कैलासचतुर्द्वारस्थलिङ्गाभिधानम् ४

कैलासचतुर्द्वारस्थलिङ्गाभिधानम् ४

(कैलासोत्तरद्वारस्थलिङ्गाभिधानस्तोत्रम् ४) ईश्वरः - तदपि श‍ृणु भक्त्या त्वं सुमनस्का सदाम्बिके । लिङ्गसङ्घं सुपुण्यानां मुकुटं पश्य पार्वति ॥ २॥ वामदेवेश्वरो देवि गिरिकेशस्सुकेश्वरः । बृहस्पतीश्वरचैव वर्धनेशः पिकेश्वरः ॥ ३॥ कोकिलेशः पिचण्डेशो वामकर्णेश्वरस्तथा । आनन्देशः कर्मरेशश्चामरेशः पतीश्वरः ॥ ४॥ वैराग्येशः कल्पकेशो हरिब्रह्मेश्वरस्तथा । गणेशस्त्रिगुणेशश्च ब्रह्माण्डेशश्शठेश्वरः ॥ ५॥ विलासेशस्सुकेशेशश्चामकेशः प्लवेश्वरः । अन्नकोशेश्वरश्चैव प्राणकोशेश्वरस्तथा ॥ ६॥ विज्ञानेशोऽघनाशेशश्चात्मेशोरक्षकेश्वरः । आहनन्येश्वरश्चैव मुग्धेशः कोटिकेश्वरः ॥ ७॥ निसर्पीशो नामनेशश्चाम्रेशः कमठेश्वरः । शनाशनेश्वरश्चैव चोरुगायेश्वरस्तथा ॥ ८॥ कपिञ्जलेश्वरश्चैव कर्केशष्षण्डकेश्वरः । असङ्गेशश्च सङ्गेशो ज्योतीशः कारणेश्वरः ॥ ९॥ हरिरुद्रेश्वरश्चैव कृपाणेशो निमीश्वरः । कनकावर्तकेशश्च हरीशो भारुणेश्वरः ॥ १०॥ आम्रेश्वरो (अभ्रेश्वरो) दभ्रकेशो दन्दशूकेश्वरस्तथा । उदारेशेन्दुमौलीशौ मखेशश्च सभेश्वरः ॥ ११॥ हरिकेशः किशोरेशः कुद्दालेशोऽर्भकेश्वरः । युवेश्वरश्च वृद्धेशो दर्दुरेशो ब्रसीश्वरः ॥ १२॥ मतीश्वरो वनस्थेशो ग्रहस्थेशोऽरिजेश्वरः । सहस्रेशश्शतेशश्च लक्षेशः कोटिकेश्वरः ॥ १३॥ चाषेश्वरो भानुकेशो दन्दिरावर्तिकेश्वरः । कस्तूरीशो मदन्तीशो मनस्वीशोऽर्बुदेश्वरः ॥ १४॥ ऐरावतेश्वरश्चैव तञ्जेशो लिन्दुकेश्वरः । अहङ्कारेश्वश्चैव भालनेत्रेश्वरस्तथा ॥ १५॥ तथैवैलबिलेशश्च कृकेशश्चरकेश्वरः (क्रकेशो) । पद्मासनेश्वरश्चैव वारेशस्तरगेश्वरः ॥ १६॥ वटमूलेश्वरश्चैव त्रसन्नेशो लुतीश्वरः । नकुलेशोऽथ वंशेशः पद्मनेत्रेश्वरस्तथा ॥ १७॥ उपशान्तेश्वरश्चैव दमेशो व्रतकेश्वरः । उलूकेशोऽथ रुण्डेशः कालेशः कमलेश्वरः ॥ १८॥ भगन्धरेश्वरश्चैव भद्रेशो भरणीश्वरः । अश्विनीशो रोहिणीशः पङ्कजेशोऽवटेश्वरः ॥ १९॥ निधनेशस्तथोर्ध्वेशो भस्मेशश्च समेश्वरः । भवेशश्चैव सर्वेशो वेदेशश्शाश्वतेश्वरः ॥ २०॥ ज्वालेश्वरस्सालकेशस्तमालेशः पुण्यकेश्वरः । उपध्येशोऽणिमाण्डेशस्सर्वरक्तेश्वरस्तथा ॥ २१॥ शुनःपर्णेश्वरश्चैव मादनेशः प्रथेश्वरः । शिपिविष्टेश्वरश्चैव अंशेशोऽथ मृगेश्वरः ॥ २२॥ गजाननेश्वरश्चैव बाणेशो वीरकेश्वरः । चण्डेश्वरश्च मुण्डेशश्चक्रेशः फणिकेश्वरः ॥ २३॥ अनसूयेश्वरश्चैव गन्धमादेश ईश्वरः । भण्डेश्वरः प्रजङ्घेशः कालकण्ठेश्वरस्तथा ॥ २४॥ मृत्युञ्जयेशश्शैलेशस्सारसेशोऽगतीश्वरः । स्वप्नेशो जाग्रतीशश्च सुषुप्तीशोऽहनीश्वरः ॥ २५॥ शितिकण्ठेश्वरश्चैव सूर्येशः कान्तिकेश्वरः । स्फटिकेशश्च रुद्रेशो वरदेशोऽनृणीश्वरः ॥ २६॥ शार्दूलेशो रभस्येशः पुण्ड्रेशो नटनेश्वरः । रुद्राक्षेशः कवीन्द्रेशः कवचेशो मणीश्वरः ॥ २७॥ पिलिप्पिलेश्वरश्चैव आमर्देशो द्रुणेश्वरः । पितामहेश्वरश्चैव कुटिलेशो झषेश्वरः ॥ २८॥ भरतेशः केसरीशश्चक्षुश्श्रोत्रेश्वरस्तथा । दण्डकेशश्च लङ्केशो मणिभद्रेश्वरस्तथा ॥ २९॥ घटोत्कचेश्वरश्चैव पुरेशोऽथ नटेश्वरः । करमर्देश्वरश्चैव तथैवाम्रातकेश्वरः ॥ ३०॥ फणिभूषेश्वरश्चैव रत्नभूतेश्वरस्तथा । विडालकेश्वरश्चैव अणीशो महतीश्वरः ॥ ३१॥ पूरुषेशोपरम्भेशौ गिरीशो रमणीश्वरः । कवङ्गेशः करीन्द्रेशो माघेशो वाष्कलेश्वरः ॥ ३२॥ महानादेश्वरश्चैव मण्डपेशो बलीश्वरः । जरितेशः (रजतेशः) कूर्मकेशश्चतुर्भद्रेश्वरस्तथा ॥ ३३॥ पुष्परागेश्वरश्चैव गोमेदेशो लवेश्वरः । तृतीश्वरः क्षपेशश्च प्रसादेशः कुलेश्वरः ॥ ३४॥ वज्रेश्वरः क्षेत्रकेशः कर्णिकारेश्वरस्तथा । करवीरेश्वरश्चैव पुण्डरीकेश्वरस्तथा ॥ ३५॥ वीणापाणीश्वर श्चैव तन्त्रीशो नागकेश्वरः । हाहाहूह्वीश्वरश्चैव पयोदेशः क्रथेश्वरः ॥ ३६॥ गुडसारेश्वरश्चैव श्वेतदानप्रदेश्वरः । प्रदानेशश्शिलादेशः कन्देशः पददेश्वरः ॥ ३७॥ त्रिलोचनेशो भाङ्क्षेशस्स्थूलकर्णेश्वरस्तथा । प्रकटेशो धारकेशः कोशातीतेश्वरस्तथा ॥ ३८॥ यन्त्रेश्वरश्च मन्त्रेशस्तथा कनखलेश्वरः । गर्गरेशः प्रतापेश आतार्येशः कुणीश्वरः ॥ ३९॥ भगीरथेश्वरश्चैव दिलीपेशः कृतीश्वरः । अनादीशो मन्त्रविदेश्वरो गुणहरेश्वरः ॥ ४०॥ शङ्गेश्वरः पिशङ्गेशः पार्येशस्तारणेश्वरः । ककारेशो मातृकेशः कुष्टहारीश्वरस्तथा ॥ ४१॥ हारीतेशस्तथाक्षेशो बकदाल्भ्येश्वरस्तथा । लोपामुद्रेश्वरश्चैव सुराभाण्डेश्वरस्तथा (कुम्भजन्मेश्वरस्तथा) ॥ ४२॥ मणिहस्तीश्वरश्चैव तथा चित्रध्वजेश्वरः । रत्नध्वजेश्वरश्चैव कामेशो रुद्रणीश्वरः ॥ ४३॥ अवन्तीशः कर्पटीशो ध्वजेशश्छत्रकेश्वरः । देवकन्येश्वरचैव नागकन्येश्वरस्तथा ॥ ४४॥ सत्येश्वरस्सुनाथेशः कुबेरेशो वनेश्वरः । पवित्रेशो वलक्षेशो महोक्षेशो नगेश्वरः ॥ ४५॥ सुधेशो विबुधेशश्च फुल्लशौलालिकेश्वरः । शयनेशो धावतेशस्समासीनेश्वरस्तथा ॥ ४६॥ सर्वकामसमृद्धीशस्सच्चिदेशस्सुखेश्वरः । प्रणतार्तिहरेशश्च पञ्चगव्ये(गङ्गे)श्वरस्तथा ॥ ४७॥ पद्मनाभेश्वरश्चैव पञ्चवक्त्रेश्वरस्तथा । पञ्चाक्षरेशञ्चन्देशस्सुदेशः कौशिकेश्वरः ॥ ४८॥ आदर्शेशः कालकेशः कालावर्तेश्वरस्तथा । ताम्रध्वजेश्वरश्चैव तथा हंसध्वजेश्वरः ॥ ४९॥ वृषध्वजेश्वरश्चैव तथा सिह्मध्वजेश्वरः । पिच्छेश्वरः कुमारेशो निषङ्गेशः कुलीश्वरः ॥ ५०॥ ईशानेशो विकर्तेशस्सुरभीशोऽणुकेश्वरः । सारङ्गेशः खङ्गकेशो बन्धुरेशो गमेश्वरः ॥ ५१॥ शचीश्वरो साधुरेशस्तथा रुद्रगणेश्वरः ॥ - - (फलम्) ईश्वरः - एतत्तेदिव्यलिङ्गानां नामानि कथितान्युमे । यैदं प्रातरुत्थाय पूजयेत पठेतवै ॥ ५२॥ सकैलासस्थलिङ्गानां पूजाफलमवाप्नुयात् । लिङ्गाध्यायमिमं पुण्यं पठन्रुद्रगणो भवेत् ॥ ५३॥ सहस्त्रं कथितं तेषु तेषूत्कृष्टतमं शिवे । अनन्तान्यपिलिङ्गानि कोटीशः कमलानने ॥ ५४॥ सारभूतानि लिङ्गानि कथितानि तवाम्बिके । सन्ति कैलासशिखरे मयातूक्तानि पार्वति ॥ ५५॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासचतुर्द्वारस्थलिङ्गाभिधानम् - ४ - कैलासोत्तरद्वारस्थलिङ्गाभिधानस्तोत्रम् ॥ - ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ४३ - कैलासोत्तरद्वारस्थलिङ्गाभिधानम् । २-५५॥ - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 43 - kailAsottaradvArasthalingAbhidhAnam . 2-55.. Notes: Īśvara ईश्वर lists the names of the several Śivaliṅga-s शिवलिङ्ग around Kailāsa कैलास in the Four Cardinal direction - among which are the Śivaliṅga-s शिवलिङ्ग at the Northern Gate. He mentions to Devī देवी; at the conclusion of the list of the Northen Gate, the merits of worshipping and reciting the names of all of the four groups of Śivaliṅga-s शिवलिङ्ग. Encoded and proofread by Ruma Dewan
% Text title            : Kailasachaturdvarasthalingabhidhanam 4
% File name             : kailAsachaturdvArasthalingAbhidhAnam4.itx
% itxtitle              : kailAsachaturdvArasthaliNgAbhidhAnam 4 (shivarahasyAntargatA)
% engtitle              : kailAsachaturdvArasthalingAbhidhAnam 4
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 43 - kailAsottaradvArasthaliNgAbhidhAnam | 2-55||
% Indexextra            : (Scans 1, nAmAvalI)
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org