कैलासचतुर्द्वारस्थलिङ्गनामावलिः ४

कैलासचतुर्द्वारस्थलिङ्गनामावलिः ४

(कैलासोत्तरद्वारस्थलिङ्गनामावलिः ४) ॐ वामदेवेश्वराय नमः । ॐ गिरिकेशाय नमः । ॐ सुकेश्वराय नमः । ॐ बृहस्पतीश्वराय नमः । ॐ वर्धनेशाय नमः । ॐ पिकेश्वराय नमः । ॐ कोकिलेशाय नमः । ॐ पिचण्डेशाय नमः । ॐ वामकर्णेश्वराय नमः । ॐ आनन्देशाय नमः । ॐ कर्मरेशाय नमः । ॐ अमरेशाय नमः । ॐ पतीश्वराय नमः । ॐ वैराग्येशाय नमः । ॐ कल्पकेशाय नमः । ॐ हरिब्रह्मेश्वराय नमः । ॐ गणेशाय नमः । ॐ त्रिगुणेशाय नमः । ॐ ब्रह्माण्डेशाय नमः । ॐ शठेश्वराय नमः ॥ २०॥ ॐ विलासेशाय नमः । ॐ सुकेशेशाय नमः । ॐ आमकेशाय नमः । ॐ प्लवेश्वराय नमः । ॐ अन्नकोशेश्वराय नमः । ॐ प्राणकोशेश्वराय नमः । ॐ विज्ञानेशाय नमः । ॐ अघनाशेशाय नमः । ॐ आत्मेशाय नमः । ॐ अक्षकेश्वराय नमः । ॐ आहनन्येश्वराय नमः । ॐ मुग्धेशाय नमः । ॐ कोटिकेश्वराय नमः । ॐ निसर्पीशाय नमः । ॐ नामनेशाय नमः । ॐ आम्रेशाय नमः । ॐ कमठेश्वराय नमः । ॐ शनाशनेश्वराय नमः । ॐ चोरुगायेश्वराय नमः । ॐ कपिञ्जलेश्वराय नमः ॥ ४०॥ ॐ कर्केशाय नमः । ॐ षण्डकेश्वराय नमः । ॐ असङ्गेशाय नमः । ॐ सङ्गेशाय नमः । ॐ ज्योतीशाय नमः । ॐ कारणेश्वराय नमः । ॐ हरिरुद्रेश्वराय नमः । ॐ कृपाणेशाय नमः । ॐ निमीश्वराय नमः । ॐ कनकावर्तकेशाय नमः । ॐ हरीशाय नमः । ॐ भारुणेश्वराय नमः । ॐ आम्रेश्वराय (अभ्रेश्वराय) नमः । ॐ दभ्रकेशाय नमः । ॐ दन्दशूकेश्वराय नमः । ॐ उदारेशेन्दुमौलीशाय नमः । ॐ मखेशाय नमः । ॐ सभेश्वराय नमः । ॐ हरिकेशाय नमः । ॐ किशायरेशाय नमः ॥ ६०॥ ॐ कुद्दालेशाय नमः । ॐ अर्भकेश्वराय नमः । ॐ युवेश्वराय नमः । ॐ वृद्धेशाय नमः । ॐ दर्दुरेशाय नमः । ॐ ब्रसीश्वराय नमः । ॐ मतीश्वराय नमः । ॐ वनस्थेशाय नमः । ॐ ग्रहस्थेशाय नमः । ॐ अरिजेश्वराय नमः । ॐ सहस्रेशाय नमः । ॐ शतेशाय नमः । ॐ लक्षेशाय नमः । ॐ कोटिकेश्वराय नमः । ॐ चाषेश्वराय नमः । ॐ भानुकेशाय नमः । ॐ दन्दिरावर्तिकेश्वराय नमः । ॐ कस्तूरीशाय नमः । ॐ मदन्तीशाय नमः । ॐ मनस्वीशाय नमः ॥ ८०॥ ॐ अर्बुदेश्वराय नमः । ॐ ऐरावतेश्वराय नमः । ॐ तञ्जेशाय नमः । ॐ लिन्दुकेश्वराय नमः । ॐ अहङ्कारेश्वराय नमः । ॐ भालनेत्रेश्वराय नमः । ॐ तथैवैलबिलेश नमः । ॐ कृकेशाय (क्रकेशाय) नमः । ॐ चरकेश्वराय (अचरकेश्वराय) नमः । ॐ पद्मासनेश्वराय नमः । ॐ वारेशाय नमः । ॐ तरगेश्वराय नमः । ॐ वटमूलेश्वराय नमः । ॐ त्रसन्नेशाय नमः । ॐ लुतीश्वराय नमः । ॐ नकुलेशाय नमः । ॐ वंशेशाय नमः । ॐ पद्मनेत्रेश्वराय नमः । ॐ उपशान्तेश्वराय नमः । ॐ दमेशाय नमः ॥ १००॥ ॐ व्रतकेश्वराय नमः । ॐ उलूकेशाय नमः । ॐ रुण्डेशाय नमः । ॐ कालेशाय नमः । ॐ कमलेश्वराय नमः । ॐ भगन्धरेश्वराय नमः । ॐ भद्रेशाय नमः । ॐ भरणीश्वराय नमः । ॐ अश्विनीशाय नमः । ॐ रोहिणीशाय नमः । ॐ पङ्कजेशाय नमः । ॐ अवटेश्वराय नमः । ॐ निधनेशाय नमः । ॐ ऊर्ध्वेशाय नमः । ॐ भस्मेशाय नमः । ॐ समेश्वराय नमः । ॐ भवेशाय नमः । ॐ सर्वेशाय नमः । ॐ वेदेशाय नमः । ॐ शाश्वतेश्वराय नमः ॥ १२०॥ ॐ ज्वालेश्वराय नमः । ॐ सालकेशाय नमः । ॐ तमालेशाय नमः । ॐ पुण्यकेश्वराय नमः । ॐ उपध्येशाय नमः । ॐ अणिमाण्डेशाय नमः । ॐ सर्वरक्तेश्वराय नमः । ॐ शुनःपर्णेश्वराय नमः । ॐ मादनेशाय नमः । ॐ प्रथेश्वराय नमः । ॐ शिपिविष्टेश्वराय नमः । ॐ अंशेशाय नमः । ॐ मृगेश्वराय नमः । ॐ गजाननेश्वराय नमः । ॐ बाणेशाय नमः । ॐ वीरकेश्वराय नमः । ॐ चण्डेश्वराय नमः । ॐ मुण्डेशाय नमः । ॐ चक्रेशाय नमः । ॐ फणिकेश्वराय नमः ॥ १४०॥ ॐ अनसूयेश्वराय नमः । ॐ गन्धमादेशाय नमः । ॐ ईश्वराय नमः । ॐ भण्डेश्वराय नमः । ॐ प्रजङ्घेशाय नमः । ॐ कालकण्ठेश्वराय नमः । ॐ मृत्युञ्जयेशाय नमः । ॐ शैलेशाय नमः । ॐ सारसेशाय नमः । ॐ अगतीश्वराय नमः । ॐ स्वप्नेशाय नमः । ॐ जाग्रतीशाय नमः । ॐ सुषुप्तीशाय नमः । ॐ अहनीश्वराय नमः । ॐ शितिकण्ठेश्वराय नमः । ॐ सूर्येशाय नमः । ॐ कान्तिकेश्वराय नमः । ॐ स्फटिकेशाय नमः । ॐ रुद्रेशाय नमः । ॐ वरदेशाय नमः ॥ १६०॥ ॐ अनृणीश्वराय नमः । ॐ शार्दूलेशाय नमः । ॐ रभस्येशाय नमः । ॐ पुण्ड्रेशाय नमः । ॐ नटनेश्वराय नमः । ॐ रुद्राक्षेशाय नमः । ॐ कवीन्द्रेशाय नमः । ॐ कवचेशाय नमः । ॐ मणीश्वराय नमः । ॐ पिलिप्पिलेश्वराय नमः । ॐ आमर्देशाय नमः । ॐ द्रुणेश्वराय नमः । ॐ पितामहेश्वराय नमः । ॐ कुटिलेशाय नमः । ॐ झषेश्वराय नमः । ॐ भरतेशाय नमः । ॐ केसरीशाय नमः । ॐ चक्षुश्श्रोत्रेश्वराय नमः । ॐ दण्डकेशाय नमः । ॐ लङ्केशाय नमः ॥ १८०॥ ॐ मणिभद्रेश्वराय नमः । ॐ घटोत्कचेश्वराय नमः । ॐ पुरेशाय नमः । ॐ नटेश्वराय नमः । ॐ करमर्देश्वराय नमः । ॐ तथैवाम्रातकेश्वराय नमः । ॐ फणिभूषेश्वराय नमः । ॐ रत्नभूतेश्वराय नमः । ॐ विडालकेश्वराय नमः । ॐ अणीशाय नमः । ॐ महतीश्वराय नमः । ॐ पूरुषेशायपरम्भेशौ नमः । ॐ गिरीशाय नमः । ॐ रमणीश्वराय नमः । ॐ कवङ्गेशाय नमः । ॐ करीन्द्रेशाय नमः । ॐ माघेशाय नमः । ॐ वाष्कलेश्वराय नमः । ॐ महानादेश्वराय नमः । ॐ मण्डपेशाय नमः ॥ २००॥ ॐ बलीश्वराय नमः । ॐ जरितेशाय नमः । ॐ रजतेशाय नमः । ॐ कूर्मकेशाय नमः । ॐ चतुर्भद्रेश्वराय नमः । ॐ पुष्परागेश्वराय नमः । ॐ गोमेदेशाय नमः । ॐ लवेश्वराय नमः । ॐ तृतीश्वराय नमः । ॐ क्षपेशाय नमः । ॐ प्रसादेशाय नमः । ॐ कुलेश्वराय नमः । ॐ वज्रेश्वराय नमः । ॐ क्षेत्रकेशाय नमः । ॐ कर्णिकारेश्वराय नमः । ॐ करवीरेश्वराय नमः । ॐ पुण्डरीकेश्वराय नमः । ॐ वीणापाणीश्वराय नमः । ॐ तन्त्रीशाय नमः । ॐ नागकेश्वराय नमः ॥ २२०॥ ॐ हाहाहूह्वीश्वराय नमः । ॐ पयोदेशाय नमः । ॐ क्रथेश्वराय नमः । ॐ गुडसारेश्वराय नमः । ॐ श्वेतदानप्रदेश्वराय नमः । ॐ प्रदानेशाय नमः । ॐ शिलादेशाय नमः । ॐ कन्देशाय नमः । ॐ पददेश्वराय नमः । ॐ त्रिलोचनेशाय नमः । ॐ भाङ्क्षेशाय नमः । ॐ स्थूलकर्णेश्वराय नमः । ॐ प्रकटेशाय नमः । ॐ धारकेशाय नमः । ॐ कोशातीतेश्वराय नमः । ॐ यन्त्रेश्वराय नमः । ॐ मन्त्रेशाय नमः । ॐ कनखलेश्वराय नमः । ॐ गर्गरेशाय नमः । ॐ प्रतापेशाय नमः ॥ २४०॥ ॐ आतार्येशाय नमः । ॐ कुणीश्वराय नमः । ॐ भगीरथेश्वराय नमः । ॐ दिलीपेशाय नमः । ॐ कृतीश्वराय नमः । ॐ अनादीशाय नमः । ॐ मन्त्रविदेश्वराय नमः । ॐ गुणहरेश्वराय नमः । ॐ शङ्गेश्वराय नमः । ॐ पिशङ्गेशाय नमः । ॐ पार्येशाय नमः । ॐ तारणेश्वराय नमः । ॐ ककारेशाय नमः । ॐ मातृकेशाय नमः । ॐ कुष्टहारीश्वराय नमः । ॐ हारीतेशाय नमः । ॐ अक्षेशाय नमः । ॐ बकदाल्भ्येश्वराय नमः । ॐ लोपामुद्रेश्वराय नमः । ॐ सुराभाण्डेश्वराय (कुम्भजन्मेश्वराय) नमः ॥ २६०॥ ॐ मणिहस्तीश्वराय नमः । ॐ चित्रध्वजेश्वराय नमः । ॐ रत्नध्वजेश्वराय नमः । ॐ कामेशाय नमः । ॐ रुद्रणीश्वराय नमः । ॐ अवन्तीशाय नमः । ॐ कर्पटीशाय नमः । ॐ ध्वजेशाय नमः । ॐ छत्रकेश्वराय नमः । ॐ देवकन्येश्वरायचैव नमः । ॐ नागकन्येश्वराय नमः । ॐ सत्येश्वराय नमः । ॐ सुनाथेशाय नमः । ॐ कुबेरेशाय नमः । ॐ वनेश्वराय नमः । ॐ पवित्रेशाय नमः । ॐ वलक्षेशाय नमः । ॐ महोक्षेशाय नमः । ॐ नगेश्वराय नमः । ॐ सुधेशाय नमः ॥ २८०॥ ॐ विबुधेशाय नमः । ॐ फुल्लशौलालिकेश्वराय नमः । ॐ शयनेशाय नमः । ॐ धावतेशाय नमः । ॐ समासीनेश्वराय नमः । ॐ सर्वकामसमृद्धीश नमः । ॐ सच्चिदेशाय नमः । ॐ सुखेश्वराय नमः । ॐ प्रणतार्तिहरेशाय नमः । ॐ पञ्चगव्ये(गङ्गे)श्वराय नमः । ॐ पद्मनाभेश्वराय नमः । ॐ पञ्चवक्त्रेश्वराय नमः । ॐ पञ्चाक्षरेशं नमः । ॐ अन्देशाय नमः । ॐ सुदेशाय नमः । ॐ कौशिकेश्वराय नमः । ॐ आदर्शेशाय नमः । ॐ कालकेशाय नमः । ॐ कालावर्तेश्वराय नमः । ॐ ताम्रध्वजेश्वराय नमः ॥ ३००॥ ॐ हंसध्वजेश्वराय नमः । ॐ वृषध्वजेश्वराय नमः । ॐ सिह्मध्वजेश्वराय नमः । ॐ पिच्छेश्वराय नमः । ॐ कुमारेशाय नमः । ॐ निषङ्गेशाय नमः । ॐ कुलीश्वराय नमः । ॐ ईशानेशाय नमः । ॐ विकर्तेशाय नमः । ॐ सुरभीशाय नमः । ॐ अणुकेश्वराय नमः । ॐ सारङ्गेशाय नमः । ॐ खङ्गकेशाय नमः । ॐ बन्धुरेशाय नमः । ॐ गमेश्वराय नमः । ॐ शचीश्वराय नमः । ॐ साधुरेशाय नमः । ॐ रुद्रगणेश्वराय नमः । ॐ साधुरेश नमः । ॐ रुद्रगणेश्वरः नमः ॥ ३२०॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासचतुर्द्वारस्थलिङ्गनामावलिः ४ - कैलासोत्तरद्वारस्थलिङ्गनामावलिः ॥ - ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ४३ - कैलासोत्तरद्वारस्थलिङ्गाभिधानम् । २-५५॥ - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 43 - kailAsottaradvArasthalingAbhidhAnam . 2-55.. Notes: The nāmāvalī नामावलिः is derived from the stotram स्तोत्रम् where Īśvara ईश्वर lists the names of the several Śivaliṅga-s शिवलिङ्ग around Kailāsa कैलास in the Four Cardinal direction - among which are the Śivaliṅga-s शिवलिङ्ग at the Northern Gate; following which, He mentions to Devī देवी the merits of worshipping and reciting the names of all of the four groups of Śivaliṅga-s शिवलिङ्ग. Encoded and proofread by Ruma Dewan
% Text title            : Kailasachaturdvarasthalinganamavali 4
% File name             : kailAsachaturdvArasthalinganAmAvaliH4.itx
% itxtitle              : kailAsachaturdvArasthaliNganAmAvaliH 4 (shivarahasyAntargatA)
% engtitle              : kailAsachaturdvArasthalinganAmAvaliH 4
% Category              : shiva, shivarahasya, nAmAvalI
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Encoded and proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 43 - kailAsottaradvArasthaliNgAbhidhAnam | 2-55||
% Indexextra            : (Scans 1, stotram)
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org