidhAnam | 1-39||
% Indexextra            : (Scans 1, nAmAvalI)
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org