कैलासचतुर्द्वारस्थलिङ्गनामावलिः १

कैलासचतुर्द्वारस्थलिङ्गनामावलिः १

(कैलासप्राग्द्वारस्थलिङ्गनामावलिः १) ॐ कैलासेश्वराय नमः । ॐ भूतेशाय नमः । ॐ अम्बिकेश्वराय नमः । ॐ सूतेश्वराय नमः । ॐ गणेशेशाय नमः । ॐ स्कन्देशाय नमः । ॐ तारकेश्वराय नमः । ॐ गङ्गेश्वराय नमः । ॐ नन्दिकेशाय नमः । ॐ भृङ्गीशाय नमः । ॐ बाणकेश्वराय नमः । ॐ चण्डीश्वराय नमः । ॐ मुण्डि(ञ्जि)केशाय नमः । ॐ रत्नेशाय नमः । ॐ गन्धकेश्वराय नमः । ॐ गर्भेश्वराय नमः । ॐ वीरेशाय नमः । ॐ ज्येष्ठेशाय नमः । ॐ कुसुमेश्वराय नमः । ॐ वीरभद्रेश्वराय नमः ॥ २०॥ ॐ कन्दुकेशाय नमः । ॐ फणीश्वराय नमः । ॐ सुधेश्वराय नमः । ॐ गभस्तीशाय नमः । ॐ रुद्रेशाय नमः । ॐ भैरवेश्वराय नमः । ॐ करवीरेश्वराय नमः । ॐ निषधेशाय नमः । ॐ वटेश्वराय नमः । ॐ कच्छपेशाय नमः । ॐ काश्यपेशाय नमः । ॐ अवटेशाय नमः । ॐ घृणीश्वराय नमः । ॐ कलशेशाय नमः । ॐ देविकेशाय नमः । ॐ पद्मेशाय नमः । ॐ मगधेश्वराय नमः । ॐ तुण्डेशश्चैव नमः । ॐ हुण्डेशाय नमः । ॐ सौरेशाय नमः ॥ ४०॥ ॐ वरुणेश्वराय नमः । ॐ नैरृतेशाय नमः । ॐ वैद्युतेशाय नमः । ॐ मोक्षेशाय नमः । ॐ दण्डकेश्वराय नमः । ॐ मण्डलीशाय नमः । ॐ कुण्डलीशाय नमः । ॐ खण्डेशाय नमः । ॐ भाण्डलीश्वराय नमः । ॐ गण्डेशाय नमः । ॐ गरुडेशच नमः । ॐ चन्द्रेशाय नमः । ॐ मारुतेश्वराय नमः । ॐ विधीश्वराय नमः । ॐ सुधीशाय नमः । ॐ तुण्डकेशाय नमः । ॐ मुनीश्वराय नमः । ॐ उमेश्वराय नमः । ॐ कपर्दीशाय नमः । ॐ भद्रकर्णेश्वराय नमः ॥ ६०॥ ॐ वेगेश्वराय नमः । ॐ विष्ण्वीशाय नमः । ॐ राजेशाय नमः । ॐ अमरेश्वराय नमः । ॐ अहिर्बुध्न्येश्वराय नमः । ॐ जमदग्नीश्वराय नमः । ॐ विश्वामित्रेश्वराय नमः । ॐ रावणेशाय नमः । ॐ बलीश्वराय नमः । ॐ मनोन्मनीश्वराय नमः । ॐ सुधाधामेश्वराय नमः । ॐ मार्ताण्डेशाय नमः । ॐ ललन्तीशाय नमः । ॐ स्वर्लीनेशाय नमः । ॐ ध्रुवेश्वराय नमः । ॐ गन्धर्वेशाय नमः । ॐ विश्वेशाय नमः । ॐ पारिभद्रेश्वराय नमः । ॐ गर्भेशाय नमः । ॐ मरुधन्वीशाय नमः ॥ ८०॥ ॐ तोरणेशाय नमः । ॐ धृतीश्वराय नमः । ॐ उत्पलेशाय नमः । ॐ महेन्द्रेशाय नमः । ॐ स्थाण्वेशाय नमः । ॐ भरितेश्वराय नमः । ॐ अनन्तेशाय नमः । ॐ कर्दमेशाय नमः । ॐ मृडेशाय नमः । ॐ बभ्रुकेश्वराय नमः । ॐ वागुरीशाय नमः । ॐ वर्मकेशाय नमः । ॐ पटभद्रेश्वराय नमः । ॐ श्रामरेशाय नमः । ॐ मृगेन्द्रेशाय नमः । ॐ हिरण्येशाय नमः । ॐ पवीश्वराय नमः । ॐ आग्नीध्रीशाय नमः । ॐ सन्नतीशाय नमः । ॐ बृहतीशाय नमः ॥ १००॥ ॐ रणेश्वराय नमः । ॐ किरातेशाय नमः । ॐ गर्जकेशाय नमः । ॐ वेणुदारेश्वराय नमः । ॐ जयन्तेशाय नमः । ॐ मध्यमेशाय नमः । ॐ सङ्गमेशाय नमः । ॐ अगतीश्वराय नमः । ॐ विद्युद्गरर्भेश्वराय नमः । ॐ त्रिपुरेशाय नमः । ॐ हरीश्वराय नमः । ॐ बलप्रमथनेशाय नमः । ॐ सर्वभूतदमेश्वराय नमः । ॐ उशीनरेश्वराय नमः । ॐ गर्गेशाय नमः । ॐ मन्त्रकेश्वराय नमः । ॐ तन्त्रेश्वराय नमः । ॐ सामकेशाय नमः । ॐ व्योमकेशाय नमः । ॐ दिगीश्वराय नमः ॥ १२०॥ ॐ कपालमोचनाय नमः । ॐ ईशानाय नमः । ॐ मणिगर्भेश्वराय नमः । ॐ जातुकर्णेश्वराय नमः । ॐ नृगेशाय नमः । ॐ पाटलेश्वराय नमः । ॐ कर्णिकेशश्छत्रकेशाय नमः । ॐ पिङ्गलेशाय नमः । ॐ शिलेश्वराय नमः । ॐ मध्वीश्वराय नमः । ॐ वामकेशाय नमः । ॐ यौवनेशाय नमः । ॐ स्थिरेश्वराय नमः । ॐ भ्रान्तीश्वराय नमः । ॐ जह्नुकेशाय नमः । ॐ गोमेदेशाय नमः । ॐ अखिलेश्वराय नमः । ॐ विशालेशाय नमः । ॐ सिह्मिकेशाय नमः । ॐ घण्टाकर्णेश्वराय नमः ॥ १४०॥ ॐ व्याघ्रेशाय नमः । ॐ जम्बुकेशाय नमः । ॐ ललितेशाय नमः । ॐ धृतीश्वराय नमः । ॐ वेदेश्वराय नमः । ॐ दिण्डिकेशाय नमः । ॐ कहोलेशाय नमः । ॐ ध्वनीश्वराय नमः । ॐ बिन्दुकेशाय नमः । ॐ गण्डकीशाय नमः । ॐ नर्मदेशाय नमः । ॐ अनिलेश्वराय नमः । ॐ पिचण्डिलेश्वराय नमः । ॐ अत्रीशाय नमः । ॐ कनकेशाय नमः । ॐ अध्वरेश्वराय नमः । ॐ सद्योजातेश्वराय नमः । ॐ कुलिशेशाय नमः । ॐ प्लवेश्वराय नमः । ॐ सोमेश्वराय नमः ॥ १६०॥ ॐ वारुणेशाय नमः । ॐ शरभेशाय नमः । ॐ जटेश्वराय नमः । ॐ भागकारेश्वराय नमः । ॐ मुग्धकेशाय (मुक्तकेशाय) नमः । ॐ रोगेश्वराय नमः । ॐ भल्लूकेशाय नमः । ॐ विरागेशाय नमः । ॐ क्रथनेशाय नमः । ॐ धनेश्वराय नमः । ॐ उरगेशाय नमः । ॐ कठोरेशाय नमः । ॐ दर्दुरेशाय नमः । ॐ वरीश्वराय नमः । ॐ क्षिप्रेश्वराय नमः । ॐ दाल्भ्येशाय नमः । ॐ विनतेशाय नमः । ॐ शशीश्वराय नमः । ॐ ककुदेशाय नमः । ॐ मुकुन्देशाय नमः ॥ १८०॥ ॐ भवानीशाय नमः । ॐ शनीश्वराय नमः । ॐ वृषभेशाय नमः । ॐ धेनुकेशाय नमः । ॐ संवर्तेशाय नमः । ॐ कणेश्वराय नमः । ॐ ऋक्षेश्वरच नमः । ॐ चन्द्रेशाय नमः । ॐ मत्स्येशाय नमः । ॐ भावनेश्वराय नमः । ॐ तुरङ्गेशाय नमः । ॐ मतङ्गेशाय नमः । ॐ कणादेशाय नमः । ॐ भगीश्वराय नमः । ॐ जलन्धरेश्वराय नमः । ॐ श्वेताश्वेशाय नमः । ॐ पिकेश्वराय नमः । ॐ रैभ्येशाय नमः । ॐ मुचुकुन्देशाय नमः । ॐ कङ्कणेशाय नमः ॥ २००॥ ॐ प्रथेश्वराय नमः । ॐ विद्याधरेशाय नमः । ॐ नीलेशाय नमः । ॐ कक्षीबेशाय नमः । ॐ प्रभेश्वराय नमः । ॐ मरुतेशाय नमः । ॐ कुर्तीशाय नमः । ॐ स्वर्गेशाय नमः । ॐ मलयेश्वराय नमः । ॐ मङ्कणेशाय नमः । ॐ जागतीशाय नमः । ॐ विबुधेशाय नमः । ॐ गिरीश्वराय नमः । ॐ चर्वणेशाय नमः । ॐ निघूर्णेशाय नमः । ॐ गोरक्षाय नमः । ॐ गजेश्वराय नमः । ॐ कन्दर्पेशाय नमः । ॐ सूर्यकेशाय नमः । ॐ पुष्टेशाय नमः ॥ २२०॥ ॐ तुष्टकेश्वराय नमः । ॐ विनायकेश्वराय नमः । ॐ मणिकण्ठेश्वराय नमः । ॐ रन्ध्रेशाय नमः । ॐ पार्वतीशाय नमः । ॐ विद्रुमेशाय नमः । ॐ लतेश्वराय नमः । ॐ विरिञ्चीशाय नमः । ॐ भद्रकेशाय नमः । ॐ प्रसन्नेशाय नमः । ॐ विशेश्वराय नमः । ॐ भारभूतेश्वराय नमः । ॐ लोकेशाय नमः । ॐ प्राणिकेश्वराय नमः । ॐ अन्धकेशाय नमः । ॐ मुक्तिकेशाय नमः । ॐ हरिकेशाय नमः । ॐ ऋषीश्वराय नमः । ॐ गारुडेशाय नमः । ॐ पतङ्गेशाय नमः ॥ २४०॥ ॐ कन्येशाय नमः । ॐ धवलेश्वराय नमः । ॐ जातुकर्णेश्वराय नमः । ॐ गन्धभद्रेश्वराय नमः । ॐ चक्रेश्वराय नमः । ॐ अरुणेशाय नमः । ॐ अप्याय नमः । ॐ दाल्भ्येशाय नमः । ॐ खगेश्वराय नमः । ॐ त्रियम्बकेश्वराय नमः । ॐ गौतमेशाय नमः । ॐ खलेश्वराय नमः । ॐ वितण्डेशाय नमः । ॐ कण्ठेशाय नमः । ॐ वराहेशाय नमः । ॐ कुलेश्वराय नमः । ॐ केदारेशाय नमः । ॐ फलेशाय नमः । ॐ किन्नरेशाय नमः । ॐ अमृतेश्वराय नमः ॥ २६०॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासचतुर्द्वारस्थलिङ्गनामावलिः १ - कैलासप्राग्द्वारस्थलिङ्गनामावलिः ॥ - ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ४० - कैलासप्राग्द्वारस्थलिङ्गाभिधानम् । १-३९॥ - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 40 - kailAsaprAgdvArasthalingAbhidhAnam . 1-39.. Notes: The nāmāvalī नामावलिः is derived from the stotram स्तोत्रम् where Īśvara ईश्वर lists the names of the several Śivaliṅga-s शिवलिङ्ग around Kailāsa कैलास in the Four Cardinal direction - among which are the Śivaliṅga-s शिवलिङ्ग at the Eastern Gate that spanning from īśanakoṇa ईशानकोण (North East) to the analakoṇa अनलकोण (South East). He mentions to Devī देवी; at the conclusion of the list of the Northen Gate, the merits of worshipping and reciting the names of all of the four groups of Śivaliṅga-s शिवलिङ्ग. Encoded and proofread by Ruma Dewan
% Text title            : Kailasachaturdvarasthalinganamavali 1
% File name             : kailAsachaturdvArasthalinganAmAvaliH1.itx
% itxtitle              : kailAsachaturdvArasthaliNganAmAvaliH 1 (shivarahasyAntargatA)
% engtitle              : kailAsachaturdvArasthalinganAmAvaliH 1
% Category              : shiva, shivarahasya, nAmAvalI
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Encoded and proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 40 - kailAsaprAgdvArasthaliNgAbhidhAnam | 1-39||
% Indexextra            : (Scans 1, stotram)
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org