कैलासचतुर्द्वारस्थलिङ्गनामावलिः २

कैलासचतुर्द्वारस्थलिङ्गनामावलिः २

(कैलासदक्षिणद्वारस्थलिङ्गनामावलिः २) ॐ अघोरेशाय नमः । ॐ कपालीशाय नमः । ॐ कुक्कुरेशाय नमः । ॐ अनलेश्वराय नमः । ॐ इन्द्रेश्वराय नमः । ॐ यमेशाय नमः । ॐ नैरृतीशाय नमः । ॐ नभेश्वराय नमः । ॐ उदावर्तीश्वराय नमः । ॐ दक्षिणावर्तकेश्वराय नमः । ॐ विकुण्ठेशाय नमः । ॐ कुठारेशाय नमः । ॐ मानवेशाय नमः । ॐ कुलेश्वराय नमः । ॐ जापकेशाय नमः । ॐ मौलिकेशाय नमः । ॐ अर्जुनेशाय नमः । ॐ कनीश्वराय नमः । ॐ भगदन्तेश्वराय नमः । ॐ नहुषेशाय नमः ॥ २०॥ ॐ अमृतेश्वराय नमः । ॐ तङ्गणेशाय नमः । ॐ सन्धीशाय नमः । ॐ मध्यमेशाय नमः । ॐ गलेश्वराय नमः । ॐ विद्येश्वराय नमः । ॐ पन्नगेशाय नमः । ॐ क्रथनेशाय नमः । ॐ निशेश्वराय नमः । ॐ दिवोदासेश्वराय नमः । ॐ राथीरथेशाय नमः । ॐ शौनकेश्वराय नमः । ॐ गणभद्रेश्वराय नमः । ॐ शेषेशाय नमः । ॐ वासुकीश्वराय नमः । ॐ शङ्खपालेश्वराय नमः । ॐ चित्रगुप्तेश्वराय नमः । ॐ दण्डपाणीश्वराय नमः । ॐ दुर्गेशाय नमः । ॐ सारसेश्वराय नमः ॥ ४०॥ ॐ हंसेश्वराय नमः । ॐ मयूरेशाय नमः । ॐ चक्रवाकेश्वराय नमः । ॐ मन्थानेशाय नमः । ॐ मन्मथेशाय नमः । ॐ रतीशाय नमः । ॐ गन्धकेश्वराय नमः । ॐ भाण्डीरेशाय नमः । ॐ वनेशाय नमः । ॐ पुरन्ध्रीशाय नमः । ॐ फलेश्वराय नमः । ॐ कारणेशाय नमः । ॐ तारणेशाय नमः । ॐ कृत्तिवासेश्वराय नमः । ॐ जनार्दनेशाय नमः । ॐ विश्वेशाय नमः । ॐ महाकालेश्वराय नमः । ॐ सरस्वतीशाय नमः । ॐ लक्ष्मीशाय नमः । ॐ शचीशाय नमः । ॐ शक्रकेश्वराय नमः ॥ ६०॥ ॐ पुलहेशाय नमः । ॐ पुलस्त्येशाय नमः । ॐ वृद्धकालेश्वराय नमः । ॐ भारद्वाजेश्वराय नमः । ॐ सागरेशाय नमः । ॐ रमेश्वराय नमः । ॐ विलेखनेश्वराय नमः । ॐ चित्रेशाय नमः । ॐ बिल्वेशाय नमः । ॐ पादकेश्वराय नमः । ॐ पिण्डारेशाय नमः । ॐ वसीशाय नमः । ॐ तिलकेशाय नमः । ॐ ध्रुवेश्वराय नमः । ॐ भवेश्वराय नमः । ॐ अर्णवेशाय नमः । ॐ क्षीभ्रणीशाय नमः । ॐ दलेश्वराय नमः । ॐ करन्धमेशाय नमः ॥ ८०॥ ॐ कृष्णेशाय नमः । ॐ रमेशाय नमः । ॐ कैर्ण(पर्ण)केश्वराय नमः । ॐ गङ्गाधरेशाय नमः । ॐ मौनेशाय नमः । ॐ कुरुभद्रेश्वराय नमः । ॐ कन्दलेशाय नमः । ॐ सालेशायस्तालेशाय नमः । ॐ बिल्वकेश्वराय नमः । ॐ अप्सरेशाय नमः । ॐ मोक्षकेशाय नमः । ॐ भूदारेशाय नमः । ॐ पथेश्वराय नमः । ॐ विराधेशाय नमः । ॐ कोङ्कणेशाय नमः । ॐ रभसेशाय नमः । ॐ चलेश्वराय नमः । (?? अचलेश्वराय) ॐ हरिद्रेशाय नमः । ॐ कुङ्कुमेशाय नमः । ॐ नरकोत्तारणेश्वराय नमः ॥ १००॥ ॐ सुखेश्वराय नमः । ॐ ज्ञानकेशाय नमः । ॐ भक्तीशाय नमः । ॐ मुक्तिकेश्वराय नमः । ॐ ऋणमोचेश्वराय (ऋणमोचनेशाय) नमः । ॐ धर्मेशाय नमः । ॐ कान्तीशाय नमः । ॐ पावनेश्वराय नमः । ॐ पवनेशाय नमः । ॐ पुरञ्जेशाय नमः । ॐ गोकर्णेशाय नमः । ॐ वटेश्वराय नमः । ॐ शालिकेशाय नमः । ॐ विशालेशाय नमः । ॐ वीतिहोत्रेश्वराय नमः । ॐ विश्वेश्वराय नमः । ॐ भीमेशाय नमः । ॐ शङ्करेशाय नमः । ॐ अमितेश्वराय नमः । ॐ पारिजातेश्वराय नमः ॥ १२०॥ ॐ मन्दारेशाय नमः । ॐ जटेश्वराय नमः । ॐ त्रिजटेशाय नमः । ॐ शिखण्डीशाय नमः । ॐ बर्हीशाय नमः । ॐ पनसेश्वराय नमः । ॐ फणामणीश्वराय नमः । ॐ रामेशाय नमः । ॐ लक्ष्मणेश्वराय नमः । ॐ अरुन्धतीशाय नमः । ॐ वागीशाय नमः । ॐ पद्मगर्भेश्वराय नमः । ॐ हरिन्मणीशाय नमः । ॐ भक्ष्येशाय नमः । ॐ कुशलीशाय नमः । ॐ तरीश्वराय नमः । ॐ उद्दालकेश्वराय नमः । ॐ नक्तञ्चरेशाय नमः । ॐ अपर्णकेश्वराय नमः । ॐ शाण्डिल्येशाय नमः ॥ १४०॥ ॐ छागलेशाय नमः । ॐ निरिच्छेशाय नमः । ॐ कुशेश्वराय नमः । ॐ दूर्वेश्वराय नमः । ॐ अनमित्रेशाय नमः । ॐ कर्कन्धेशाय नमः । ॐ अगुणेश्वराय नमः । ॐ कुरुविन्देश्वराय नमः । ॐ पट्टीशाय नमः । ॐ कुटजेश्वराय नमः । ॐ श्रीशैलेशाय नमः । ॐ गणेशाय नमः । ॐ हरिद्वारेश्वराय नमः । ॐ गङ्गाद्वारेश्वराय नमः । ॐ कुरुक्षेत्रेश्वराय नमः । ॐ सुराभाण्डेश्वराय नमः । ॐ ययातीशाय नमः । ॐ कुथेश्वराय नमः । ॐ वाराणसीश्वराय नमः । ॐ विमुक्तेश्वराय नमः ॥ १६०॥ ॐ कालहस्तीश्वराय नमः । ॐ विष्णुचक्रप्रदेश्वराय नमः । ॐ रोमन्थेशाय नमः । ॐ अगस्त्येशाय नमः । ॐ मालवेशाय नमः । ॐ भगेश्वराय नमः । ॐ अङ्कोलेशाय नमः । ॐ प्रधानेशाय नमः । ॐ मारुतेशाय नमः । ॐ भवेश्वराय नमः । ॐ नक्षत्रेशाय नमः । ॐ तालकेशाय नमः । ॐ भल्लिकेशाय नमः । ॐ कुहेश्वराय नमः । ॐ रोगहारीश्वराय नमः । ॐ त्रिजटेशाय नमः । ॐ घनेश्वराय नमः । ॐ सुपर्णेशाय नमः । ॐ ताण्डवेशाय नमः । ॐ मण्डलेशाय नमः ॥ १८०॥ ॐ मतीश्वराय नमः । ॐ तक्षकेशाय नमः । ॐ प्रवालेशाय नमः । ॐ हरिभद्रेश्वराय नमः । ॐ विरोधेशाय नमः । ॐ तुम्बुरेशाय नमः । ॐ नारदेशाय नमः । ॐ गरेश्वराय नमः । ॐ रम्येश्वराय नमः । ॐ विद्रुमेशाय नमः । ॐ कर्दमेशाय नमः । ॐ तृणेश्वराय नमः । ॐ शूलटङ्केश्वराय नमः । ॐ छद्मकेशाय नमः । ॐ वलीश्वराय नमः । ॐ मरुधामेश्वराय नमः । ॐ सिन्धूरेशाय नमः । ॐ घृणीश्वराय नमः । ॐ व्रातेश्वराय नमः । ॐ प्रयागेशाय नमः ॥ २००॥ ॐ प्रतिष्ठानपुरेश्वराय नमः । ॐ गोदावरीश्वराय नमः । ॐ ताम्रपर्णीश्वराय नमः । ॐ मरुद्वृधेश्वराय नमः । ॐ पम्पेशाय नमः । ॐ पङ्किलेश्वराय नमः । ॐ फेनेशाय नमः । ॐ बुद्बुदेशाय नमः । ॐ आवर्तेशाय नमः । ॐ सुमेश्वराय नमः । ॐ कुलेश्वराय नमः । ॐ विराटेशाय नमः । ॐ पलाशेशाय नमः । ॐ स्थितीश्वराय नमः । ॐ प्रलयेशाय नमः । ॐ जाग्रदीशाय नमः । ॐ त्रिलोकेशाय नमः । ॐ क्षितीश्वराय नमः । ॐ पञ्चकेशाय नमः । ॐ व्रतीशाय नमः ॥ २२०॥ ॐ यज्ञेशाय नमः । ॐ दुम्बरेश्वराय नमः । ॐ बालीशाय नमः । ॐ पालीशाय नमः । ॐ पलीशाय नमः । ॐ बभ्रवेश्वराय नमः । ॐ गन्धद्वारेश्वराय नमः । ॐ घण्टेशाय नमः । ॐ वरुणेश्वराय नमः । ॐ प्रभासेशाय नमः । ॐ पुष्करेशाय नमः । ॐ रुद्रकोटीश्वराय नमः । ॐ वल्मीकेशाय नमः । ॐ सुन्दरेशाय नमः । ॐ तृणज्योतीश्वराय नमः । ॐ गायत्रीशाय नमः । ॐ सवित्रीशाय नमः । ॐ कालद्वारेश्वराय नमः । ॐ तुङ्गेशाय नमः । ॐ भीमचण्डेशाय नमः ॥ २४०॥ ॐ रत्नगर्भेश्वराय नमः । ॐ देवेश्वराय नमः । ॐ हीरकेशाय नमः । ॐ रन्तिदेवेश्वराय नमः । ॐ कालञ्जरेश्वराय नमः । ॐ अब्धीशाय नमः । ॐ पैप्पलादेश्वराय नमः । ॐ गन्धर्वेशाय नमः । ॐ त्रिशूलेशाय नमः । ॐ रजनीशाय नमः । ॐ दिनेश्वराय नमः । ॐ चित्रघण्टेश्वराय नमः । ॐ द्वारपीठेश्वराय नमः । ॐ त्रिकूटेशाय नमः । ॐ मङ्गलेशाय नमः । ॐ अमलकेश्वराय नमः । ॐ मुद्रेशाय नमः । ॐ ताटकेशाय नमः । ॐ त्रिदण्डीशाय नमः । ॐ अगजेश्वराय नमः ॥ २६०॥ ॐ कात्यायनीश्वराय नमः । ॐ याज्ञवल्क्येश्वराय नमः । ॐ त्वष्ट्रेशाय नमः । ॐ विश्वकर्मेशाय नमः । ॐ यमेशाय नमः । ॐ रथकेश्वराय नमः । ॐ वसुन्धरेश्वराय नमः । ॐ क्षौमेशाय नमः । ॐ नालकेश्वराय नमः । ॐ मित्रेश्वराय नमः । ॐ कर्त्रीशाय नमः । ॐ कण्ठेशाय नमः । ॐ काव्येशाय नमः । ॐ विबुधेश्वराय नमः । ॐ भौमेश्वराय नमः । ॐ भर्तृकेशाय नमः । ॐ करहट्टेश्वराय नमः । ॐ गृध्रेशाय नमः । ॐ कङ्कतीशाय नमः । ॐ स्वर्णदेश्वराय नमः ॥ २८०॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासचतुर्द्वारस्थलिङ्गनामावलिः २ - कैलासदक्षिणद्वारस्थलिङ्गनामावलिः ॥ - ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ४१ - कैलासदक्षिणद्वारलिङ्गाभिधानम् । २-४४॥ - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 41 - kailAsadakShiNadvAralingAbhidhAnam . 2-44.. Notes: The nāmāvalī नामावलिः is derived from the stotram स्तोत्रम् where Īśvara ईश्वर lists the names of the several Śivaliṅga-s शिवलिङ्ग around Kailāsa कैलास in the Four Cardinal direction - among which are the Śivaliṅga-s शिवलिङ्ग at the Southern Gate spanning from āgneyakoṇa आग्नेयकोण (South East) to the nairṛtyakoṇa नैरृत्यकोण (South West). He mentions to Devī देवी; at the conclusion of the list of the Northen Gate, the merits of worshipping and reciting the names of all of the four groups of Śivaliṅga-s शिवलिङ्ग. Encoded and proofread by Ruma Dewan
% Text title            : Kailasachaturdvarasthalinganamavali 2
% File name             : kailAsachaturdvArasthalinganAmAvaliH2.itx
% itxtitle              : kailAsachaturdvArasthaliNganAmAvaliH 2 (shivarahasyAntargatA)
% engtitle              : kailAsachaturdvArasthalinganAmAvaliH 2
% Category              : shiva, shivarahasya, nAmAvalI
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Encoded and proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 41 - kailAsadakShiNadvAraliNgAbhidhAnam | 2-44||
% Indexextra            : (Scans 1, stotram)
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org